०६ स्नातक-धर्म-प्रकरणम्

129 न स्वाध्यायविरोध्य्अर्थम् ...{Loading}...

न स्वाध्याय-विरोध्य्-अर्थम्
ईहेत न यतस् ततः।
न विरुद्ध-प्रसङ्गेन
सन्तोषी च भवेत् सदा ॥ १.१२९ ॥

130 राजान्तेवासियाज्येभ्यः सीदन्न् ...{Loading}...

राजान्तेवासि-याज्येभ्यः
सीदन्न् इच्छेद् धनं क्षुधा।
दम्भि-हैतुक-पाखण्डि-
बक-वृत्तींश् च वर्जयेत् ॥ १.१३० ॥

131 शुक्लाम्बरधरो नीच ...{Loading}...

शुक्लाम्बर-धरो नीच-
केश-श्मश्रु-नखः शुचिः।
न भार्या-दर्शने ऽश्नीयान्
नैक-वासा न संस्थितः ॥ १.१३१ ॥

132 न संशयम् ...{Loading}...

न संशयं प्रपद्येत
नाकस्माद् अप्रियं वदेत्।
नाहितं नानृतं चैव
न स्तेनः स्यान् न वार्धुषी ॥ १.१३२ ॥

133 दाक्षायणी ब्रह्मसूत्री ...{Loading}...

दाक्षायणी ब्रह्म-सूत्री
वेणुमान् स-कमण्डलुः।
कुर्यात् प्रदक्षिणं देव-
मृद्-गो-विप्र-वनस्पतीन् ॥ १.१३३ ॥

134 न तु ...{Loading}...

न तु मेहेन् नदी-छाया-
वर्त्म-गोष्ठाम्बु-भस्मसु।
न प्रत्यग्न्य्-अर्क-गो-सोम-
सन्ध्याम्बु-स्त्री-द्विजन्मनः ॥ १.१३४ ॥

135 नेक्षेतार्कन् न ...{Loading}...

नेक्षेतार्कं न नग्नां स्त्रीं
न च संसृष्ट-मैथुनाम्।
न च मूत्रं पुरीषं वा
नाशुची राहु-तारकाः ॥ १.१३५ ॥

136 अयम् मे ...{Loading}...

अयं मे वज्र इत्य् एवं
सर्वं मन्त्रम् उदीरयेत्।
वर्षत्य् अप्रावृतो गच्छेत्
स्वपेत् प्रत्यक्-शिरा न च ॥ १.१३६ ॥

137 ष्ठीवनासृक्शकृन्मूत्र रेतांस्य् ...{Loading}...

ष्ठीवनासृक्-शकृन्-मूत्र-
रेतांस्य् अप्सु न निक्षिपेत् [रेतस्]।
पादौ प्रतापयेन् नाग्नौ
न चैनम् अभिलङ्घयेत् ॥ १.१३७ ॥

138 जलम् पिबेन् ...{Loading}...

जलं पिबेन् नाञ्जलिना
न शयानं प्रबोधयेत्।
नाक्षैः क्रीडेन् न धर्मघ्नैर्
व्याधितैर् वा न संविशेत् ॥ १.१३८ ॥

139 विरुद्धं वर्जयेत् ...{Loading}...

विरुद्धं वर्जयेत् कर्म
प्रेत-धूमं नदी-तरम्।
केश-भस्म-तुषाङ्गार-
कपालेषु च संस्थितिम् ॥ १.१३९ ॥

140 न+आचक्षीत धयन्तीङ् ...{Loading}...

न+आचक्षीत धयन्तीं गां
नाद्वारेण विशेत् क्वचित्।
न राज्ञः प्रतिगृह्णीयाल्
लुब्धस्योच्छास्त्र-वर्तिनः ॥ १.१४० ॥

141 प्रतिग्रहे सूनिचक्रि ...{Loading}...

प्रतिग्रहे सूनि-चक्रि-
ध्वजि-वेश्या-नराधिपाः।
दुष्टा दश-गुणं पूर्वात्
पूर्वाद् एते यथा-क्रमम् ॥ १.१४१ ॥

142 अध्यायानाम् उपाकर्म ...{Loading}...

