२३ स्तेय-प्रकरणम्

**अथ स्तेयप्रकरणम् **

इदानीं स्तेयं प्रस्तूयते । तल्लक्षणं च मनुनाभिहितम् ।

स्यात् साहसं त्व् अन्वयवत् प्रसभं कर्म यत् कृतम् ।
निरन्वयं भवेत् स्तेयं कृत्वापह्नुवते च यत् । इति । (म्ध् ८.३३२)

अन्वयवत् द्रव्यरक्षिराजाध्यक्षादिसमक्षम् । प्रसभं बलावष्टम्भेन यत् परधनहरणादिकं क्रियते तत् साहसम् । स्तेयं तु तद्विलक्षणं निरन्वयं द्रव्यस्वाम्याद्यसमक्षं वञ्चयित्वा यत् परधनहरणं तद् उच्यते । यच् च सान्वयम् अपि कृत्वा न मयेदं कृतम् इति भयान् निह्नुते तद् अपि स्तेयम् ॥ नारदेनाप्युक्तम् ।

उपायैर् विविधैर् एषां छलयित्वापकर्षणम् ।
सुप्तमत्तप्रमत्तेभ्यः स्तेयम् आहुर् मनीषिणः ॥ इति ॥ (न्स्म् १४.१६)

तत्र तस्करग्रहणपूर्वकत्वात्, दण्डस्य ग्रहणस्य ज्ञानपूर्वकत्वात्, ज्ञानोपायं तावद् आह ।

ग्राहकैर् गृह्यते चौरो लोप्त्रेणाथ पदेन वा । २.२६६अब्
पूर्वकर्मापराधी च तथा चाशुद्धवासकः ॥ २.२६६च्द् ॥

यश् “चौरो ऽयम्” इति जनैर् विख्याप्यते, असौ ग्राहकै राजपुरुषैः स्थानपालप्रभृतिभिर् ग्रहीतव्यः । लोप्त्रेणापहृतभाजनादिना वा चौर्यचिह्नेन नाशदिवसाद् आरभ्य चौर्यपदानुसारेण वा ग्राह्यः । यश् च पूर्वकर्मापराधी प्राक् प्रख्यातचौर्यः । अशुद्धो ऽप्रज्ञातो वासः स्थानं यस्यासाव् अशुद्धवासकः सो ऽपि ग्राह्यः ॥ २.२६६ ॥

किं च ।

अन्ये ऽपि शङ्कया ग्राह्या जातिनामादिनिह्नवैः । २.२६७अब्
द्यूतस्त्रीपानसक्ताश् च शुष्कभिन्नमुखस्वराः ॥ २.२६७च्द् ॥
परद्रव्यगृहाणां च पृच्छका गूढचारिणः । २.२६८अब्
निराया व्ययवन्तश् च विनष्टद्रव्यविक्रयाः ॥ २.२६८च्द् ॥

न केवलं पूर्वोक्ता ग्राह्याः किं त्व् अन्ये ऽपि वक्ष्यमाणैर् लिङ्गैह् शङ्कया ग्राह्याः । जातिनिह्नवेन नाहं शूद्र इत्य् एवंरूपेण, नामनिह्नवेन नाहं लपित्थ इत्य् एवंरूपेण, आदिग्रहणात् स्वदेशग्रामकुलाद्यपलापेन च लक्षिता ग्राह्याः । द्यूतपण्याङ्गनामद्यपानादिव्यसनेष्व् अतिप्रसक्तास् तथा “कुतस्त्यो ऽसि त्वम्” इति चौरग्राहिभिः पृष्टो यदि शुष्कमुखो भिन्नस्वरो वा भवति, तर्ह्य् असाव् अपि ग्राह्यः । बहुवचनात् स्विन्नललाटादीनां ग्रहणम् । तथा ये निष्कारणं “कियद् अस्य धनं, किं वास्य गृहम्” इति पृच्छन्ति, ये च वेषान्तरधारणेनात्मानं गूहयित्वा चरन्ति, ये चायाभावे ऽपि बहुव्ययकारिणः, ये वा विनष्टद्रव्याणां जीर्णवस्त्रभिन्नभाजनादीनाम् अविज्ञातस्वामिकानां विक्रायकास् ते सर्वे चौरसंभावनया ग्राह्याः । एवं नानाविधचौर्यलिङ्गान् पुरुषान् गृहीत्वा एते चौराः किं वा साधव इति सम्यक् परीक्षेत, न पुनर् लिङ्गदर्शनमात्रेण चौर्यनिर्णयं कुर्यात्, अचौरस्यापि लोप्त्रादिचौर्यलिङ्गसंबन्धसंभवात् । यथाह नारदः ।

