२५ प्रकीर्णक-प्रकरणम्

अथ प्रकीर्णकप्रकरणम्

व्यवहारप्रकारणमध्ये स्त्रीपुंसयोगाख्यम् अप्य् अपरं विवादपदं मनुनारदाभ्यां विवृतम् । तत्र नारदः ।

विवाहादिविधिः स्त्रीणां यत्र पुंसां च कीर्त्यते ।
स्त्रीपुंसयोगसंज्ञं तद्विवादपदम् उच्यते ॥ इति ॥ (न्स्म् १२.१)

मनुर् अप्याह ।

अस्वतन्त्राः स्त्रियः कार्याः पुरुषैः स्वैर् दिवानिशम् ।
विषयेषु च सज्जन्त्यः संस्थाप्या ह्य् आत्मनो वशे ॥ इत्यादि । (म्ध् ९.२)

यद्य् अपि स्त्रीपुंसयोः परस्परम् अर्थिप्रत्यर्हितया नृपसमक्षं व्यवहारो निषिद्धस् तथापि प्रत्यक्षेण कर्णपरम्परया वा विदिते तयोः परस्परातिचारे दण्डादिना दम्पती निजधर्मार्गे राज्ञा स्थापनीयौ । इतरथा दोषभाग् भवति व्यवहारप्रकरणे राजधर्ममध्ये ऽस्य स्त्रीपुंसधर्मजातस्योपदेशः । एतच् च विवाहप्रकरण एव सप्रपञ्चं प्रतिपादितम् इति योगीश्वरेण न पुनर् अत्रोक्तम् ॥

सांप्रतं प्रकीर्णकाख्यं व्यवहारपदं प्रस्तूयते । तल्लक्षणं च कथितं नारदेन ।

प्रकीर्णकेषु विज्ञेया व्यवहारा नृपाश्चयाः ।
राज्ञाम् आज्ञाप्रतीघातस् तत्कर्मकरणं तथा ॥
पुरःप्रदानं संभेदः प्रकृतीनां तथाइव च ।
पाखण्डिनैगमश्रेणीगणधर्मविपर्ययाः ॥
पित्रापुत्रविवादश् च प्रायश्चित्तव्यसंक्रमः ।
प्रतिग्रहविलोपश् च कोपश् चाश्रमिणाम् अपि ॥
वर्णसंकरदोषश् च तद्वृत्तिनियमस् तथा ।
न दृष्टं यच् च पूर्वेषु सर्वं तत् स्यात् कीर्णकम् ॥ इति ॥ (न्स्म् १८.१–४)

प्रकीर्णके विवादपदे ये विवादा राजाज्ञोल्लङ्घनतदाज्ञाकरणादिविषयास् ते नृपसमवायिनः । नृप एव तत्र स्मृत्याचारव्यपेतमार्गे वर्तमानानां प्रतिकूलताम् आस्थाय व्यवहारनिर्णयं कुर्यात् । एवं च वदता यो नृपाश्रयो व्यवहारस् तत्प्रकीर्णकम् इत्य् अर्थाल् लक्षितं भवति ॥

तत्रापराधविशेषेण दण्डविशेषम् आह ।

ऊनं वाभ्यधिकं वापि लिखेद् यो राजशासनम् । २.२९५अब्
पारदारिकचौरं वा मुञ्चतो दण्ड उत्तमः ॥ २.२९५च्द् ॥

राजदत्तभूमेर् निबन्धस्य वा परिमाणान् न्यूनत्वम् आधिक्यं वा प्रकाशयन् राजशासनं यो ऽभिलिखति, यश् च पारदारिकं चौरं वा गृहीत्वा राज्ञे ऽनर्पयित्वा मुञ्चति, ताव् उभाव् उत्तमसाहसं दण्डनीयौ ॥ २.२९५ ॥

प्रसङ्गान् नृपाश्रयव्यतिरिक्तव्यवहारविषयम् अपि दण्डम् आह ।

अभक्ष्येण द्विजं दूष्यो दण्ड उत्तमसाहसम् । २.२९६अब्
मध्यमं क्षत्रियं वैश्यं प्रथमं शूद्रम् अर्धिकम् ॥ २.२९६च्द् ॥

