१ आशौच-प्रकरणम्

अथाशौचप्रकरणम्

गृहस्थाश्रमिणां नित्यनैमित्तका धर्मा उक्ताः । अभिषेकादिगुणयुक्तस्य गृहस्थविशेषस्य गुणधर्माश् च प्रदर्शिताः । अधुना तदधिकारसंकोचहेतुभूताशौचप्रतिपादनमुखेन तेषाम् अपवादः प्रतिपाद्यते । आशौचशब्देन च कालस्नानाद्यपनोद्यः पिण्डोदकदानादिविधेर् अध्ययनादिपर्युदासस्य च निमित्तभूतः पुरुषगतः कश्चनातिशयः कथ्यते, न पुनः कर्मानधिकारमात्रम्, “अशुद्धा बान्धवाः सर्वे” (म्ध् ५.५८) इत्यादाव् अशुद्धत्वाभिधानात्, अशुद्धशब्दस्य च वृद्धव्यवहारे ऽनाहिताग्निदीक्षितादाव् अनधिकारिमात्रे प्रयोगाभावात्, वृद्द्धव्यवहारव्युत्पत्तिनिबन्धनत्वाच् च शब्दार्थावग्ःअतेः । किं च यद्य् आशौचिनां दानादिनिषेधदर्शनात् तदयोग्यत्वम् अशौचशब्दाभिधेयं कल्प्यते, तर्हि उदकदानादिविधिदर्शनात् तद्योग्यत्वम् अप्य् आशौचशब्दाभिधेयं स्यात् । तत्रानेकार्थकल्पनादोषप्रसङ्गं इत्य् उपेक्षणीयो ऽयं पक्षः ॥

तत्राशौचिभिः सपिण्डाद्यैर् यत् कर्तव्यं तत् तावद् आह ।

ऊनद्विवर्षं निखनेन् न कुर्याद् उदकं ततः । ३.१अब्
आ श्मशानाद् अनुव्रज्य इतरो ज्ञातिभिर् वृतः ॥ ३.१च्द्
यमसूक्तं तथा गाथा जपद्भिर् लौकिकाग्निना । ३.२अब्
स दग्धव्य उपेतश् चेद् आहिताग्न्यावृतार्थवत् ॥ ३.२च्द्

ऊने अपरिपूर्णे द्वे वर्षे यस्यासाव् ऊनद्विवर्षस् तं प्रेतं निखनेत् भूमाव् अवटं कृत्वा निदध्यान् न पुनर् दहेद् इत्य् अर्थः । न च “सकृत् प्रसिंचन्त्य् उदकम्” (य्ध् ३.५) इत्यादिभिः प्रेतोद्देशेन विहितम् उदकदानाद्यौर्ध्वदेहिकं कुर्यात् । अयं च गन्धमाल्यानुपलेपनादिभिर् अलंकृत्य शुचौ भूमौ श्मशानाद् अन्यत्रास्थिनिचयरहितायां बहिर्ग्रामान् निखननीयः । यथाह मनुः ।

ऊनद्विवार्षिकं प्रेतं निदध्युर् बान्धवा बहिः ।
अलंकृत्य शुचौ भूमाव् अस्थिसंचयनाद् ऋते ॥
नास्य कार्यो ऽग्निसंस्कारो नापि कार्योदकक्रिया ।
अरण्ये काष्ठवत् त्यक्त्वा क्षिपेयुस् त्र्यहम् एव तु ॥ इति । (म्ध् ५.६८–६९)

“अरण्ये काष्ठवत् त्यक्त्वा” इत्यस्यायमर्थः । यथारण्ये काष्ठं त्यक्त्वोदासीनास् तद्विषये भवन्ति तथोनद्विवार्षिकम् अपि खातायां भूमौ परित्यज्य तद्विषये श्राद्धाद्यौर्ध्वदेहिकेषु उदासीनैर् भवितव्यम् इत्य् आचारादिप्राप्तश्राद्धाद्यभावो ऽनेन दृष्टान्तेन सूच्यते । स च घृतेनाभ्यज्य यमगाथाः पठद्भिर् निधातव्यः,

ऊनद्विवार्षिकं प्रेतं घृताक्तं निखनेद् भुवि ।
यमगाथा गायमानो यमसूक्तम् अनुस्मरन् ॥

इति यमस्मरणात् ॥ ततस् तस्माद् ऊनद्विवार्षिकाद् इतरपूर्णद्विवर्षो यो मृतो ऽसौ श्मशानपर्यन्तं ज्ञातिभिः सपिण्डैः समानोदकैश् च ज्येष्ठपुरःसरैर्[^३९] अनुव्रज्यो ऽनुगन्तव्यः । अस्माद् एव वचनाद् ऊनद्विवर्षस्यानुगमनम् अनियतम् इति गम्यते । अनुगम्य च “परेयिवांसम्” (र्व् १०.१४.१) इत्यादियमसूक्तं यमदैवत्या गाथाश् च जपद्भिर् लौकिकेनासंस्कृतेनाग्निना दग्धव्यो यदि जातारणिर् नास्ति । तत्सद्भावे तु तन्मथितेन दग्धव्यो न लौकिकेन, तस्याग्निसंपाद्यकार्यमात्रार्थत्वेनोत्पत्तेः । लौकिकाग्निश् च चण्डालादिव्यतिरिक्तो ग्राह्यः,

चण्डालाग्निर् अमेध्याग्निः सूतिकाग्निश् च कर्हिचित् ।
पतिताग्निश् चिताग्निश् च न शिष्टग्रहणोचिताः ॥

इति देवलस्मरणात् । लौगाक्षिणा चात्र विशेष उक्तः ।

तूष्णीम् एवोदकं कुर्यात् तूष्णीं संस्कारम् एव च ।
सर्वेषां कृतचूडानाम् अन्यत्रापीच्छया द्वयम् ॥ इति ।

अयम् अर्थः- चौलकर्मानन्तरकाले नियमेनाग्न्युदकदानं कार्यम् । अन्यत्रापि नामकरणाद् ऊर्ध्वं अकृतचूडे ऽपीच्छया प्रेताभ्युदयकामनया द्वयं अग्न्युदकदानात्मकं तूष्णीं कार्यं न नियमेनेति विकल्पः । मनुनाप्य् अत्र विशेषो दर्शितः ।

नात्रिवर्षस्य कर्तव्या बान्धवैर् उदकक्रिया ।
जातदन्तस्य वा कुर्युर् नाम्नि वापि कृते सति ॥ इति । (म्ध् ५.७०)

उदकग्रहणं साहचर्याद् अग्निसंस्कारस्याप्य् उपलक्षणार्थम्, “नात्रिवर्षस्य” इति वचनात् । कुलधर्मापेक्षया चूडोत्कर्षे ऽपि वर्षत्रयाद् ऊर्ध्वम् अग्न्युदकदानादिनियमो ऽवगम्यते । लौगाक्षिवचनाद् वर्षत्रयात् प्राग् अपि कृतचूडस्य तयोर् नियम इति विवेचनीयम् । उपेतश् चेद् यद्य् उपनीतस् तर्ह्य् आहिताग्न्यावृता आहिताग्नेर् दाहप्रक्रियया स्वगृह्यादिप्रसिद्धया लौकिकाग्निनैव दग्धव्यः । अर्थवत् प्रयोजनवत् । अयम् अर्थः- यद्य् अस्य कॢप्तं दाहद्वारं कार्यरूपं प्रयोजनं संभवति भूमिजोषणप्रोक्षणादि तद् उपादेयम् । यत् पुनर् लुप्तप्रयोजनं पात्रयोजनादि तन् निवर्तते । तथा लौकिकाग्निविधानेनोपनीतस्य अनाहिताग्नेर् गृह्याग्निना दाहविधानेन च अपहृतप्रयोजनत्वाद् आहवनीयादेर् अपि निवृत्तिर् इति ॥ अग्न्यन्तरविधानं च वृद्धयाज्ञवल्क्येनोक्तम् ।

आहिताग्निर् यथान्यायं दद्घव्यस् त्रिभिर् अग्निभिः ।
अनाहिताग्निर् एकेन लौकिकेनापरो जनः ॥ इति ।

न च शूद्रेण श्मशानं प्रत्य् अग्निकाष्ठादिनयनं कार्यम्,

यस्यानयति शूद्रो ऽग्निं तृणं काष्ठं हवींषि च ।
प्रेतत्वं हि सदा तस्य स चाधर्मेण लिप्यते ॥

इति यमस्मरणात् ॥ तथा दाहश् च स्नपनानन्तरं कार्यः,

प्रेतं दहेच् छुभैर् गन्धैः स्नापितं स्रग्विभूषितम् ।

इति स्मरणात् । प्रचेतसा अप्य् उक्तम् ।

स्नानं प्रेतस्य पुत्राद्यैर् वस्त्राद्यैः पूजनं तथा ।
नग्नदेहं दहेन् नैव किंचिद् देयं परित्यजेत् ॥ इति ।

“किंचिद् देयम्” इति शववस्त्रैकदेशं श्मशानवास्यर्थं देयं परित्यजेद् इत्य् अर्थः ॥ तथा प्रेतनिर्हरणे ऽपि मनुना विशेषो दर्शितः ।

न विप्रं स्वेषु तिष्ठत्सु मृतं शूद्रेण हारयेत् ।
अस्वर्ग्या ह्य् आहुतिः सा स्याच् छूद्रसंपर्कदूषिता ॥ (म्ध् ५.१०४)

अत्र च “स्वेषु तिष्ठत्सु” इत्य् अविवक्षितम्, अस्वर्ग्यत्वादिदोषश्रवणात् ॥

दक्षिणेन मृतं शूद्रं परद्वारेण निर्हरेत् ।
पश्चिमोत्तरपूर्वैस् तु यथा संख्यं द्विजातयः ॥ (म्ध् ५.९२)

तथा हारीतो ऽपि “न ग्रामाभिमुखं प्रेतं हरेयुः” इति । यदा तु प्रोषितमरणे शरीरं न लभ्यते तदास्थिभिः प्रतिकृतिं कृत्वा तेषाम् अप्य् अलाभे पर्णशरैः शौनकादिगृह्योक्तमार्गेण प्रतिकृतिं कृत्वा संस्कारः कार्यः । आशौचं चात्र दशाहादिकम् एव, “आहिताग्निश् चेत् प्रवसन् म्रियेत पुनःसंस्कारं कृत्वा शववद् आशौचम्” इति (वध् ४.३७) वसिष्ठस्मरणात् ॥ अनाहिताग्निस् तु त्रिरात्रम्,

सुपिष्टैर् जलसंमिश्रैर् दग्धव्यश् च तथाग्निना ।
असौ स्वर्गाय लोकाय स्वाहेत्य् उक्त्वा स बान्धवैः ॥
एवं पर्णशरं दग्ध्वा त्रिरात्रम् अशुचिर् भवेत् ॥

इति वचनात् । ततश् चायम् अर्थः- नामकरणाद् अर्वाङ् निखननम् एव न चोदकदानादि । तत ऊर्ध्वं यावत् त्रिवर्षं वैकल्पिकम् अग्न्युदकदानम् । ततः परं यावद् उपनयनं तूष्णीम् एवाग्न्युदकदानं नियतम् । वर्षत्रयात् प्राग् अपि कृतचूडस्य । उपनयनाद् ऊर्ध्वं पुनर् आहिताग्न्यावृता दाहं कृत्वा सर्वम् और्ध्वदेहिकं कार्यम् । अयं तु विशेषः । उपनीतस्य लौकिकाग्निना दाहः कार्यः । अनाहिताग्नेर् गृह्याग्निना दाहो यथासंभवं पात्रयोजनं च कार्यम् ॥ ३.१ ॥ ३.२ ॥

संस्कारानतरं किं कर्तव्यम् इत्य् अत आह ।

सप्तमाद् दशमाद् वापि ज्ञातयो ऽभ्युपयन्त्य् अपः । ३.३अब्
अप नः शोशुचद् अघम् अनेन पितृदिङ्मुखाः ॥ ३.३च्द्

सप्तमाद् दिवसाद् अर्वाग् दशमदिवसाद् वा ज्ञातय्ः समानगोत्राः सपिण्डाः समानोदकाश् च “अप नः शोशुचद् अघम्” (र्व् १.९७.१–८) इत्य् अनेन मन्त्रेण दक्षिणामुखा अपो ऽभ्युपनयन्ति । अभ्युपगमनेन तत्प्रयोजनभूतोदकदानविशिष्टम् अभ्युपगमनं लक्ष्यते, “एवं मातामहाचार्येष्व्” इत्य् अनन्तरम् उदकदानस्यातिदेशदर्शनात् । एतच् चायुग्मासु तिथिषु कार्यम्, “प्रथमतृतीयपञ्चमसप्तमनवमेषूदकक्रिया” (ग्ध् १४.४०) इति गौतमस्मरणात् । एतच् च स्नानानन्तरं कार्यं । “शरीरम् अग्नौ संयोज्यानवेक्षमाणा अपो ऽभ्युपयन्ति” इति शातातपस्मरणात् । तथा प्रचेतसाप्य् अत्र विशेषो दर्शितः- “प्रेतस्य बान्धवा यथावृद्धम् उदकम् अवतीर्य नोद्धर्षयेयुर् उदकान्ते प्रसिञ्चेयुर् अपसव्ययज्ञोपवीतवाससो दक्षिणाभिमुखा ब्राह्मणस्योदङ्मुखाः प्रत्यङ्मुखाश् च राजन्यवैश्ययोः” इति । स्मृत्यन्तरे तु यावन्त्य् आशौचदिनानि तावद् उदकदानस्यावृत्तिर् उक्ता । यथाह विष्णुः- “यावद् आशौचं तावत् प्रेतस्योदकं पिण्डं च दद्युः” (विध् १९.१३) इति ॥ तथा च प्रचेतसाप्य् उक्तम् ।

दिने दिने’ञ्जलीन् पूर्णान् प्रदद्यात् प्रेतकारणात् ।
तावद् वृद्धिः प्रकर्तव्या यावत् पिण्डः समाप्यते ॥ इति ।

प्रतिदिनम् अञ्जलीनां वृद्धिः कार्या यावद् दशमः पिण्डः समाप्यत इत्य् अर्थः ॥ यद्य् अप्य् अनयोर् गुरुलघुकल्पयोर् अन्यतरानुष्ठानेनापि शास्त्रार्थः सिद्धस् तथापि बहुक्लेशावहत्वेन गुरुतरकल्पे प्रवृत्त्यनुपपत्तेः प्रेतस्योपकारातिशयो भविष्यतीति कल्पनीयम्, अन्यथा गुरुतरकल्पाम्नायस्यानर्थक्यप्रसङ्गात् । वसिष्ठेनापि विशेषो ऽभिहितः- “सव्योत्तराभ्यां पाणिभ्याम् उदकक्रियां कुर्वीरन्” (वध् ४.१२) इति ॥ ३.३ ॥

वक्ष्यमाणसकृत्प्रसेकस्य नामगोत्रादिभिर् गुणैर् विशिष्टस्योदकदानस्यासमानगोत्रेषु मातामहादिष्व् अतिदेशम् आह ।

एवं मातामहाचार्यप्रेतानाम् उदकक्रिया । ३.४अब्
कामोदकं सखिप्रत्तास्वस्रीयश्वशुरर्त्विजाम् ॥ ३.४च्द्

यथा सगोत्रसपिण्डानां प्रेतानाम् उदकं दीयते तथा मातामहानाम् आचार्याणां च प्रेतानां नित्यम् उदकक्रिया कार्या । सखा मित्रं, प्रत्तः परिणीता दुहितृभगिन्यादयः, स्वस्त्रीयो भागिनेयः, श्वशुरः प्रसिद्धः, ऋत्विजो याजकाः एषां सख्यादिनां प्रेतानां कामोदकं कार्यं । काम इच्छा । कामेनोदकदानं कामोदकं प्रेताभ्युदयकामनायां सत्याम् उदकं देयम् असत्यां न देयम् इत्य् अकरणे प्रत्यवायो नास्तीत्य् अर्थः ॥ ३.४ ॥

उदकदाने गुणविधिम् आह ।

सकृत् प्रसिञ्चन्त्य् उदकं नामगोत्रेण वाग्यताः । ३.५अब् न ब्रह्मचारिणः कुर्युर् उदकं पतितास् तथा ॥ ३.५च्द्

तच् चोदकदानम् इत्थं कर्तव्यम् । सपिण्डाः समानोदकाश् च मौनिनो भूत्वा प्रेतस्य नामगोत्रे उच्चार्य अमुकनामा प्रेतो ऽमुकगोत्रस् तृप्यत्व् इति सकृद् एवोदकं प्रसिञ्चेयुः त्रिर् वा, “त्रिः प्रसेकं कुर्युः प्रेतस् तृप्यत्व् इति” इति प्रचेतसः स्मरणात् । प्रतिदिनम् अञ्जलिवृद्धिस् तु प्रतिपादितैव । तथा अयम् अपि विशेषस् तेनैवोक्तः ।

नदीकूलं ततो गत्वा शौचं कृत्वा यथार्थवत् ।
वस्त्रं संशोधयेद् आदौ ततः स्नानं समाचरेत् ॥
सचैलस् तु ततः स्नात्वा शुचिः प्रयतमानसः ।
पाषाणं तत आदाय विपेर् दद्याद् दशाञ्जलीन् ॥
द्वादश क्षत्रिये दद्याद् वैश्ये पञ्चदश स्मृताः ।
त्रिंशच् छूद्राय दातव्यास् ततः संप्रविशेद् गृहम् ।
ततः स्नानं पुनः कार्यं गृहशौचं च कारयेत् ॥ इति ॥

सपिण्डानां मध्ये केषांचिद् उदकदानप्रतिषेधम् आह ।

ज्ञातित्वे सत्य् अपि ब्रह्मचारिणः समावर्तनपर्यन्तं पतिताश् च प्रच्युतद्विजातिकर्माधिकारा उदकादिदानं न कुर्युः । ब्रह्मचर्योत्तरकालं पूर्वमृतानां सपिण्डादीनाम् उदकदानम् अशौचं च कुर्याद् एव । यथाह मनुः ।

आदिष्टी नोदकं कुर्याद् आ व्रतस्य समापनात् ।
समाप्ते तूदकं कृत्वा त्रिरात्रम् अशुचिर् भवेत् ॥ इति । (म्ध् ५.८८)

आदिष्टी “ब्रह्मचार्य्[^४०] अस्य् अपो ऽशान कर्म कुरु दिवा मा स्वाप्सीः” (आश्गृ १.२२.२) इत्यादिव्रतादेशयोगाद् ब्रह्मयचार्य् उच्यते । एतच् च पित्रादिव्यतिरेकेणेति वक्ष्यति, “आचार्यपित्रुपाध्यायान्” इति (य्ध् ३.१५) । आत्राचार्यः पुनर् एवं मन्यते “आदिष्टीति प्रकान्तप्रायश्चित्तः कथ्यते तस्यैवायम् उदकदानादिनिषेधः प्रायश्चित्तरूपव्रतस्य समाप्त्युत्तरकालम् उदकदानाशौचविधिर्” इति । तथा क्लीबादीनां चोदकदायित्वं निषिद्धम्,

क्लीबाद्या नोदकं कुर्युः स्तेना व्रात्या विधर्मिणः ।
गर्भभर्तृद्रुहश् चैव सुराप्यश् चैव योषितः ॥

इति वृधमनुस्मरणात् ॥ ३.५ ॥

एवम् उदकदाने कर्तृविशेषप्रतिषेधम् उक्त्वा संप्रदानविशेषेण प्रतिषेधम् आह ।

पाखण्ड्यनाश्रिताः स्तेना भर्तृघ्न्यः कामगादिकाः । ३.६अब्
सुराप्य आत्मत्यागिन्यो नाशौचोदकभाजनाः ॥ ३.६च्द्

नरशिरःकपालादि श्रुतिबाह्यलिङ्गधारणं पाखण्डं, तद् विद्यते येषां ते पाखण्डिनः । अनाश्रिता अधिकारे सत्य् अप्य् अकृताश्रमविशेषपरिग्रहाः । स्तेनाः सुवर्णाद्युत्तमद्रव्यहारिणः । भर्तृघ्न्यः प्रतिघातिन्यः । कामगाः कुलटाः । आदिग्रहणात् स्वगर्भब्राह्मणघातिन्यो गृह्यन्ते । सुराप्यो यासां या सुरा प्रतिषिद्धा तत्पानरताः । आत्मत्यागिन्यः विषाग्न्युदकोद्बन्धनाद्यैर् आत्मानं यास् त्यजन्ति । एते पाखण्ड्यादयः “त्रिरात्रं दशरात्रम्” (य्ध् ३.१८) वा इति वक्ष्यमाणस्याशौचस्योदकदानाद्यौर्ध्वदेहिकस्य च भाजना न भवन्ति । भाजयन्तीति भाजनाः सपिण्डादीनाम् आशौचादिनिमित्तभूता न भवन्ति । अतस् तन्मरणे सपिण्डैर् उदकदानादि न कार्यम् इत्य् एतत् प्रतिपादनपरं वचनम् । अत्र च सुराप्य इत्यादिषु लिङ्गम् अविवक्षितम्,[^४१]

