२१ विक्रीयासम्प्रदान-प्रकरणम्

**अथ विक्रीयासंप्रदानप्रकरणम् **

प्रासङ्गिकं परिसमाप्य। अधुना विक्रीयासंप्रदानं प्रक्रमते । तत्स्वरूपं च नारदेनाभिहितम् ।

विक्रीय पण्यं मूल्येन क्रेतुर् यन् न प्रदीयते ।
विक्रीयासंप्रदानं तद् विवादपदम् उच्यते ॥ इति । (न्स्म् ८.१)

तत्र विक्रेयद्रव्यस्य चराचरभेदेन द्वैविध्यम् अभिधाय पुनः षड्विधत्वं तेनैव प्रत्यपादि ।

लोके ऽस्मिन् द्विविधं पण्यं जङ्गमं स्थावरं तथा ।
षड्विधस् तस्य तु बुधैर् दानादानविधिः स्मृतः ॥
गणितं तुलितं मेयं क्रियया रूपतः श्रिया ॥ इति । (न्स्म् ८.२–३)

गणितं क्रमुकफलादि । तुलितं कनककस्तूरीकुङ्कुमादि । मेयं शाल्यादि । क्रियया वाहदोहादिरूपयोपलक्षितम् अश्वमहिष्यादि । रूपतः पण्याङ्गनादि । श्रिया दीप्त्या मरकतपद्मरागादीति ॥

एतत् षट्प्रकारकम् अपि पण्यं विक्रीयासंप्रयच्छतो दण्डम् आह ।

गृहीतमूल्यं यः पण्यं क्रेतुर् नैव प्रयच्छति । २.२५४अब्
सोदयं तस्य दाप्यो ऽसौ दिग्लाभं वा दिगागते ॥ २.२५४च्द् ॥

गृहीतं मूल्यं यस्य पण्यस्य विक्रेत्रा तद् गृहीतमूल्यम्, तद् यदि विक्रेता प्रार्थयमानाय स्वदेशवणिजे क्रेत्रे न समर्पयति, तच् च पण्यं यदि क्रयकाले बहुमूल्यं सत् कालान्तरे ऽल्पमूल्येनैव लभ्यते, तदार्ह्हह्रासकृतो य उदयो वृध्हिः पण्यस्य स्थावरजङ्गमात्मकस्य तेन सहितं पण्यं विक्रेता क्रेत्रे दापनीयः । यदा मूल्यह्रासकृतः पण्यस्योदयो नास्ति, किं तु क्रयकाले यावद् एव यतो मूल्यस्येयत् पण्यम् इति प्रतिपन्नं तावद् एव तदा तत् पण्यम् आदाय तस्मिन् देशे विक्रीणानस्य यो लाभस् तेनोदयेन सहितं द्विकं त्रिकम् इत्यादिप्रतिपादितवृद्धिरूपोदयेन वा सहितं क्रेतृवाञ्छावशाद् दापनीयः । यथाह नारदः ।

अर्घश् चेद् अवहीयेत सोदयं पण्यम् आवहेत् ।
स्थानिनाम् एष नियमो दिग्लाभं दिग्विचारिणाम् ॥ इति । (न्स्म् ८.५)

यदा त्व् अर्घमहत्त्वेन पण्यस्य न्यूनभावस् तदा तस्मिन् पण्ये वस्त्रगृहादिके य उपभोगस् तदाच्छादनसुखनिवासादिरूपो विक्रेतुस् तत्सहितं पण्यम् असौ दाप्यः । यथाह नारदः ।

विक्रीय पण्यं मूल्येन यः क्रेतुर् न प्रयच्छति ।
स्थावरस्य क्षयं दाप्यो जङ्गमस्य क्रियाफलम् ॥ इति । (न्स्म् ८.४)

विक्रेतुर् उपभोगः क्षय उच्यते, क्रेतृसंबन्धित्वेन क्षीयमाणत्वात्, न पुनः कुड्यपातसस्यघातादिरूपः, तस्य तु,

उपहन्येत वा पण्यं दह्येतापह्रियेत वा ।
विक्रेतुर् एव सो ऽनर्थो विक्रीयासंप्रयच्छतः ॥ (न्स्म् ८.६)

इत्य् अत्रोक्त्त्वात् । यदा त्व् असौ क्रेता देशान्तरात् पण्यग्रहणार्थम् आगतस् तदा तत् पण्यम् आदाय देशान्तरे विक्रीणानस्य यो लाभस् तेन सहितं पण्यं विक्रेता क्रेत्रे दापयितव्यः । अयं च क्रीतपण्यसमर्पणनियमो ऽनुशयाभावे द्रष्टव्यः ॥ सति त्व् अनुशये “क्रीत्वा विक्रीय वा किंचिद्” (म्ध् ८.२२) इत्यादि मनूक्तं वेदितव्यम् ॥ २.२५४ ॥

किं च ।

विक्रीतम् अपि विक्रेयं पूर्वक्रेतर्य् अगृह्णति । २.२५५अब्
हानिश् चेत् क्रेतृदोषेण क्रेतुर् एव हि सा भवेत् ॥ २.२५५च्द् ॥

यदा पुनर् जातानुशयः क्रेता पण्यं न जिघृक्षति तदा विक्रीतम् अपि पण्यम् अन्यत्र विक्रेयम् । यदा पुनर् विक्रेत्रा दीयमानं क्रेता न गृह्णाति तच् च पण्यं राजदैविकेनोपहतं तदा क्रेतुर् एवासौ हानिर् भवेत्, पण्याग्रहणरूपेण क्रेतृदोषेण नाशितत्वात् ॥ २.२५५ ॥

