१० स्वामि-पाल-विवाद-प्रकरणम्

**अथ स्वामिपालविवादप्रकरणम् **

व्यवहारपदानां परस्परहेतुहेतुमद्भावात् “तेषाम् आद्यम् ऋणादानम्” (म्ध् ८.४) इत्यादिपाठक्रमो न विवक्षित इति व्युत्क्रमेण स्वामिपालविवादो ऽभिधीयते ।

माषान् अष्टौ तु महिषी सस्यघातस्य कारिणी । २.१५९अब्
दण्डनीया तदर्धं तु गौस् तदर्धम् अजाविकम् ॥ २.१५९च्द् ॥

परसस्यविनाशकारिणी महिष्य् अष्टौ माषान् दण्डनीया । गौस् तदर्धं चतुरो माषान् । अजा मेषाश् च माषद्वयं दण्डनीयाः । महिष्यादीनां धनसंबन्धभावात् तत्स्वामी पुरुषो लक्ष्यते । माषश् चात्र ताम्रिकपणस्य विंशतितमो भागः,

माषो विंशतिमो भागः पणस्य परिकीर्तितः । (ध्को ५३२, थेरे न्स्म् २१.५८)

इति नारदस्मरणात् । एतच् चाज्ञानविषयम् । ज्ञानपूर्वे तु,

पणस्य पादौ द्वौ गां तु द्विगुणं महिषीं तथा ।
तथाजाविकवत्सानां पादौ दण्डः प्रकीर्तितः ॥ (च्ड़्। ध्को ९१७)

इति स्मृत्यन्तरोक्तं द्रष्टव्यम् । यत् पुनर् नारदेनोक्तम्,

माषं गां दापयेद् दण्डं द्वौ माषौ महिषीं तथा ।
तथाजाविकवत्सानां दण्डः स्याद् अर्धमाषिकः ॥ (ध्को ९१७)

इति तत् पुनः प्ररोहयोग्यमूलावशेषभक्षणविषयम् ॥ २.१५९ ॥

अपराधातिशयेन क्वचिद् दण्डद्वैगुण्यम् आह ।

भक्षयित्वोपविष्टानां यथोक्ताद् द्विगुणो दमः । २.१६०अब्

यदि पशवः परक्षेत्रे सस्यं भक्षयित्वा तत्रैवानिवारिताः शेरते तदा यथोक्ताद् दण्डाद् द्विगुणो दण्डो वेदितव्यः । सवत्सानां पुनर् भक्षयित्वोपविष्टाणां यथोक्तदण्डाच् चतुर्गुणो दण्डो वेदितव्यः,

वसतां द्विगुणः प्रोक्तः सवत्सानां चतुर्गुणः । (नोत् इन् ध्को)

इति वचनात् ॥

क्षेत्रान्तरे पश्वन्तरे चातिदेशम् आह ।

समम् एषां विवीते ऽपि खरोष्ट्रं महिषीसमम् ॥ २.१६०च्द् ॥

विवीतः प्रचुरतृणकाष्टो रक्ष्यमाणः परिगृहीतो भूप्रदेशः । तदुपघाते ऽपीतरक्षेत्रदण्डेन समं दण्डम् एषां महिष्यादीनां विद्यात् । खराश् च उष्ट्राश् च खरोष्ट्रं तन् महिषीसमम् । महिषी यत्र यादृशेन दण्डेन दण्ड्यते तत्र तादृशेनैव दण्डेन खरोष्ट्रम् अपि प्रत्येकं दण्डनीयम् । सस्योपरोधकत्वेन खरोष्ट्रयोः प्रत्येकं महिषीतुल्यत्वाद् दण्डस्य चापराधानुसारित्वात् खरोष्ट्रम् इति समाहारो न विवक्षितः ॥ २.१६० ॥

परसस्यविनाशे गोस्वामिनो दण्ड उक्तः । इदानीं क्षेत्रस्वामिने फलम् अप्य् असौ दापनीय इत्य् आह ।

यावत् सस्यं विनश्येत् तु तावत् स्यात् क्षेत्रिणः फलम् । २.१६१अब्
गोपस् ताड्यश् च गोमी तु पूर्वोक्तं दण्डम् अर्हति ॥ २.१६१च्द् ॥

सस्यग्रहणं क्षेत्रोपचयोपलक्षणार्थम् । यस्मिन् क्षेत्रे यावत् पलालधान्यादिकं गवादिभिर् विनाशितं तावत् क्षेत्रफलम् एतावति क्षेत्रे एतावद् भवतीति सामन्तैः परिकल्पितं तत्क्षेत्रस्वामिने गोमी दापनीयः । गोपस् तु ताडनीय एव न फलं दापनीयः । गोपस्य च ताडन्ं पूर्वोक्तधनदण्डसहितम् एव पालदोषेण सस्यनाशे द्रष्टव्यम्,