लिङ्गं च वचनं देशः कालो ऽयं कर्मणः फलम् ।
मीमांसाकुशलाः प्राहुर् अनुपादेयपञ्चकम् ॥

इत्यनुपादेयगतत्वात् । एतच् च बुद्धिपूर्वविषयम् । यथाह गौतमः- “प्रायो ऽनाशकशस्त्रग्निविषोदकोद्बन्धनप्रपतनैश् चेच्छताम्” (ग्ध् १४.१२) इति । प्रायो महाप्रस्थानम् । अनाशकम् अनशनम् । गिरिशिखराद् अवपातः प्रपतनम् । अत्र “चेच्छताम्” इति विशेषणोपादानात् प्रमादकृत्ये दोषो नास्तीत्य् अवगन्तव्यम्,

अथ कश्चित् प्रमादेन म्रियेताग्न्युदकादिभिः ।
तस्याशौचं विधातव्यं कर्तव्या चोदकक्रिया ॥

इत्य् अङ्गिरःस्मरणात् ॥ तथा मृत्युविशेषाद् अप्य् आशौचादिनिषेधः ।

चाण्डालाद् उदकात् सर्पाद् ब्राह्मणाद् वैद्युताद् अपि ।
दंष्ट्रिभ्यश् च पशुभ्यश् च मरणं पापकर्मिणाम् ॥
उदकं पिण्डदानं च प्रेतेभ्यो यत् प्रदीयते ।
नोपतिष्ठति तत् सर्वम् अन्तरिक्षे विनश्यति ॥
इति एतद् अपीच्छापूर्वम् आत्महननविषयम्, गौतमवचनेनेच्छापूर्वकम् एवोदकेन हतस्याशौचादिनिषेधस्योक्तत्वात् । अत्रापि “चण्डालाद् उदकात् सर्पाद्” इति तत्साहचर्यदर्शनाद् बुद्धिपूर्वविषयत्वनिश्चयः । अतो दर्पादिना चण्डालादीन् हन्तुं गतो यस् तैर् मारितस् तस्यायं सर्वत एवात्मानं गोपायेद् इति विध्यतिक्रमनिमित्तः पिण्डदानादिनिषेधः एवं दुष्टदंष्ट्र्यादिग्रहणार्थम् आभिमुख्येन दर्पाद् गच्छतो मरणे ऽप्य् अयं निषेध इत्य् अनुसंधेयम् । अयं चाशौचप्रतिषेधो दशाहादिकालावच्छिन्नस्य,
हतानां नृपगोविप्रैर् अन्वक्षं चात्मघातिनाम् । (य्ध् ३.२१)

इति सद्यःशौचस्य वक्ष्यमाणत्वात् । तथा दाहादिकम् अप्य् एषां न कार्यम्,

नाशौचं नोदकं नाश्रु न दाहाद्यन्त्यकर्म च ।
ब्रह्मदण्डहतानां च न कुर्यात् कटधारणम् ॥
इति यमस्मरणात् । ब्रह्मदण्डहता ब्राह्मणदण्डहता । प्रेतवहनसाधनं खट्वादि कटशब्देनोच्यते । न चाहिताग्निम् अग्निभिर् दहन्ति यज्ञपात्रैश् चेत्य् एतत् श्रुतिविहिताग्नियज्ञपात्रादिप्रतिपत्तिलोपप्रसङ्गाद् अयं स्मार्तो दाहादिनिषेधो विप्रादिहताहिताग्निविषयं नास्कन्दतीत्य् आशङ्कनीयम् । यतश् चण्डालादिहताहिताग्निसंबन्धिनाम् अग्नियज्ञपात्राणां स्मृत्यन्तरे प्रतिपत्त्यन्तरं विधीयते ।
वैतानं प्रक्षिपेद् अप्सु आवसथ्यं चतुष्पथे ।
पात्राणि तु दहेद् अग्नौ यजमाने वृथा मृते ॥ इति ।

तथा तच्छरीरस्यापि प्रतिपत्त्यन्तरम् उक्तम्,

आत्मनस् त्यागिनां नास्ति पतितानां तथा क्रिया ।
तेषाम् अपि तथा गङ्गातोये संस्थापनं हितम् ॥

इति स्मरणात् । तस्माद् अविशेषेण सर्वेषां दहनादिनिषेधः । अतः स्नेहादिना निषेधातिक्रमे प्रायश्चित्तं कर्तव्यम्,

कृट्वाग्निम् उदकं स्नानं स्पर्शनं वहनं कथाम् ।
रज्जुच्छेदाश्रुपातं च तप्तकृच्छ्रेण शुध्यति ॥

इति स्मरणात् । एतच् च प्रत्येकं बुद्धिपूर्वके वेदितव्यम् । अबुद्धिपूर्वकरणे तु,

एषाम् अन्यतमं प्रेतं यो वहेत दहेत वा ।
कटोदकक्रियां कृट्वा कृच्छ्रं सान्तपनं चरेत् ॥
इति संवर्तोक्तं द्रष्टव्यम् । यः पुनः,
तच्छवं केवलं स्पृष्टम् अश्रु वा पातितं यदि ।
पूर्वोक्तानाम् अकारी चेद् एकरात्रम् अभोजनम् ॥

इति स्पर्शाश्रुपातयोर् उपवास उक्तः । असौ कृच्छ्रेष्व् अशक्तस्य तथा “बन्धनच्छेदने दहने वा मासं भैक्षाहारस् त्रिषवणं च” इति सुमन्तुना भैक्षाशित्वम् उक्तं तद् अप्य् अशक्तस्यैव । एवम् अन्यान्य् अपि तद्विषयाणि स्मृतिवाक्यानि व्यवस्थापनीयानि । अयं च दाहादिप्रतिषेधो नित्यकर्मानुष्ठानासमर्थजीर्णवानप्रस्थादिव्यतिरिक्तविषयः, तेषाम् अभ्यनुज्ञादर्शनात्,

वृद्धः शौचस्मृतेर् लुप्तः प्रत्याख्यातभिषक्क्रियः ।
आत्मानं घातयेद् यस् तु भृग्वग्न्यनशनाम्बुभिः ॥
तस्य त्रिरात्रम् आशौचं द्वितीये त्व् अस्थिसंचयः ।
तृतीये तूदकं कृत्वा चतुर्थे श्राद्धम् आचरेत् ॥

इति स्मरणात् ।

एवं येन येनोपाधिना आत्महननं शास्त्रतो ऽभ्यनुज्ञायते तत्तद्व्यतिरिक्तमार्गेणात्महनने श्राद्धाद्यौर्ध्वदेहिकेषु निषिद्धेषु किं पुनस् तेषां कार्यम् इत्य् अपेक्षायां वृद्धयाज्ञवल्क्य-छागलेयाभ्याम् उक्तम् ।
नारायणबलिः कार्यो लोकगर्हाभयान् नरैः ।
तथा तेषां भवेच् छौचं नान्यथेत्य् अब्रवीद् यमः ।
तस्मात् तेभ्यो ऽपि दातव्यम् अन्नम् एव सदक्षिणम् ॥ इति ।

व्यासेनाप्य् उक्तम् ।

नारायणं समुद्दिश्य शिवं वा यत् प्रदीयते ।
तस्य शुद्धिकरं कर्म तद् भवेन् नैतद् अन्यथा ॥ इति ।

एवं नारायणबलिः प्रेतस्य शुद्ध्यापादनद्वारेण श्राद्धादिसंप्रदानत्वे योग्यतां जनयतीत्य् और्ध्वदेहिकम् अपि सर्वं कार्यम् एव । अत एव षट्त्रिंशन्मते ऽप्य् और्ध्वदेहिकस्याभ्यनुज्ञा दृश्यते ।

गोब्राह्मणहतानां च पतितानां तथैव च ।
ऊर्ध्वं संवत्सरात् कुर्यात् सर्वम् एवौर्ध्वदेहिकम् ॥ इति ।

एवं संवत्सराद् ऊर्ध्वम् एव नारायणबलिं कृत्वाउर्ध्वदेहिकं कार्यम् ॥

नारायणबलिश् चेत्थं कार्यः । कस्यांचिच् छुक्लैकादश्यां विष्णुं वैवस्वतं यमं च यथावद् अभ्यर्च्य तत्समीपे मधुघृतप्लुतांस् तिलमिश्रान् दश पिण्डान् विष्णुरूपिणं प्रेतम् अनुस्मरन् प्रेतनामगोत्रे उच्चार्य दक्षिणाग्रेषु दर्भेषु दक्षिणाभिमुखो दत्त्वा गन्धादिभिर् अभ्यर्च्य पिण्डप्रवाहणान्तं कृत्वा नद्यां क्षिपेत् न पत्न्यादिभ्यो दद्यात् । ततस् तस्याम् एव रात्र्याम् अयुग्मान् ब्राह्मणान् आमन्त्र्योपोषितः श्वोभूते मध्याह्ने विष्ण्वाराधनं कृट्वा एकोद्दिष्टविधिना ब्राह्मणपादप्रक्षालनादितृप्तिप्रश्नान्तं कृत्वा पिण्डपितृयज्ञावृतोल्लेखनाद्यवनेजनान्तं तूष्णीं कृत्वा विष्णवे ब्रह्मणे शिवाय यमाय च परिवारसहिताय चतुरः पिण्डान् दत्त्वा नामगोत्रसहितं प्रेतं संस्मृत्य विष्णोर् नाम संकीर्त्य पञ्चमं पिण्डं दद्यात् । ततो विप्रान् आचान्तान् दक्षिणाभिस् तोषयित्वा तन्मध्ये चैकं गुणवत्तमं प्रेतबुद्ध्या संस्मरन् गोभूहिरण्यादिभिर् अतिशयेन संतोष्य ततः पवित्रपाणिभिर् विप्रैः प्रेताय तिलादिसहितम् उदकं दापयित्वा स्वजनैः सार्धं भुञ्जीत ।
सर्पहते त्व् अयं विशेषः । संवत्सरं यावत् पुराणोक्तविधिना पञ्चभ्यां नागपूजां विधाय पूर्णे संवत्सरे नारायणबलिं कृत्वा सौवर्णं नागं दद्यात् गां च प्रत्यक्षाम् । ततः सर्वम् और्ध्वदेहिकं कुर्यात् ॥
नारायणबलिस्वरूपं च वैष्णवे ऽभिहितं यथा ।
एकादशीं समासाद्य शुक्लपक्षस्य वै तिथिम् ।
विष्णुं समर्चयेद् देवं यमं वैवस्वतं तथा ॥
दश पिण्डान् घृताभ्यक्तान् दर्भेषु मनुसंयुतान् ।
तिलमिश्रान् प्रदद्याद् वै संयतो दक्षिणामुखः ॥
विष्णूं बुद्धौ समासाद्य नद्यम्भसि ततः क्षिपेत् ।
नामगोत्रग्रहं तत्र पुष्पैर् अभ्यर्चनं तथा ॥
धूपदीपप्रदानं च भक्ष्यं भोज्यं तथा परम् ।
निमन्त्रयेत विप्रान् वै पञ्च सप्त नवापि वा ॥
विद्यातपःसमृद्धान् वै कुलोत्पन्नान् समाहितान् ।
अपरे ऽहनि संप्राप्ते मध्याह्ने समुपोषितः ॥
विष्णोर् अभ्यर्चनं कृत्वा विप्रांस् तान् उपवेशयेत् ।
उदङ्मुखान् यथा ज्येष्ठं पितृरूपम् अनुस्मरन् ॥
मनो निवेश्य विष्णौ वै सर्वं कुर्याद् अतन्द्रितः ।
आवाहनादि यत् प्रोक्तं देवपूर्वं तद् आचरेत् ॥
तृप्तान् ज्ञात्वा ततो विप्रांस् तृप्तिं पृष्ट्वा यथाविधि ।
हविष्यव्यञ्जनेनैव तिलादिसहितेन च ॥
पञ्च पिण्डान् प्रदद्याच् च देवरूपम् अनुस्मरन् ।
प्रथमं विष्णवे दद्याद् ब्रह्मणे च शिवाय च ॥
यमाय सानुचराय चतुर्थं पिण्डम् उत्सृजेत् ।
मृतं संकीर्त्य मनसा गोत्रपूर्वम् अतः परम् ॥
विष्णोर् नाम गृहित्वैवं पञ्चमं पूर्ववत् क्षिपेत् ।
विप्रान् आचम्य विधिवद् दक्षिणाभिः समर्चयेत् ॥
एकं वृद्धतमं विप्रं हिरण्येन समर्चयेत् ।
गवा वस्त्रेण भूम्या च प्रेतं तं मनसा स्मरन् ॥
ततस् तिलाम्भो विप्रास् तु हस्तैर् दर्भसमन्वितैः ।
क्षिपेयुर् गोत्रपूर्वं तु नाम बुद्धौ निवेश्य च ॥
हविर् गन्धतिलाम्भस् तु तस्मै दद्युः समाहिताः ।
मित्रभृत्यजनैः सार्धं पश्चाद् भुञ्जित वाग्यतः ॥
एवं विष्णुमते स्थित्वा यो दद्याद् आत्मघातिने ।
समुद्धरति तं क्षिप्रं नात्र कार्या विचारणा ॥

सर्पदंशनिमित्तं सौवर्णनागदानं प्रतिकृतिरूपेण भविष्यत्पुराणे सुमन्तुनाभिहितम् ।

सुवर्णभारनिष्पन्नं नागं कृत्वा तथैव गाम् ।
व्यासाय दत्त्वा विधिवत् पितुर् आनृण्यम् आप्नुयात् ॥ इति ॥ ३.६ ॥

एवम् उदकदानं सापवादम् अभिधायानन्तरं किं कार्यम् इत्य् अत आह ।

कृतोदकान् समुत्तीर्णान् मृदुशाद्वलसंस्थितान् । ३.७अब्
स्नातान् अपवदेयुस् तान् इतिहासैः पुरातनैः ॥ ३.७च्द्

कृतम् उदकदानं यैस् तान् कृतोदकान् स्नातान् सम्यग् उदकाद् उत्तीर्णान् मृदुशाद्वले नवोद्गततृणचयावृतभूभागे सम्यक् स्थितान् पुत्रादीन् कुलवृद्धाः पुरातनैर् इतिहासैर् वक्ष्यमाणैर् अपवदेयुः शोकनिरसनसमर्थैर् वचोभिर् बोधयेयुः ॥ ७ ॥

शोकनिरसनसमर्थेतिहासस्वरूपम् आह ।

मानुष्ये कदलीस्तम्भनिःसारे सारमार्गणम् । ३.८अब्
करोति यः स संमूढो जलबुद्बुदसंनिभे ॥ ३.८च्द्

मनुष्यशब्देन जरायुजाण्डजादिचतुर्विधभूतजातं लक्ष्यते तस्य भावो मनुष्यं तत्र संसरणधर्मित्वेन कदलीस्तम्भवद् अन्तःसाररहिते जलबुद्बुदवद् अचिरविनश्वरे संसारे सारस्य स्थिरस्य मार्गणम् अन्वेषणं यः करोति स संमूढो ऽत्यन्तविनष्टचित्तः । तस्मात् संसारस्वरूपवेदिभिर् भवद्भिर् इत्थं न कार्यं ॥ ३.८ ॥

किं च ।

पञ्चधा संभृतः कायो यदि पञ्चत्वम् आगतः । ३.९अब्
कर्मभिः स्वशरीरोत्थैस् तत्र का परिदेवना ॥ ३.९च्द्

जन्मान्तरात्मीयशरीरजनितैः कर्मबीजैः स्वफलोपभोगार्थं पञ्चधा पृथिव्यादिपञ्चभूतात्मकतया पञ्चप्रकारं संभृतो निर्मितः कायः स यदि फलोपभोगनिवृत्तौ पञ्चत्वम् आगतः पुनः पृथिव्यादिरूपतां प्राप्तस् तत्र भवतां किम् अर्था परिदेवना । निष्प्रयोजनत्वान् नानुशोचनं कर्तव्यम्, वस्तुस्थितेस् तथात्वात् । न हि केनचिद् वस्तुस्थितिर् अतिक्रमितुं शक्यते ॥ ३.९ ॥

अपि च ।

गन्त्री वसुमती नाशम् उदधिर् दैवतानि च । ३.१०अब्
फेनप्रख्यः कथं नाशं मर्त्यलोको न यास्यति ॥ ३.१०च्द्

नेदम् आश्चर्यं मरणं नाम । यतः पृथिव्यादीनि महान्त्य् अपि भूतानि नाशं गच्छन्ति । तथा समुद्रा अपि जरामरणविरहिणः, अमरा अपि प्रलयसमये अवसानं गच्छन्ति, कथम् इवास्थिरतया फेनसंनिभो मरणधर्मा भूतसंघो विनाशं न यास्यति । उचितम् एव हि मरणधर्मिणः प्रयाणम् । अतो निष्प्रयोजनः शोकसमावेशः ॥ ३.१० ॥

अनिष्टापादकत्वाद् अप्य् अनुशोचनं न कार्यम् इत्य् आह ।

श्लेष्माश्रु बान्धवैर् मुक्तं प्रेतो भुङ्क्ते यतो ऽवशः । ३.११अब्
अतो न रोदितव्यं हि क्रियाः कार्याः स्वशक्तितः ॥ ३.११च्द्

यस्माद् अनुशोचद्भिर् बान्धवैर् वदननयननिर्गमितं श्लेष्माश्रु वा यस्माद् अवशो ऽकामो ऽपि प्रेतो भुङ्क्ते तस्मान् न रोदितव्यं किं तु प्रेतहितेप्सुभिः स्वशक्त्यनुसारेण श्राद्धादिक्रियाः कार्याः ॥ ३.११ ॥

इति संश्रुत्य गच्छेयुर् गृहं बालपुरःसराः । ३.१२अब्
**विदश्य निम्बपत्राणि नियता द्वारि वेश्मनः ॥ ३.१२च्द् **
आचम्याग्न्यादि सलिलं गोमयं गौरसर्षपान् । ३.१३अब्
प्रविशेयुः समालभ्य कृत्वाश्मनि पदं शनैः ॥ ३.१३च्द्

एवं कुलवृद्धवचांसि सम्यग् आकर्ण्य त्यक्तशोकाः सन्तो बालान् अग्रतः कृट्वा गृहं गच्छेयुः । गत्वा च वेश्मनो द्वारि स्थित्वा नियताः संयतमनस्काः निम्बपत्राणि विदश्य दशनैः खण्डयित्वा खादित्वा आचमनं च कृत्वाग्न्युदकगोममयगौरसर्षपानालभ्य आदिग्रहणाद् दूर्वाप्रवालम् अग्निवृषभौ वेति शङ्खोक्तौ दूर्वाङ्कुरवृषभाव् अपि स्पृष्ट्वा अश्मनि च पदं निधाय शनैर् अस्खलितं वेश्म प्रविशेयुः ॥ ३.१२ ॥ ३.१३ ॥

अतिदेशम् आह ।

प्रवेशनादिकं कर्म प्रेतसंस्पर्शिनाम् अपि । ३.१४अब्
इच्छतां तत्क्षणाच् छुद्धिः परेषां स्नानसंयमात् ॥ ३.१४च्द्

यद् एतत् पूर्वोक्तं निम्बपत्रदशनादि वेश्मप्रवेशनान्तं कर्म तन् न केवलं ज्ञातीनाम् अपि तु परेषाम् अपि धर्मार्थं प्रेतालंकारनिर्हरणादिकं कुर्वतां भवति । प्रवेशनादिकम् इत्य् अत्र आदिशब्दो ऽमाङ्गलिक्त्वात् प्रतिलोमक्रमाभिप्रायः । तेषां च धर्मार्थं निर्हरणादौ प्रवृत्तानां तत्क्षणाच् छुद्धिम् इच्छतां असपिण्डानां स्नानप्राणायामाभ्याम् एव शुद्धिः । यथाह पराशरः ।