अपि च ।

राजदैवोपघातेन पण्ये दोषम् उपागते । २.२५६अब्
हानिर् विक्रेतुर् एवासौ याचितस्याप्रयच्छतः ॥ २.२५६च्द् ॥

यदा पुनः क्रेत्रा प्रार्थ्यमानम् अपि पण्यं विक्रेता न समर्पयत्य् अजातानुशयो ऽपि तच् च राजदैविकेनोपहतं भवति तदासौ हानिर् विक्रेतुर् एव । अतो ऽन्यद् अदुष्टं पण्यं विनष्टसदृशं क्रेत्रे देयम् ॥ २.२५६ ॥

किं च ।

अन्यहस्ते च विक्रीय दुष्टं वादुष्टवद् यदि । २.२५७अब्
विक्रीणीते दमस् तत्र मूल्यात् तु द्विगुणो भवेत् ॥ २.२५७च्द् ॥

यः पुनर् विनैवानुशयम् एकस्य हस्ते विक्रीतं पुनर् अन्यस्य हस्ते विक्रीणीते सदोषं वा पण्यं प्रच्छादितदोषं विक्रीणीते तदा तत्पण्यमूल्याद् द्विगुणो दमो वेदितव्यः । नारदेनाप्य् अत्र विशेषो दर्शितः ।

अन्यहस्ते च विक्रीय यो ऽन्यस्मै तत् प्रयच्छति ।
द्रव्यं तद्द्विगुणं दाप्यो विनयस् तावद् एव तु ॥
निर्दोषं दर्शयित्वा तु सदोषं यः प्रयच्छति ।
स मूल्याद् द्विगुणं दाप्यो विनयं तावद् एव तु ॥ इति ॥ (न्स्म् ८.७–८)

सर्वश् चायं विधिर् दत्तमूल्ये पण्ये द्रष्टव्यः । अदत्तमूल्ये पुनः पण्ये वाङ्मात्रक्रये क्रेतृविक्रेत्रोर् नियमकारिणः समयाद् ऋते प्रवृत्तौ निवृत्तौ वा न कश्चिद् दोषः । यथाह नारदः ।

दत्तमूल्यस्य पण्यस्य विधिर् एष प्रकीर्तितः ।
अदत्ते ऽन्यत्र समयान् न विक्रेतुर् अविक्रयः ॥ इति ॥ (न्स्म् ८.१०) ॥ २.२५७ ॥

विक्रयानुशयो ऽभिहितः । क्रीतानुशयस्वरूपं तु प्राक् प्रपञ्चितम् । अधुना तद् उभयसाधारणं धर्मम् आह ।

क्षयं वृद्धिं च वणिजा पण्यानाम् अविजानता । २.२५८अब्
क्रीत्वा नानुशयः कार्यः कुर्वन् षड्भागदण्डभाक् ॥ २.२५८च्द् ॥

परीक्षितक्रीतपण्यानां क्रयोत्तरकालं क्रयकालपरिमाणतो ऽर्घकृतां वृद्धिम् अपश्यता क्रेत्रा अनुशयो न कार्यः । विक्रेत्रा च महार्घनिबन्धनं पण्यक्षयम् अपश्यता नानुशयितव्यम् । वृद्धिक्षयपरिज्ञाने पुनः क्रेतृविक्रेत्रोर् अनुशयो भवतीति व्यतिरेकाद् उक्तं भवति । अनुशयकालावधिस् तु नारदेनोक्तः ।

क्रीत्वा मूल्येन यः पण्यं दुःक्रीतं मन्यते क्रयी ।
विक्रेतुः प्रतिदेयं तत् तस्मिन्न् एवाह्न्य् अविक्षतम् ॥
द्वितीये ऽह्नि ददत् क्रेता मूल्यात् त्रिंशांशम् आवहेत् ।
द्विगुणं तु तृतीये ऽह्नि परतः क्रेतुर् एव तत् ॥ इति । (न्स्म् ९.२–३)

अपरीक्षितक्रयविक्रये पुनः पण्यवैगुण्यनिबन्धनानुशयावधिर् “दशैकपञ्चसप्ताह” (य्ध् २.१७७) इत्यादिना दर्शित एव । तद् अनया वचोयुक्त्या वृद्धिक्षयपरिज्ञानस्यानुशयकारणत्वम् अवगम्यते । यथा गण्यपरीक्षाविधिबलात् पण्यदोशाणाम् अनुशयकारणत्वं अतः पण्यदोषतद्वृद्धिक्षयकारणत्रितयाभावे ऽनुशयकालाभ्यन्तरे ऽपि यद्य् अनुशयं करोति तदा पण्यषड्भागं दण्डनीयः । अनुशयकारणसद्भावे ऽप्य् अनुशयकालातिक्रमेणानुशयं कुर्वतो ऽप्य् अयम् एव दण्डः । उपभोगेनाविनश्वरेषु स्थिरार्घेष्व् अनुशयकालातिक्रमेणानुशयं कुर्वतो मनूक्तो दण्डो द्रष्टव्यः ।

परेण तु दशाहस्य न दद्यान् नापि दापयेत् ।
आददानो ददत् चैव राज्ञा दण्ड्यः शतानि षट् ॥ इति ॥ (म्ध् ८.२२३) ॥ २.२५८ ॥

**इति विक्रीयासंप्रदानं नाम प्रकरणम् **