११ अस्वामि-विक्रय-प्रकरणम्

अथास्वामिविक्रयप्रकरणम्

संप्रत्य् अस्वामिविक्रयाख्यं व्यवहारपदम् उपक्रमते । तस्य च लक्षणं नारदेनोक्तम् ।

निक्षिप्तं वा परद्रव्यं नष्टं लब्ध्वापहृत्य वा ।
विक्रीयते समक्षं यत् स ज्ञेयो ऽस्वामिविक्रयः ॥ इति (न्स्म् ७.१)

तत्र किम्[^३५]_ इत्य् आह_ ।

स्वं लभेतान्यविक्रीतं क्रेतुर् दोषो ऽप्रकाशिते । २.१६८अब्
हीनाद् रहो हीनमूल्ये वेलाहीने च तस्करः ॥ २.१६८च्द् ॥

स्वम् आत्मसंबन्धि द्रव्यं अन्यविक्रीतम् अस्वामिविक्रीतं यदि पश्यति तदा लभेत गृह्नीयात्, अस्वामिविक्रयस्य स्वत्वहेतुत्वाभावात् । विक्रीतग्रहणं दत्ताहितयोर् उपलक्षणार्थम्, अस्वामिविक्रीतत्वेन तुल्यत्वात् । अत एवोक्तम् ।

अस्वामिविक्रयं दानम् आधिं च विनिवर्तयेत् । इति । (क्स्म् ६१२)

क्रेतुः पुनर् अप्रकाशिते गोपिते क्रये दोषो भवति । तथा हीनात् तत्तद्द्रव्यागमोपायहीनाद् रहसि चैकान्ते संभाव्यद्रव्याद् अपि हीनमूल्येनाल्पतरेण च मूल्येन क्रये वेलाहीने वेलया हीनो वेलाहीनः क्रयो रात्र्यादौ कृतस् तत्र च क्रेता तस्करो भवति । तस्करवद् दण्डादिभाग् भवतीत्य् अर्थः । यथोक्तम् ।

द्रव्यम् अस्वामिविक्रीतं प्राप्य स्वामी तद् आप्नुयात् ।
प्रकाशे क्रयतः शुद्धिः क्रेतुः स्तेयं रहःक्रयात् ॥ इति ॥ (न्स्म् ७.२) ॥ २.१६८ ॥

स्वाम्यभियुक्तेन[^३६]_ क्रेत्रा किं कर्तव्यम् इत्य् अत आह ।_

नष्टापहृतम् आसाद्य हर्तारं ग्राहयेन् नरम् । २.१६९अब्
देशकालातिपत्तौ च गृहीत्वा स्वयम् अर्पयेत् ॥ २.१६९च्द् ॥

नष्टम् अपहृतं वान्यदीयं क्रयादिना प्राप्य हर्तारं विक्रेतारं नरम् ग्राहयेत् चौरोद्धरणकादिभिर् आत्मविशुद्ध्यर्थं राजदण्डाप्राप्त्यर्थं च । अथाविदितदेशान्तरं गतः कालान्तरे वा विपन्नस् तदा मूलसमाहरणाशक्तेर् विक्रेतारम् अदर्शयित्वैव स्वयम् एव तद् धनं नाष्टिकस्य समर्पयेत् । तावतैवासौ शुद्धो भवतीति श्रीकराचार्येण व्याख्यातं तद् इदम् अनुपपन्नम्, “विक्रेतुर् दर्शनाच् छुद्धिः” (य्ध् २.१७०) इत्य् अनेन पौनरुक्त्यप्रसण्गात् । अतो ऽन्यथा व्याख्यायते । नष्टापहृतम् इति नाष्टिकं प्रत्ययम् उपदेशः । नष्टम् अपहृतं वात्मीयद्रव्यम् आसाद्य क्रेतुर् हस्तस्थं ज्ञात्वा तं हर्तारं क्रेतारं स्थानपालादिभिर् ग्राहयेत् । देशकालातिपत्तौ देशकालातिक्रमे स्थानपालाद्यसंनिधाने तद्विज्ञापनकालात् प्राक् पलायनशङ्कायां स्वयम् एव गृहीत्वा तेभ्यः समर्पयेत् ॥ २.१६९ ॥