मूत्रपुरीषादिना अभक्ष्येण भक्ष्यानर्हेण ब्राह्मणं दूष्यान्नपानादिमिश्रणेन स्वरूपेण वा दूषयित्वा खादयित्वोत्तमसाहसं दण्ड्यो भवति । क्षत्रियं पुनर् एवं दूषयित्वा मध्यमम् । वैश्यं दूषयित्वा प्रथमम् । शूद्रं दूषयित्वा प्रथमसाहसस्यार्धं दण्ड्यो भवतीति संबन्धः । लशुनाद्यभक्ष्यदूषणे तु दोषतारतम्याद् दण्डतारतम्यम् ऊहनीयम् ॥ २.२९६ ॥

किं च ।

कूटस्वर्णव्यवहारी विमांसस्य च विक्रयी । २.२९७अब्
त्र्यङ्गहीनस् तु कर्तव्यो दाप्यश् चोत्तमसाहसम् ॥ २.२९७च्द् ॥

रसवेधाद्यापादितवर्णोत्कर्षैः कूटैः स्वर्णैर् व्यवहारशीलो यः स्वर्णकारादिः । यश् च विमांसस्य कुत्सितमांसस्य श्वादिसंबद्धस्य विक्रयशीलः सौनिकादिः । चशब्दात् कूटरजतादिव्यवहारी च । ते सर्वे प्रत्येकं नासाकर्णकरैस् त्रिभिर् अङ्गैर् हीनाः कार्याः । चशब्दात् त्र्यङ्गच्छेदेन समुच्चितम् उत्तमसाहसं दण्डं दाप्याः । यत् पुनर् मनुनोक्तम् ।

सर्वकण्टकपापिष्ठं हेमकारं तु पार्थिवः ।
प्रवर्तमानम् अन्याये छेदयेल् लवशः क्षुरैः ॥ (म्ध् ९.२९२)

इति तद् एतद् देवब्राह्मणराजस्वर्णविषयम् ॥ २.२९७ ॥

विषयविशेषे दण्डाभावम् आह ।

चतुष्पादकृतो दोषो नापैहीति प्रजल्पतः । २.२९८अब्
काष्ठलोष्टेषुपाषाणबाहुयुग्यकृतस् तथा ॥ २.२९८च्द् ॥

चतुष्पादैर् गोगजादिभिः कृतो यो दोषो मनुष्यमारणादिरूपो ऽसौ गवादिस्वामिनो न भवत्य् अपसरेति प्रकर्षेणोच्चैर् भाषमाणस्य । तथा लकुटलोष्टसायकपाषाणोत्क्षेपणेन बाहुना युग्येन च युगं वहताश्वादिना कृतो यः पूर्वोक्तो दोषः सो ऽपि काष्ठादीन् प्रास्यतो न भवत्य् अप्रसरेति प्रजल्पतः । काष्टाद्युत्क्षेपणेन हिंसायां दोषाभावकथनं दण्डाभावप्रतिपादनार्थम् । प्रायश्चित्तम् पुनर् अबुद्धिपूर्वकरणनिमित्तम् अस्त्य् एव । काष्टादिग्रहणं च शक्तितोमरादेर् उपलक्षणार्थम् ॥ २.२९८ ॥

किं च ।

छिन्ननस्येन यानेन तथा भग्नयुगादिना । २.२९९अब्
पश्चाच् चैवापसरता हिंसने स्वाम्य् अदोषभाक् ॥ २.२९९च्द् ॥

नासि भवा रज्जुर् नस्या छिन्ना शकटादियुक्तबलीवर्दनस्या रज्जुर् यस्मिन् याने तत् छिन्ननस्यं शकटादि तेन । तथा भग्नयुगेन आदिग्रहणाद् भग्नाक्षचक्रादिना च यानेन पश्चात् पृष्ठतो ऽपसरता चशब्दात् तिर्यगपगच्छता प्रतिमुखं चागच्छता च मनुष्यादिहिंसने स्वामी प्राजको वा दोषभाङ् न भवति, अतत्प्रयत्नजनितत्वाद् धिंसनस्य । तथाच मनुः ।

छिन्ननास्ये भग्नयुगे तिर्यक्प्रतिमुखागते ।
अक्षभङ्गे च यानस्य चक्रभङ्गे तथैव च ॥
छेदने चैव यन्त्राणां योक्त्ररश्म्योस् तथैव च ।
आक्रन्दे चाप्य् अपैहीति न दण्डं मनुर् अब्रवीत् ॥ इति ॥ (म्ध् ८.२९१–९२)