अन्यहस्तात् परिभ्रष्टम् अकामाद् उत्थितं भुवि ।
चौरेण वा प्रिक्षिप्तं लोप्त्रं यत्नात् परीक्षयेत् ॥ (ध्को १७५२)

तथा ।

असत्याः सत्यसंकाशाः सत्याश् चासत्यसंनिभाः ।
दृश्यन्ते विविधा भावास् तस्माद् उक्तं परीक्षणम् ॥ इति ॥ (न्स्म् मा १.६२)

एवं चौर्यशङ्कया गृहीतेनात्मा संशोधनीय इत्य् आह ।

गृहीतः शङ्कया चौर्ये नात्मानं चेद् विशोधयेत् । २.२६९अब्
दापयित्वा हृतं द्रव्यं चौरदण्डेन दण्डयेत् ॥ २.२६९च्द् ॥

यदि चौर्यशङ्कया गृहीतस् तन्निस्तरणार्थम् आत्मानं न शोधयति तर्हि वक्ष्यमाणधनदापनवधादिदण्डभाग् भवेत् । अतो मानुषेण तदभावे दिव्येन वा आत्मा शोधनीयः ॥

  • ननु नाहं चौर इति मिथ्योत्तरे कथं प्रमाणं संभवति, तस्याभावरूपत्वात् ।

  • उच्यते । दिव्यस्य तावद् भावाभावगोचरत्वं “रुच्या वान्यतरः कुर्याद्” (य्ध् २.९६) इत्य् अत्र प्रतिपादितम् । मनुषं पुनर् यद्य् अपि साक्षाच् छुद्धमिथ्योत्तरे न संभवति, तथापि कारणेन संसृष्ट्भावरूपमिथ्याकारणसाधनमुखेनाभावम् अपि गोचरयत्य् एव । यथा नाशापहारकाले अहं देशान्तरस्थ इत्य् अभियुक्तैर् भाविते चौर्याभावस्याप्य् अर्थात् सिद्धेः शुद्धिर् भवत्य् एव ॥ २.२६९ ॥

चौरदण्डम्[^३७]_ आह ।_

चौरं प्रदाप्यापहृतं घातयेद् विविधैर् वधैः । २.२७०अब्

यस् तु प्रागुक्तपरीक्षया तन्निरपेक्षं वा निश्चितचौर्यस् तं स्वामिने अपहृतं धनं स्वरूपेण मूल्यकल्पनया वा दापयित्वा विविधैर् वधैर् घातैर् घातयेत् । एतच् चोत्तमसाहसदण्डप्राप्तियोग्योत्तमद्रव्यविषयम्, न पुनः पुष्पवस्त्रादिक्षुद्रमध्यमद्रव्यापहारविषयम्,

साहसेषु य एवोक्तस् त्रिषु दण्डो मनीषिभिः ।
स एव दण्डः स्तेये ऽपि द्रव्येषु त्रिष्व् अनुक्रमात् ॥ (न्स्म् १४.२०)

इति नारदवचनेन, वधरूपस्योत्तमसाहसस्योत्तमद्रव्यविषये व्यव्स्थापितत्वात् ॥ यत् पुनर् वृद्धमनुवचनम्,

अन्यायोपात्तवित्तत्वाद् धनम् एषां मलात्मकम् ।
अतस् तान् घातयेद् राजा नार्थदण्डेन दण्डयेत् ॥ (ध्को १७६६)

इति, तद् अपि महापराधविषयम् ॥

चौरविशेषे ऽपवादम् आह ।

सचिह्नं ब्राह्मणं कृत्वा स्वराष्ट्राद् विप्रवासयेत् ॥ २.२७०च्द् ॥

ब्राह्मणं पुनश् चौरं महत्य् अप्य् अपराधे न घातयेद्, अपि तु ललाटे ऽङ्कयित्वा स्वदेशान् निष्कासयेत् । अङ्कनं च श्वपदाकारं कार्यम् । तथा च मनुः ।

