६ रहस्य-प्रायश्चित्तम्

300 विख्यातदोषः कुर्वीत ...{Loading}...

विख्यात-दोषः कुर्वीत
पर्षदो ऽनुमतं व्रतम्।

[रहस्य-प्रायश्चित्तम्]

अनभिख्यात-दोषस् तु
रहस्यं व्रतम् आचरेत् ॥ ३.३०० ॥

301 त्रिरात्रोपोषितो जप्त्वा ...{Loading}...

त्रि-रात्रोपोषितो जप्त्वा
ब्रह्महा त्व् अघ-मर्षणम्।
अन्तर्-जले विशुध्येत
दत्त्वा गां च पयस्विनाम् ॥ ३.३०१ ॥

302 लोमभ्यः स्वाहेत्य् ...{Loading}...

लोमभ्यः स्वाहेत्य् अथ वा
दिवसं मारुताशनः।
जले स्थित्वा ऽभिजुहुयाच्
चत्वारिंशद्-घृताहुतीः ॥ ३.३०२ ॥

303 त्रिरात्रोपोषितो हुत्वा ...{Loading}...

त्रि-रात्रोपोषितो हुत्वा
कूष्माण्डीभिर् घृतं शुचिः।
ब्राह्मण-स्वर्ण-हारी तु
रुद्र-जापी जले स्थितः ॥ ३.३०३ ॥

304 सहस्रशीर्षाजापी तु ...{Loading}...

सहस्र-शीर्षा-जापी तु
मुच्यते गुरु-तल्पगः।
गौर् देया कर्मणो ऽस्यान्ते
पृथग् एभिः पयस्विनी ॥ ३.३०४ ॥

305 प्राणायामशतङ् कार्यं ...{Loading}...

प्राणायाम-शतं कार्यं
सर्व-पापापनुत्तये।
उपपातक-जातानाम्
अनादिष्टस्य चैव हि ॥ ३.३०५ ॥

306 ॐकाराभिष्टुतं सोम ...{Loading}...

ॐ-काराभिष्टुतं सोम-
सलिलं पावनं पिबेत्।
कृत्वा हि रेतो-विण्-मूत्र-
प्राशनं तु द्विजोत्तमः ॥ ३.३०६ ॥

307 निशायां वा ...{Loading}...

निशायां वा दिवा वा ऽपि
यद् अज्ञान-कृतं भवेत्।
त्रैकाल्य-सन्ध्या-करणात्
तत् सर्वं विप्रणश्यति ॥ ३.३०७ ॥

308 शुक्रियारण्यकजपो गायत्र्याश् ...{Loading}...

शुक्रियारण्यक-जपो
गायत्र्याश् च विशेषतः।
सर्व-पाप-हरा ह्य् एते
रुद्रैकादशिनी तथा ॥ ३.३०८ ॥

309 यत्र यत्र ...{Loading}...

यत्र यत्र च सङ्कीर्णम्
आत्मानं मन्यते द्विजः।
तत्र तत्र तिलैर् होमो
गायत्र्या वाचनं तथा ॥ ३.३०९ ॥

310 वेदाभ्यासरतङ् क्षान्तं ...{Loading}...

वेदाभ्यास-रतं क्षान्तं
पञ्च-यज्ञ-क्रिया-परम्।
न स्पृशन्तीह पापानि
महा-पातकजान्य् अपि ॥ ३.३१० ॥

311 वायुभक्षो दिवा ...{Loading}...

वायु-भक्षो दिवा तिष्ठन्
रात्रिं नीत्वा ऽप्सु सूर्य-दृक्।
जप्त्वा सहस्रं गायत्र्याः
शुध्येद् ब्रह्म-वधाद् ऋते ॥ ३.३११ ॥

312 ब्रह्मचर्यन् दया ...{Loading}...

ब्रह्मचर्यं दया क्षान्तिर्
दानं सत्यम् अकल्कता।
अहिंसा स्तेय-माधुर्ये
दमश् चेति यमाः स्मृताः ॥ ३.३१२ ॥

313 स्नानम् मौनोपवासेज्या ...{Loading}...

स्नानं मौनोपवासेज्या-
स्वाध्यायोपस्थ-निग्रहाः।
नियमा गुरु-शुश्रूषा
शौचाक्रोधाप्रमादता ॥ ३.३१३ ॥

314 गोमूत्रङ् गोमयङ् ...{Loading}...

गो-मूत्रं गो-मयं क्षीरं
दधि सर्पिः कुशोदकम्।
जग्ध्वा परे ऽह्न्य् उपवसेत्
कृच्छ्रं सान्तपनं चरेत् ॥ ३.३१४ ॥

315 पृथक्सान्तपनद्रव्यैः षड्अहः ...{Loading}...

पृथक्-सान्तपन-द्रव्यैः
षड्-अहः सोपवासकः।
सप्ताहेन तु कृच्छ्रो ऽयं
महा-सान्तपनः स्मृतः ॥ ३.३१५ ॥

316 पर्णोदुम्बरराजीव बिल्वपत्रकुशोदकैः ...{Loading}...

पर्णोदुम्बर-राजीव-
बिल्व-पत्र-कुशोदकैः।
प्रत्येकं प्रत्यहं पीतैः
पर्ण-कृच्छ्र उदाहृतः ॥ ३.३१६ ॥

317 तप्तक्षीरघृताम्बूनाम् एकैकम् ...{Loading}...