उपेक्षायां स्वामिनो दण्डम् आह ।

शक्तो ऽप्य् अमोक्षयन् स्वामी दंष्ट्रिणां शृङ्गिणां तथा । २.३००अब्
प्रथमं साहसं दद्याद् विक्रुष्टे द्विगुणं तथा ॥ २.३००च्द् ॥

अप्रवीणप्राजकप्रेरितैर् दंष्ट्रिभिर् गजादिभिः शृङ्गिभिर् गवादिभिर् वध्यमानं समर्थो ऽपि तत्स्वामी यद्य् अमोक्षयन्न् उपेक्षते तदा अकुशलप्राजकनियोजननिमित्तं प्रथमसाहसं दण्डं दद्यात् । यदा तु मारितो ऽहम् इति विक्रुष्टे ऽपि न मोक्षयति तदा द्विगुणम् । यदा पुनः प्रवीणम् एव प्राजकं प्रेरयति तदा प्राजक एव दण्ड्यो न स्वामी । यथाह मनुः ।

प्राजकश् चेद् भवेद् आप्तः प्राजको दण्डम् अर्हति । इति । (म्ध् ८.२९४)

प्राजको यन्ता । आप्तो ऽभियुक्तः । प्राणिविशेषाच् च दण्डविशेषः कल्पनीयः । यथाह मनुः ।

मनुष्यमारणे क्षिप्रं चौरवत् किल्बिषी भवेत् ।
प्राणभृत्सु महत्स्व् अर्धं गोगजोष्ट्रहयादिषु ॥
क्षुद्राणां च पशूनां तु हिंसायां द्विशतो दमः ।
पञ्चाशत् तु भवेद् दण्डः शुभेषु मृगपक्षिषु ॥
गर्धभाजाविकानां तु दण्डः स्यात् पञ्चमाषकः ।
माषकस् तु भवेद् दण्डः श्वसूकरनिपातने ॥ इति ॥ (म्ध् ८.२९६–९८)

किं च ।

जारं चौरेत्य् अभिवदन् दाप्यः पञ्चशतं दमम् । २.३०१अब्
उपजीव्य धनं मुञ्चंस् तद् एवाष्टगुणीकृतम् ॥ २.३०१च्द् ॥

स्ववंशकलङ्कभयाज् जारं पारदारिकं चौरं निर्गच्छेत्य् अभिवदन् पञ्चशतं पणानां पञ्च शतानि यस्मिन् दमे स तथोक्तस् तं दमं दाप्यः । यः पुनर् जारहस्ताद् धनम् उपजीव्य उत्कोचरूपेण गृहीत्वा जारं मुञ्चत्य् असौ यावद्गृहीतं तावदष्टगुणीकृतं दण्डं दाप्यः ॥ २.३०१ ॥

किं च ।

राज्ञो ऽनिष्टप्रवक्तारं तस्यैवाक्रोशकारिणम् । २.३०२अब्
तन्मन्त्रस्य च भेत्तारं छित्त्वा जिह्वां प्रवासयेत् ॥ २.३०२च्द् ॥

राज्ञो ऽनिष्टस्यानभिमतस्यामित्रस्तोत्रादेः प्रकर्षेण भूयो भूयो वक्तारं तस्यैव राज्ञ आक्रोशकारिणं निन्दाकरणशीलं तदीयस्य च मन्त्रस्य स्वराष्ट्रविवृद्धिहेतोः परराष्ट्रापक्षयकरस्य वा भेत्तारं अमित्रकर्णेषु जपन्तं तस्य जिह्नाम् उत्कृत्य स्वराष्ट्रान् निष्कासयेत् । कोशापहरणादौ पुनर् वध एव,

राज्ञः कोशापहर्तॄंश् च प्रतिकूलेषु च स्थितान् ।
घातयेद् विविधैर् दण्डैर् अरीणां चोपजापकान् ॥ (म्ध् ९.२७५)

इति मनुस्मरणात् । विविधैः सर्वस्वापहाराङ्गच्छेदवधरूपैर् इत्य् अर्थः । सर्वस्वापहारे ऽपि यद् यस्य जीवनोपकरणं तन् नापहर्तव्यम् चौर्योपकरणं विना । यथाह नारदः ।