अनाथं ब्राह्मणं प्रेतं ये वहन्ति द्विजातयः ।
पदे पदे यज्ञफलम् अनुपूर्वं लभन्ति ते ॥
न तेषाम् अशुभं किंचित् पापं वा शुभकर्मणाम् ।
जलावगाहनात् तेषां सद्यः शौचं विधीयते ॥ इति ॥ (प्स्म् ३.३९–४०)

स्नेहादिना निर्हरणे तु मनूक्तो विशेषः ।

असपिण्डं द्विजं प्रेतं विप्रो निर्हृत्य बन्धुवत् ।
विशुध्यति त्रिरात्रेण मातुर् आप्तांश् च बान्धवान् ॥
यद्य् अन्नम् अत्ति तेषां तु दशाहेनैव शुध्यति ।
अनदन्न् अन्नम् अह्नैव न चेत् तस्मिन् गृहे वसेत् ॥ इति । (म्ध् ५.१०१–०२)

अत्रेयं व्यवस्था- यः स्नेहादिना शवनिर्हरणं कृत्वा तदीयम् एवान्नम् अश्नाति तद्गृहे च वसति तस्य दशाहेनैव शुद्धिः । यस् तु केवलं तद्गृहे वसति न पुनस् तदन्नम् अश्नाति तस्य त्रिरात्रम् । यः पुनर् निर्हरणमात्रं करोति न तद्गृहे वसति न च तदन्नम् अश्नाति तस्यैकाह इति । एतत् सजातीयविषयम् । विजातीयविषये पुनर् यज्जातीयं प्रेतं निर्हरति तज्जातिप्रयुक्तम् आशौचं कार्यम् । यथाह गौतमः “अवरश् चेद् वर्णः पूर्वं वर्णम् उपस्पृशेत् पूर्वो वावरं तत्र तच्छवोक्तम् आशौचम्” (ग्ध् १४.२९) इति । उपस्पर्शनं निर्हरणं । विप्रस्य शूद्रनिर्हरणे मासम् आशौचम् । शूद्रस्य तु विप्रनिर्हरणे दशरात्रम् इत्य् एवं शववद् आशौचं कर्तव्यम् इत्य् अर्थः ॥ ३.१४ ॥

ब्रह्मचारिणं प्रत्य् आह ।

आचार्यपित्रुपाध्यायान् निर्हृत्यापि व्रती व्रती । ३.१५अब्
संकटान्नं च नाश्नीयान् न च तैः सह संवसेत् ॥ ३.१५च्द्

आचार्य उक्तलक्षणः माता च पिता च पितरौ उपाध्यायश् च पूर्वोक्तः एतान् निर्हृत्यापि व्रती ब्रह्मचारी व्रत्य् एव न पुनर् अस्य व्रतभ्रंशः । कटशब्देनाशौचं लक्ष्यते, तत्सहचरितम् अन्नं सकटान्नं तद् ब्रह्मचारी नाश्नीयात् । न चाशौचिभिः सह संवसेत् । एवं वदता आचार्यादिव्यतिरिक्तप्रेतनिर्हरणे तु ब्रह्मचारिणो व्रतलोप इत्य् अर्थाद् उक्तं भवति । अत एव वसिष्ठेनोक्तम् “ब्रह्मचारिणः शवकर्मिणो व्रतान् निवृत्तिर् अन्यत्र मातापित्रोः” (वध् २३.७–८) इति ॥ ३.१५ ॥

आशौचिनां नियमविशेषम् आह ।

क्रीतलब्धाशना भूमौ स्वपेयुस् ते पृथक् क्षितौ । ३.१६अब्
पिण्डयज्ञावृता देयं प्रेतायान्नं दिनत्रयम् ॥ ३.१६च्द्

क्रीतम याचितलब्धं वा अशनं येषां ते क्रीतलब्धाशनाः । भवेयुर् इति शेषः । क्रीतलब्धाशननियमात् तदलाभे ऽनशनम् अर्थात्सिद्धं भवति । अत एव वसिष्ठः “गृहान् व्रजित्वा अधःप्रस्तरे त्र्यहम् अनश्नन्त आसीरन् क्रीतोत्पन्नेन वर्तेरन्” (वध् ४.१४–१५) इति । अधःप्रस्तर आशौचिनां शयनासनार्थस् तृणमयः प्रस्तरः । ते च सपिण्डा भूमाव् एव पृथक् पृथक् शयीरन् न खट्वादौ । मनुनाप्यत्र विशेषो दर्शितः ।

अक्षारलवणान्नाः स्युर् निमज्जेयुश् च ते त्र्यहम् ।
मांसाशनं च नाश्नीयुः शयीरंश् च पृथक् क्षितौ ॥ इति । (म्ध् ५.७३)

तथा गौतमेनापि विशेष उक्तः “अधःशय्याशायिनो ब्रह्मचारिणः शवकर्मिणः” (ग्ध् १४.३७) इति । तथा पिण्डपितृयज्ञप्रक्रियया प्राचीनावीतित्वादिरूपया प्रेताय दिनत्रयं पिण्डरूपम् अन्नं तूष्णीं क्षितौ देयम् । यथाह मरीचिः ।

प्रेतपिण्डं बहिर् दद्याद् दर्भमन्त्रविवर्जितम् ।
प्राग् उदीच्यां चरुं कृत्वा स्नातः प्रयतमानसः ॥ इति । दर्भमन्त्रविवर्जितत्वम् अनुपनीतविषयम् । “असंस्कृतानां भूमौ पिण्डं दद्यात् संस्कृतानां कुशेषु” इति प्रचेतःस्मरणात् । तथा कर्तृनियमश् च गृह्यपरिशिष्टाद् विज्ञेयः ।
असगोत्रः सगोत्रो वा यदि स्त्री यदि वा पुमान् ।
प्रथमे ऽहनि यो दद्यात् स दशाहं समापयेत् ॥ इति ।

तथा द्रव्यविनियमश् च शुनःपुच्छेन दर्शितः ।

शालिना सक्तुभिर् वापि शाकैर् वाप्य् अथ निर्वपेत् ।
प्रथमे ऽहनि यद् द्रव्यं तद् एव स्याद् दशाहिकम् ॥
तूष्णीं प्रसेकं पुष्पं च दीपं धूपं तथैव च ॥ इति ।

पिण्डश् च पाषाणे देयः, “भूमौ माल्यं पिण्डं पानीयम् उपले वा दद्युः” इति शङ्खस्मरणात् । “न च दद्युर्” इति बहुवचनेनोदकदानवत् सर्वैः पिण्डदानं कार्यम् इत्य् आशङ्कनीयं । किं तु पुत्रेणैव कार्यम् । “पुत्राभावे सपिण्डा मातृसपिण्डाः शिष्याश् च दद्युस् तदभावे ऋत्विगाचार्यौ” (ग्ध् १५.१३–१४) इति गौतमस्मरणात् । पुत्रबहुत्वे पुनर् ज्येष्ठेनैव कार्यम्,

सर्वैर् अनुमतिं कृत्वा ज्येष्ठेनैव तु यत्कृतम् ।
द्रव्येण चाविभक्तेन सर्वैर् एव कृतं भवेत् ॥

इति मरीचिस्मरणात् । पिण्डसंख्यानियमश् च- ब्राह्मणस्य दश पिण्डाः क्षत्रियस्य द्वादशैवेति । एवमाशौचदिवससंख्यया विष्णुनाभिहितम्- “यावद् आशौचं प्रेतस्योदकं पिण्डम् एकं च दद्युः” (च्ड़्। विध् १९.७) इति । तथा स्मृट्यन्तरे ऽपि,

नवभिर् दिवसैर् दद्यान् नव पिण्डान् समाहितः ।
दशमं पिण्डम् उत्सृज्य रात्रिशेषे शुचिर् भवेत् ॥

इति शुचित्ववचनम् अपरेद्युः क्रियमाणश्राद्धार्थब्राह्मणनिमन्त्रणाभिप्रायेण । योगीश्वरेण तु पिण्डत्रयदानम् अभिहितम् । अनयोश् च गुरुलघुकल्पयोर् उदकदानविषयोक्ता व्यवस्था विज्ञेया । अत्रापरः शातातपीयो विशेषः ।

आशौचस्य तु ह्रासे ऽपि पिण्डान् दद्याद् दशैव तु । इति ।

त्रिरात्राशौचिनां पुनः पारस्करेण विशेषो दर्शितः ।

प्रथमे दिवसे देयास् त्रयः पिण्डाः समाहितैः ।
द्वितीये चतुरो दद्याद् अस्थिसंचयनं तथा ॥
त्रींस् तु दद्यात् तृतीये ऽह्नि वस्त्रादि क्षालयेत् तथा ॥ इति ॥ ३.१६ ॥

किं च ।

जलम् एकाहम् आकाशे स्थाप्यं क्षीरं च मृन्मये । ३.१७अब् वैतानौपासनाः कार्याः क्रियाश् च श्रुतिचोदनात् ॥ ३.१७च्द्

जलं क्षीरं च मृन्मये पात्रद्वये पृथक् पृथग् आकाशे शिक्यादाव् एकाहं स्थापनीयम् । अत्र विशेषानुपादानात् प्रथमे ऽहनि कार्यम्, तथा पारस्करवचनात्- “प्रेतात्र स्नाहीत्य् उदकं स्थाप्यं पिब चेदम् इति क्षीरम्” । तथास्थिसंचयनं च प्रथमादिदिनेषु कार्यम् । तथाह संवर्तः ।

प्रथमे ऽह्नि तृतीये वा सप्तमे नवमे तथा ।
अस्थिसंचयनं कार्यं दिने तद्गोत्रजैः सह ॥ इति ।

क्वचिद् “द्वितीये त्व् अस्थिसंचयः” इत्य् उक्तम् । वैष्णवे तु “चतुर्थे दिवसे ऽस्थिसंचयनं कुर्यात् तेषां च गङ्गाम्बसि प्रक्षेपः” (विध् १९.१०–११) इति । अतो ऽन्यतमस्मिन् दिने स्वगृह्योक्तविधिनास्थिसंचयनं कार्यम् । अङ्गिरसा चात्र विशेषो दर्शितः ।

अस्थिसंचयने यागो देवानां परिकीर्तितः ।
प्रेतीभूतं तम् उद्दिश्य यः शुचिर् न करोति चेत् ।
देवतानां तु यजनं तं शपन्त्य् अथ देवताः ॥

देवताश् चात्र श्मशानवासिन्यः । तत्र पूर्वदग्धाः,

श्मशानवासिनो देवाः शवानां परिकीर्तिताः ।

इति तेनैवोक्तम् । अतस् तान् देवान् अचिरमृतं च प्रेतम् उद्दिश्य धूपदीपादिभिः पिण्डरूपेण चान्नेन तत्र पूजा कार्येत्युक्तं भवति ॥ तथा वपनं च दशमे ऽहनि कार्यम्,

दशमे ऽहनि संप्राप्ते स्नानं ग्रामाद् बहिर् भवेत् ।
तत्र त्याज्यानि वासांसि केशश्मश्रुनकानि च ॥

इति देवलस्मरणात् ॥ तथा स्मृत्यन्तरे ऽपि ।

द्वितीये ऽहनि कर्तव्यं क्षुरकर्म प्रयत्नतः ।
तृतीये पञ्चमे वापि सप्तमे वा प्रदानतः ॥ इति ।

श्राद्धप्रदानाद् अर्वाग् अनियम इति यावत् । वपनं च केषाम् इत्य् आकाङ्क्षायाम् आपस्तम्बेनोक्तम्- “अनुभाविनां च परिवापनम्” (आप्ध् १.१०.६) इति । अयम् अर्थः- शावं दुःखम् अनुभवन्तीत्य् अनुभाविनः सपिण्डास् तेषां चाविशेषेण वपनम् उताल्पवयसाम् इत्य् अपेक्षायाम् इदम् एवोपतिष्ठते “अनुभाविनां च परिवापनम्” इति । अनु पश्चाद् भवन्तीत्य् अनुभाविनो ऽल्पवयसस् तेषां वपनम् इति । अनुभाविनः पुत्रा इति केचिन् मन्यन्ते,

गङ्गायां भास्करक्षेत्रे मातापित्रोर् गुरोर् मृतौ ।
आधानकाले सोमे च वपनं सप्तसु स्मृतम् ॥

इति नियमदर्शनात् ॥

अशुचित्वेन सकलश्रौतस्मार्तकर्माधिकारनिवृत्तौ प्रसक्तायां केषुचिद् अभ्यनुज्ञानार्थम् आह ।

वैतानौपासनाः कार्याः क्रियाश् च श्रुतिचोदनात् ॥ ३.१७च्द्

वितानो ऽग्नीनां विस्तारस् तत्र भवा वैतानाः त्रेताग्निसाध्या अग्निहोत्रदर्शपूर्णमासाद्याः क्रिया उच्यन्ते । प्रतिदिनम् उपास्यत इत्य् उपासनो गृह्याग्निस् तत्र भवा औपासनाः सायंप्रातर्होमक्रिया उच्यन्ते । ता वैतानौपासना वैदिक्यः क्रियाः कार्याः । कथं वैदिकत्वम् इति चेत्, श्रुतिचोदनात् । तथाहि “यावज्जीवम् अग्निहोत्रं जुहुयात्” इत्यादिश्रुतिभिर् अग्निहोत्रादीनां चोदना स्पष्टैव । तथा “अहर् अहः स्वाहा कुर्याद् अन्नाभावे केनचिद् आकाष्टात्” इति श्रुत्यौपासनहोमो ऽपि चोद्यते । अत्र च श्रौतत्वविशेषणोपादानात् स्मार्तक्रियाणां दानादीनाम् अननुष्ठानं गम्यते । अत एव वैयाघ्रपादेनोक्तम्,

स्मार्तकर्मपरित्यागो राहोर् अन्यत्रा सूतके ।
श्रौते कर्मणि तत्कालं स्नातः शुद्धिम् अवाप्नुयात् ॥

इति श्रौतानां च कार्यत्वाभिधानं नित्यनैमित्तिकाभिप्रायेण । यथाह पैठीनसिः “नित्यानि विनिवर्तेरन् वैतानवर्जं शालाग्नौ चैके” इति । “नित्यानि विनिवर्तेरन्न्” इत्य् अविशेषेण आवश्यकानां नित्यनैमित्तिकानां निवृत्तप्रसक्तायां वैतानवर्जम् इत्य् अग्नित्रयसाध्यावश्यकानां पर्युदासः । “शालाग्नौ चैके” इति गृह्याग्नौ भवानाम् अप्य् आवश्यकानां पाक्षिकः पर्युदास उक्तः । अतस् तेष्व् आशौचं नास्त्य् एव । काम्यानां पुनः शौचाभावाद् अननुष्ठानम् । मनुनाप्य् अनेनैवाभिप्रायेणोक्तम्- “प्रत्यूहेन् नाग्निषु क्रियाः” इति (म्ध् ५.८४) । अग्निषु क्रिया न प्रत्यूहेद् इत्य् अनग्निसाध्यानां पञ्चमहायज्ञादीनां निवृत्तिः । अत एव संवर्तः ।

होमं तत्र प्रकुर्वीत शुष्कान्नेन फलेन वा ।
पञ्चयज्ञविधानं तु न कुर्यान् मृत्युजन्मनोः ॥ इति । वैश्वदेवस्याग्निसाध्यत्वे ऽपि वचनान् निवृत्तिः, “विप्रो दशाहम् आसीत वैश्वदेवविवर्जितः” इति तेनैवोक्तत्वात् ।
सूतके कर्मणां त्यागः संध्यादीनां विधीयते ।

इति यद्य् अपि संध्याया विनिवृत्तिः श्रूयते तथाप्य् अञ्जलिप्रक्षेपादिकं कुर्यात् । “सूतके सावित्र्या चाञ्जलिं प्रक्षिप्य प्रदक्षिणं कृत्वा सूर्यं ध्यायन् नमस्कुर्यात्” इति पैठीनसिस्मरणात् । यद्य् अपि “वैतनौपासनाः कार्याः” इति सामान्येनोक्तं तथाप्य् अन्येन कारयितव्यम्, “अन्य एतानि कुर्युः” इति पैठीनसिस्मरणात् । बृहस्पतिनाप्युक्तम् ।

सूतके मृतके चैव अशक्तौ श्राद्धभोजने ।
प्रवासादिनिमित्तेषु हावयेन् न तु हापयेत् ॥ इति ।

तथा स्मार्तत्वे ऽपि पिण्डपितृय्अज्ञश्रवणाकर्माश्वयुज्यादिकश् च नित्यहोमः कार्य एव,

सूतके तु समुत्पन्ने स्मार्तं कर्म कथं भवेत् ।
पिण्डयज्ञं चरुहोमम् असगोत्रेण कारयेत् ॥

इति जातूकर्ण्यस्मरणात् । यद्य् अपि सङ्गे कर्मण्य् अन्यकर्तृत्वं तथापि स्वद्रव्यत्यागात्मकं प्रधानं स्वयं कुर्यात्, तस्यानन्यनिष्पाद्यत्वात् । अत एवोक्तम् –

श्रौते कर्मणि तत्कालं स्नातः शुद्धिम् अवाप्नुयात् । इति ।

यत् पुनः “दानं प्रतिग्रहो होमः स्वाध्यायश् च निवर्तते” इति होमप्रतिषेद्धः स काम्याभिप्रायो वैश्वदेवाभिप्रायो वा व्यवस्थापनीयः । तथा सूतकान्नभोजनम् अपि न कार्यम्, “उभयत्र दशाहानि कुलस्यान्नं न भुज्यते” इति यमस्मरणाद् उभयत्र जननमरणयोः । दशाहानीत्य् आशौचकालोपलक्षणम् । कुलस्य सूतकयुक्तस्य संबन्ध्यन्नं असकुल्यैर् न भोक्तव्यं । सकुल्यानां पुनर् न दोषः । “सूतके तु कुलस्यान्नम् अदोषं मनुर् अब्रवीत्” इति तेनैवोक्तत्वात् । अयं च निषेधो दातृभोक्त्रोर् अन्यतरेण जनने मरणे वा ज्ञाते सति वेदितव्यः,

उभाभ्याम् अपरिज्ञाते सूतकं नैव दोषकृत् ।
एकेनापि परिज्ञाते भोक्तुर् दोषम् उपावहेत् ॥

इति षट्त्रिंशन्मतदर्शनात् । तथा विवाहादिषु सूतकोत्पत्तेः प्राक् ब्राह्मणार्थं पृथक् कृतम् अन्नं भोक्तव्यम् एव,

विवाहोत्सवयज्ञेषु त्व् अन्तरा मृतसूतके ।
पूर्वसंकल्पितार्थेषु न दोषः परिकीर्तितः ॥ (च्ड़्। प्स्म् ३.३८)

इति बृहस्पतिस्मरणात् । तथापरो ऽपि विशेषः षट्त्रिंशन्मते दर्शितः ।

विवाहोत्सवयज्ञेषु त्व् अन्तरा मृतसूतके ।
परैर् अन्नं प्रदातव्यं भोक्तव्यं च द्विजोत्तमैः ॥
भुञ्जानेषु तु विप्रेषु त्व् अन्तरा मृतसूतके ।
अन्यगेहोदकाचान्ताः सर्वे ते शुचयः स्मृताः ॥ इति ।

तथाशौचपरिग्रहत्वे ऽपि केषुचिद् द्रव्येषु दोषाभावः । यथाह मरीचिः ।

लवणे मधुमांसे च पुष्पमूलफलेषु च ।
शाककाष्ठतृणेष्व् अप्सु दधिसर्पिःपयस्सु च ॥
तिलौषधाजिने चैव पक्वापक्वे स्वयंग्रहः ।
पण्येषु चैव सर्वेषु नाशौचं मृतसूतके ॥ इति ।

पक्वं भक्ष्यजातं मोदकाद्य् अपक्वं तण्डुलादि । स्वयंग्रह इति स्वयम् एव स्वाम्यनुज्ञातो गृह्णीयाद् इत्य् अर्थः । पक्वापक्वाभ्यनुज्ञानम् अन्नसत्रप्रवृत्तविषयम्,

अन्नसत्रप्रवृत्तानाम् आमम् अन्नम् अगर्हितम् ।
भुक्त्वा पक्वान्नम् एतेषां त्रिरात्रं तु पयः पिबेत् ॥

इत्य् अङ्गिरःस्मरणात् । अतः पक्वशब्दो भक्ष्यव्यतिरिक्तौदनादिविषयः ॥ शवसंसर्गनिमित्ताशौचे त्व् अङ्गिरसा विशेष उक्तः ।

