०८ दाय-विभाग-प्रकरणम्

114 विभागञ् चेत् ...{Loading}...

विभागं चेत् पिता कुर्याद्
इच्छया विभजेत् सुतान्।
ज्येष्ठं वा श्रेष्ठ-भागेन
सर्वे वा स्युः समांशिनः ॥ २.११४ ॥

115 यदि कुर्यात् ...{Loading}...

यदि कुर्यात् समान् अंशान्
पत्न्यः कार्याः समांशिकाः।
न दत्तं स्त्री-धनं यासां
भर्त्रा वा श्वशुरेण वा ॥ २.११५ ॥

116 शक्तस्यानीहमानस्य किञ्चिद् ...{Loading}...

शक्तस्यानीहमानस्य
किञ्चिद् दत्त्वा पृथक् क्रिया।
न्यूनाधिक-विभक्तानां
धर्म्यः पितृ-कृतः स्मृतः ॥ २.११६ ॥

117 विभजेरन् सुताः ...{Loading}...

विभजेरन् सुताः पित्रोर्
ऊर्ध्वं रिक्थम् ऋणं समम्।
मातुर् दुहितरः शेषम्
ऋणात् ताभ्य ऋते ऽन्वयः ॥ २.११७ ॥

118 पितृद्रव्याविरोधेन यद् ...{Loading}...

पितृ-द्रव्याविरोधेन
यद् अन्यत् स्वयम् अर्जितम्।
मैत्र-मौद्वाहिकं चैव
दायादानां न तद् भवेत् ॥ २.११८ ॥

119 क्रमाद् अभ्यागतन् ...{Loading}...

क्रमाद् अभ्यागतं द्रव्यं
हृतम् अप्य् उद्धरेत् तु यः।
दायादेभ्यो न तद् दद्याद्
विद्यया लब्धम् एव च ॥ २.११९ ॥

120 सामान्यार्थसमुत्थाने विभागस् ...{Loading}...

सामान्यार्थ-समुत्थाने
विभागस् तु समः स्मृतः।
अनेक-पितृकाणां तु
पितृतो भाग-कल्पना ॥ २.१२० ॥

121 भूर् या ...{Loading}...

भूर् या पितामहोपात्ता
निबन्धो द्रव्यम् एव वा।
तत्र स्यात् सदृशं स्वाम्यं
पितुः पुत्रस्य चैव हि ॥ २.१२१ ॥

122 विभक्तेषु सुतो ...{Loading}...

विभक्तेषु सुतो जातः
सवर्णायां विभाग-भाक्।
दृश्याद् वा तद् विभागः स्याद्
आय-व्यय-विशोधितात् ॥ २.१२२ ॥

123 पितृभ्यां यस्य ...{Loading}...

पितृभ्यां यस्य तद् दत्तं
तत् तस्यैव धनं भवेत्।
पितुर् ऊर्ध्वं विभजतां
माता ऽप्य् अंशं समं हरेत् ॥ २.१२३ ॥

124 असंस्कृतास् तु ...{Loading}...

असंस्कृतास् तु संस्कार्या
भ्रातृभिः पूर्व-संस्कृतैः।
भगिन्यश् च निजाद् अंशाद्
दत्त्वा ऽंशं तु तुरीयकम् ॥ २.१२४ ॥

125 चतुस्त्रिद्व्य्एकभागाः स्युर् ...{Loading}...

चतुस्-त्रि-द्व्य्-एक-भागाः स्युर्
वर्णशो ब्राह्मणात्मजाः (३१)।
क्षत्रजास् त्रि-द्व्य्-एक-भागा
विड्जास् तु द्व्य्-एक-भागिनः ॥ २.१२५ ॥

126 अन्योन्यापहृतन् द्रव्यं ...{Loading}...

अन्योन्यापहृतं द्रव्यं
विभक्ते यत् तु दृश्यते।
तत् पुनस् ते समैर् अंशैर्
विभजेरन्न् इति स्थितिः ॥ २.१२६ ॥

127 अपुत्रेण परक्षेत्रे ...{Loading}...

अपुत्रेण पर-क्षेत्रे
नियोगोत्पादितः सुतः।
उभयोर् अप्य् असौ रिक्थी
पिण्ड-दाता च धर्मतः ॥ २.१२७ ॥

128 औरसो धर्मपत्नीजस् ...{Loading}...

औरसो धर्म-पत्नीजस्
तत्-समः पुत्रिका-सुतः।
क्षेत्रजः क्षेत्र-जातस् तु
स-गोत्रेणेतरेण वा ॥ २.१२८ ॥

129 गृहे प्रच्छन्न ...{Loading}...

गृहे प्रच्छन्न उत्पन्नो
गूढजस् तु सुतः स्मृतः।
कानीनः कन्यका-जातो
मातामह-सुतो मतः ॥ २.१२९ ॥

130 अक्षतायाङ् क्षतायां ...{Loading}...

अक्षतायां क्षतायां वा
जातः पौनर्भवः सुतः।
दद्यान् माता पिता वा यं
स पुत्रो दत्तको भवेत् ॥ २.१३० ॥

131 क्रीतश् च ...{Loading}...

क्रीतश् च ताभ्यां विक्रीतः
कृत्रिमः स्यात् स्वयं-कृतः (३५)।
दत्त्व +आत्मा तु स्वयं-दत्तो
गर्भे विन्नः सहोढजः ॥ २.१३१ ॥

132 उत्सृष्टो गृह्यते ...{Loading}...