आयुधान्य् आयुधियानां बाह्यादीन् बाह्यजीविनाम् ।
वेश्यास्त्रीणाम् अलंकारान् वाद्यतोद्यादि तद्विदाम् ॥
यच् च यस्योपकरणं येन जीवन्ति कारुकाः ।
सर्वस्वहरणे ऽप्य् एतन् न राजा हर्तुम् अर्हति ॥ इति । (न्स्म् १८.११–१२)

ब्राह्मणस्य पुनः “न शारीरो ब्राह्मणे दण्डः” (ग्ध् १२.४६) इति निषेधाद्, वधस्थाने शिरोमुण्डनादिकं कर्तव्यम्,

ब्राह्मणस्य वधो मौण्ड्यं पुरान् निर्वासनाङ्कने ।
ललाटे चाभिशस्ताङ्कः प्रयाणं गर्दभेन तु ॥ (च्ड़्। ध्को १८५८; न्स्म् १४.९)

इति मनुस्मरणात् ॥ २.३०२ ॥

किं च ।

मृताङ्गलग्नविक्रेतुर् गुरोस् ताडयितुस् तथा । २.३०३अब्
राजयानासनारोढुर् दण्ड उत्तमसाहसः ॥ २.३०३च्द् ॥

मृतशरीरसंबन्धिनो वस्त्रपुष्पादेर् विक्रेतुः गुरोः पित्राचार्यादेस् ताडयितुः तथा राजानुमतिं विना तद्यानं गजाश्वाद्य् असनं सिंहासनाद्य् आरोहतश् चोत्तमसाहसो दण्डः ॥ २.३०३ ॥

किं च ।

द्विनेत्रभेदिनो राजद्विष्टादेशकृतस् तथा । २.३०४अब्
विप्रत्वेन च शूद्रस्य जीवतो ऽष्टशतो दमः ॥ २.३०४च्द् ॥

यः पुनः क्रोधादिना परस्य नेत्रद्वयं भिनत्ति । यश् च ज्योतिःशास्त्रवित् गुर्वादिहितेच्छुव्यतिरिक्तो राज्ञो द्विष्टम् अनिष्टं संवत्सरान्ते तव राज्यच्युतिर् भविष्यतीत्य् एवमादिरूपम् आदेशं करोति । तथा यः शूद्रो भोजनार्थं यज्ञोपवीतादीनि ब्रामणलिङ्गानि दर्शयति तेषाम् अष्टशतो दमः । अष्टौ पणशतानि यस्मिन् दमे स तथोक्तः । “श्राद्धभोजनार्थं पुनः शूद्रस्य विप्रवेषधारिणस् तप्तशलाकया यज्ञोपवीतवद् वपुष्य् आलिखेत्” इति स्मृत्यन्तरोक्तं द्रष्टव्यम् । वृत्त्यर्थं तु यज्ञोपवीतादिब्राह्मणलिङ्गधारिणो वध एव, “द्विजातिलिङ्गिनः शूद्रान् घातयेत्” इति स्मरणात् ॥ (चोउल्द् नोत् त्रचे थेसे) २.३०४ ॥

रागलोभादिनान्यथा व्यवहारदर्शने दण्डम् आह ।

दुर्दृष्टांस् तु पुनर् दृष्ट्वा व्यवहारान् नृपेण तु । २.३०५अब्
सभ्याः सजयिनो दण्ड्या विवादाद् द्विगुणं दमम् ॥ २.३०५च्द् ॥

दुर्दृष्टान् स्मृत्याचारप्राप्तधर्मोल्लङ्घनेन रागलोभादिभिर् असम्यग्विचारितत्वेनाशङ्क्यमानान् व्यवहारान् पुनः स्वयं राजा सम्यग् विचार्य निश्चितदोषाः पूर्वसभ्याः सजयिनः प्रत्येकं विवादपदे यो दमः पराजितस्य तद्द्विगुणं दाप्याः । अप्राप्तजेतृदण्डविधिपरत्वाद् वचनस्य “रागाल् लोभाद्” (य्ध् २.४) इत्यादिना श्लोकेनापौनरुक्त्यम् । यदा पुनः साक्षिदोषेण व्यवहारस्य दुर्दृष्टत्वं ज्ञातं तदा साक्षिण एव दण्ड्या न जयी नापि सभ्याः । यदा तु राजानुमत्या व्यवहारस्य दुर्दृष्टत्वं ज्ञातं तदा सर्व एव राजसहिताः सभ्यादयो दण्डनीयाः,