अध्यायानाम् उपाकर्म
श्रावण्यां श्रवणेन वा।
हस्तेनौषधि-भावे वा
पञ्चम्यां श्रावणस्य तु ॥ १.१४२ ॥

143 पौषमासस्य रोहिण्याम् ...{Loading}...

पौष-मासस्य रोहिण्याम्
अष्टकायाम् अथापि वा।
जलान्ते छन्दसां कुर्याद्
उत्सर्गं विधिवद् बहिः ॥ १.१४३ ॥

144 त्र्यहम् प्रेतेष्व् ...{Loading}...

त्र्यहं प्रेतेष्व् अनध्यायः
शिष्यर्त्विग्-गुरु-बन्धुषु।
उपाकर्मणि चोत्सर्गे
स्व-शाखा-श्रोत्रिये तथा ॥ १.१४४ ॥

[स्वाशाखा-श्रोत्रिये त्xत्]

145 सन्ध्यागर्जितनिर्घात भूकम्पोल्कानिपातने ...{Loading}...

सन्ध्या-गर्जित-निर्घात-
भू-कम्पोल्का-निपातने।
समाप्य वेदं द्यु-निशम्
आरण्यकम् अधीत्य च ॥ १.१४५ ॥

146 पञ्चदश्याञ् चतुर्दश्याम् ...{Loading}...

पञ्चदश्यां चतुर्दश्याम्
अष्टम्यां राहु-सूतके।
ऋतु-सन्धिषु भुक्त्वा वा
श्राद्धिकं प्रतिगृह्य च ॥ १.१४६ ॥

147 पशुमण्डूकनकुल श्वाहिमार्जारमूषकैः ...{Loading}...

पशु-मण्डूक-नकुल-
श्वाहि-मार्जार-मूषकैः।
कृते ऽनन्तरे त्व् अहोरात्रं
शक्र-पाते तथोच्छ्रये ॥ १.१४७ ॥

148 श्वक्रोष्टृगर्दभोलूक सामबाणार्तनिःस्वने ...{Loading}...

श्व-क्रोष्टृ-गर्दभोलूक-
साम-बाणार्त-निःस्वने।
अमेध्य-शव-शूद्रान्त्य-
श्मशान-पतितान्तिके ॥ १.१४८ ॥

149 देशे ऽशुचाव् ...{Loading}...

देशे ऽशुचाव् आत्मनि च
विद्युत्-स्तनित-सम्प्लवे।
भुक्त्व +आर्द्र-पाणिर् अम्भो ऽन्तर्
अर्ध-रात्रे ऽति-मारुते ॥ १.१४९ ॥

150 पांसुप्रवर्षे दिग्दाहे ...{Loading}...

पांसु-प्रवर्षे दिग्-दाहे
सन्ध्या-नीहार-भीतिषु।
धावतः पूति-गन्धे च
शिष्टे च गृहम् आगते ॥ १.१५० ॥

151 खरोष्ट्रयानहस्त्य्अश्व नौवृक्षेरिणरोहणे ...{Loading}...

खरोष्ट्र-यान-हस्त्य्-अश्व-
नौ-वृक्षेरिण-रोहणे।
सप्त-त्रिंशद्-अनध्यायान्
एतांस् तात्कालिकान् विदुः ॥ १.१५१ ॥

152 देवर्त्विक्स्नातकाचार्य राज्ञाञ् ...{Loading}...

देवर्त्विक्-स्नातकाचार्य-
राज्ञां छायां पर-स्त्रियाः।
न+आक्रामेद् रक्त-विण्-मूत्र-
ष्ठीवनोद्वर्तनादि च ॥ १.१५२ ॥

153 विप्राहिक्षत्रियात्मानो नावज्ञेयाः ...{Loading}...

विप्राहि-क्षत्रियात्मानो
नावज्ञेयाः कदाचन।
आ-मृत्योः श्रियम् आकाङ्क्षेन्
न कञ्चिन् मर्मणि स्पृशेत् ॥ १.१५३ ॥

154 दूराद् उच्छिष्टविण्मूत्र ...{Loading}...