ग्राहिते हर्तरि किं कर्तव्यम् इत्य् अत आह ।

विक्रेतुर् दर्शनाच् छुद्धिः स्वामी द्रव्यं नृपो दमम् । २.१७०अब्
क्रेता मूल्यम् अवाप्नोति तस्माद् यस् तस्य विक्रयी ॥ २.१७०च्द् ॥

यद्य् असौ गृहीतः क्रेता न मयेदम् अपहृतम् अन्यसकशात् क्रीतम् इति वक्ति, तदा तस्य क्रेतुर् विक्रेतुर् दर्शनमात्रेण शुद्धिर् भवति । न पुनर् असाव् अभियोज्यः । किं तु तत्प्रदर्शितेन विक्रेत्रा सह नाष्टिकस्य विवादः । यथाह बृहस्पतिः ।

मूले समाह्र्ते क्रेता नाभियोज्यः कथंचन ।
मूलेन सह वादस् तु नाष्टिकस्य विधीयते ॥ इति ॥ (बृस्म् १.१२.६)

तस्मिन् विवादे यद्य् अस्वामिविक्रयनिश्चयो भवति तदा तस्य नष्टापहृतस्य गवादिद्रव्यस्य यो विक्रयी विक्रेता तस्य सकाशात् स्वामी नाष्टिकः स्वीयं द्रव्यम् अवाप्नोति नृपश् चापराधानुरूपं दण्डं क्रेता च मूल्यम् अवाप्नोति । अथासौ देशान्तरगतस् तदा योजनसंख्यया आनयनार्थं कालो देयः,

प्रकाशं वा क्रयं कुर्यान् मूलं वापि समर्पयेत् ।
मूलानयनकालश् च देयस् तत्राध्वसंख्यया ॥ (क्स्म् ६१५)

इति स्मरणात् ॥ अथाविज्ञातदेशतया मूलम् आहर्तुं न शक्नोति तदा क्रयं शोधयित्वैव शुद्धो भवति,

असमाहार्यमूलस् तु क्रयम् एव विशोधयेत् । (क्स्म् ६१८)

इति वचनात् ॥ यदा पुनः साक्ष्यादिभिर् दिव्येन वा क्रयं न शोधयति मूलं च न प्रदर्शयति तदा स एव दण्डभाग् भवति । इति ।

अनुपस्थापयन् मूलं क्रयं वाप्य् अविशोधयन् ।
यथाभियोगं धनिने धनं दाप्यो दमं च सः ॥ (ध्को ७६०)

इति मनुस्मरणात् ॥ २.१७० ॥

“स्वं लभेतान्यविक्रीतम्” इत्य् उक्तम् (य्ध् २.१६८) । तल्लिप्सुना किं कर्तव्यम् इत्य् अत आह ।

आगमेनोपभोगेन नष्टं भाव्यम् अतो ऽन्यथा । २.१७१अब्
पञ्चबन्धो दमस् तस्य राज्ञे तेनाविभाविते ॥ २.१७१च्द् ॥

आगमेन रिक्थक्रयादिना उपभोगेन च मदीयम् इदं द्रव्यं तच् चैवं नष्टम् अपहृतं वेत्य् अपि भाव्यं साधनीयं तत्स्वामिना । अतो ऽन्यथा तेन स्वामिना अविभाविते पञ्चबन्धो नष्टद्रव्यस्य पञ्चमांशो दमो नाष्टिकेन राज्ञे देयः । अत्र चायं क्रमः । पूर्वस्वामी नष्टम् आत्मीयं साधयेत् । ततः क्रेता चौर्यपरिहारार्थं मूल्यलाभाय च विक्रेतारम् आनयेत् । अथानेतुं ना शक्नोति तदात्मदोषपरिहाराय क्रयं शोधयित्वा द्रव्यं नाष्टिकस्य समर्पयेद् इति ॥ २.१७१ ॥