आशौचं यस्य संसर्गाद् आपतेद् गृहमेधिनः ।
क्रियास् तस्य न लुप्यन्ते गृह्याणां च न तद् भवेत् ॥ इति ।

तद् आशौचं केवलं गृहमेधिन एव न पुनस् तद्गृहेभवानां भार्यादीनां तद्द्रव्याणां च भवेद् इत्य् अर्थः । अतिक्रान्ताशौचे ऽप्य् अयम् एवार्थः स्मृत्यन्तरे दर्शितः ।

अतिक्रान्ते दशाहे तु पश्चाज् जानाति चेद् गृही ।
त्रिरात्रं सूतकं तस्य न तद् द्रव्यस्य कर्हिचित् ॥ इति ॥ ३.१७ ॥

एवम् आशौचिनो विधिप्रतिषेधरूपान् धर्मान् अभिधायाधुना आशौचनिमित्तं कालनियमं चाह ।

त्रिरात्रं दशरात्रं वा शावम् आशौचम् इष्यते । ३.१८अब्
ऊनद्विवर्ष उभयोः सूतकं मातुर् एव हि ॥ ३.१८च्द्

शवनिमित्तम् शावम् । सूतकशब्देन च जननवाचिना तन्निमित्तम् आशौचम् लक्ष्यते । एवं च वदता जननमरणयोर् आशौचनिमित्तत्वम् उक्तं भवति । तच् च जननमरणम् उत्पन्नज्ञातम् एव निमित्तम्, “निर्दशं ज्ञातिमरणं श्रुत्वा पुत्रस्य जन्म च” (म्ध् ५.७७) इत्यादिलिङ्गदर्शनात्, तथा,

विगतं तु विदेशस्थं शृणुयाद् यो ह्य् अनिर्दशम् ।
यच् छेषं दशरात्रस्य तावद् एवाशुचिर् भवेत् ॥

इत्यादिवाक्यारम्भसामर्थ्याच् च । उत्पत्तिमात्रापेक्षत्वे ह्य् आशौचस्य दशाहाद्याशौचकालनियमास् तत्तत्प्रभृतिका एवेत्य् अनिर्दशज्ञातिमरणश्रवणे दशरात्रशेषम् एवाशौचम् अर्थात् सिध्यतिति “यच् छेषं दशरात्रस्य” इत्यनारम्भणीयं स्यात् । तस्माज् ज्ञातम् एव जननं मरणं च निमित्तं । तच् चोभयनिमित्तम् अप्य् आशौचं त्रिरात्रं दशरात्रं चेष्यते मन्वादिभिः । अत्राशौचप्रकरणे अहर्ग्रहणं रात्रिग्रहणं चाहोरात्रोपलक्षणार्थम् । “मन्वादिभिर् इष्यते” इति वचनं तदुक्तसपिण्डसमानोदकरूपविषयभेदप्रदर्शनार्थम् । तथाहि ।

दशाहं शावाम् आशौचं सपिण्डेषु विधीयते । (म्ध् ५.५९)
जनने ऽप्य् एवम् एव स्यान् निपुणां शुद्धिम् इच्छताम् । (म्ध् ५.६१)
जन्मन्य् एकोदकानां तु त्रिरात्राच् छुद्धिर् इष्यते । (म्ध् ५.७१)
शवस्पृशो विशुध्यन्ति त्र्यहात् तूदकदायिनः । (म्ध् ५.६४)

इत्य् एतैर् वाक्यैस् त्रिरात्रदशरात्रयोः समानोदकसपिण्डविषयत्वेन व्यवस्थाकृता । अतः सपिण्डानां सप्तमपुरुषावधिकानाम् अविशेषेण दशरात्रम् । समानोदकानां त्रिरात्रम् इति । यत् पुनः स्मृत्यन्तरवचनम्,

चतुर्थे दशरात्रं स्यात् षण्निशाः पुंसि पञ्चमे ।
षष्ठे चतुरहाच् छुद्धिः सप्तमे त्व् अहर् एव तु ॥

इति तद्विगीतत्वान् नादरणीयम् । यद् अप्य् अविगीतं तथापि मधुपर्काङ्गपश्वालम्भनवल् लोकविद्विष्टत्वान् नानुष्ठेयम्,

अस्वर्ग्यं लोकविद्विष्टं धर्म्यम् अप्य् आचरेन् न तु । (य्ध् १.१५६)

इति मनुस्मरणात् । न च सप्तमे प्रत्यासन्ने सपिण्डे एकाहो विप्रकृष्टाष्टमादिषु समानोदकेषु त्र्यहम् इति युक्तम् । एवम् अविशेषेण सपिण्डानाम् आशौचे प्राप्ते क्वचिन् नियमार्थम् आह । ऊनद्विवर्षे संस्थिते उभयोर् एव मातापित्रोर् दशरात्रम् आशौचं न सर्वेषां सपिण्डानाम् । तेषां तु वक्ष्यति “आदन्तजन्मनः सद्यः” इति । तथा च पैङ्ग्यः- “गर्भस्थे प्रेते मातुर् दशाहं, जात उभयोः, कृते नाम्नि सोदराणां च” इति । अथ वा अयम् अर्थः- ऊनद्विवर्षे संस्थिते उभयोर् मातापित्रोर् एव अस्पृश्यत्वलक्षण्म् आशौचं च सपिण्डानाम् । तथा स्मृत्यन्तरे, “ऊनद्विवर्षे प्रेते मातापित्रोर् एव नेतरेषाम्” इत्य् अस्पृश्यत्वलक्षणम् अभिप्रेतम् । इतरस्य पुनः कर्मण्य् अनधिकारलक्षणस्य सपिण्डेष्व् अपि “आ दन्तजन्मनः सद्यः” इत्यादिभिर् विहितत्वात् । अत्र दृष्टान्तः “सूतकं मातुर् एव हि” इति । यथा सूतकं जनननिमित्तम् अस्पृश्यत्वलक्षणम् आशौचं मातुर् एव केवलं तथोनद्विवर्ष्ōप्रमे मातापित्रोर् एवास्पृश्यत्वम् इति । ऊनद्विवर्षे सपिण्डानाम् अस्पृश्यत्वं प्रतिषेधतान्यत्रास्पृश्यत्वम् अभ्यनुज्ञातं भवति । तथा च देवलः ।

स्वाशौचकालाद् विज्ञेयं स्पर्शनं च त्रिभागतः ।
शूद्रविट्क्षत्रविप्राणां यथाशास्त्रं प्रचोदितम् ॥ इति ।

एतच् चानुपनीतप्रयाणनिमित्ते अतिक्रान्ताशौचे च त्रिरात्रादौ वेदितव्यम् । उपनीतविषये ऽपि तेनैवोक्तम् ।

दशाहादित्रिभागेन कृते संचयने क्रमात् ।
अङ्गस्पर्शनम् इच्छन्ति वर्णानां तत्त्वदर्शिनः ॥
त्रिचतुःपञ्चदशभिः स्पृश्या वर्णाः क्रमेण तु ।
भोज्यान्नो दशभिर् विप्रः शेषा द्वित्रिषडुत्तरैः ॥ इति ।

द्व्युत्तरैर् दशभिः त्र्युत्तरैर् द्वादशभिः षडुत्तरैः पञ्चदशभिर् इति द्रष्टव्यम् ।

जनननिमित्तम् अस्पृश्यत्वलक्षणम् आशौचम् आह ।

पित्रोस् तु सूतकं मातुस् तदसृग्दर्शनाद् ध्रुवम् । ३.१९अब्
तद् अहर् न प्रदुष्येत पूर्वेषां जन्मकारणात् ॥ ३.१९च्द्

सूतकं जनननिमित्तम् अस्पृश्यत्वलक्षणम् आशौचं पित्रोर् मातपित्रोर् एव न सर्वेषां सपिण्डानाम् । तच् चास्पृश्यत्वं मातुर् ध्रुवं दशाहपर्यन्तं स्थिरम् इत्य् अर्थः । कुतः । तदसृग्दर्शनात् तस्याः संबन्धित्वेनासृजो दर्शनात् । अत एव वसिष्ठः ।

नाशौचं विद्यते पुंसः संसर्गं चेन् न गच्छति ।
रजस् तत्राशुचि ज्ञेयं तच् च पुंसि न विद्यते ॥ इति । (वध् ४.२३)

पितुस् तु ध्रुवं न भवति स्नानमात्रेणास्पृश्यत्वं निवर्तते । यथाह संवर्तः ।

जाते पुत्रे पितुः स्नानं सचैलं तु विधीयते ।
माता शुध्येद् दशाहेन स्नानात् तु स्पर्शनं पितुः ॥ इति ।

“माता शुध्येद् दशाहेन” इत्य् एतच् च संव्यवहारयोग्यतामात्रम् । अदृष्टार्थेषु पुनः कर्मसु पैठीनसिना विशेष उक्तः- “सूतिकां पुत्रवतीं विंशतिरात्रेण कर्माणि कारयेत् । मासेन स्त्रीजननीम्” इति । अङ्गरसा च सपिण्डानाम् अस्पृश्यत्वाभावः स्पष्टीकृतः ।

सूतके सूतिकावर्ज्यं संस्पर्शो न निषिध्यते ।
संस्पर्शे सूतिकायास् तु स्नानम् एव विधीयते ॥ इति ।

यस्मिन् दिवसे कुमारजननं तद् अहर् न प्रदुष्येत । तन्निमित्तदानाद्यधिकारापहारकृन् न भवतीत्य् अर्थः । यस्मात् तस्मिन्न् अहनि पूर्वेषां पित्रादीनां पुत्ररूपेण जन्म उत्पत्तिस् तस्मात् तद् अहर् न प्रदुष्येत । तथा च वृद्धयाज्ञवल्क्येनोक्तम् ।

कुमारजन्मदिवसे विप्रैः कार्यः प्रतिग्रहः ।
हिरण्यभूगवाश्वाजवासःशय्यासनादिषु ॥
तत्र सर्वं प्रतिग्राह्यं कृतान्नं न तु भक्षयेत् ।
भक्षयित्वा तु तन् मोहाद् द्विजश् चान्द्रायणं चरेत् ॥ इति ॥

व्यासेनाप्य् अत्र विशेष उक्तः ।

सूतिकावासनिलया जन्मदा नाम देवताः ।
तासां यागनिमित्तं तु शुचिर् जन्मनि कीर्तिता ॥
प्रथमे दिवसे षष्ठे दशमे चैव सर्वदा ।
त्रिष्व् एतेषु न कुर्वीत सूतकं पुत्रजन्मनि ॥

मार्कण्डेयेनाप्युक्तम् ।

रक्षणीया तथा षष्ठी निशा तत्र विशेषतः ।
रात्रौ जागरणं कुर्युर् दशम्यां चैव सूतके ॥ इति ॥ ३.१९ ॥

आशौचमध्ये पुनर्जनने मरणे वा जाते “प्रतिनिमित्तं नैमित्तिकम् आवर्तते” इति न्यायेन पुनर्दशाहाद्याशौचप्राप्तौ तदपवादम् आह ।

अन्तरा जन्ममरणे शेषाहोभिर् विशुध्यति । ३.२०अब् गर्भस्रावे मासतुल्या निशाः शुद्धेस् तु कारणम् ॥ ३.२०च्द्

वर्णापेक्षया वयोवस्थापेक्षया वा यस्य यावान् आशौचकालस् तदन्तरा तत्समस्य ततो न्यूनस्य वाशौचस्य निमित्तभूते जनने मरणे वा जाते पूर्वाशौचावशिष्टैर् एवाहोभिर् विशुध्यति । न पुनः पश्चाद् उत्पन्नजननादिनिमित्तं पृथक् पृथग् आशौचं कार्यम् । यदा पुनर् अल्पाद् वर्तमानाशौचाद् दीर्घकालम् आशौचम् अन्तरा पतति तदा न पूर्वशेषेण शुद्धिः । यथाह उशनाः ।

स्वल्पाशौचस्य मध्ये तु दीर्घाशौचं भवेद् यदि ।
न पूर्वेण विशुद्धिः स्यात् स्वकालेनैव शुध्यति ॥ इति ।

यमो ऽप्य् आह ।

अघवृद्धिमद् आशौचं पश्चिमेन समापयेत् । इति ।

अत्र च “अन्तरा जन्ममरणे” इति यद्य् अप्य् अविशेषेणाभिहितं तथापि न सूतकान्तर्वर्तिनः शावस्य पूर्वाशौचशेषेण शुद्धिः । यथाहाङ्गिराः ।

सूतके मृतकं चेत् स्यान् मृतके त्व् अथ सूतकं ।
तत्राधिकृत्य मृतकं शौचं कुर्यान् न सूतकम् ॥ इति ।

तथा षट्त्रिंशन्मते ऽपि ।

शावाशौचे समुत्पन्ने सूतकं तु यदा भवेत् ।
शावने शुध्यते सूतिर् न सूतिः शावशोधिनी ॥ इति ।

तस्मान् न सूतकान्तःपातिनः शावाशौचस्य पूर्वशेषेण शुद्धिः, किं तु शावान्तःपातिन एव सूतकस्य । तथा सजातीयान्तःपातित्वे ऽपि शावस्य क्वचित् पूर्वशेषेण शुद्धेर् अपवादः स्मृत्यन्तरे दर्शितः ।

मातर्य् अग्रे प्रमीतायाम शुद्धौ म्रियते पिता ।
पितुः शेषेण शुद्धिः स्यान् मातुः कुर्यात् तु पक्षिणीम् ॥ इति ।

अयम् अर्थः- मातरि पूर्वं मृतायां तन्निमित्ताशौचमध्ये यदि पितुर् उपरमः स्यात् तदा न पूर्वशेषेण शुद्धिः, किं तु पितुः प्रयाणनिमित्ताशौचकालेनैव शुद्धिः कार्या । तथा पितुः प्रयाणनिमित्ताशौचमध्ये मातरि स्वर्यातायाम् अपि न पूर्वशेषमात्राच्छुद्धिः, किं तु पूर्वाशौचं समाप्योपरि पक्षिणीं क्षिपेद् इति ॥ तथाशौचसन्निपातकालविशेषकृतो ऽप्य् अपवादो गौतमेनोक्तः- “रात्रिशेषे सति द्वाभ्यं प्रभाते सति तिसृभिः” (ग्ध् १४.७–८) इति । अयम् अर्थः- रात्रिमात्रावशिष्टे पूर्वाशौचे यद्य् आशौचान्तरं सन्निपतेत् तर्हि पूर्वाशौचं समाप्यानन्तरं द्वाभ्यां रात्रिभ्यां शुद्धिः । प्रभाते पुनस् तस्या रात्रेः पश्चिमे यामे जननाद्याशौचान्तरसन्निपते सति तिसृभी रात्रिभिः शुद्धिः न पुनस् तच्छेषमात्रेण । शातातपेनाप्युक्तम्- “रात्रिशेषे द्व्यहाच् छुद्धिर् यामशेषे शुचिस् त्र्यहात्” इति । प्रेतक्रिया पुनः सूतकसन्निपाते ऽपि न निवर्तत इति तेनैवोक्तम् ।

अन्तर्दशाहे जननात् पश्चात् स्यान् मरणं यदि ।
प्रेतम् उद्दिश्य कर्तव्यं पिण्डदानं स्वबन्धुभिः ॥
प्रारब्धे प्रेतपिण्डे तु मध्ये चेज् जननं भवेत् ।
तथाइवाशौचपिण्डांस् तु शेषान् दद्याद् यथाविधि ॥ इति ।

तथा शावाशौचयोः सन्निपाते ऽपि प्रेतकृत्यं कार्यम्, तुल्यन्यायत्वात् । तथा जातकर्मादिकम् अपि पुत्रजन्मनिमित्तकम् आशौचान्तरसन्निपाते ऽपि कार्यम् एव । तथा प्रजापतिः ।

आशौचे तु समुत्पन्ने पुत्रजन्म यदा भवेत् ।
कर्तुस् तात्कालिकी शुद्धिः पूर्वाशौचेन शुध्यति ॥ इति ॥

पूर्णप्रसवकालजननाशौचम् अभिधायाधुना अप्राप्तकालगर्भनिःसरणनिमित्तम् आशौचम् आह ।

स्रवतिर् यद्य् अपि लोके द्रवद्रव्यकर्तृके परिस्यन्दे प्रयुज्यते, तथाप्य् अत्र द्रवाद्रवद्रव्यसाधारणरूपे ऽधःपतने वर्तते । कुतः, द्रवत्वस्य प्रथममास एव संभवात् तत्र च “मासतुल्या निशाः” इति बहुवचनानुपपत्तेः । गर्भस्रावे यावन्तो गर्भग्रहणमासास् तत्समसंख्याका निशाः शुद्धेः कारणम् । एतच् च स्त्रिया एव, “गर्भस्रावे मासतुल्या रात्रयः स्त्रीणां स्नानमात्रम् एव पुरुषस्य” इति वृद्धवसिष्ठस्मरणात् । यत् पुनर् गौतमेन “त्र्यहं च” (ग्ध् १४.१८) इति त्रिरात्रम् उक्तं, तन् मासत्रयाद् अर्वाग् वेदितव्यम्,

गर्भस्रुत्यां यथामासम् अचिरे तूत्तमे त्रयः ।
राजन्ये तु चतूरात्रं वैश्ये पञ्चाहम् एव तु ॥
अष्टाहेन तु शूद्रस्य शुद्धिर् एषा प्रकीर्तिता ॥

इति मरीचिस्मरणात् । अचिरे मासत्रयाद् अर्वाक् गर्भस्रावे उत्तमे ब्राह्मणजातौ त्रिरात्रम् इत्य् अर्थः । एतच् च षण्मासपर्यन्ते द्रष्टव्यम् । सप्तमादिषु पुनः परिपूर्णम् एव प्रसवाशौचं कार्यम्, तत्र परिपूर्णाङ्गगर्भस्य जीवतो निर्गमदर्शनात्, तत्र च लोके प्रसवशब्दप्रयोगात्,

षण्मासाभ्यन्तरे यावद् गर्भस्रावो भवेद् यदा ।
तदा माससमैस् तासां दिवसैः शुद्धिर् इष्यते ॥
अत ऊर्ध्वं स्वजात्युक्तं तासाम् आशौचम् इष्यते ।
सद्यःशौचं सपिण्डानां गर्भस्य पतने सति ॥

इति स्मरणात् ॥ एतच् च सपिण्डानां सद्यःशौचविधानं द्रवभूतगर्भपतने वेदितव्यम् । यत् पुनर् वसिष्ठवचनम् “ऊनद्विवार्षिके प्रेते गर्भस्य पतने च सपिण्डानां त्रिरात्रम्” (वध् ४.३४) इति, तत् पञ्चमषष्टयोः कठिनगर्भपतनविषयम्,

आ चतुर्थाद् भवेत् स्रावः पातः पञ्चमषष्टयोः ।
अत ऊर्ध्वं प्रसूतिः स्याद् दशाहं सूतकं भवेत् ॥
स्रावे मातुस् त्रिरात्रं स्यात् सपिण्डाशौचवर्जनम् ।
पाते मातुर् यथामासं पित्रादीनां दिनत्रयम् ॥

इति मरीचिस्मरणात् ॥ सप्तममासप्रभृति मृतजनने जातमृते वा सपिण्डानां जनननिमित्तं परिपूर्णम् आशौचम्, “जातमृते मृतजाते वा सपिण्डानां दशाहं” इति हारीतस्मरणात्, “अतः सूतके चेदोथानाशौचं सूतकवत्” इति पारस्करवचनाच् च । आ उत्थानाद् आ सूतिकाया उत्थानाद् दशाहम् इति यावत् । सूतकवद् इति शिशूपरमनिमित्तोदकदानरहितम् इत्य् अर्थः । बृहन्मनुर् अपि ।

दशाहाभ्यन्तरे बाले प्रमीते तस्य बान्धवैः ।
शावाशौचं न कर्तव्यं सूत्याशौचं विधीयते ॥ इति ।

