०५१ गुह-लक्ष्मणसंवादः

एवं रामे शयाने तद्रक्षार्थं जाग्रल्लक्ष्मणगुहसंवादः तमित्यादि । अदम्भेनाकृत्रिमानुरागेण भ्रातुरर्थाय भ्रातू रक्षार्थं राघवं रघुकुलजं सन्तापसन्तप्तो रामस्य भूशय्यादिजेन सन्तापेन पीडितः ॥ २।५१।१ ॥

इयमिति । प्रत्याश्वसिहि विश्रान्तो भव ॥ २।५१।२ ॥

अयं जन आटविकः ॥ २।५१।३ ॥

नहि रामादिति । सर्वात्मभूतात् ॥ २।५१।४६ ॥

अविदितमज्ञातम् । किं च चतुरङ्गमिति । परिकीयमिति शेषः । तादृशमपि परकीयं बलं सन्तरेमहि युद्धेन जयेम ॥ २।५१।७ ॥

ततोवाच तत उवाचेति च्छेदः आर्षः सन्धिः । अत्र देशे वयं न भीताः यतो धर्ममेवानुपश्यता त्वया रक्ष्यमाणा भवामः ॥ २।५१।८ ॥

तथापि जागरणे कारणमाह कथमिति । जीवितं विशिष्टसुखजीवितजनकं भोजनादि ॥ २।५१।९,१० ॥

मन्त्रो गायत्र्यादिः तपः कृच्छ्रादि पराक्रमैस्तज्जन्यैऋ़ष्यशृङ्गाद्यानयनाश्वमेधाद्यनुष्ठानैः एको मुख्यः । तत्र हेतुः सदृशलक्षणः पुरुषोत्तमसदृशलक्षणः दशरथसदृशलक्षण इत्यापाततो ऽर्थः ॥ २।५१।११ ॥

विधवा विगतपतिका ॥ २।५१।१२ ॥

श्रमेणोपरता राजभवने ऽयोध्यानगरे च भविष्यन्तीति शेषः । निर्घोषोपरतमुपरतनिर्घोषं भवतीति मन्ये ॥ २।५१।१३ ॥

जीवन्तीति नाशंसे न संभावयामि यदि वा जीवन्त्येतावत्पर्यन्तम्, तदेमां शर्वरीमेव जीविष्यन्त नाग्रे अन्नपानाद्यभावादिति संभावयामीति शेषः ॥ २।५१।१४ ॥

जीवेदपि एतद्रात्र्याः परमपीति शेषः । यदि यत् वीरसूः कौसल्या एकपुत्रत्वाद्विनशिष्यत्येव तदतिदुःखमित्यर्थः ॥ २।५१।१५ ॥

अनुरक्तै रामानुरक्तैर्जनैराकीर्णा व्याप्ता सुखालोकरूपं प्रियमावहति सा सदा सुखवल्लोका इदानीं राजव्यसनेन दशरथमरणदुःखेन संमृष्टा युक्ता ॥ २।५१।१६ ॥

राजव्यसनमेव दर्शयति कथमिति ॥ २।५१।१७ ॥

मातापि भर्तृपुत्रवियोगात्सत्यप्येकपुत्रसंनिधौ ॥ २।५१।१८ ॥

मनोरथं रामराज्याभिषेकमनवाप्य अतिक्रान्तमतिक्रान्तं नष्टं नष्टमिति क्रोशन्निति शेषः । प्रत्यागतं रामं राज्ये ऽनिक्षिप्यैव मे पिता विनशिष्यतीत्यन्वयः ॥ २।५१।१९ ॥

तस्मिन्काले मरणकाल उपस्थिते ये वृत्तं मृतं पितरं रघुकुलजं सर्वप्रेतकार्येषु संस्करिष्यन्ति ते सिद्धार्था भाग्यवन्तः प्राप्तराज्याश्च भरतादय इति शेषः । क्रोधात्तन्नामाग्रहणम् ॥ २।५१।२०२२ ॥

विचरिष्यन्ति भरतादय इति शेषः ॥ २।५१।२३ ॥

अपि जीवेदिति संभावने लिङ् । अपि च अपि पश्याम अपि द्रक्ष्यामः ॥ २।५१।२४ ॥

सत्यप्रतिज्ञेन रामेण ॥ २।५१।२५ ॥

परिदेवयमानस्येति इत्थमित्यादिः तिष्ठतो जाग्रतः ॥ २।५१।२६ ॥

गुरौ रामे सौहृदादित्युभयान्वयि अतिस्नेहाज्ज्वरातुरो गुहः व्यथातुरो नागो गज इव ॥ २।५१।२७ ॥

इति श्रीरामाभिरामे श्रीरामीये रामायणतिलके वाल्मीकीय आदिकाव्ये ऽयोध्याकाण्डे

एकपञ्चाशः सर्गः ॥ २।५१ ॥