गुरुतल्पे भगः कार्यः सुरापाने सुराध्वजः ।
स्तेये च श्वपदं कार्यं ब्रह्महण्य् अशिराः पुमान् ॥ इति । (म्ध् ९.२३७)

एतच् च दण्डोत्तरकालं प्रायश्चित्तम् अचिकीर्षतो द्रष्टव्यम् । यथाह मनुः ।

प्रायश्चित्तं तु कुर्वाणाः सर्वे वर्णा यथोदितम् ।
नाङ्क्या राज्ञा ललाटे तु दाप्यास् तूत्तमसाहसम् ॥ इति । (*म्ध् ९.२४०) २.२७० ॥

चौरादर्शने अपहृतद्रव्यप्राप्त्युपायम् आह ।

घातिते ऽपहृते दोषो ग्रामभर्तुर् अनिर्गते । २.२७१अब्
विवीतभर्तुस् तु पथि चौरोद्धर्तुर् अवीतके ॥ २.२७१च्द् ॥

यदि ग्राममध्ये मनुष्यादिप्राणिवधो धनापहरणं वा जायते तदा ग्रामपतेर् एव चौरोपेक्षादोषः, तत्परिहारार्थं स एव चौरं गृहीत्वा राज्ञे ऽर्पयेत् । तदशक्तौ हृतं धनं धनिने दद्याद्, यदि चौरस्य पदं स्वग्रामान् निर्गतं न दर्शयति । दर्शिते पुनस् तत्पदं यत्र प्रविशति तद्विषयाधिपतिर् एव चौरं धनं वार्पयेत् । तथा च नारदः ।

गोचरे यस्य लुप्येत तेन चौरः प्रयत्नतः ।
ग्राह्यो दाप्यो ऽथवा शेषं पदं यदि न निर्गतम् ॥
निर्गते पुनर् एतस्मान् न चेद् अन्यत्र पातितम् ।
सामन्तान् मार्गपालांश् च दिक्पालांश् चैव दापयेत् ॥ इति ॥ (न्स्म् १९.२३–२४)

विवीते त्व् अपहारे विवीतस्वामिन एव दोषः । यदा त्व् अध्वन्य् एव तद्द्ःऋतं भवत्य् अवीतके वा विवीताद् अन्यत्र क्षेत्रे तदा चौरोद्धर्तुर् मार्गपालस्य दिक्पालस्य वा दोषः ॥ २.२७१ ॥

किं च ।

स्वसीम्नि दद्याद् ग्रामस् तु पदं वा यत्र गच्छति । २.२७२अब्
पञ्चग्रामी बहिः क्रोशाद् दशग्राम्य् अथवा पुनः ॥ २.२७२च्द् ॥

यदा पुनर् ग्रामाद् बहिः सीमापर्यन्ते क्षेत्रे मोषादिकं भवति तदा तद्ग्रामवासिन एव दद्युः, यदि सीम्नो बहिश् चौरपदं न निर्गतम् । निर्गते पुनर् यत्र ग्रामादिके चौरपदं प्रविशति स एव चौरार्पणादिकं कुर्यात् । यदा त्व् अनेकग्राममध्ये क्रोशमात्राद् बहिः प्रदेशे घातितो मुषितो वा चौरपदं च जनसंमर्दादिना भग्नं, तदा पञ्चानां ग्रामाणां समाहारः पञ्चग्रामी दशग्रामसमाहारो दशग्रामी वा दद्यात् । विकल्पवचनं तु यथा तत्प्रत्यासत्त्यपहृतधनप्रत्यर्पणादिकं कुर्याद् इत्य् एवमर्थम् । यदा त्व् अन्यतो ऽपहृतं द्रव्यं दापयितुं न शक्नोति तदा स्वकोशाद् एव राजा दद्यात्, “चौरहृतम् अवजित्य यथास्थानं गमयेत् । स्वकोशाद् वा दद्यात्” (ग्ध् १०.४६–४७) इति गौतमस्मरणात् । मुषितामुषितसंदेहे मानुषेण दिव्येन वा निर्णयः कार्यः,

यदि तस्मिन् दाप्यमाने भवेन् मोषे तु संशयः ।
मुषितः शपथं दाप्यो बन्धुभिर् वापि साधयेत् ॥ (ध्को १७६६)