या नष्टा पालदोषेण गौस् तु सस्यानि नाशयेत् ।
न तत्र गोमिनो दण्डः पालस् तं दण्डम् अर्हति ॥ (न्स्म् ११.३१; ध्को ९१७)

इति वचनात् ॥ गोमी पुनः स्वापराधेन सस्यनाशे पूर्वोक्तं दण्डम् एवार्हति न तादनम् । फलदानं पुनः सर्वत्र गोस्वामिन एव, तत्फलपुष्टमहिष्यादिक्षीरेणोपभोगद्वारेण तत्क्षेत्रफलभागित्वात् । गवादिभक्षितावशिष्टं पलालादिकं गोमिनैव ग्रहीतव्यम्, मध्यस्थकल्पितमूल्यदानेन क्रीतप्रायत्वात् । अत एव नारदः ।

गोभिस् तु भक्षितं सस्यं यो नरः प्रतियाचते ।
सामन्तानुमतं देयं धान्यं यत् तत्र वापितं ॥
पलालं गोमिने देयं धान्यं वै कर्षकस्य तु ॥ इति ॥ (न्स्म् ११.३४) ॥ २.१६१ ॥

क्षेत्रविशेषे अपवादम् आह ।

पथि ग्रामविवीतान्ते क्षेत्रे दोषो न विद्यते । २.१६२अब्
अकामतः कामचारे चौरवद् दण्डम् अर्हति ॥ २.१६२च्द् ॥

पथि ग्रामसमीपवर्तिनि क्षेत्रे ग्रामविवीतसमीपवर्तिनि च क्षेत्रे अकामतो गोभिर् भक्षिते गोपगोमिनोर् द्वयोर् अप्य् अदोषः । दोषाभावप्रतिपादनं च दण्डाभावार्थं विनष्टसस्यमूल्यदानप्रतिषेधार्थं च । कामचारे कामतश् चारणे चौरवत् चौरस्य यादृशो दण्डस् तादृशं दण्डम् अर्हति । एतच् चानावृतक्षेत्रविषयम्,

तत्रापरिवृतं धान्यं विहिंस्युः पशवो यदि ।
न तत्र प्रणयेद् दण्डं नृपतिः पशुरक्षिणाम् ॥ (म्ध् ८.२३८)

इति दण्डाभावस्यानावृतक्षेत्रविषयत्वेन मनुनोक्तत्वात् । आवृते पुनर् मार्गादिक्षेत्रे ऽपि दोषो ऽस्त्य् एव । वृतिकरणं च तेनैवोक्तम् ।

वृतिं च तत्र कुर्वीत याम् उष्ट्रो नावलोकयेत् ।
छिद्रं निवारयेत् सर्वं श्वसूकरमुखानुगम् ॥ इति ॥ (म्ध् ८.२३९) २.१६२ ॥

पशुविशेषे ऽपि दण्डाभावम् आह ।

महोक्षोत्सृष्टपशवः सूतिकागन्तुकादयः । २.१६३अब्
पालो येषां न ते मोच्या दैवराजपरिप्लुताः ॥ २.१६३च्द्** ॥

महांश् चासाव् उक्षा च महोक्षो वृषः सेक्ता । उत्सृष्टपशवः वृषोत्सर्गादिविधानेन देवतोद्देशेन वा त्यक्ताः । सूतिका प्रसूता अनिर्दशाहा । आगन्तुकः स्वयूथात् परिभ्रष्टो देशान्तरागतः । एते मोच्याः परसस्यभक्षणे ऽपि न दण्ड्याः । येषां च पालो न विद्यते ते ऽपि दैवराजपरिप्लुताः दैवराजोपहताः सस्यविनाशकारिणो न दण्ड्याः । आदिशब्दग्रहणाद् धस्त्यश्वादयो गृह्यन्ते । ते च उशनसोक्ताः ।

अदण्ड्या हस्तिनो ह्य् अश्वाः प्रजापाला हि ते स्मृटाः ।
अदण्ड्यौ काणकुब्जौ च ये शश्वत्कृतलक्षणाः ॥
अदण्ड्या गन्तुकी गौश् च सूतिका वाभिसारिणी ।
अदण्ड्याश् चोत्सवे गावः श्राद्धकाले तथैव च ॥ इति । (ध्को ९२०)

अत्रोत्सृष्टपशूनाम् अस्वामिकत्वेन दण्ड्यत्वासंभवात् दृष्टान्तार्थम् उपादानम् । यथोत्सृष्टपशवो न दण्ड्या एवं महोक्षादय इति ॥ २.१६३ ॥

गोस्वामिन उक्तम् । इदानीं गोपं प्रत्य् उपदिश्यते ।

**यथार्पितान् पशून् गोपः सायं प्रत्यर्पयेत् तथा । २.१६४अब् **
प्रमादमृतनष्टांश् च प्रदाप्यः कृतवेतनः ॥ २.१६४च्द् ॥

गोस्वामिना प्रातःकाले गणयित्वा यथा समर्पिताः पशवस् तथैव सायंकाले गोपो गोस्वामिने पशून् विगणय्य प्रत्यर्पयेत् । प्रमादेन स्वापराधेन मृतान् नष्टाम्श् च पशून् कृतवेतनः कल्पितवेतनो गोपः स्वामिने दाप्यः । वेतनकल्पना च नारदेनोक्ता –