तथा च स्मृत्यन्तरम् अपि “अन्तर्दशाहोपरतस्य सूतिकाहोभिर् एवाशौचम्” इति । एवमादिवचननिचयपर्यालोचनया सपिण्डानां जनननिमित्ताशौचसंकोचो नास्तीति गम्यते । यत् पुनर् बृहद्विष्णुवचनम् “जाते मृते मृतजाते वा कुलस्य सद्यःशौचम्” इति, तच् छिशूपरमनिमित्तस्याशौचस्य स्नानाच् छुद्धिप्रतिपादनपरं न प्रसवनिमित्तस्य । तथा च पारस्करः “गर्भे यदि विपत्तिः स्याद् दशाहं सूतकं भवेत्”, सपिण्डानां प्रसवनिमित्तस्य विद्यमानत्वात् । “जीवञ्जातो यदि प्रेयात् सद्य एव विशुध्यति” इति प्रेताशौचाभिप्रायम् । तथा च शङ्खेनोक्तम् “प्राङ् नामकरणात् सद्यःशौचम्” इति । यत् पुनः कात्यायनवचनम्,

अनिवृत्ते दशाहे तु पञ्चत्वं यदि गच्छति ।
सद्य एव विशुद्धिः स्यान् न प्रेतं नोदकक्रिया ॥

इति, तद् अपि वैष्णवेन समानार्थम् । यदा तु “न प्रेतं नैवसूतकम्” इति पाठस् तदा सूतकम् अस्पृश्यत्वं नैव पित्रादीनां भवतीत्य् अर्थः । अथ वायम् अर्थः- अन्तर्दशाहे यदि शिशूपरमस् तदा न प्रेताशौचम् । यदि तत्र सपिण्डजननं तदा सूतकम् अपि नैव कार्यं किं तु पूर्वाशौचेनैव शुद्धिर् इति । यत् तु बृहन्मनुवचनम्,

जीवञ्जातो यदि ततो मृतः सूतक एव तु ।
सूतकं सकलं मातुः पित्रादीनां त्रिरात्रकम् ॥

इति, यच् च बृहत्प्रचेतोवचनम्,

मुहूर्तं जीवतो बालः पञ्चत्वं यदि गच्छति ।
मातुः शुद्धिर् दशाहेन सद्यः शुद्धास् तु गोत्रिणः ॥

इति, तत्रेयं व्यवस्था- जननानन्तरं नाभिवर्धनात् प्राङ् मृतौ पित्रादीनां जनननिमित्तनाशौचं दिनत्रयम् । सद्यःशौचं त्व् अग्निहोत्राद्यर्थम्, “अग्निहोत्रार्थं स्नानोपस्पर्शनात् तत्कालं शौचम्” इति शङ्खस्मरणात् । नाभिवर्धनोत्तरकालं तु शिशुप्रयाणे ऽपि जनननिमित्तं संपूर्णम् आशौचं सपिण्डानाम्,

यावन् न छिद्यते नालं तावन् नाप्नोति सूतकम् ।
छिन्ने नाले ततः पश्चात् सूतकं तु विधीयते ॥

इति जमिनिस्मरणात् ।

मनुनाप्य् अयम् अर्थो दर्शितः ।
रात्रिभिर् मासतुल्याभिर् गर्भस्रावे विशुध्यति ।
रजस्य् उपरते साध्वी स्नानेन स्त्री रजस्वला ॥ इति । (म्ध् ५.६६)

पूर्वभागस्यार्धो दर्शितः । उत्तरस्य त्व् अयम् अर्थः । रजसि निःसरणाद् उपरते निवृत्ते रजस्वला स्त्री स्नानेन साध्वी दैवादिकर्मयोग्या भवति । स्पर्शनादिविषये पुनर् अनुपरते ऽपि रजसि चतुर्थे ऽहनि स्नानाच् छुद्धा भवति । तद् उक्तं वृद्धमनुना ।

चतुर्थे ऽहनि संशुद्धा भवति व्यावहारिकी । इति ।

तथा स्मृत्यन्तरम् ।

शुद्धा भर्तुश् चतुर्थे ऽह्नि स्नानेन स्त्री रजस्वला ।
दैवे कर्मणि पित्र्ये च पञ्चमे ऽहनि शुध्यति ॥

“पञ्चमे ऽहनि” इति रजोनिवृत्तिकालोपलक्षणार्थम् । यदा रजोदर्शनाद् आरभ्य पुनः सप्तदश दिनाभ्यन्तरे रजोदर्शनं तदा अशुचित्वं नास्त्य् एव । अष्टादशे त्व् एकाहाच् छुद्धिः । एकोनविंशे द्व्यहात् । तत उत्तरेषु त्र्यहाच् छुद्धिः । यथाह अत्रिः ।

रजस्वला यदि स्नाता पुनर् एव रजस्वला ।
अष्टादशदिनाद् अर्वाग् अशुचित्वं न विद्यते ॥
एकोनविंशतेर् अर्वाग् एकाहं स्यात् ततो द्व्यहम् ।
विंशत्प्रभृत्युत्तरेषु त्रिरात्रम् अशुचिर् भवेत् ॥ इति ।

“चतुर्दशादिनाद् अर्वाग् अशुचित्वं न विद्यते” इति स्मृत्यन्तरं तत्र स्नानप्रभृतित्वम् अभिप्रेतम्, अतो न विरोधः । अयं चाशुचित्वप्रतिषेधो यस्य विंशतिदिनोत्तरकालम् एव प्रायशो रजोदर्शनं तद् विषयः । यस्याः पुनर् आरूड्ःअयौवनायाः प्राग् एवाष्टादशदिनात् प्राचुर्येण रजोनिर्गमस् तस्यास् त्रिरात्रम् एवाशौचम् । तया च यावत् त्रिरात्रं स्नानादिरहितया स्थातव्यम्, “रजस्वला त्रिरात्रम् अशुचिर् भवति, सा च नाञ्जीत नाभ्यञ्जीत नाप्सु स्नायाद् अधः शयीत न दिवा स्वप्यात् न ग्रहान् वीक्षेत नाग्निं स्पृशेत् नाश्नीयान् न रज्जुं सृजेत् न च दन्तान् धावयेत् न हसेन् न च किंचिद् आचरेद् अखर्वेण पात्रेण पिबेद् अञ्जलिना वा पात्रेण लोहितायसेन वेति विज्ञायते” (वध् ५.६–८) इति वसिष्ठस्मरणात् ।

आङ्गिरसे ऽपि विशेषः ।
हस्ते ऽश्नीयान् मृन्मये वा हविर्भुक् क्षितिशायिनी ।
रजस्वला चतुर्थे ऽह्नि स्नात्वा शुद्धिम् अवाप्नुयात् ॥ इति ।

पाराशरे ऽपि विशेषः -

स्नाने नैमित्तिके प्राप्ते नारी यदि रजस्वला ।
पात्रान्तरिततोयेन स्नानं कृत्वा व्रतं चरेत् ॥
सिक्तगात्रा भवेद् अद्भिः साङ्गोपाङ्गा कथंचन ।
न वस्त्रपीडनं कुर्यान् नान्यद् वासश् च धारयेत् ॥ इति ।

उशनसाप्य् अत्र विशेषो दर्शितः ।

ज्वराभिभूता या नारी रजसा च परिप्लुता ।
कथं तस्या भवेच् छौचं शुद्धिः स्यात् केन कर्मणा ॥
चतुर्थे ऽहनि संप्राप्ते स्पृशेद् अन्या तु तां स्त्रियम् ।
सा सचेलावगाह्यापः स्नात्वा स्नात्वा पुनः स्पृशेत् ।
दशद्वादशकृत्वो वा आचमेच् च पुनः पुनः ॥
अन्ते च वाससां त्यागस् ततः शुद्धा भवेच् च सा ।
दद्याच् छक्त्या ततो दानं पुण्याहेन विशुध्यति ॥ इति ।
अयं चातुरमात्रे स्नानप्रकारो ऽनुसरणीयः,
आतुरे स्नान उत्पन्ने दशकृत्वो ह्य् अनातुरः ।
स्नात्वा स्नात्वा स्पृशेद् एनं ततः शुध्येत् स आतुरः ॥

इति पराशरस्मरणात् । यदा तु रजस्वलायाः सूतिकाया वा मृतिर् भवति तदायं स्नानप्रकारः-

सूतिकायां मृतायां तु कथं कुर्वन्ति याज्ञिकाः ।
कुम्भे सलिलम् आदाय पञ्चगव्यं तथैव च ॥
पुण्यर्ग्भिर् अभिमन्त्र्यापो वाचा शुद्धिं लभेत् ततः ।
तेनैव स्नापयित्वा तु दाहं कुर्याद् यथाविधि ॥

रजस्वलायास् तु-

पञ्चभिः स्नापयित्वा तु गव्यैः प्रेतां रजस्वलाम् ।
वस्त्रान्तरावृतां कृत्वा दाहयेद् विधिपूर्वकम् ॥ इति ।

एतच् च रजोदर्शनपुत्रजन्मादि, यद्य् उदयोत्तरकालम् उत्पन्नं तदा तद्दिवसप्रभृत्याशौचाहोरात्रगणना कार्या । यदा तु रजन्यां रजोदर्शनपुत्रजन्मादि जातं तदार्धरात्रात् प्राक् जननाद्युत्पत्तौ पूर्वदिवसैकदेशव्यापित्वे ऽप्य् आशौचस्य तत्पूर्वदिवसप्रभृत्य् एव गणना कार्येत्य् एकः कल्पः । रात्रिं त्रेधा विभज्याद्ये भागद्वये जननादौ जाते पूर्वदिनं ग्राह्यम् इति द्वितीयः । प्रागुदयाद् इत्य् अपरः । यथाह कश्यपः ।

उदिते तु यदा सूर्ये नारीणां दृश्यते रजः ।
जननं वा विपत्तिर् वा यस्याहस् तस्य शर्वरी ॥
अर्धरात्रावधिः कालः सूतकादौ विधीयते ।
रात्रिं कुर्यात् त्रिभागं तु द्वौ भागौ पूर्व एव तु ॥
उत्तरांशः प्रभातेन युज्यते ऋतुसूतके ।
रात्राव् एव समुत्पन्ने मृते रजसि सूतके ॥
पूर्वम् एव दिनं ग्राह्यं यावन् नोदयते रविः ॥ इति ।

एतेषां च कल्पानां देशाचारतो व्यवस्था विज्ञेया ।

इदं चाशौचम् आहिताग्नेर् उपरमे संस्कारदिवसप्रभृति कर्तव्यम् । अनाहिताग्नेस् तु मरणदिवसप्रभृति संचयनं तूभयोर् इति संस्कारदिवसप्रभृतीति विवेचनीयम् । यथाहाङ्गिराः ।
अनग्निम् अत उत्क्रान्तेः साग्ने संस्कारकर्मणः ।
शुद्धिः संचयनं दाहान् मृताहस् तु यथाविधि ॥ इति ।

“साग्नेः संस्कारकर्मणः” इति श्रवणाद्, आहिताग्नौ पितरि देशान्तरमृते तत्पुत्रादीनाम् आ संस्कारात् संध्यादिकर्मलोपो नास्तीत्य् अनुसंधेयम् । तथा च पैठीनसिः ।

अनग्निम् अत उत्क्रान्तेर् आशौचं हि द्विजातिषु ।
दाहाद् अग्निमतो विद्याद् विदेशस्थे मृते सति ॥ इति ॥ ३.२० ॥

सपिण्डत्वादिना दशाहादिप्राप्तौ क्वचिन् मृत्युविशेषेणापवादम् आह ।

हतानां नृपगोविप्रैर् अन्वक्षं चात्मघातिनाम् । ३.२१अब्

नृपो ऽभिषिक्तः क्षत्रियादिः । गोग्रहणं षृङ्गिदंष्ट्र्यादितिरश्चाम् उपलक्षणार्थम् । विप्रग्रहणम् अन्त्यजोपलक्षणम् । एतैर् हतानां संबन्धिनो ये सपिण्डास् तेषाम् । विषोद्बन्धनादिभिः बुद्धिपूर्वम् आत्मानं ये व्यापादयन्ति ते आत्मघातिनः । आत्मघतिग्रहणं “पाखण्ड्यनाश्रिता” इत्य् एकयोगोपात्तपतितपात्रोपलक्षणार्थम् । तत्संबन्धिनां चान्वक्षम् अनुगतम् अक्षम् अन्वक्षं सद्यः शौचम् इत्य् अर्थः । तत्संबन्धिनां च सान्वक्षं यावद् दर्शनम् आशौचं न पुनर् दशाहादिकम् । तथा च गौतमः “गोब्राह्मणहतानाम् अन्वक्षं राजक्रोधाच् चायुद्धे प्रायो ऽनाशकशस्त्राग्निविषोदकोद्बन्धनप्रपतनैश् चेच्छताम्” (ग्ध् १४.९–१२) इति । क्रोधग्रहणं प्रमादव्यापादितनिरासार्थम् । अयुद्धग्रहणं युद्धहतस्यैकाहम् आशौचम् अस्तीति ज्ञापनार्थम्,

ब्राह्मणार्थं विपन्नानां योषितां गोग्रहे ऽपि च ।
आहवे ऽपि हतानां च एकरात्रम् अशौचकम् ॥

इति स्मरणात् । एतच् च युद्धकालक्षतेनैव कालान्तरविपन्नस्य । समरमूर्धनि हतस्य पुनः सद्यः शौचम् । यथाह मनुः ।

उद्यतैर् आहवे शस्त्रैः क्षत्रधर्महतस्य च ।
सद्यः संतिष्ठते यज्ञस् तथाशौचम् इति स्थितिः ॥ इति ॥ (म्ध् ५.९८)

ज्ञातस्यैव जननादेर् आशौचनिमित्तत्वाज् जन्मदिनाद् उत्तरकाले ऽपि ज्ञाते दशाहादिप्राप्ताव् अपवादम् आह ।

प्रोषिते कालशेषः स्यात् पूर्णे दत्त्वोदकं शुचिः ॥ ३.२१च्द्

प्रोशिते देशान्तरस्थे यत्रस्थेन प्रथमदिवस एव सपिण्डजननादिकं न ज्ञायते तस्मिन् सपिण्डे कालस्य दशाहाद् यवच् छिन्नस्य यः शेषो ऽवशिष्टकालः स एव शुद्धिहेतुर् भवति । पूर्णे पुनराशौचकाले दशाहादिके प्रेतायोदकं दत्त्वा शुद्धिर् भवति । उदकदानस्य स्नानपूर्वकत्वात् स्नात्वोदकं दत्त्वा शुचिर् भवति । तद् उक्तं मनुना ।

निर्दशं ज्ञातिमरणं श्रुत्वा पुत्रस्य जन्म च ।
सवासा जलम् आप्लुत्य शुद्धो भवति मानवः ॥ इति । (म्ध् ५.७७)

" पूर्णे दत्त्वोदकं शुचिः" इति प्रेतोदकदानसहचरितस्याशौचकालस्य शुद्धिहेतुत्वविधानात्, जन्मन्य् अतिक्रान्ताशौचं सपिण्डानां नास्तीति गम्यते । पितुस् तु निर्दशे ऽपि जनने स्नानम् अस्त्य् एव, “श्रुत्वा पुत्रस्य जन्म च” (म्ध् ५.७७) इति वचनात् । एतच् च पुत्रग्रहणं जन्मनि सपिण्डानाम् अतिक्रान्ताशौचं नास्तीति ज्ञापकम् । अन्यथा “निर्दशं ज्ञातिमरणं श्रुत्वा जन्म च निर्दशम्” इत्य् एवावक्ष्यत् । न चोक्तम् । तथा च देवलः ।

नाशुद्धिः प्रसवाशौचे व्यतीतेषु दिनेष्व् अपि । इति । तस्माद् विपत्ताव् एवातिक्रान्ताशौचम् इति स्थितम् । केचिद् अन्यथेमं श्लोकं पठन्ति-
प्रोषिते कालशेषः स्याद् अशेषे त्र्यहम् एव तु ।
सर्वेषां वत्सरे पूर्णे प्रेते दत्त्वोदकं शुचिः ॥ इति ।

प्रोषिते प्रेते सर्वेषां ब्राह्मणक्षत्रियादीनाम् अविशेषेण कालशेषः शुद्धिहेतुः । अशेषे पुनर् अतिक्रान्ते दशाहादौ सर्वेषां त्र्यहम् एवाशौचम् । संवत्सरे पूर्णे यदि प्रोषितप्रयाणम् अवगतं स्यात् तदा सर्वो ब्राह्मणादिः स्नात्वोदकं दत्त्वा शुचिः स्यात् । तथा च मनुः ।

संवत्सरे व्यतीते तु स्पृष्ट्वैवापो विशुध्यति । इति । (म्ध् ५.७६)

अयं च त्र्यहो दशाहाद् ऊर्ध्वं मासत्रयाद् अर्वाग् द्रष्टव्यः । पूर्वोक्तं तु सद्यःशौचं नवममासाद् ऊर्ध्वम् अर्वाक् संवत्सराद् द्रष्टव्यम् । यत् पुनर् वासिष्ठं वचनम् “ऊर्ध्वं दशाहाच् छुत्वैकरात्रम्” (वध् ४.३६) इति, तद् ऊर्ध्वं षण्मासेभ्यो यावन् नवमम् । यद् अपि गौतमवचनम् “श्रुत्वा चोर्ध्वं दशम्याः पक्षिणी” (ग्ध् १४.१९) इति, तन् मासत्रयाद् ऊर्ध्वम् अर्वाक् षष्टात् । तथा च वृद्धवसिष्ठः ।

मासत्रये त्रिरात्रम् स्यात् षण्मासे पक्षिणी तथा ।
अहस् तु नवमाद् अर्वाग् ऊर्ध्वं स्नानेन शुध्यति ॥ इति ।

एतच् च मातापितृव्यतिरिक्तविषयम्,

पितरौ चेन्मृतौ स्यातां दूरस्थो ऽपि हि पुत्रकः ।
श्रुत्वा तद्दिनम् आरभ्य दशाहं सूतकी भवेत् ॥

इति पैठीनसिस्मरणात् । तथा च स्मृत्यन्तरे ऽपि

महागुरुनिपाते तु आर्द्रवस्त्रोपवासिना ।
अतीते ऽब्दे ऽपि कर्तव्यं प्रेतकार्यं यथाविधि ॥ इति ।

संवत्सराद् ऊर्ध्वम् अपि प्रेतकार्यम् आशौचोदकदानादिकं कार्यं न पुनः स्नानमात्राच् छुद्धिर् इत्य् अर्थः । पितृपत्न्याम् अपि मातृव्यतिरिक्तायां स्मृत्यन्तरे विशेषो दर्शितः ।

पितृपत्न्याम् अपेतायां मातृवर्जं द्विजोत्तमः ।
संवत्सरे व्यतीते ऽपि त्रिरात्रम् अशुचिर् भवेत् ॥ इति ।

यस् तु नद्यादिव्यवहिते देशान्तरे मृतस् तत्सपिण्डानां दशाहाद् ऊर्ध्वं मासत्रयाद् अर्वाग् अपि सद्यःशौचम्-

देशान्तरमृतं श्रुत्वा क्लीबे वैखानसे यतौ ।
मृते स्नानेन शुध्यन्ति गर्भस्रावे च गोत्रिणः ॥ इति ।

देशान्तरलक्षणं च बृहस्पतिनोक्तम् ।

महानद्यन्तरं यत्र गिरिर् वा व्यवधायकः ।
वाचो यत्र विभिद्यन्ते तद्देशान्तरम् उच्यते ॥
देशान्तरं वदन्त्य् एके षष्टियोजनम् आयतम् ।
चत्वारिंशद् वदन्त्य् अन्ये त्रिंशद् अन्ये तथैव च ॥ इति ।

इदं चातिक्रान्ताशौचम् उपनीतोपरमविषयम्, न पुनर् वयोवस्थाविशेषाशौचविषयम् अपि । तथाचोक्तं व्याग्रपादेन ।

तुल्यं वयसि सर्वेषाम् अतिक्रान्ते तथैव च ।
उपनीते तु विषमं तस्मिन्न् एवातिकालजम् ॥ इति ।

अयम् अर्थः- वयसि त्रिवर्षादिरूपे यदाशौचं “आ दन्तजन्मनः सद्यः” (य्ध् ३.२३) इत्यादिवाक्यविहितं तत् सर्वेषां ब्राह्मणादिवर्णानां तुल्यम् अविशिष्टम् । अतिक्रान्ते च दशाहादिके त्र्यहादि यदाशौचं तद् अपि सर्वेषाम् अविशिष्टम् । उपनीते पुनर् उपरते दशद्वादशपञ्चदशत्रिंशद्दिनानीत्य् एवं विषमम् आशौचं ब्राह्मणादिनाम् । तस्मिन्न् एवोपनीतोपरम एव अतिकालजम् अतिक्रान्ताशौचं भवति न वयोवस्थाशौचातिक्रम इति ॥ ३.२१ ॥