दूराद् उच्छिष्ट-विण्-मूत्र-
पादाम्भांसि समुत्सृजेत्।
श्रुति-स्मृत्य्-उदितं सम्यङ्
नित्यम् आचारम् आचरेत् ॥ १.१५४ ॥

155 गोब्राह्मणानलान्नानि नोच्च्छिष्टो ...{Loading}...

गो-ब्राह्मणानलान्नानि
नोच्च्छिष्टो न पदा स्पृशेत्।
न निन्दा-ताडने कुर्यात्
पुत्रं शिष्यं च ताडयेत् ॥ १.१५५ ॥

156 कर्मणा मनसा ...{Loading}...

कर्मणा मनसा वाचा
यत्नाद् धर्मं समाचरेत्।
अस्वर्ग्यं लोक-विद्विष्टं
धर्म्यम् अप्य् आचरेन् न तु ॥ १.१५६ ॥

157 मातृपित्र्अतिथिभ्रातृ जामिसम्बन्धिमातुलैः ...{Loading}...

मातृ-पित्र्-अतिथि-भ्रातृ-
जामि-सम्बन्धि-मातुलैः।
वृद्ध-बालातुराचार्य-
वैद्य-संश्रित-बान्धवैः ॥ १.१५७ ॥

158 ऋत्विक्पुरोहितापत्य भार्यादाससनाभिभिः ...{Loading}...

ऋत्विक्-पुरोहितापत्य-
भार्या-दास-सनाभिभिः।
विवादं वर्जयित्वा तु
सर्वांल् लोकाञ् जयेद् गृही ॥ १.१५८ ॥

159 पञ्च पिण्डान् ...{Loading}...

पञ्च पिण्डान् अनुद्धृत्य
न स्नायात् पर-वारिषु।
स्नायान् नदी-देव-खात-
ह्रद-प्रस्रवणेषु च ॥ १.१५९ ॥

160 परशय्यासनोद्यान गृहयानानि ...{Loading}...

पर-शय्यासनोद्यान-
गृह-यानानि वर्जयेत्।
अदत्तान्य् अग्नि-हीनस्य
नान्नम् अद्याद् अनापदि ॥ १.१६० ॥

161 कदर्यबद्धचौराणां क्लीबरङ्गावतारिणाम् ...{Loading}...

कदर्य-बद्ध-चौराणां
क्लीब-रङ्गावतारिणाम्।
वैणाभिशस्त-वार्धुष्य-
गणिका-गण-दीक्षिणाम् ॥ १.१६१ ॥

162 चिकित्सकातुरक्रुद्ध पुंश्चलीमत्तविद्विषाम् ...{Loading}...

चिकित्सकातुर-क्रुद्ध-
पुंश्चली-मत्त-विद्विषाम्।
क्रूरोग्र-पतित-व्रात्य-
दाम्भिकोच्छिष्ट-भोजिनाम् ॥ १.१६२ ॥

163 अवीरास्त्रीस्वर्णकार स्त्रीजितग्रामयाजिनाम् ...{Loading}...

अवीरा-स्त्री-स्वर्ण-कार-
स्त्री-जित-ग्राम-याजिनाम्।
शस्त्र-विक्रयि-कर्मार-
तन्तु-वाय-श्व-वृत्तिनाम् ॥ १.१६३ ॥

164 नृशंसराजरजक कृतघ्नवधजीविनाम् ...{Loading}...

नृशंस-राज-रजक-
कृतघ्न-वध-जीविनाम्।
चैल-धाव-सुरा-जीव-
सहोपपति-वेश्मनाम् ॥ १.१६४ ॥

165 पिशुनानृतिनोश् चैव ...{Loading}...

पिशुनानृतिनोश् चैव
तथा चाक्रिक-बन्दिनाम्।
एषाम् अन्नं न भोक्तव्यं
सोम-विक्रयिणस् तथा ॥ १.१६५ ॥

166 शूद्रेषु दासगोपाल ...{Loading}...

शूद्रेषु दास-गो-पाल-
कुल-मित्रार्ध-सीरिणः।
भोज्यान्नाः नापितश् चैव
यश् च+आत्मानं निवेदयेत् ॥ १.१६६ ॥