१ आशौच-प्रकरणम्

001 ऊनद्विवर्षन् निखनेन् ...{Loading}...

ऊन-द्वि-वर्षं निखनेन्
न कुर्याद् उदकं ततः।
आ-श्मशानाद् अनुव्रज्य
इतरो ज्ञातिभिर् वृतः ॥ ३.१ ॥

002 यमसूक्तन् तथा ...{Loading}...

यम-सूक्तं तथा गाथा
जपद्भिर् लौकिकाग्निना।
स दग्धव्य उपेतश् चेद्
आहिताग्न्य्-आवृतार्थवत् ॥ ३.२ ॥

003 सप्तमाद् दशमाद् ...{Loading}...

सप्तमाद् दशमाद् वा ऽपि
ज्ञातयो ऽभ्युपयन्त्य् अपः।
अप नः शोशुचद् अघम्
अनेन पितृ-दिङ्-मुखाः ॥ ३.३ ॥

004 एवम् मातामहाचार्य ...{Loading}...

एवं मातामहाचार्य-
प्रेतानाम् उदक-क्रिया।
कामोदकं सखि-प्रत्ता-
स्वस्रीय-श्वशुरर्त्विजाम् ॥ ३.४ ॥

005 सकृत् प्रसिञ्चन्त्य् ...{Loading}...

सकृत् प्रसिञ्चन्त्य् उदकं
नाम-गोत्रेण वाग्-यताः।
न ब्रह्म-चारिणः कुर्युर्
उदकं पतितास् तथा ॥ ३.५ ॥

006 पाखण्ड्य्अनाश्रिताः स्तेना ...{Loading}...

पाखण्ड्य्-अनाश्रिताः स्तेना
भर्तृघ्न्यः कामगादिकाः।
सुराप्य आत्म-त्यागिन्यो
नाशौचोदक-भाजनाः ॥ ३.६ ॥

007 कृतोदकान् समुत्तीर्णान् ...{Loading}...

कृतोदकान् समुत्तीर्णान्
मृदु-शाद्वल-संस्थितान्।
स्नातान् अपवदेयुस् तान्
इतिहासैः पुरातनैः ॥ ३.७ ॥

008 मानुष्ये कदलीस्तम्भ ...{Loading}...

मानुष्ये कदली-स्तम्भ-
निःसारे सार-मार्गणम्।
करोति यः स सम्मूढो
जल-बुद्बुद-सन्निभे ॥ ३.८ ॥

009 पञ्चधा सम्भृतः ...{Loading}...

पञ्चधा सम्भृतः कायो
यदि पञ्चत्वम् आगतः।
कर्मभिः स्व-शरीरोत्थैस्
तत्र का परिदेवना ॥ ३.९ ॥

010 गन्त्री वसुमती ...{Loading}...

गन्त्री वसुमती नाशम्
उदधिर् दैवतानि च।
फेन-प्रख्यः कथं नाशं
मर्त्य-लोको न यास्यति ॥ ३.१० ॥

011 श्लेष्माश्रु बान्धवैर् ...{Loading}...

श्लेष्माश्रु बान्धवैर् मुक्तं
प्रेतो भुङ्क्ते यतो ऽवशः।
अतो न रोदितव्यं हि
क्रियाः कार्याः स्व-शक्तितः ॥ ३.११ ॥

012 इति संश्रुत्य ...{Loading}...

इति संश्रुत्य गच्छेयुर्
गृहं बाल-पुरःसराः।
विदश्य निम्ब-पत्राणि
नियता द्वारि वेश्मनः ॥ ३.१२ ॥

013 आचम्याग्न्य्आदि सलिलं ...{Loading}...

आचम्याग्न्य्-आदि सलिलं
गोमयं गौर-सर्षपान्।
प्रविशेयुः समालभ्य
कृत्वा ऽश्मनि पदं शनैः ॥ ३.१३ ॥

014 प्रवेशनादिकङ् कर्म ...{Loading}...

प्रवेशनादिकं कर्म
प्रेत-संस्पर्शिनाम् अपि।
इच्छतां तत्-क्षणाच् छुद्धिः
परेषां स्नान-संयमान् ॥ ३.१४ ॥

015 आचार्यपितृउपाध्यायान् निर्हृत्यापि ...{Loading}...

आचार्य-पितृ-उपाध्यायान्
निर्हृत्यापि व्रती व्रती।
सङ्कटान्नं च नाश्नीयान्
न च तैः सह संवसेत् ॥ ३.१५ ॥

016 क्रीतलब्धाशना भूमौ ...{Loading}...

क्रीत-लब्धाशना भूमौ
स्वपेयुस् ते पृथक् क्षितौ।
पिण्ड-यज्ञावृता देयं
प्रेतायान्नं दिन-त्रयम् ॥ ३.१६ ॥

017 जलम् एकाहम् ...{Loading}...

जलम् एकाहम् आकाशे
स्थाप्यं क्षीरं च मृन्-मये।
वैतानाउपासनाः कार्याः
क्रियाश् च श्रुति-चोदनात् ॥ ३.१७ ॥

018 त्रिरात्रन् दशरात्रं ...{Loading}...