क्षत्रियादिषु दशरात्रस्य सपिण्डाशौचस्यापवादम् आह ।

क्षत्रस्य द्वादशाहानि विशः पञ्चदशैव तु । ३.२२अब्
त्रिंशद् दिनानि शूद्रस्य तदर्धं न्यायवर्तिनः ॥ ३.२२च्द्

क्षत्रियवैश्यशूद्राणां सपिण्डजनने तदुपरमे च यथाक्रमेण द्वादशपञ्चदशत्रिंशद्दिनान्य् आशौचं भवति । न्यायवर्तिणः पुनः शूद्रस्य पाकयज्ञद्विजशुश्रूषादिरतस्य तदर्धं तस्य मासस्यार्धं पञ्चदशरात्रम् आशौचम् । एवं च “त्रिरात्रं दशरात्रं वा” (य्ध् ३.१८) इत्य् एतद् दशरात्रम् आशौचं पारिशेष्याद् ब्राह्मणविषये व्यवतिष्ठते । स्मृत्यन्तरेषु तु क्षत्रियादीनां दशाहादयो ऽप्य् आशौचकल्पा दर्शिताः । यथाह पराशरः ।

क्षत्रियस् तु दशाहेन स्वकर्मनिरतः शुचिः ।
तथैव द्वादशाहेन वैश्यः शुद्धिम् अवाप्नुयात् ॥

तथाच शातातपः ।

एकादशाहाद् राजन्यो वैश्यो द्वादशभिस् तथा ।
शूद्रो विंशतिरात्रेण शुध्येत मृतसूतके ॥

वसिष्ठस् तु “पञ्चदशरात्रेण राजन्यो विंशतिरात्रेण वैश्यः” (वध् ४.२८–२९) इति ।

अङ्गिरास् त्व् आह ।

सर्वेषाम् एव वर्णानां सूतके मृतके तथा ।
दशाहाच् छुद्धिर् एतेषाम् इति शातातपो ऽब्रवीत् ॥

इत्येवम् अनेकोच्चावचाशौचकल्पा दर्शिताः । तेषां लोके समाचाराभावान् नातीव व्यवस्थाप्रदर्शनम् उपयोगीति नात्र व्यवस्था प्रदर्श्यते । यदा पुनर् ब्राह्मणादीनां क्षत्रियादयः सपिण्डा भवन्ति, तदा हारीताद्युक्ताशौचकल्पो ऽनुसरणीयः ।

दशाहाच् छुध्यते विप्रो जन्महानौ स्वयोनिषु ।
षड्भिस् त्रिभिर् अथैकेन क्षत्रविट्शूद्रयोनिषु ॥ इति ।

विष्णुर् अप्य् आह “क्षत्रियस्य विट्शूद्रेषु सपिण्डेषु षड्रात्रत्रिरात्राभ्यां वैश्यस्य शूद्रे सपिण्डे षड्रात्रेण शुद्धिर् हीनवर्णानां तूत्कृष्टेषु सपिण्डेषु जातेषु मृतेषु वा तदाशौचव्यपगमे शुद्धिः” (विध् २२.२३–२४, २१) इति । बौधायनेन त्व् अविशेषेण दशाह इत्य् उक्तम् ।

क्षत्रविट्शूद्रजातीया ये स्युर् विप्रस्य बान्धवाः ।
तेषाम् आशौचे विप्रस्य दशाहाच् छुद्धिर् इष्यते ॥ इति ।

अनयोश् च पक्षयोर् आपदनापद्विषयत्वेन व्यवस्था । दास्यादीनां तु स्वामिशौचेन स्पृश्यत्वं कर्मानधिकारत्वं तु मासावधिर् एव । तदाह अङ्गिराः ।

दासी दासश् च सर्वो वै यस्य वर्णस्य यो भवेत् ।
तद्वर्णस्य भवेच् छौचं दास्या मासस् तु सूतकम् ॥ इति ।

प्रतिलोमानां त्व् आशौचाभाव एव, “प्रतिलोमा धर्महीनाः” इति मनुस्मरणात् । केवलं मृतौ प्रसवे च मलापकर्षणार्थं मूत्रपुरीषोत्सर्गवत् शौचं भवत्य् एव ॥ ३.२२ ॥

वयोवस्थाविशेषाद् अपि दशाहाद्याशौचस्यापवादम् आह ।

आ दन्तजन्मनः सद्य आ चूडान् नैशिकी स्मृता । ३.२३अब्
त्रिरात्रम् आ व्रतादेशाद् दशरात्रम् अतः परम् ॥ ३.२३च्द्

यावता कालेन दन्तानाम् उत्पत्तिस् तस्मिन् काले अतीतस्य बालस्य तत्संबन्धिनां सद्यः शौचम् । चूडाकरणाद् अर्वाङ् मृतस्य संबन्धिनां नैशिकी निशायां भवा अहोरात्रव्यापिन्य् अशुद्धिः । व्रतादेश उपनयनं ततो ऽर्वाक् चूडायाश् चोर्ध्वम् अतीतस्य त्र्यहम् अशुद्धिः । अत्र च “आ दन्तजन्मनः सद्यः” इति यद्य् अप्य् अविशेषेणाभिधानं, तथाप्य् अग्निसंस्काराभावे द्रष्टव्यम्, “अदन्तजाते बाले प्रेते सद्य एव शुद्धिर् नास्याग्निसंस्कारो नोदनक्रिया” (विध् २२.२७–२८) इति वैष्णवे अग्निसंस्काररहितस्य सद्यःशौचविधानात् । सति त्व् अग्निसंस्कारे “अहस् त्व् अदत्तकन्यासु बालेषु च” (य्ध् ३.२४) इति वक्ष्यमाण एकाहः । तथा च यमः ।

अदन्तजाते तनये शिशौ गर्भच्युते तथा ।
सपिण्डानां तु सर्वेषाम् अहोरात्रम् अशौचकम् ॥ इति ।

नामकरणात् प्राक् सद्यःशौचम् एव नियतम्, “प्राङ् नामकरणात् सद्यः शुद्धिः” इति शङ्खस्मरणात् । चूडाकर्म च प्रथमे तृतीये वा वर्षे स्मर्यते,

चूडाकर्म द्विजातीनां सर्वेषाम् एव धर्मतः ।
प्रथमे ऽब्दे तृतीये वा कर्तव्यं श्रुतिचोदनात् ॥

इति स्मरणात् । ततश् च दन्तजननाद् ऊर्ध्वं प्रथम वार्षिकचूडापर्यन्तम् एकाहः । तत्र त्व् अकृतचूडस्य दन्तजनने सत्य् अपि त्रिवर्षं यावद् एकाह एव । तथा च विष्णुः- “दन्तजाते ऽप्य् अकृतचूडे ऽहोरात्रेण शुद्धिः” (विध् २२.२९) इति । तत ऊर्ध्वं प्राग् उपनयात् त्र्यहः । यत् तु मनुवचनम्,

नॄणाम् अकृतचूडानां अशुद्धिर् नैशिकी स्मृता ।
निर्वृत्तचूडकानां तु त्रिरात्राच् छुद्धिर् इष्यते ॥ (म्ध् ५.६७)

इति, तस्याप्य् अयम् एव विषयः । यत् तूनद्विवर्षम् अधिकृत्य तेनैवोक्तम्,

अरण्ये काष्ठवत् त्यक्त्वा क्षिपेयुस् त्र्यहम् एव तु । इति । (म्ध् ५.६९)

यच् च वसिष्ठवचनम्, “ऊनद्विवर्षे प्रेते गर्भपतने वा सपिण्डानां त्रिरात्रम्” (वध् ४.३४) इति, तत् संवत्सरचूडाभिप्रायेण । यत् तु अङ्गिरोवचनम्,

यद्य् अप्य् अकृतचूडो वै जात दन्तश् च संस्थितः ।
तथापि दाहयित्वैनम् आशौचं त्रयहम् आचरेत् ॥

इति, तद् वर्षत्रयाद् ऊर्ध्वं कुलधर्मापेक्षया चूडोत्कर्षे वेदितव्यम्,

विप्रे न्यूनत्रिवर्षे तु मृते शुद्धिस् तु नैशिकी ।

इति तेनैवाभिहितत्वात् । न चायम् एकाहो दन्तजननाभाव इति शङ्कनीयम् । न हि न्यूनत्रिवर्षस्य दन्तानुत्पत्तिः संभवति । तथा सत्य् अपि दन्तजनने अकृतचूडस्यैकाहं विदधता विष्णुवचनेन (विध् २२.२९) विरोधश् च दुष्परिहरः स्यात् । तस्मात् प्राचीनैव व्याख्या ज्याजसी । यत् तु कश्यपवचनम् “बालानामदन्तजातानां त्रिरात्रेण शुद्धिः” इति, तन् मातापितृविषयम्,

निरस्य तु पुमाञ् शुक्रम् उपस्पर्शाद् विशुध्यति ।
बैजिकाद् अभिसंबन्धाद् अनुरुन्ध्याद् अघं त्र्यहं ॥

इति जन्यजनकसंबन्धोपाधिकतया त्रिरात्रस्मरणात् । ततश् चायम् अर्थः- प्राङ् नामकरणात् सद्यःशौचं, तद् ऊर्ध्वं दन्तजननाद् अर्वाग् अग्निसंस्कारक्रियायां एकाहः, इतरथा सद्यःशौचम्, जातदन्तस्य च प्रथमवार्षिकाच् चौलाद् अर्वाग् एकाहः, प्रथमवर्षाद् ऊर्ध्वं त्रिवर्षपर्यन्तं कृतचूडस्य त्र्यहम्, इतरस्य त्व् एकाहः, वर्षत्रयाद् ऊर्ध्वम् अकृतचूडस्यापि त्र्यहम्, उपनयनाद् ऊर्ध्वं सर्वेषां ब्राह्मादीनां दशरात्रादिकम् इति ॥ ३.२३ ॥

इदानीं स्त्रीषु च वयोवस्थाविशेषेणापवादम् आह ।

अहस् त्व् अदत्तकन्यासु बालेषु च विशोधनम् । ३.२४अब् गुर्वन्तेवास्यनूचानमातुलश्रोत्रियेषु च । ३.२४च्द्

अदत्ता अपरिणीता याः कन्यास् तासु कृतचूडासु वाग्दानात् प्राग् अहोरात्रं विशेषेण शुद्धिकारणम् । सपिण्डानां सापिण्ड्यं च कन्यानां त्रिपुरुषप्रयन्तम् एव, “अप्रत्तानां तु स्त्रीणां त्रिपुरुषी विज्ञायते” (वध् ४.१८) इति वसिष्ठस्मरणात् । बालेषु चानुत्पन्नदन्तेषु अग्निसंस्कारे सत्य् एकाहो विशोधनम् । अकृतचूडायां तु कन्यायां सद्यः शौचम्,

अचूडायां तु कन्यायां सद्यः शौचं विधीयते ।

इत्य् आपस्तम्बस्मरणात् । वाग्दानाद् ऊर्ध्वं तु संस्कारात् प्राक् पतिपक्षे पितृपक्षे च त्र्यहम् एव । यथाह मनुः ।

स्त्रीणाम् असंस्कृतानां तु त्र्यहाच् छुध्यन्ति बान्धवाः ।
यथोक्तेनैव कल्पेन शुध्यन्ति तु सनाभयः ॥ इति । (म्ध् ५.७२)

बान्धवाः पतिपक्ष्यास् त्रिरात्रेण शुध्यन्ति । सनाभयस् तु पितृपक्ष्याः सपिण्डा यथोक्तेनैव कल्पेन “निर्वृत्तचूडकानाम्” इत्यादिनोक्तेन त्रिरात्ररूपेण न पुनर् दशरात्ररूपेण, विवाहात् प्राक् तस्यायुक्तत्वात् । अत एव मरीचिः ।

वारिपूर्वं प्रदत्ता तु या नैव प्रतिपादिता ।
असंस्कृता तु सा ज्ञेया त्रिरात्रम् उभयोः स्मृतम् ॥ इति ।

उभयोः पतिपितृपक्षयोः । विवाहाद् ऊर्ध्वं तु विष्णुना विशेषो दर्शितः- “संस्कृतासु स्त्रीषु नाशौचं पितृपक्षे, तत्प्रसवमरणे चेत् पितृगृहे स्यातां तदैकरात्रं त्रिरात्रं वा” (विध् २२.३३–३४) इति । तत्र प्रसवे एकाहः प्रयाणे त्रिरात्रम् इति व्यवस्था । इदं च वयोवस्थाशौचं सर्ववर्णसाधरणम्, “क्षत्रस्य द्वादशाहानि” (य्ध् ३.२२) इति तद्वर्णविशेषोपादानेनाभिधानात् । अत एव मनुना अनुपात्तवर्णविशेषाशौचविधेः साधारण्यप्रतिपादनार्थं चातुर्वर्ण्याधिकारे सत्य् अपि पुनः,

चतुर्णाम् अपि वर्णानां यथावद् अनुपूर्वशः । (म्ध् ५.५७)

इत्य् उक्तम् । तथा अङ्गिरसाप्य् उक्तम् ।

अविशेषेण वर्णानाम् अर्वाक् संस्कारकर्मणः ।
त्रिरात्रात् तु भवेच् छुद्धिः कन्यास्व् अह्ना विधीयते ॥ इति ।

व्याघ्रपादवचनं च “तुल्यं वयसि सर्वेषाम्” इति प्राक्प्रदर्शितम् । अतो यथा “पिण्डयज्ञावृता देयम्” (य्ध् ३.१६) इत्यादिः पिण्डोदकदानविधिः सर्ववर्णसाधारणः । यथा वा समानोदकाशौचविधिः “अन्तरा जन्ममरणे” (य्ध् ३.२०) इति सम्निपाताशौचविधिश् च यद्वच् च “गर्भस्रावे मासतुल्या निशाः” (य्ध् ३.२०) इति स्रावाशौचविधिः “प्रोषिते कालशेषः स्याद् अशेषे त्र्यहम् एव तु” (य्ध् ३.२१) इति विदेशस्थाशौचविधिश् च यथा गुर्वाद्याशौचविधिः सर्ववर्णसाधारणः, तथा वयोवस्थानिमित्तम् अप्य् आशौचं सर्ववर्णसाधारणम् एव भवितुम् अर्हति । अत एव,

क्षत्रे षड्भिः कृते चौले वैश्ये नवभिर् उच्यते ।
ऊर्ध्वं त्रिवर्षाच् छुद्रे तु द्वादशहो विधीयते ॥

तथा,

यत्र त्रिरात्रं विप्राणाम् आशौचं संप्रदृश्यते ।
तत्र शूद्रे द्वादशाहः षण् नव क्षत्रवैश्ययोः ॥

इत्यादीनि ऋष्यशृङ्गादिवचनानि विगीतत्वबुद्ध्यानाद्रियमाणैर् धारेश्वर-विश्वरूप-मेधातिथि-प्रभृतिभिर् आचार्यैर् अयम् एव साधारणः पक्षो ऽङ्गीकृतः । अविगीतानि चार्तानार्तक्षत्रियादिविषयतया व्याख्येयानि ॥

गुर्वादिष्व् अतिदेशम् आह ।

गुरुर् उपाध्यायो ऽन्तेवासी शिष्यो ऽनूचानो ऽङ्गानां प्रवक्ता मातुलग्रहणेनात्मबन्धवो मातृबन्धवः पितृबन्धवश् च योनिसंबद्धा उपलक्ष्यन्ते । ते च “पत्नीदुहितरः” (य्ध् ३.१३५) इत्य् अत्र दर्शिताः । श्रोत्रिय एकशाखाध्यायी, “एकां शाखम् अधीत्य श्रोत्रियः” (च्ड़्। आप्ध् २.६।४) इति बौधायनस्मरणात् । एषूपरतेष्व् अहोरात्रम् आशौचम् । यस् तु मुख्यो गुरुः पिता तदुपरमे सपिण्डत्वाद् दशाहम् एव । यस् तु पिता पुत्रान् उत्पाद्य संस्कृत्य वेदान् अध्याप्य वेदार्थं ग्राहयित्वा वृत्तिं च विदधाति तस्य महागुरुत्वात् तदुपरमे द्वादशरात्रं वा । “महागुरुषु दानाध्ययने वर्जयेरन्” (आश्गृ ४.४।१७) इत्य् आश्वलायनेनोक्तं द्रष्टव्यम् । आचार्योपरमे तु त्रिरारम् एव । यथाह मनुः ।

त्रिरात्रम् आहुर् आशौचम् आचार्ये संस्थिते सति ।
तस्य पुत्रे च पत्न्यां च दिवारात्रम् इति स्थितिः ॥ इति । (म्ध् ५.८०)

यदा त्व् आचार्यादेर् अन्त्येष्टिं करोति तदा दशरात्रम् आशौचम्,

गुरोः प्रेतस्य शिष्यस् तु पितृमेधं समारभेत् ।
प्रेतहारैः समं तत्र दशाहेन विशुध्यति ॥ (म्ध् ५.६५)

इति तेनैवोक्तत्वात् । श्रोत्रियस्य तु समानग्रामीणस्यैतद् आशौचम्, “एकाहं सब्रह्मचारिणि समानग्रामीणे च श्रोत्रिये” (आश्गृ ४.४।२६–२७) इत्य् आश्वलायनस्मरणात् । एकाचार्योपनीतः सब्रह्मचारी । एतच् चासंनिधाने द्रष्टव्यम् । संनिहिते तु शिष्यादौ त्रिरात्रादि, यथाह मनुः ।

श्रोत्रिये तूपसंपन्ने त्रिरात्रम् अशुचिर् भवेत् ।
मातुले पक्षिणीं रात्रिं शिष्यर्त्विग्बान्धवेषु च ॥ इति । (म्ध् ५.८१)

उपसंपन्ने मैत्रीप्रातिवेश्यत्वादिना संबद्धे शीलयुक्ते वा । मातुलग्रहणं मातृष्वस्रादेर् ऊपलक्षणार्थम् । बान्धवा इत्य् आत्मबन्धवो मातृबन्धवः पितृबन्धवश् चोच्यन्ते । तथा च बृहस्पतिः ।

त्र्यहं मातामहाचार्यश्रोत्रियेष्व् अशुचिर् भवेत् । इति ।

तथा प्रचेताः ।

मृते चर्त्विजि याज्ये च त्रिरात्रेण विशुध्यति । इति ।

तथा च वृद्धवसिष्ठाः ।

संस्थिते पक्षिणीं रात्रिं दौहित्रे भगिनीसुते ।
संस्कृते तु त्रिरात्रं स्याद् इति धर्मो व्यवस्थितः ॥
पित्रोर् उपरमे स्त्रीणाम् ऊढानां तु कथं भवेत् ।
त्रिरात्रेणैव शुद्धिः स्याद् इत्य् आह भगवान् यमः ॥
श्वशुरयोर् भगिन्यां च मातुलान्यां च मातुले ।
पित्रोः स्वसरि तद्वच् च पक्षिणीं क्षपयेन् निशाम् ॥

तथा ।

मातुले श्वशुरे मित्रे गुरौ गुर्वङ्गनासु च ।
आशौचं पक्षिणीं रात्रिं मृता मातामही यदि ॥

तथाच गौतमः- “पक्षिणीम् असपिण्डे योनिसंबद्धे सहाध्यायिनि च” (ग्ध् १४.१९–२०) इति । योनिसंबद्धा मातुलमातृष्वस्त्रीयपितृष्वस्त्रीयादयः । तथा जाबालः ।

एकोदकानां तु त्र्यहो गोत्रजानाम् अहः स्मृतम् ।
मातृबन्धौ गुरौ मित्रे मण्डलाधिपतौ तथा ॥ इति ।

विष्णुः- “असपिण्डे स्ववेश्मनि मृत एकरात्रम्” (विध् २२.४६) इति । तथा वृद्धः ।

भगिन्यां संस्कृतायां तु भ्रातर्य् अपि च संस्कृते ।
मित्रे जामातरि प्रेते दौहित्रे भगिनीसुते ।
शालके तत्सुते चैव सद्यः स्नानेन शुध्यति ॥
ग्रामेश्वरे कुलपतौ श्रोत्रिये वा तपस्विनि ।
शिष्ये पञ्चत्वम् आपन्ने शुचिर् नक्षत्रदर्शनात् ॥
ग्राममध्यगतो यावच् छवस् तिष्ठति कस्यचित् ।
ग्रामस्य तावद् आशौचं निर्गते शुचिताम् इयात् ॥