गवां शताद् वत्सतरी धेनुः स्याद् द्विशताद् भृतिः ।
प्रतिसंवत्सरं गोपे संदोहश् चाष्टमे ऽहनि ॥ इति । (न्स्म् ६.११)

प्रमादनाशश् च मनुना स्पष्टीकृतः ।

नष्टं जग्धं च कृमिभिः श्वहतं विषमे मृतम् ।
हीनं पुरुषकारेण प्रदद्यात् पाल एव तु ॥ इति ॥ (म्ध् ८.२३२)

प्रसह्य चौरैर् अपहृतं न दाप्यः । यथाह मनुः ।

विक्रम्य तु हृतं चौरैर् न पालो दातुम् अर्हति ।
यदि देशे च काले च स्वामिनः स्वस्य शंसति ॥ इति । (म्ध् ८.२३३)

दैवमृतानां पुनः कर्णादि प्रदर्शनीयम् ।

कर्णौ चर्म च वालांश् च वस्तिं स्नायुं च रोचनाम् ।
पशुषु स्वामिनां दद्यान् मृतेष्व् अङ्गानि दर्शयन् ॥ (म्ध् ८.२३४)

इति मनुस्मरणात् ॥ २.१६४ ॥

किं च ।

पालदोषविनाशे तु पाले दण्डो विधीयते । २.१६५अब्
अर्धत्रयोदशपणः स्वामिनो द्रव्यम् एव च ॥ २.१६५च्द् ॥

पालदोषेणैव पशुविनाशे अर्धाधिकत्रयोदशपणं दण्डं पालो दाप्यः । स्वामिनश् च द्रव्यं विनष्टपशुमूल्यं मध्यस्थकल्पितम् । दण्डपरिमाणार्थः श्लोको ऽन्यत् पूर्वोक्तम् एव ॥ २.१६५ ॥

गोप्रसण्गात् गोप्रचारम् आह ।

ग्राम्येच्छया गोप्रचारो भूमी राजवशेन वा । २.१६६अब्
द्विजस् तृणैधःपुष्पाणि सर्वतः सर्वदा हरेत् ॥ २.१६६च्द् ॥

ग्राम्येच्छया ग्राम्यजनेच्छया भूम्यल्पत्वमहत्त्वापेक्षया राजेच्छया वा गोप्रचारः कर्तव्यः । गवादीनां चरणार्थं कियान् अपि भूभागो ऽकृष्टः परिकल्पनीय इत्य् अर्थः । द्विजस् तृणेन्धनाद्यभावे गवाग्निदेवतार्थं तृणकाष्ठकुसुमानि सर्वतः स्ववद् अनिवारित आहरेत् । फलानि त्व् अपवृताद् एव । “गोऽग्न्यर्थं तृणमेधांसि वीरुद्वनस्पतीनां च पुष्पाणि स्ववद् आददीत फलानि चापरिवृतानाम्” (ग्ध् १२.२८) इति गौतमस्मरणात् । एतच् च परिगृहीतविषयम्, अपरिगृहीते तु द्विजव्यतिरिक्तस्यापि परिग्रहाद् एव स्वत्वसिद्धेः । तथा तेनैवोक्तम् “स्वामी रिक्थक्रयसंविभागपरिग्रहाधिगमेषु” इति (ग्ध् १३.३९) । यत् पुनर् उक्तम्,

तृणं वा यदि वा काष्ठं पुष्पं वा यदि वा फलम् ।
अनापृच्छन् हि गृह्णानो हस्तच्छेदनम् अर्हति ॥ (बृस्म् १.२२.२५)

इति, तद् द्विजव्यतिरिक्तविषयम् अनापद्विषयं वा गवादिव्यतिरिक्तविषयं वेति ॥ २.१६६ ॥

इदम् अपरं गवादीनां स्थानासनसौकर्यार्थम् उच्यते ।

धनुःशतं परीणाहो ग्रामे क्षेत्रान्तरं भवेत् । २.१६७अब्
द्वे शते खर्वटस्य स्यान् नगरस्य चतुःशतम् ॥ २.१६७च्द् ॥

ग्रामक्षेत्रयोर् अन्तरं धनुःशतपरिमितं परिणाहः । सर्वतो दिशम् अनुप्तसस्यं कार्यम् । खर्वटस्य प्रचुरकण्टकसन्तानस्य ग्रामस्य द्वे शतं परिणाहः । नगरस्य बहुजनसंकीर्णस्य धनुषां चतुःशतपरिमितम् अन्तरं कार्यम् ॥ २.१६७ ॥

**इति स्वामिपालविवादप्रकरणम् **