तस्करस्य प्रच्छादकं प्रत्य् आह ।

हृतं प्रनष्टं यो द्रव्यं परहस्ताद् अवाप्नुयात् । २.१७२अब्
अनिवेद्य नृपे दण्ड्यः स तु षण्णवतिं पणान् ॥ २.१७२च्द् ॥

हृतं प्रणष्टं वा चौरादिहस्तस्थं द्रव्यं अनेन मदीयं द्रव्यम् अपहृतम् इति नृपस्यानिविद्यैव दर्पादिना यो गृह्नाति, असौ षडुत्तरान् नवतिं पणान् दण्डनीयः, तस्करप्रच्छादकत्वेन दुष्टत्वात् ॥ २.१७२ ॥

राजपुरुषानीतं प्रत्य् आह ।

शौल्किकैः स्थानपालैर् वा नष्टापहृतम् आहृतम् । २.१७३अब्
अर्वाक् संवत्सरात् स्वामी हरेत परतो नृपः ॥ २.१७३च्द् ॥

यदा तु शुल्काधिकारिभिः स्थानरक्षिभिर् वा नष्टम् अपहृतं द्रव्यं राजपार्श्वं प्रत्यानीतं तदा संवतसराद् अर्वाक् प्राप्तश् चेत् नाष्टिकस् तद् द्रव्यम् अवाप्नुयात् । ऊर्ध्वं पुनः संवत्सराद् राजा गृह्नीयात् । स्वपुरुषानीतं च द्रव्यं जनसमूहेषूद्घोष्य यावत् संवत्सरं राज्ञा रक्षनीयम् । यथाह गौतमः “प्रणष्टस्वामिकम् अधिगम्य राज्ञे प्रब्रूयुः । विख्यातं संवत्सरं राज्ञा रक्ष्यम्” (ग्ध् १०.३६–३७) इति । यत् पुनर् मनुना विध्यन्तरम् उक्तम्,

प्रणष्टस्वामिकं द्रव्यं राजा त्र्यब्दं निधापयेत् ।
अर्वाक् त्र्यब्दाद् धरेत् स्वामी परतो नृपतिर् हरेत् ॥ इति । (म्ध् ८.३०)

तच् छ्रुतवृत्तसंपन्नब्राह्मणविषयम् । रक्षणनिमित्तषड्भागादिग्रहणं च तेनैवोक्तम् ।

आददीताथ षड्भागं प्रनष्टाधिगतान् नृपः ।
दशमं द्वादशं वापि सतां धर्मम् अनुस्मरन् ॥ इति ॥ (म्ध् ८.३३)

तृतीयद्वितीयप्रथमसंवत्सरेषु यथाक्रमं षष्ठादयो भागा वेदितव्याः । प्रपञ्चितं चैतत् पुरस्तात् ॥ २.१७३ ॥

मनूक्तषड्भागादिग्रहणस्य (च्ड़्। म्ध् ८.३३) द्रव्यविशेषे ऽपवादम् आह ।

पणान् एकशफे दद्याच् चतुरः पञ्च मानुषे । २.१७४अब्
महिषोष्ट्रगवां द्वौ द्वौ पादं पादम् अजाविके ॥ २.१७४च्द् ॥

एकशफे अश्वादौ प्रणष्टाधिगते तत्स्वामी राज्ञे रक्षणनिमित्तं चतुरः पणान् दद्यात् । मानुषे मनुष्यजातीये द्रव्ये पञ्च पणान् । महिषोष्ट्रगवां रक्षणनिमित्तं प्रत्येकं द्वौ द्वौ पणौ अजाविके पुनः प्रत्येकं पादं पादम् । दद्यादिति सर्वत्रानुषज्यते । अजाविकम् इति समासनिर्देशे ऽपि पादं पादम् इति वीप्साबलात् प्रत्येकं संबन्धो ऽवगम्यते ॥ २.१७४ ॥

**इत्य् अस्वामिविक्रयप्रकरणम् **