इत्यादीन्य् आशौचविशेषप्रतिपादकानि स्मृतिवचनान्य् अन्वेषणीयानि । ग्रन्थगौरवभयाद् अत्र न लिख्यन्ते । एष चैकविषयगुरुलघ्वाशौचप्रतिपादकतया परस्परविरुद्धेषु संनिधिविदेशस्थापेक्षया व्यवस्थानुसंधातव्या ॥ ३.२४ ॥

किं च ।

अनौरसेषु पुत्रेषु भार्यास्व् अन्यगतासु च । ३.२५अब्
निवासराजनि प्रेते तदहः शुद्धिकारणम् ॥ ३.२५च्द्

अहर् इत्य् अनुवर्तते । अनौरसाः क्षेत्रजदत्तकादयः । तेषु जातेषूपरतेषु वाहोरात्रम् आशौचम् । तथा स्वभार्यास्व् अन्यगतास्व् अन्यं प्रतिलोमव्यतिरिक्तं आश्रितासु अतीतासु चाहोरात्रम् एव न पुनः सत्य् अपि सापिण्डे दशारात्रम् । प्रतिलोमाश्रितासु चाशौचाभाव एव । “पाखण्ड्यनाश्रिताः स्तेनाः” (य्ध् ३.६) इत्य् अनेन प्रतिषेधात् । एतच् च भार्यापुत्रत्वशब्दयोः संबन्धिशब्दत्वात् यत् प्रातियौगिकं भार्यात्वं पुत्रत्वं च तस्यैवेदम् आशौशं । सपिण्डानां त्व् आशौचाभाव एव । अत एव प्रजापतिः ।

अन्याश्रितेषु दारेषु परपत्नीसुतेषु च ।
गोत्रिणः स्नानशुद्धाः स्युस् त्रिरात्रेणैव तत्पिता ॥ इति ।

स्वैरिण्याद्यास् तु यम् आश्रितास् तस्य तु त्रिरारत्रम् एव । यथाह विष्णुः ।

अनौरसेषु पुत्रेषु जातेषु च मृतेषु च ।
परपूर्वासु भार्यासु प्रसूतासु मृतासु च ॥ इति । (विध् २२.४३)

त्रिरात्रम् अत्र प्रकृतम् । अनयोश् च त्रिरात्रैकरात्रयोः संनिधिविदेशस्थापेक्षया व्यवस्था । यदा तु पितुस् त्रिरात्रं तदा सपिण्डानाम् एकरात्रम् । यथाह मरीचिः ।

सूतके मृतके चैव त्रिरात्रं परपूर्वयोः ।
एकाहस् तु सपिण्डानां त्रिरात्रं यत्र वै पितः ॥ इति ।

किंच । निवसत्य् अस्मिन्न् इति निवासः स्वदेश उच्यते । तस्य यो राजा स्वामी विषयाधिपतिः स यस्मिन्न् अहन्य् अतीतस् तदहर्मात्रं शुद्धिकारणम् । रात्रौ चेद् अतीतस् तदा रात्रिमात्रम् । अत एव मनुः ।

प्रेते राजनि सज्योतिर् यस्य स्याद् विषये स्थितः । इति । (म्ध् ५.८२)

ज्योतिषा सह वर्तते इति सज्योतिर् आशौचम् । अह्नि चेद् यावत् सूर्यदर्शनं रात्रौ चेद् यावन् नक्षत्रदर्शनम् इत्य् अर्थः ॥ ३.२५ ॥

अनुगमनाशौचम् आह ।

ब्राह्मणेनानुगन्तव्यो न शूद्रो न द्विजः क्वचित् । ३.२६अब्
अनुगम्याम्भसि स्नात्वा स्पृष्ट्वाग्निं घृतभुक् शुचिः ॥ ३.२६च्द्

ब्राह्मणेन असपिण्डेन द्विजो विप्रादिः शूद्रो वा प्रेतो नानुगन्तव्यः । यदि स्नेहादिनानुगच्छति तदाम्भसि तडागादिस्थे स्नात्वाग्निं स्पृष्ट्वा घृतं प्राश्य शुचिर् भवेत् । अस्य च घृतप्राशनस्य भोजनकार्यविधाने प्रमाणाभावान् न भोजनप्रतिषेधः । इदं समानोत्कृष्टजातिविषयम् । यथाह मनुः ।

अनुगम्येच्छया प्रेतं ज्ञातिम् अज्ञातिम् एव च ।
स्नात्वा सचैलः स्पृष्ट्वाग्निं घृतं प्राश्य विशुध्यति ॥ इति । (म्ध् ५.१०३)

ज्ञातयो मातृसपिण्डाः । इतरेषां तु विहितत्वान् न दोषः । निकृष्टजात्यनुगमने तु स्मृत्यन्तरोक्तं द्रष्टव्यम् । तत्र शूद्रानुगमने,

प्रेतीभूतं तु यः शूद्रं ब्राह्मणो ज्ञानदुर्बलः ।
अनुगच्छेन् नीयमानं स त्रिरात्रेण शुध्यति ॥
त्रिरात्रेण तु ततस् तीर्णे नदीं गत्वा समुद्रगाम् ।
प्राणायामशतं कृत्वा घृतं प्राश्य विशुध्यति ॥

इति पराशरोक्तम् । क्षत्रियानुगमने त्व् अहोरात्रम् । “माङुषास्थि स्निग्धं स्पृष्ट्वा त्रिरात्रम् आशौचं अस्निग्धे त्व् अहोरात्रं शवानुगमने चैकम्” (वध् २३.२४–२५) इति वसिष्ठोक्तम् । वैश्यानुगमने पुनः पक्षिणी । तथा क्षत्रियस्यानन्तरवैश्यानुगमने अहोरात्रं एकान्तरशूद्रानुगमने पक्षिणी वैश्यस्य शूद्रानुगमने एकाह इत्य् ऊहनीयम् । यथा रोदने ऽपि पारस्करेणोक्तम् ।

मृतस्य बान्धवैः सार्धं कृत्वा तु परिदेवनम् ।
वर्जयेत् तदहोरात्रं दानं श्राद्धादिकर्म च ॥ इति ।

तथालंकरणम् अपि न कार्यम्,

कृच्छ्रपादो ऽसपिण्डस्य प्रेतालंकरणे कृते ।
अज्ञानाद् उपवासः स्याद् अशक्तौ स्नानम् इष्यते ॥

इति शङ्खेन प्रायश्चित्तस्याम्नातत्वात् ॥ ३.२६ ॥

सपिण्डाशौचे क्वचिद् अपवादम् आह ।

महीपतीनां नाशौचं हतानां विद्युता तथा । ३.२७अब्
गोब्राह्मणार्थं संग्रामे यस्य चेच्छति भूमिपः ॥ ३.२७च्द्

यद्य् अपि महीशब्देन कृत्स्नं भूगोल्लकम् अभिधीयते तथाप्य् अत्र सकलायाः क्षितेर् एकभर्तृकत्वानुपपत्तेः महीपतीनाम् इति बहुवचनानुरोधाच् च तदेकदेशभूतानि मण्डलानि लक्ष्यन्ते । तत्पालनाधिकृतानां क्षत्रियादीनाम् अभिषिक्तानां नाशौचम् । तैर् आशौचं न कार्यम् इत्य् अर्थः । तथा विद्युद्धतानां गोब्राह्मणरक्षणार्थं विपन्नानां च संबन्धिनो ये सपिण्डास् तैर् अप्य् आशौचं न कार्यम् । यस्य च मान्त्रिपुरोहितादेर् भूमिपो ऽनन्यसाध्यमन्त्राभिचारादिकर्मसिद्ध्यर्थम् आशौचाभावम् इच्छति तेनापि न कार्यम् । अत्र च महीपतीनां यद् असाधारणत्वेन विहितं प्रजापरिरक्षणं तद् येन दानमानसत्कारव्यवहारदर्शनादिना विना न संभवति तत्रैवाशौचाभावो न पुनः पञ्चमहायज्ञादिष्व् अपि । तथाच मनुः ।

राज्ञो महात्मिके स्थाने सद्यः शौचं विधीयते ।
प्रजानां परिरक्षार्थम् आसनं चात्र कारणम् ॥ इति । (म्ध् ५.९५)

गौतमेनाप्य् उक्तम्- “राज्ञा च कार्याविघातार्थम्” (ग्ध् १४,४५) इति राजभृत्यादेर् अप्य् आशौचं न भवति । यथाह प्रचेताः ।

कारवः शिल्पिनो वैद्या दासीदासास् तथैव च ।
राजानो राजभृत्याश् च सद्यःशौचाः प्रकीर्तिताः ॥ इति ।

कारवः सूपकारादयः । शिल्पिनश् चित्रकारचैलनिर्णेजकादयः । अयं चाशौचाभावः किंविषय इत्य् अपेक्षायां कर्मनिमित्तैः शब्दैस् तत्तदसाधारणस्य कर्मणो बुद्धिस्थत्वात् तत्रैव द्र्ष्टव्यः । अत एव विष्णुः “न राज्ञां राजकर्मणि, न व्रतिनां व्रते, न सत्रिणां सत्रे, न कारूणां कारुकर्मणि” (विध् २२.४८–५१) इति प्रतिनियतविषयम् एवाशौचाभावं दर्शयति । शातातपीये ऽप्य् उक्तम् ।

मूल्यकर्मकराः शूद्रा दासीदासास् तथैव च ।
स्नाने शरीरसंस्कारे गृहकर्मण्य् अदूषिताः ॥ इति ।

इयं च दासादिशुद्धिर् अपरिहरणीयतया प्राप्तस्पर्शविषयेत्य् अनुसंधेयम् । अत एव स्मृत्यन्तरम् ।

सद्यःस्पृश्यो गर्भदासो भक्तदासस् त्र्यहाच् छुचिः ।

तथा ।

चिकित्सको यत्कुरुते तद् अन्येन न शक्यते ।
तस्माच् चिकित्सकः स्पर्शे शुद्धो भवति नित्यशः ॥ इति ॥ ३.२७ ॥

किं च ।

ऋत्विजां दीक्षितानां च यज्ञियं कर्म कुर्वताम् । ३.२८अब्
सत्रिव्रतिब्रह्मचारिदातृब्रह्मविदां तथा ॥ ३.२८च्द्
दाने विवाहे यज्ञे च संग्रामे देशविप्लवे । ३.२९अब्
आपद्य् अपि हि कष्टायां सद्यःशौचं विधीयते ॥ ३.२९च्द्

ऋत्विजो वरणसंभृता वैतानोपासनाकर्तृविशेषाः । दीक्षया संस्कृता दीक्षितास् तेषां यज्ञियं यज्ञे भवं कर्म कुर्वतां सद्यःशौचं विधीयत इति सर्वत्रानुषङ्गः । दीक्षितस्य “वैतानौपासनाः कार्याः” (य्ध् ३.१७) इत्य् अनेन सिद्धे ऽप्य् अधिकारे पुनर्वचनं यजमाने स्वयंकर्तृत्वविधानार्थं सद्यः स्नानेन विशुद्ध्यर्थं च । सत्रिग्रहणेन संततानुष्ठानतुल्यतयान्नसत्रप्रवृत्ता लक्ष्यन्ते, मुख्यानां तु सत्रिणां दीक्षितग्रहणेनैव सिद्धेः । व्रतिशब्देन कृच्छ्रचान्द्रायणादिप्रवृत्ताः स्नातकव्रतप्रायश्चित्तप्रवृत्ताश् चोच्यन्ते । तथा ब्रह्मचारिग्रहणेन ब्रह्मचर्यादिव्रतयोगिनः श्राद्धकर्तुर् भोक्तुश् च ग्रहणम् । तथा स्मृत्यन्तरम् ।

नित्यम् अन्नप्रदस्यापि कृच्छ्रचान्द्रायणादिषु ।
निर्वृत्ते कृच्छ्रहोमादौ ब्राह्मणादिषु भोजने ॥
गृहीतनियमस्यापि न स्याद् अन्यस्य कस्यचित् ।
निमन्त्रितेषु विप्रेषु प्रारब्धे श्राद्धकर्मणि ॥
निमन्त्रितस्य विप्रस्य स्वाध्यायादिरतस्य च ।
देहे पितृषु तिष्ठत्सु नाशौचं विद्यते क्वचित् ॥
प्रायश्चित्तप्रवृत्तानां दातृब्रह्मविदां तथा ॥ इति ।

सत्रिणां व्रतिनां सत्रे व्रते च शुद्धिर् न कर्ममात्रे संव्यवहारे वा । तथा च विष्णुः- “न व्रतिनां व्रते, न सत्रिणां सत्रे” (विध् २२.४९–५०) इति । ब्रह्मचार्य् उपकुर्वाणको नैष्ठिकश् च । यस् तु नित्यं दातैव न प्रतिग्रहीता स वैखानसो दातृशब्देनोच्यते । ब्रह्मविद् यतिः । एतेषां च त्रयाणाम् आश्रमिणां सर्वत्र शुद्धिः, विशेषे प्रमाणाभावात् । दाने च पूर्वसंकल्पितद्रव्यस्य नाशौचम्,

पूर्वसंकल्पितं द्रव्यं दीयमानं न दुष्यति ।

इति क्रतुस्मरणात् । स्मृत्यन्तरे चात्र विशेष उक्तः ।

विवाहोत्सवयज्ञादिष्व् अनतरा मृतसूतके ।
शेषम् अन्नं परैर् देयं दातॄन् भोक्तॄंश् च न स्पृशेत् ॥ इति ।

यज्ञे वृषोत्सर्गादौ, विवाहे च पूर्वसंभृतसंभारे । तथा च स्मृत्यन्तरं ।

यज्ञे संभृतसंभारे विवाहे श्राद्धकर्मणि । इति ।

सद्यःशौचम् अत्र प्रकृतम् । विवाहग्रहणं पूर्वप्रवृत्तचौलोपनयनादिसंस्कारकर्मोपलक्षणम् । यज्ञग्रहणं च पूर्वप्रवृत्तदेवप्रतिष्ठारामाद्युत्सवमात्रोपलक्षणम्, “न देवप्रतिष्ठोत्सर्गविवाहेषु न देशविभ्रमे नापद्य् अपि च कष्टायाम् आशौचम्” (विध् २२.५३–५५) इति विष्णुस्मरणात् । संग्रामे युद्धे । “संग्रामे समुपोऌहे राजानं संनाहयेत्” (आश्गृ ३.१२.१) इत्य् आश्वलायनाद्युक्तसंनहनविधौ प्रास्थानिकशान्तिहोमादौ च सद्यःशुद्धिः । देशस्य विस्फोटादिभिर् उपसर्गे राजभयाद् वा विप्लवे तदुपशमनार्थे शान्तिकर्मणि सद्यःशौचम् । विप्लवाभावे ऽपि क्वचिद्देशविशेषेण पैठिनसिना शुद्धिर् उक्ता ।

विवाहदुर्गयज्ञेषु यात्रायां तीर्थकर्मणि ।
न तत्र सूतकं तद्वत् कर्म यज्ञादि कारयेत् ॥ इति ।

तथा कष्टायाम् अप्य् आपदि व्याध्याद्यभिभवेन मुमूर्षावस्थायां दुरितशमनार्थे दाने । तथा संकुचितवृत्तेश् च क्षुत्परिश्रान्तमातापित्रादिबहुकुटुम्बस्य तद्भरणोपयोगिनि प्रतिग्रहे सद्यःशुद्धिः । इयं च शुद्धिर् यस्य सद्यःशौचं विनार्त्युपशमो न भवत्य् अश्वस्तनिकस्य तद्विषया । यस् त्व् एकाहपर्याप्तसंचितधनस् तस्यैकाहः, यस् त्र्यहोपयोगिसंचयी तस्य त्र्यहः यस् तु चतुरहार्थम् आपादितद्रव्यः कुम्भीधान्यस् तस्य चतुरहः कुसूलधान्यकस्य दशाह इत् येवं यस्य यावत् कालम् आर्त्यभावस् तस्य तावत् कालम् आशौचम्, आपदुपाधिकत्वाद् आशौचसंकोचस्य । अत एव मनुना,

कुसूलधान्यको वा स्यात् कुम्भीधान्यक एव वा ।
त्र्यहैहिको वापि भवेद् अश्वस्तनिक एव वा ॥ (म्ध् ४.७)

इत्य् अत्र प्रतिपादितचतुर्विधगृहस्थाभिप्रायेण,

दशाहं शावम् आशौचं सपिण्डेषु विधीयते ।
अर्वाक् संचयनाद् अस्थ्नां त्र्यहम् एकाहम् एव वा ॥ (म्ध् ५.५९)

इति कल्पचतुष्टयं प्रतिपादितम् । समानोदकविषयाश् च संकुचिताशौचकल्पाः पक्षिण्येकाहःसद्यःशौचरूपाः स्मृत्यन्तरे दृष्टाः वृत्तिसंकोचोपाधिकतयैव योज्याः । अयं चाशौचसंकोचो येनैव प्रतिग्रहादिना विनार्तिस् तद्विषयो न सर्वत्रेत्य् अवगन्तव्यम् ॥

(ननु?)[^४२] मनुः
एकाहाद् ब्राह्मणः शुध्येद् यो ऽग्निवेदसमन्वितः ।
त्र्यहात् केवलवेदस् तु विहीनो दशभिर् दिनैः ॥ इत्यादिस्मृत्यन्तरवचनपर्यालोचनयाध्ययनज्ञानानुष्ठानयोगिनां त्र्येकाहादिभिः सर्वात्मना शुद्धिर् इत्य् एवं कस्मान् नेष्यते ।

  • उच्यते,

दशाहं शावम् आशौचं सपिण्डेषु विधीयते । (म्ध् ५.५९)

इति सामान्यप्राप्तदशाहबाधपुरःसरम् एव ह्य् “एकाहाद् ब्राह्मणः शुध्येद्” इति विधायकं भवति । बाधस्य चानुपपत्तिनिब्दन्धनत्वात् यावत्य् अबाधिते ऽनुपपत्तिप्रशमो न भवति तावद् बाधनीयम् । अतः कियद् अनेन बाध्यम् इत्य् अपेक्षायाम् अपेक्षितविशेषसमर्पणक्षमस्य “अग्निवेदसमन्वितः” इति वाक्यविशेषस्य दर्शनाद्, अग्निवेदविषये ऽग्निहोत्रादिकर्मणि स्वाध्याये च व्यवतिष्ठते न पुनर् दानादाव् अपि । एवं चाग्निवेदपदयोः कार्यान्वयित्वं भवति । इतरथा येनाग्निवेदसाध्यं कर्म कृतं तस्यैकाहाच् छुधिर् इति पुरुषविशेषोपलक्षणत्वम् एव स्यात् । न चैतद् युक्तम् । एवं च सति,

प्रत्यूहेन् नाग्निषु क्रियाः । (म्ध् ५.८४)
वैतानोपासनाः कार्याः क्रियाश् च श्रुतिचोदिताः । (य्ध् ३.१७) इति ।

तथा ब्राह्मणस्य च स्वाध्यायादिनिवृत्त्यर्थं सद्यःशौचम् इत्य् एवमादिभिर् मन्वादिवचनैर् एकवाक्यता भवति । तथा च

उभयत्र दशाहानि कुलस्यान्नं न भुज्यते ।

इति दशाहप्रयन्तं भोजनादिकं प्रतिषेधयद्भिर् यमादिवचनैर् विरोधो ऽपि सिध्यति, अतः क्वाचित्कम् एवेदम् आशौचसंकोचविधानं न पुनः सर्वसंव्यवहारादिगोचरम् इत्य् अलम् अतिप्रपञ्चेन ॥

इदं च स्वाध्यायविषये सद्यःशौचविधानं बहुवेदस्य ब्रह्मोज्झत्वकृतायाम् आर्तौ द्रष्टव्यम् । इतरस्य तु,
दानं प्रतिग्रहो होमः स्वाध्यायश् च निवर्तते ।

इति प्रतिषेध एव । एवं ब्राह्मणादिमध्ये यस्य यावत्कालम् आशौचम् उक्तं स तस्यानन्तरं स्नात्वा शुध्येत् न तत्कालातिक्रममात्रात् । यथाह मनुः ।

विप्रः शुध्यत्य् अपः स्पृष्ट्वा क्षत्रियो वाहनायुधम् ।
वैश्यः प्रतोदं रश्मीन् वा यष्टिं शूद्रः कृतक्रियः ॥ इति । (म्ध् ५.९९)