इति वृद्धमनुस्मरणात् ॥ २.२७२ ॥

अपराधविशेषेण दण्डविशेषम् आह ।

बन्दिग्राहांस् तथा वाजिकुञ्जराणां च हारिणः । २.२७३अब्
प्रसह्य घातिनश् चैव शूलान् आरोपयेन् नरान् ॥ २.२७३च्द् ॥

बन्दिग्राहादीन् बलावष्टम्भेन घातकांश् च नरान् शूलान् आरोपयेत् । अयं च वधप्रकारविशेषोपदेशः ।

कोष्ठागारायुधागारदेवतागारभेदकान् ।
हस्त्यश्वरथहर्तॄंश् च हन्याद् एवाविचारयन् ॥ (म्ध् ९.२८०)

इति मनुस्मरणात् ॥ २.२७३ ॥

किं च ।

उत्क्षेपकग्रन्थिभेदौ करसंदंशहीनकौ । २.२७४अब्
कार्यौ द्वितीयापराधे करपादैकहीनकौ ॥ २.२७४च्द् ॥

वस्त्राद्युत्क्षिपत्य् अपहरतीत्य् उत्क्षेपकः । वस्त्रादिबद्धं स्वर्णादिकं विस्त्रस्योत्कृत्य वा यो ऽपहरत्य् असौ ग्रन्थिभेदः । तौ यथाक्रमं करेण सन्दंशसदृशेन तर्जन्याङ्गुष्टेन च हीनौ कार्यौ । द्वितीयापराधे पुनः करश् च पादश् च करपादं तच् च तद् एकं च करपादैकं तद्धीनं ययोस् तौ करपादैकहीनकौ कार्यौ । उत्क्षेपकग्रन्थिभेदकयोर् एकम् एकं करं पादं छिन्द्याद् इत्य् अर्थः । एतद् अप्य् उत्तमसाहसप्राप्तियोग्यद्रव्यविषयम्,

तदङ्गच्छेद इत्य् उक्तो दण्ड उत्तमसाहसः । (न्स्म् १४.७)

इति नारदवचनात् । तृतीयापराधे तु वध एव । तथा च मनुः ।

अङ्गुलीग्रन्थिभेदस्य छेदयेत् प्रथमे ग्रहे ।
द्वितीये हस्तचरणौ तृतीये वधम् अर्हति ॥ इति । (म्ध् ९.२७७)

जातिद्रव्यपरिमाणतो मूल्याद्यनुसारतो दण्डः कल्पनीय इति ॥ २.२७४ ॥

जातिद्रव्यपरिमाणपरिग्रहविनियोगवयःशक्तिगुणदेशकालादीनां दण्डगुरुलघुभावकारणानाम् आनन्त्यात् प्रतिद्रव्यं वक्तुमशक्तेः सामान्येन दण्डकल्पनोपायम् आह ।

क्षुद्रमध्यमहाद्रव्यहरणे सारतो दमः । २.२७५अब्
देशकालवयःशक्ति संचिन्त्यं दण्डकर्मणि ॥ २.२७५च्द् ॥

क्षुद्राणां मध्यमानाम् उत्तमानां च द्रव्याणां हरणे सारतो मूल्याद्यनुसारतो दण्डः कल्पनीयः । क्षुद्रादिद्रव्यस्वरूपं च नारदेनोक्तम् ।

मृद्भाण्डासनखड्वास्थिदारुचर्मतृणादि यत् ।
शमीधान्यं कृतान्नं च क्षुद्रं द्रव्यम् उदाहृतम् ॥
वासः कौशेयवर्ज्यं च गोवर्ज्यं पशवस् तथा ।
हिरण्यवर्ज्यं लोहं च मध्यं व्रीहियवा अपि ॥
हिरण्यरत्नकौशेयस्त्रीपुङ्गोगजवाजिनः ।
देवब्राह्मणराज्ञां च द्रव्यं विज्ञेयम् उत्तमम् ॥ (न्स्म् १४.१३–१५)

त्रिप्रकारेष्व् अपि द्रव्येष्व् औत्सर्गिकः प्रथममध्यमोत्तमसाहसरूपो दण्डनियमस् तेनैव दर्शितः ।

साहसेषु य एवोक्तस् त्रिषु दण्डो मनीषिभिः ।
स एव दण्डः स्तेये ऽपि द्रव्येषु त्रिष्व् अनुक्रमात् ॥ इति ॥ (न्स्म् १४.२०)