तप्त-क्षीर-घृताम्बूनाम्
एकैकं प्रत्यहं पिबेत्।
एक-रात्रोपवासश् च
तप्त-कृच्छ्र उदाहृतः ॥ ३.३१७ ॥

318 एकभक्तेन नक्तेन ...{Loading}...

एक-भक्तेन नक्तेन
तथैवायाचितेन च।
उपवासेन चैवायं
पाद-कृच्छ्रः प्रकीर्तितः ॥ ३.३१८ ॥

319 यथाकथञ्चित् त्रिगुणः ...{Loading}...

यथा-कथञ्चित् त्रि-गुणः
प्राजापत्यो ऽयम् उच्यते।
अयम् एवाति-कृच्छ्रः स्यात्
पाणि-पूरान्न-भोजनः ॥ ३.३१९ ॥

320 कृच्छ्रातिकृच्छ्रः पयसा ...{Loading}...

कृच्छ्राति-कृच्छ्रः पयसा
दिवसा ऽनेकविंशतिम्।
द्वादशाहोपवासेन
पराकः परिकीर्तितः ॥ ३.३२० ॥

321 पिण्याकाचामतक्राम्बु सक्तूनाम् ...{Loading}...

पिण्याकाचाम-तक्राम्बु-
सक्तूनां प्रतिवासरम्।
एक-रात्रोपवासश् च
कृच्छ्रः सौम्यो ऽयम् उच्यते ॥ ३.३२१ ॥

322 एषान् त्रिरात्रम् ...{Loading}...

एषां त्रि-रात्रम् अभ्यासाद्
एकैकस्य यथा-क्रमम्।
तुला-पुरुष इत्य् एष
ज्ञेयः पञ्चदशाहिकः ॥ ३.३२२ ॥

323 तिथिवृद्ध्या चरेत् ...{Loading}...

तिथि-वृद्ध्या चरेत् पिण्डान्
शुक्ले शिख्य्-अण्ड-सम्मितान्।
एकैकं ह्रासयेत् कृष्ने
पिण्डं चान्द्रायणं चरन् ॥ ३.३२३ ॥

324 यथाकथञ्चित् पिण्डानां ...{Loading}...

यथा-कथञ्चित् पिण्डानां
चत्वारिंशच् छत-द्वयम्।
मासेनैवोपभुञ्जीत
चान्द्रायणम् अथापरम् ॥ ३.३२४ ॥

325 कुर्यात् त्रिषवणस्नायी ...{Loading}...

कुर्यात् त्रिषवण-स्नायी
कृच्छ्रं चान्द्रायणं तथा।
पवित्राणि जपेत् पिण्डान्
गायत्र्या चाभिमन्त्रयेत् ॥ ३.३२५ ॥

326 अनादिष्टेषु पापेषु ...{Loading}...

अनादिष्टेषु पापेषु
शुद्धिश् चान्द्रायणेन च।
धर्मार्थं यश् चरेद् एतच्
चन्द्रस्यैति स-लोकताम् ॥ ३.३२६ ॥

327 कृच्छ्रकृद् धर्मकामस् ...{Loading}...

कृच्छ्र-कृद् धर्म-कामस् तु
महतीं श्रियम् आप्नुयात्।
यथा गुरु-क्रतु-फलं
प्राप्नोति सु-समाहितः ॥ ३.३२७ ॥

328 श्रुत्वैतान् ऋषयो ...{Loading}...

श्रुत्वैतान् ऋषयो धर्मान्
याज्ञवल्क्येन भाषितान्।
इदम् ऊचुर् महात्मानं
योगीन्द्रम् अमितौजसम् ॥ ३.३२८ ॥

329 य इदन् ...{Loading}...

य इदं धारयिष्यन्ति
धर्म-शास्त्रम् अतन्द्रिताः।
इह लोके यशः प्राप्य
ते यास्यन्ति त्रि-विष्टपम् ॥ ३.३२९ ॥

330 विद्यार्थी प्राप्नुयाद् ...{Loading}...

विद्यार्थी प्राप्नुयाद् विद्यां
धन-कामो धनं तथा।
आयुष्-कामस् तथैव+आयुः
श्री-कामो महतीं श्रियम् ॥ ३.३३० ॥

331 श्लोकत्रयम् अपि ...{Loading}...

श्लोक-त्रयम् अपि ह्य् अस्माद्
यः श्राद्धे श्रावयिष्यति।
पितॄणां तस्य तृप्तिः स्याद्
अक्षय्या नात्र संशयः ॥ ३.३३१ ॥

332 ब्राह्मणः पात्रतां ...{Loading}...

ब्राह्मणः पात्रतां याति
क्षत्रियो विजयी भवेत्।
वैश्यश् च धान्य-धनवान्
अस्य शास्त्रस्य धारणात् ॥ ३.३३२ ॥

333 य इदं ...{Loading}...

य इदं श्रावयेद् विद्वान्
द्विजान् पर्वसु पर्वसु।
अश्व-मेध-फलं तस्य
तद् भवान् अनुमन्यताम् ॥ ३.३३३ ॥

334 श्रुत्वैतद् याज्ञवक्ल्यो ...{Loading}...

श्रुत्वैतद् याज्ञवक्ल्यो ऽपि
प्रीतात्मा मुनि-भाषितम्।
एवम् अस्त्व् इति होवाच
नमस्-कृत्य स्वयम्भुवे ॥ ३.३३४ ॥