अयमर्थः- कृतक्रिय इति प्रत्येकम् अभिसंबध्यते । विप्रो ऽनुभूताशौचकालः कृतक्रियः कृतस्नानो हस्तेनापः स्पृष्ट्वा शुध्यति । स्पृष्ट्वेति स्पर्शनक्रियैवोच्यते न स्नानम् आचमनं वा, वाहनादिषु तस्यैवानुषङ्गात् । अथ वा कृतक्रियो यावद् आशौचं कृतोदकादिक्रियः तदनन्तरं विप्रादिर् उदकादि स्पृष्ट्वा शुध्यतीत्य् आशौचकालानन्तरभाविस्नानप्रतिनिधित्वेनोच्यत इति । क्षत्रियादिर् वाहनादिकं स्पृष्ट्वा शुध्येद् इति ॥ ३.२८ ॥ ३.२९ ॥

कुलव्यापिनीं शुद्धिम् अभिधायेदानीं प्रसङ्गात् प्रतिपुरुषव्यापिनीं शुद्धिम् आह ।

उदक्याशुचिभिः स्नायात् संस्पृष्टस् तैर् उपस्पृशेत् । ३.३०अब्
अब्लिङ्गानि जपेच् चैव गायत्रीं मनसा सकृत् ॥ ३.३०च्द्

उदकया रज्स्वला, अशुचयः शवचण्डालपतितसूतिकाद्याः शावाशौचिनश् च, एतैः संस्पृष्टः स्नायात् । तैः पुनर् उदक्याशुचिसंस्पृष्टादिभिः संस्पृष्ट उपस्पृशेद् आचामेत् । आचम्याब्लिङ्गान्य् आपोहिष्टेत्य् एवमादीनि त्रीणि मन्त्रवाक्यानि जपेत्, त्रिष्व् एव बहुवचनस्य चरितार्थत्वात् । तथा गायत्रीं च सकृन् मनसा जपेत् । ननु “उदक्या संस्पृष्टः स्नायाद्” इत्य् एकवचननिर्दिष्टस्य कथं तैर् इति बहुवचनपरामर्शः । सत्यम् एवम् । किं त्व् अत्र उदक्यादिसंस्पृष्टव्यतिरिक्तस्नानार्हमात्रस्पर्शेष्व् आचमनविधानार्थं तैर् इति बहुवचननिर्देश इत्य् अविरोधः । ते च स्नानार्हाः स्मृत्यन्तरे ऽवगन्तव्याः । यथाह पराशरः ।

दुःस्वप्ने मैथुने वान्ते विरिक्ते क्षुरकर्मणि ।
चितिपूयश्मशानास्थ्नां स्पर्शने स्नानम् आचरेत् ॥ इति ।

तथा च मनुः ।

वान्तो विरिक्तः स्नात्वा तु घृतप्राशनम् आचरेत् ।
आचामेद् एव भुक्त्वान्नं स्नानं मैथुनिनः स्मृतम् ॥ इति । (म्ध् ५.१४४)

मैथुनिनः स्नानम् ऋतुकालविषयम्,

अनृतौ तु यदा गच्छेच् छौचं मूत्रपुरीषवत् ।
इति बृहस्पतिस्मरणात् । अनृताव् अपि कालविशेषे स्मृत्यन्तरे स्नानम् उक्तम् ।
अष्टम्यां च चतुर्दश्यां दिवा पर्वणि मैथुनम् ।
कृत्वा सचेलं स्नात्वा च वारुणीभिश् च मार्जयेत् ॥ इति ।

तथा च यमः ।

अजीर्णे ऽभ्युदिते वान्ते तथाप्य् अस्तम् इते रवौ ।
दुःस्वप्ने दुर्जनस्पर्शे स्नानमात्रं विधीयते ॥ इति ।

तथा च बृहस्पतिः ।

मैथुने कटधूमे च सद्यःस्नानं विधीयते ।

इत्येतद् असचेलस्पर्शविषयम् । सचेलेन तु चित्यादिस्पर्शे सचेलम् एव स्नानम् । यथाह च्यवनः। “श्वानं श्वपाकं प्रेतधूमं देवद्रव्योपजीविनम् । ग्रामयाजकं सोमविक्रयिणं पूयं चितिं चितिकाष्ठं च मद्यं मद्यभाण्डं सस्नेहं मानुषास्थि शवस्पृष्टं रजस्वलां महापातकिनं शवं स्पृष्ट्वा सचेलम् अम्भो ऽवगाह्योत्तीर्याग्निम् उपस्पृश्य गायत्रीम् अष्ठशतं जपेत् । घृतं प्राश्य पुनः स्नात्वा त्रिर् आचामेत्” इति । एतच् च बुद्धिपूर्वविषयम् । अन्यत्र स्नानमात्रम्,

शवस्पृष्टं दिवाकीर्तिं चितिं पूयं रजस्वलाम् ।
स्पृष्ट्वा त्व् अकामतो विप्रः स्नानं कृत्वा विशुध्यति ॥

इति बृहस्पतिस्मरणात् । एवम् अन्यत्रापि वक्ष्यमाणेषु विषयसमीकरणम् ऊहनीयम् । यथाह कश्यपः “उदयास्तमययोः स्कन्दयित्वा अक्षिस्पन्दने कर्णाक्रोशने चित्यारोहणे पूयसंस्पर्शने च सचैलं स्नानं ऽपुनर् मनऽ इति जपेन् महाव्याहृतिभिः सप्ताज्याहुतीर् जुहुयात्” इति । तथा च स्मृत्यन्तरे ।

स्पृष्ट्वा देवलकं चैव सवासा जलम् आविशेत् ।
देवार्चनपरो विप्रो वित्तार्थी वत्सरत्रयम् ॥
आसौ देवलको नाम हव्यकव्येषु गर्हितः ॥

तथा ब्रह्माण्डपुराणे ।

शैवान् पाशुपतान् स्पृष्ट्वा लोकायतिकनास्तिकान् ।
विकर्मस्थान् द्विजान् शूद्रान् सवासा जलम् आविशेत् ॥ इति ।

यथा,

अस्वर्ग्या ह्य् आहुतिः सा स्याच् छूद्रसंपर्कदूषिता ।

इति लिङ्गाच् च शूद्रस्पर्शने निषेधः ॥ तथा अङ्गिराः ।

यस् तु छाया श्वपाकस्य ब्राह्मणो ह्य् अधिरोहति ।
तत्र स्नानं प्रकुर्वीत घृतं प्राश्य विशुध्यति ॥

तथा व्याघ्रपादः ।

चण्डालं पतितं चैव दूरतः परिवर्जयेत् ।
गोवालव्यजनाद् अर्वाक् सवासा जलम् आविशेत् ॥ इति ।

एतद् अतिसंकटस्थलविषयम् । अन्यत्र तु बृहस्पतिनोक्तम् ।

युगं च द्वियुगं चैव त्रियुगं च चतुर्युगम् ।
चण्डालसूतिकोदक्यापतितानाम् अधः क्रमात् ॥ इति ।

तथा पैठीनसिः- “काकोलूकस्पर्शने सचेलस्नानम् अनुदकमूत्रपुरीषकरणे सचेलस्नानं महाव्याहृतिहोमश् च” । अनुदकमूत्रपुरीषकरणे इत्य् एतच् चिरकालमूत्रपुरीषाशौचाकरणपरम् । तथा अङ्गिराः ।

भासवायसमार्जारखरोष्ट्रं च श्वशूकरान् ।
अमेध्यानि च संस्पृश्य सचेलो जलमाविशेत् ॥ इति ।

मार्जारस्पर्शनिमित्तं स्नानम् उच्छिष्टसमये ऽनुष्टानसमये च वेदितव्यं समाचारात् । अन्यदा तु,

मार्जारश् चैव दर्वी च मारुतश् च सदा शुचिः ।

इति स्नानाभावः । श्वस्पर्शे तु स्नाङं नाभेर् ऊर्ध्वं वेदितव्यम्, अधस्तात् तु क्षालनम् एव,

नाभेर् ऊर्ध्वं करौ मुक्त्वा शुना यद्य् उपहन्यते ।
तत्र स्नानम् अधस्ताच् चेत् प्रक्षाल्याचम्य शुध्यति ॥

इति तेनैवोक्तत्वात् । तथा पक्षिस्पर्शे विशेषो जातूकर्ण्येनोक्तः ।

ऊर्ध्वं नाभेः करौ मुक्त्वा यद् अग्नं संस्पृशेत् खगः ।
स्नानं तत्र प्रकुर्वीत शेषं प्रक्षाल्य शुध्यति ॥ इति ।

अमेध्यस्पर्शे ऽपि विष्णुना विशेषो दर्शितः- “नाभेर् अधस्तात् प्रबाहुषु च कायिकैर् मलैः सुराभिर् मद्यैर् वापहतो मृत्तोयैस् तदङ्गं प्रक्षाल्याचान्तः शुध्येत् । अन्यत्रापहतो मृत्तोयैस् तदङ्गं प्रक्षाल्य स्नायात् । तैर् इन्द्रियेषूपहतस् तूपोष्य स्नात्वा पञ्चगव्येन दशनच्छदोपहतश् च” (विध् २२.७७–८०) इति । एतच् च परकीयामेध्यस्पर्शविषयम् । आत्मीयमलस्पर्शे तु ऊर्ध्वम् अपि नाभेः क्षालनम् एव । यथाह देवलः ।

मानुषास्थिं वसां विष्टाम् आर्तवं मूत्रेतसी ।
मज्जानं शोणितं वापि परस्य यदि संस्पृशेत् ॥
स्नात्वा प्रमृज्य लेपादीन् आचम्य स शुचिर् भवेत् ।
तान्येव स्वानि संस्पृश्य पूतः स्यात् परिमार्जनात् ॥ इति ।

तथा च शङ्खः ।

रथ्याकर्दमतोयेन ष्टीवनाद्येन वा तथा ।
नाभेर् ऊर्ध्वं नरः स्पृष्टः सद्यः स्नानेन शुध्यति ॥ इति ।

यमेनाप्य् अत्र विशेष उक्तः ।

सकर्दमं तु वर्षासु प्रविश्य ग्रामसंकरम् ।
जङ्घयोर् मृत्तिकास् तिस्रः पादयोर् द्विगुणास् ततः ॥ इति ।

ग्रामसंकरं ग्रामसलिलप्रवाहप्रवेशं सकर्दमं प्रविश्येत्य् अर्थः । मारुतशोषिते तु कर्दमादौ न दोषः,

रथ्याकर्दमतोयानि स्पृष्टान्य् अन्त्यश्ववायसैः ।
मारुतेनैव शुध्यन्ति पक्वेष्टकचितानि च ॥ (य्ध् १.१९७)

इति प्रागुक्तत्वात् । अस्थनि मनुना विशेष उक्तः ।

नारं स्पृष्ट्वास्थि सस्नेहं स्नात्वा विप्रो विशुध्यति ।
आचम्यैव तु निःस्नेहं गाम् स्पृष्ट्वा वीक्ष्य वा रविम् ॥ इति । (म्ध् ५.८७)

इदं द्वैजातास्थिविषयम् । अन्यत्र वसिष्ठोक्तम्- “मानुषास्थि स्निग्धं स्पृष्ट्वा त्रिरात्रम् आशौचम् अस्निग्धे त्व् अहोरात्रम्” (वध् २३.२४–२५) इति । अमानुषे तु विष्णूक्तम्- “भक्ष्यवर्ज्यं पञ्चनखशवं तदस्थि च सस्नेहं स्पृष्ट्वा स्नातः पूर्ववस्त्रं प्रक्षालितं बिभृयात्” (विध् २२.७०–७१) इति ॥ एवम् अन्ये ऽपि स्नानार्हाः स्मृत्यन्तरतो ऽवबोद्धव्याः ॥ एवं स्नानार्हाणां बहुत्वात् तदभिप्रायं “तैर्” इति बहुवचनम् अविरुद्धम् । “उदक्याशुचिभिः स्नायाद्” इत्य् एतच् च दण्डाद्यचेतनव्यवधानस्पर्शे वेदितव्यम् । चेतनव्यवधाने तु मानवम् ।

दिवाकीर्तिम् उदक्यां च पतितं सूतिकां तथा ।
शवं तत्स्पृष्टिनं चैव स्पृष्ट्वा स्नानेन शुध्यति ॥ इति । (म्ध् ५.८५)

तृतीयस्य त्व् आचमनम् एव,

तत्स्पृष्टिनं स्पृशेद् यस् तु स्नानं तस्य विधीयते ।
ऊर्ध्वम् आचमनं प्रोक्तं द्रव्याणां प्रोक्षणं तथा ॥

इति संवर्तस्मरणात् । एतच् चाबुद्धिपूर्वकविषयम् । मतिपूर्वे तु तृतीयस्यापि स्नानम् एव । यथाह गौतमः “पतितचण्डालसूतिकोदक्याशवस्पृष्टितत्स्पृष्ट्युपस्पर्शने सचेलम् उदकोपस्पर्शनाच् छुध्येत्” (ग्ध् १४.३०) इति । चतुर्थस्य त्व् आचमनम्,

उपस्पृश्याशुचिस्पृष्टं तृतीयं वापि मानवः ।
हस्तौ पादौ च तोयेन प्रक्षाल्याचम्य शुध्यति ॥

इति देवलस्मरणात् । अशुचीनां पुनर् उदक्यादिस्पर्शे देवलेन विशेष उक्तः ।

श्वपाकं पतितं व्यङ्गम् उन्मत्तं शवहारकम् ।
सूतिकां साविकां नारीं रजसा च परिप्लुताम् ॥
श्वकुक्कुटवराहांश् च ग्राम्यान् संस्पृश्य मानवः ।
सचेलः सशिरः स्नात्वा तदानीम् एव शुध्यति ॥ इति ।
अशुद्धान् स्वयम् अप्य् एतान् अशुद्धस् तु यदि स्पृशेत् ।
विशुध्यत्य् उपवासेन तथा कृच्छ्रेण वा पुनः ॥ इति ।

साविका प्रसवस्य कारयित्री । कृच्छ्रः श्वपाकादिविषयः श्वादिषु तूपवास इति व्यवस्था ॥ ३.३० ॥

अधुना कालशुद्धौ दृष्टान्तत्वेन द्रव्यशुद्धिप्रकरणोक्तांस् तथैवात्र प्रकरणे वक्ष्यमाणांश् च शुद्धिहेतून् अनुक्रामति ।

कालो ऽग्निः कर्म मृद् वायुर् मनो ज्ञानं तपो जलम् । ३.३१अब्
पश्चात्तापो निराहारः सर्वे ऽमी शुद्धिहेतवः ॥ ३.३१च्द्

यथाग्न्यादयो ऽमी सर्वे स्वविषये शुद्धिहेतवस् तथा कालो ऽपि दशरात्रादिकः, शास्त्रगम्यत्वाच् छुद्धिहेतुत्वस्य । अग्निस् तावच् छुद्धिहेतुः । यथाभ्यधायि “पुनःपाकान् महीमयम्” (य्ध् १.१८७) इति । कर्म च शुद्धिनिमित्तं यथा वक्ष्यति “तथा अश्वमेधावभृथस्नानात्” इति (य्ध् ३.२४४) । तथा मृद् अपि शुद्धिकारणं यथा कथितम्,

सलिलं भस्म मृद्वापि प्रक्षेप्तव्यं विशुद्धये । इति । (य्ध् १.१८९)

वायुर् अपि शुद्धिहेतुः यथोदीरितं “मारुतेनैव शुध्यन्ति” इति (य्ध् १.१९७) । मनो ऽपि वाचः शुद्धिसाधनं यथाम्नायि “मनसा वा इषिता वाग् वदति” इत्यादि । ज्ञानं चाध्यात्मिकं बुद्धिशुद्धौ निदानं यथाभिधास्यति “क्षेत्रज्ञस्येश्वरज्ञानात्” इति (य्ध् ३.३४) । तपश् च कृच्छ्रादि यथा वदिष्यति “प्राजापत्यं चरेत् कृच्छ्रं समो वा गुरुतल्पगः” इत्यादि (य्ध् ३.२६०) । तथा जलम् अपि शरीरादेः, यथा जल्पिष्यति “वर्ष्मणो जलम्” इति (य्ध् ३.३३) । पश्चात्तापो ऽपि शुद्धिजनकः यथा गदितं “ख्यापनेनानुतापेन” इति (म्ध् ११.२२८) । निराहारो ऽपि शुद्ध्यपादानं यथा व्याहरिष्यति “त्रिरात्रोपोषितो जप्त्वा” इत्यादि (य्ध् ३.३०१) ॥ ३.३१ ॥

किं च ।

अकार्यकारिणां दानं वेगो नद्याश् च शुद्धिकृत् । ३.३२अब्
शोध्यस्य मृच् च तोयं च संन्यासो वै द्विजन्मनाम् ॥ ३.३२च्द्
तपो वेदविदां क्षान्तिर् विदुषां वर्ष्मणो जलम् । ३.३३अब्
जपः प्रच्छन्नपानानां मनसः सत्यम् उच्यते ॥ ३.३३च्द्
भूतात्मनस् तपोविद्ये बुद्धेर् ज्ञानं विशोधनम् । ३.३४अब्
क्षेत्रज्ञस्येश्वरज्ञानाद् विशुद्धिः परमा मता ॥ ३.३४च्द्

अकार्यकारिणां निषिद्धसेविनां दानम् एव मुख्यं शुद्धिकारणं यथा व्याख्यास्यति “पात्रे धनं वा पर्याप्तं दत्त्वा” इति । नद्याः निदाघादाव् अल्पतोयतया अमेध्योपहततीरायाः कूलंकषवर्षाम्बुप्रवाहवेगः शुद्धिकृत् । शोधनीयस्य द्रव्यस्य मृच् च तोयं च शुद्धिकृत् यथेह भणितम् “अमेध्याक्तस्य मृत्तोयैः शुद्धिर् गन्धापकर्षणात्” इति (य्ध् १.१९१) । संन्यासः प्रव्रज्या द्विजन्मनां मानसापचारे शुद्धिकृत् । तपो वेदाभ्यासो वेदविदां शुद्धिकारणम् । कृच्छ्रादि तु सर्वसाधारणं न वेदविदाम् एव । क्षान्तिर् उपशमो विदुषां वेदार्थविदाम् । वर्ष्मणः शरीरस्य जलम् । प्रच्छन्नपापानाम् अविख्यातदोषाणां अघमर्षणादिसूक्तजपः शुद्धिकारणं शुद्धिसाधनम् । मनः सदसत्संकल्पात्मकं तस्यासत्संकल्पत्वाद् अशुद्धस्य सत्यं साधुसंकल्पः शोधकम् । भूतशब्देन तद्विकारभूतो देहेन्द्रियसंघो लक्ष्यते । तत्र स्थूलो ऽहं कृशो ऽहं काणो ऽहं बधिरो ऽहम् इत्येवं तदभिमानित्वेन यो ऽयम् आत्मा वर्तते स भूतत्मा, तस्य तपोविद्ये शुद्धिनिमित्ते । तपः शब्देनानेकजन्मस्व् एकस्मिन्न् अपि वा जन्मनि जागरस्वप्नसुषुप्त्यवस्थास्व् आत्मनो यो ऽयम् अन्वयः शरीरादेश् च व्यतिरेकः सो ऽभिधीयते । यथा “तपसा ब्रह्म विजिज्ञासस्व” (तैतु ३.२।१) इति पञ्चकोशव्यतिरेकप्रतिपादनपरे वाक्ये । विद्याशब्देन चौपनिषदं “अस्थूलम् अनण्व् अह्रस्वम्,"(बृउ ३.९।२६) “असङ्गो ह्य्,” (बृउ २.५।१४) “अयम् आत्मा” (बृउ ३.८।८) इत्यादि त्वंपदार्थनिरूपणविषयवाक्यजन्यं ज्ञानम् उच्यते । एताभ्याम् अस्य शुद्धिः । शरीरादिव्यतिरेकबुद्धेः संशयविपर्ययरूपत्वेनाशुद्धायाः प्रमाणरूपं ज्ञानं विशोधनं । क्षेत्रस्य तपोविद्याविशुद्धस्य त्वंपदार्थभूतस्य “तत् त्वम् असि” (छु ६.८।७) आदिवाक्यजन्यात् साक्षात्काररूपाद् ईष्वरज्ञानात् परमा विशुद्धिर् मुक्तिलक्षणा । यथैताः शुद्धयः परमपुरुषार्थास् तद्वद् युक्ततरा कालशुद्धिर् अपीत्य् एवं प्रशंसार्थं भूतात्मादिविशुद्ध्यभिधानम् ॥ ३.३२ ॥ ३.३३ ॥ ३.३४ ॥

**इत्य् आशौचप्रकरणम् **