मृन्मयेषु मणिकमल्लिकादिषु गोवाजिव्यतिरिक्तेषु च महिषमेषादिपशुषु ब्राह्मणसंबन्धिषु च कनकधान्यादिषु तरतमभावो ऽस्तीति उच्चावचदण्डविशेषाकाङ्क्षायां मूल्याद्यनुसारेण दण्डः कल्पनीयः । तत्र च दण्डकर्मणि दण्डकल्पनायां तद्धेतुभूतं देशकालवयःशक्तीति सम्यक् चिन्तनीयम् । एतच् च जातिद्रव्यपरिमाणपरिग्रहादीनाम् उपलक्षणम् । तथाहि “अष्टपाद्यं स्तेयकिल्बिषं शूद्रस्य । द्विगुणोत्तराणीतरेषां प्रतिवर्णम् । विदुषो ऽतिक्रमे दण्डभूयस्त्वम्” (ग्ध् १२.१५–१७) इति । अयम् अर्थः । किल्बिषशब्देनात्र दण्डो लक्ष्यते । यस्मिन्न् अपहारे यो दण्ड उक्तः स विद्वच्छूद्रकर्तृके ऽपहारे ऽष्टगुण आपादनीयः । इतरेषां पुनर् विट्क्षत्रब्राह्मणादीनां विदुषां स्तेये द्विगुणोत्तराणि किल्बिषाणि षोडशद्वात्रिंशच्चतुःषष्टिगुणा दण्डा आपादनीयाः, यस्माद् विद्वच्छूद्रादिककर्तृकेष्व् अपहारेषु दण्डभूयस्त्वम् । मनुनाप्य् अयम् एवार्थो दर्शितः ।

अष्टापाद्यं तु शूद्रस्य स्तेये भवति किल्बिषम् ।
षोडशैव तु वैश्यस्य द्वात्रिंशत् क्षत्रियस्य तु ॥
ब्राह्मणस्य चतुःषष्टिः पूर्णं वापि शतं भवेत् ।
द्विगुणा वा चतुःषष्टिस् तद्दोषगुणवेदिनः ॥ इति ॥ (म्ध् ८.३३७–३८)

तथा परिमाणकृतम् अपि दण्डगुरुत्वं दृश्यते । यथाह मनुः ।

धान्यं दशभ्यः कुम्भेभ्यो हरतो ऽभ्यधिकं वधः ।
शेषेश्व् एकादशगुणं दाप्यस् तस्य च तद् धनम् ॥ इति ॥ (म्ध् ८.३२०)

विंशतिद्रोणकः कुम्भः । हर्तुर् ह्रियमाणस्वामिगुणापेक्षया सुभिक्षदुर्भिक्षकालाद्यपेक्षया ताडनाङ्गच्छेदनवधरूपा दण्डा योज्याः ॥ तथा संख्याविशेषाद् अपि दण्डविशेषो रत्नादिषु ।

सुवर्णरजतादीनाम् उत्तमानां च वाससाम् ।
रत्नानां चैव सर्वेषां शताद् अभ्यधिके वधः ॥
पञ्चाशतस् त्व् अभ्यधिके हस्तच्छेदनम् इष्यते ।
शेषेष्व् एकादशगुणं मूल्याद् दण्डं प्रकल्पयेत् ॥ इति ॥ (म्ध् ८.३२१–२२)

तथा द्रव्यविशेषाद् अपि । (८.३२३) –

पुरुषाणां कुलीनानां नारीणां च विशेषतः ।
रत्नानां चैव सर्वेषां हरणे वधम् अर्हति ॥ (म्ध् ८.३२३)

अकुलीनानां तु दण्डान्तरम् ।

पुरुषं हरतो दण्डः प्रोक्त उत्तमसाहसः ।
स्त्र्यपराधे तु सर्वस्वं कन्यां तु हरतो वधः ॥ इति ॥ (न्स्म् १९.३५)