उत्सृष्टो गृह्यते यस् तु
सो ऽपविद्धो भवेत् सुतः।
पिण्डदो ऽंश-हरश् चैषां
पूर्वाभावे परः परः ॥ २.१३२ ॥

133 सजातीयेष्व् अयम् ...{Loading}...

स-जातीयेष्व् अयं प्रोक्तस्
तनयेषु मया विधिः।
जातो ऽपि दास्यां शूद्रेण
कामतो ऽंश-हरो भवेत् ॥ २.१३३ ॥

134 मृते पितरि ...{Loading}...

मृते पितरि कुर्युस् तं
भ्रातरस् त्व् अर्ध-भागिकम्।
अभ्रातृको हरेत् सर्वं
दुहितॄणां सुताद् ऋते ॥ २.१३४ ॥

135 पत्नी दुहितरश् ...{Loading}...

पत्नी दुहितरश् चैव
पितरौ भ्रातरस् तथा।
तत्-सुता गोत्रजा बन्धु-
शिष्य-स-ब्रह्मचारिणः ॥ २.१३५ ॥

136 एषाम् अभावे ...{Loading}...

एषाम् अभावे पूर्वस्य
धन-भाग् उत्तरोत्तरः।
स्वर्-यातस्य ह्य् अपुत्रस्य
सर्व-वर्णेष्व् अयं विधिः ॥ २.१३६ ॥

137 वानप्रस्थयतिब्रह्म चारिणां ...{Loading}...

वानप्रस्थ-यति-ब्रह्म-
चारिणां रिक्थ-भागिनः।
क्रमेण+आचार्य-सच्-छिष्य-
धर्म-भ्रात्र्-एक-तीर्थिनः ॥ २.१३७ ॥

138 संसृष्टिनस् तु ...{Loading}...

संसृष्टिनस् तु संसृष्टी
सोदरस्य तु सोदरः।
दद्याद् अपहरेच् चांशं
जातस्य च मृतस्य च ॥ २.१३८ ॥

139 अन्योदर्यस् तु ...{Loading}...

अन्योदर्यस् तु संसृष्टी
नान्योदर्यो धनं हरेत्।
असंसृष्ट्य् अपि व +आदद्यात्
संसृष्टो नान्य-मातृजः ॥ २.१३९ ॥

140 क्लीबो ऽथ ...{Loading}...

क्लीबो ऽथ पतितस् तज्जः
पङ्गुर् उन्मत्तको जडः (४९)।
अन्धो ऽचिकित्स्य-रोगाद्या
भर्तव्याः स्युर् निरंशकाः ॥ २.१४० ॥

141 औरसाः क्षेत्रजास् ...{Loading}...

औरसाः क्षेत्रजास् त्व् एषां
निर्दोषा भाग-हारिणः।
सुताश् चैषां प्रभर्तव्या
यावद् वै भर्तृ-सात्कृताः ॥ २.१४१ ॥

142 अपुत्रा योषितश् ...{Loading}...

अपुत्रा योषितश् चैषां
भर्तव्याः साधु-वृत्तयः।
निर्वास्या व्यभिचारिण्यः
प्रतिकूलास् तथैव च ॥ २.१४२ ॥

143 पितृमातृपतिभ्रातृ दत्तम् ...{Loading}...

पितृ-मातृ-पति-भ्रातृ-
दत्तम् अध्यग्न्य्-उपागतम्।
आधिवेदनिकाद्यं च
स्त्री-धनं परिकीर्तितम् ॥ २.१४३ ॥

144 बन्धुदत्तन् तथा ...{Loading}...

बन्धु-दत्तं तथा शुल्कम्
अन्वाधेयकम् एव च।
अतीतायाम् अप्रजसि
बान्धवास् तद् अवाप्नुयुः ॥ २.१४४ ॥

145 अप्रजस्त्रीधनम् भर्तुर् ...{Loading}...

अप्रज-स्त्री-धनं भर्तुर्
ब्राह्मादिषु चतुर्ष्व् अपि।
दुहितॄणां प्रसूता चेच्
छेषेषु पितृ-गामि तत् ॥ २.१४५ ॥

146 दत्त्वा कन्यां ...{Loading}...

दत्त्वा कन्यां हरन् दण्ड्यो
व्ययं दद्याच् च सोदयम्।
मृतायां दत्तम् आदद्यात्
परिशोध्योभय-व्ययम् ॥ २.१४६ ॥

147 दुर्भिक्षे धर्मकार्ये ...{Loading}...

दुर्भिक्षे धर्म-कार्ये च
व्याधौ सम्प्रतिरोधके।
गृहीतं स्त्री-धनं भर्ता
न स्त्रियै दातुम् अर्हति ॥ २.१४७ ॥

148 अधिविन्नस्त्रियै दद्याद् ...{Loading}...

अधिविन्न-स्त्रियै दद्याद्
आधिवेदनिकं समम्।
न दत्तं स्त्री-धनं यस्यै
दत्ते त्व् अर्धं प्रकल्पयेत् ॥ २.१४८ ॥

149 विभागनिह्नवे ज्ञाति ...{Loading}...

विभाग-निह्नवे ज्ञाति-
बन्धु-साक्ष्य्-अभिलेखितैः।
विभाग-भावना ज्ञेया
गृह-क्षेत्रैश् च यौतकैः ॥ २.१४९ ॥