पादो गच्छति कर्तारं पादः साक्षिणम् ऋच्छति ।
पादः सभासदः सर्वान् पादो राजानम् ऋच्छति ॥ (म्ध् ८.१८)

इति वचनात् । एतच् च प्रत्येकं राजादीनां दोषप्रतिपादनपरं न पुनर् एकस्यैव पापापूर्वस्य विभागाय । यथोक्तम्- “कर्तृसमवायिफलजननस्वभावत्वाद् अपूर्वस्य” इति ॥ २.३०५ ॥

न्यायतो निर्णीतव्यवहारस्य प्रत्यावर्तयितुर् दण्डम् आह ।

यो मन्येताजितो ऽस्मीति न्यायेनापि पराजितः । २.३०६अब्
तम् आयान्तं पुनर् जित्वा दापयेद् द्विगुणं दमम् ॥ २.३०६च्द् ॥

यः पुनर् न्यायमार्गेण पराजितो ऽप्य् औद्धत्यान् नाहं पराजितो ऽस्मीति मन्यते, तम् आयान्तं कूटलेख्याद्युपन्यासेन पुनर् धर्माधिकारिणम् अधितिष्ठन्तम् धर्मेण पुनः पराजयं नीत्वा द्विगुणं दण्डं दापयेत् । नारदेनाप्य् उक्तम् ।

तीरितं चानुशिष्टं वा यो मन्येत विधर्मतः ।
द्विगुणं दण्डम् आस्थाय तत्कार्यं पुनर् उद्धरेत् ॥ इति । (न्स्म् मा १.५६)

तीरितं साक्षिलेख्यादिनिर्णीतम् अनुद्धृतदण्डम् । अनुशिष्टम् उद्धृतदण्डम् । दण्डपर्यन्तं नीतम् इति यावत् । यत् पुनर् मनुवचनम् ।

तीरितं चानुशिष्टं च यत्र क्वचन विद्यते ।
कृतं तद् धर्मतो ज्ञेयं न तत् प्राज्ञो निवर्तयेत् ॥ (म्ध् ९.२३३)

इति, तद् अर्थिप्रत्यर्थिनोर् अन्यतरवचनाद् व्यवहारस्याधर्मतो वृत्तत्वाशङ्कायां पुनर् द्विगुणदण्डप्रतिज्ञापूर्वकं व्यवहारं प्रवर्तयेत् न पुनर् धर्मतो वृत्तत्वनिश्चये ऽपि राज्ञा लोभादिना प्रवर्तयितव्य इत्य् एवंपरम् । यत् पुनर् ण्र्पान्तरेणापि न्यायापेतं कार्यं निवर्तितं तद् अपि सम्यक्परीक्षणेन धर्म्ये पथि स्थापनीयम्,

न्यायापेतं यद् अन्येन राज्ञा ज्ञानकृतं भवेत् ।
तद् अप्य् अन्यायविहितं पुनर् न्याये निवेशयेत् ॥ (न्स्म् १८.९)

इति स्मरणात् ॥ २.३०६ ॥

अन्याय्गृहीतदण्डधनस्य गतिम् आह ।

राज्ञान्यायेन यो दण्डो गृहीतो वरुणाय तम् । २.३०७अब्
निवेद्य दद्याद् विप्रेभ्यः स्वयं त्रिंशद्गुणीकृतम् ॥ २.३०७च्द् ॥

अन्यायेन यो दण्डो राज्ञा लोभादिना गृहीतस् तं त्रिंशद्गुणिकृतं वरुणाये(दमिति संकल्प्य) ब्राह्मणेभ्यः स्वयं दद्यात्, यस्माद् दण्डरूपेण यावत् गृहीतम् अन्यायेन तावत् तस्मै प्रतिदेयम्, इतरथापहारदोषप्रसङ्गात्, अन्यायेन दण्डग्रहणे पूर्वस्वामिनः स्वत्त्वविच्छेदाभावाच् च ॥ २.३०७ ॥

इति श्रीपद्मनाभभट्टोपाध्यायात्मजस्य श्रीमत्परमहंसपरिव्राजकाचार्यविज्ञानेश्वरभट्टारकस्यकृतौ ऋजुमिताक्षरायां याज्ञवल्क्यधर्मशास्त्रविवृतौ द्वितीयो ऽध्यायो व्यवहाराख्यः संपूर्णः ॥।