क्षुद्रद्रव्याणां तु माषतो न्यूनमूल्यानां मूल्यात् पञ्चगुणो दमः,

काष्टभाण्डतृणादीनां मृण्मयानां तथैव च ॥
वेणुवैणवभाण्डानां तथा स्नाय्वस्थिचर्मणाम् ।
शाकानाम् आर्द्रमूलानां हरणे फलमूलयोः ।
गोरसेक्षुविकाराणां तथा लवणतैलयोः ॥
पक्वान्नानं कृतान्नानां मत्स्यानाम् आमिषस्य च ।
सर्वेषां मूल्यभूतानां मूल्यात् पञ्चगुणो दमः ॥ (न्स्म् १९.२९–३१)

इति नारदस्मरणात् ॥ यः पुनः प्रथमसाहसः क्षुद्रद्रव्येषु शतावरः पञ्चशतपर्यन्तो ऽसौ माषमूल्ये तदधिकमूल्ये वा यथायोग्यं व्यवस्थापनीयः ॥ यत् पुनर् मानवं क्षुद्रद्रव्यगोचरवचनं “तन्मूल्याद् द्विगुणो दमः” (म्ध् ८.३२९) इति तद् अल्पप्रयोजनशरावादिविषयम् । तथापराधगुरुत्वाद् अपि दण्डगुरुत्वम् । यथा,

संधिं भित्त्वा तु ये चौर्यं रात्रौ कुर्वति तस्कराः ।
तेषां छित्त्वा नृपो हस्तौ तीक्ष्णशूले निवेशयेत् ॥ (म्ध् ९.२७६)

इत्य् एवं सर्वेषाम् आनन्त्यात् प्रतिद्रव्यं वक्तुम् अशक्तेर् जातिपरिमाणादिभिः कारणैर् दण्डगुरुलघुभावः कल्पनीयः । पथिकादीनां पुनर् अल्पापराधे न दण्डः । यथाह मनुः-

द्विजो ऽध्वगः क्षीणवृत्तिर् द्वाव् इक्षू द्वे च मूलके ।
आददानः परक्षेत्रान् न दण्डं दातुम् अर्हति ॥ (म्ध् ८.३४१)

तथा,

चणकव्रीहिगोधूमयवानां मुद्गमाषयोः ।
अनिषिधैर् गृहीतव्यो मुष्टिर् एकः पथि स्थितैः ॥ (ध्को १७२३)
तथैव सप्तमे भक्तं भक्तानि षड् अनश्नता ।
अश्वस्तना विधानेन हर्तव्यं हीनकर्मणः ॥ (म्ध् ११.१६) इति ॥ २.२७५ ॥

अचौरस्यापि चौरोपकारिणो दण्डम् आह ।

भक्तावकाशाग्न्युदकमन्त्रोपकरणव्ययान् । २.२७६अब्
दत्त्वा चौरस्य वा हन्तुर् जानतो दम उत्तमः ॥ २.२७६च्द् ॥

भक्तम् अशनम् । अवकाशो निवासस्थानम् । अग्निश् चौरस्य शीतापनोदाद्यर्थः । उदकं तृषितस्य । मन्त्रश् चौर्यप्रकारोपदेशः । उपकरणं चौर्यसाधनम् । व्ययो ऽपहारार्थं देशान्तरं गच्छतः पाथेयम् । एतानि चौरस्य हन्तुर् वा दुष्टत्वं जानन्न् अपि यः प्रयच्छति तस्योत्तमसाहसो दण्डः । चौरोपेक्षिणाम् अपि दोषः,

शक्ताश् च य उपेक्षन्ते ते ऽपि तद्दोषभागिनः । (न्स्म् १४.१८)

इति नारदस्मरणात् ॥ २.२७६ ॥

किं च ।

शस्त्रावपाते गर्भस्य पातने चोत्तमो दमः । २.२७७अब्
उत्तमो वाधमो वापि पुरुषस्त्रीप्रमापणे ॥ २.२७७च्द् ॥

परगात्रेषु शस्त्रस्यावपातने दासीब्राह्मणगर्भव्यतिरेकेण गर्भस्य पातने चोत्तमो दमो दण्डः । दासीगर्भनिपातने तु “दासीगर्भविनाशकृद्” (य्ध् २.२३६) इत्यादिना शतदण्डो ऽभिहितः । ब्राह्मणगर्भविनाशे तु “हत्वा गर्भम् अविज्ञातम्” (म्ध् ११.८७) इत्य् अत्र ब्रह्महत्यातिदेशं वक्ष्यते । पुरुषस्य स्त्रियाश् च प्रमापणे शीलवृत्ताद्यपेक्षयोत्तमो वाधमो वा दण्डो व्यवस्थितो वेदितव्यः ॥ २.२७७ ॥