त्रि-रात्रं दश-रात्रं वा
शावम् आशौचम् इष्यते।
ऊन-द्वि-वर्ष उभयोः
सूतकं मातुर् एव हि ॥ ३.१८ ॥

019 पित्रोस् तु ...{Loading}...

पित्रोस् तु सूतकं मातुस्
तद् असृग्-दर्शनाद् ध्रुवम्।
तद् अहर् न प्रदुष्येत
पूर्वेषां जन्म-कारणात् ॥ ३.१९ ॥

020 अन्तरा जन्ममरणे ...{Loading}...

अन्तरा जन्म-मरणे
शेषाहोभिर् विशुध्यति।
गर्भ-स्रावे मास-तुल्या
निशाः शुद्धेस् तु कारणम् ॥ ३.२० ॥

021 हतानान् नृपगोविप्रैर् ...{Loading}...

हतानां नृप-गो-विप्रैर्
अन्वक्षं च+आत्म-घातिनाम्।
प्रोषिते काल-शेषः स्यात्
पूर्णे दत्त्वोदकं शुचिः ॥ ३.२१ ॥

022 क्षत्रस्य द्वादशाहानि ...{Loading}...

क्षत्रस्य द्वादशाहानि
विशः पञ्च-दशैव तु।
त्रिंशद्-दिनानि शूद्रस्य
तद्-अर्धं न्याय-वर्तिनः ॥ ३.२२ ॥

023 आदन्तजन्मनः सद्या ...{Loading}...

आ-दन्त-जन्मनः सद्या
अ-चूडान् नैशिकी स्मृता।
त्रि-रात्रम् आ-व्रतादेशाद्
दश-रात्रम् अतः परम् ॥ ३.२३ ॥

024 अहस् त्व् ...{Loading}...

अहस् त्व् अदत्त-कन्यासु
बालेषु च विशोधनम्।
गुर्व्-अन्तेवास्य्-अनूचानम्
आतुल-श्रोत्रियेषु च ॥ ३.२४ ॥

025 अनौरसेषु पुत्रेषु ...{Loading}...

अनौरसेषु पुत्रेषु
भार्यास्व् अन्य-गतासु च।
निवास-राजनि प्रेते
तद् अहः शुद्धि-कारणम् ॥ ३.२५ ॥

026 ब्राह्मणेनानुगन्तव्यो न ...{Loading}...

ब्राह्मणेनानुगन्तव्यो
न शूद्रो न द्विजः क्वचित्।
अनुगम्याम्भसि स्नात्वा
स्पृष्ट्वा ऽग्निं घृत-भुक् शुचिः ॥ ३.२६ ॥

027 महीपतीनान् न+आशौचं ...{Loading}...

मही-पतीनां न+आशौचं
हतानां विद्युता तथा।
गो-ब्राह्मणार्थं सङ्ग्रामे
यस्य चेच्छति भूमिपः ॥ ३.२७ ॥

028 ऋत्विजान् दीक्षितानाञ् ...{Loading}...

ऋत्विजां दीक्षितानां च
यज्ञियं कर्म कुर्वताम्।
सत्रि-व्रति-ब्रह्मचारि-
दातृ-ब्रह्मविदां तथा ॥ ३.२८ ॥

029 दाने विवाहे ...{Loading}...

दाने विवाहे यज्ञे च
सङ्ग्रामे देश-विप्लवे।
आपद्य्-अपि हि कष्टायां
सद्यः शौचं विधीयते ॥ ३.२९ ॥

030 उदक्या ऽशुचिभिः ...{Loading}...

उदक्या ऽशुचिभिः स्नायात्
संस्पृष्टस् तैर् उपस्पृशेत्।
अब्-लिङ्गानि जपेच् चैव
गायत्रीं मनसा सकृत् ॥ ३.३० ॥

031 कालो ऽग्निः ...{Loading}...

कालो ऽग्निः कर्म मृद् वायुर्
मनो ज्ञानं तपो जलम्।
पश्चात् तापो निराहारः
सर्वे ऽमी शुद्धि-हेतवः ॥ ३.३१ ॥

032 अकार्यकारिणान् दानं ...{Loading}...

अकार्य-कारिणां दानं
वेगो नद्याश् च शुद्धि-कृत्।
शोध्यस्य मृच् च तोयं च
सन्न्यासो वै द्विजन्मनाम् ॥ ३.३२ ॥

033 तपो वेदविदाङ् ...{Loading}...

तपो वेदविदां क्षान्तिर्
विदुषां वर्ष्मणो जलम्।
जपः प्रच्छन्न-पानानां
मनसः सत्यम् उच्यते ॥ ३.३३ ॥

034 भूतात्मनस् तपोविद्ये ...{Loading}...

भूतात्मनस् तपो-विद्ये
बुद्धेर् ज्ञानं विशोधनम्।
क्षेत्रज्ञस्येश्वर-ज्ञानाद्
विशुद्धिः परमा मता ॥ ३.३४ ॥