अपि च ।

विप्रदुष्टां स्त्रियं चैव पुरुषघ्नीम् अगर्भिणीम् । २.२७८अब्
सेतुभेदकरीं चाप्सु शिलां बद्ध्वा प्रवेशयेत् ॥ २.२७८च्द् ॥

विशेषेण प्रदुष्टा विप्रदुष्टा भ्रूणघ्नी स्वगर्भपातिनी च । या च पुरुषस्य हन्त्री सेतूनां भेत्त्री च एता गर्भरहिताः स्त्रीर् गले शिलां बद्ध्वा अप्सु प्रवेशयेत् यथा न प्लवन्ति ॥ २.२७८ ॥

किं च ।

विषाग्निदां पतिगुरुनिजापत्यप्रमापणीम् । २.२७९अब्
विकर्णकरनासौष्ठीं कृत्वा गोभिः प्रमापयेत् ॥ २.२७९च्द् ॥

अगर्भिणीम् इत्य् अनुवर्तते । या च परवधार्थम् अन्नपानादिषु विषं ददाति क्षिपति । या च दाहार्थं ग्रामादिष्व् अग्निं ददाति तथा या च निजपतिगुर्वपत्यानि मारयति तां विच्छिन्नकर्णकरनासौष्टीं कृत्वा अदान्तैर् दुष्टबलीवर्दैः प्रवाह्य मारयेत् । स्तेयप्रकरणे यद् एतत् साहसिकस्य दण्डविधानं तत् प्रासङ्गिकम् इति मन्तव्यम् ॥ २.२७९ ॥

अविज्ञातकर्तृके हनने हन्तृज्ञानोपायम् आह ।

अविज्ञातहतस्याशु कलहं सुतबान्धवाः । २.२८०अब्
प्रष्टव्या योषितश् चास्य परपुंसि रताः पृथक् ॥ २.२८०च्द् ॥

अविज्ञातहतस्याविज्ञातपुरुषेण घातितस्य संबन्धिनः सुताः प्रत्यासन्नबान्धवाश् च केनास्य कलहो जात इति कलहम् आशु प्रष्टव्याः । तथा मृतस्य संबन्धिन्यो योषितो याश् च परपुंसि रता व्यभिचारिण्यस् ता अपि प्रष्टव्याः ॥ २.२८० ॥

कथं प्रष्टव्या इत्य् अत आह ।

स्त्रीद्रव्यवृत्तिकामो वा केन वायं गतः सह । २.२८१अब्
मृत्युदेशसमासन्नं पृच्छेद् वापि जनं शनैः ॥ २.२८१च्द् ॥

किम् अयं स्त्रीकामो द्रव्यकामो वृत्तिकामो वा तथा कस्यां किंसंबन्धिन्यां वा स्त्रियाम् अस्य रतिर् आसीत् कस्मिन् वा द्रव्ये प्रीतिः कुतो वा वृत्तिकामः केन वा सह देशान्तरं गत इति नानाप्रकारं व्यभिचारिण्यो योषितः पृथक् पृथक् विश्वास्य प्रष्टव्याः । तथा मरणदेशनिकटवर्तिनो गोपाटविकाद्या ये जनास् ते ऽपि विश्वासपूर्वकं प्रष्टव्याः । एवं नानाकारैः प्रश्नैर् हन्तारं निश्चित्य तद् उचितो दण्डो विधातव्यः ॥ २.२८१ ॥

किं च ।

क्षेत्रवेश्मवनग्रामविवीतखलदाहकाः । २.२८२अब्
राजपत्न्यभिगामी च दग्धव्यास् तु कटाग्निना ॥ २.२८२च्द् ॥

क्षेत्रं पक्वफलसस्योपेतम् । वेश्म गृहम् । वनम् अटवीं क्रीडावनं वा । ग्रामम् । विवीतम् उक्तलक्षणम् खलं वा ये दहन्ति ये च राजपत्नीम् अभिगच्छन्ति तान् सर्वान् कटैर् वीरणमयैर् वेष्टयित्वा दहेत् । क्षेत्रादेर् दाहकानां मारणदण्डप्रसङ्गाद् दण्डविधानम् ॥ २.२८२ ॥

इति स्तेयप्रकरणम्