०७ दिव्य-प्रकरणम्

**अथ दिव्यप्रकरणम् **

लिखितसाक्षिभुक्तिलक्षणं त्रिविधं मानुषं प्रमाणम् उक्तम् । अथावसरप्राप्तं दिव्यं प्रमाणम् अभिधास्यन् “तुलाग्न्यापः” इत्यादिभिर् आद्यैः पञ्चभिः श्लोकैर् दिव्यमातृकां कथयति । तत्र तावद् दिव्यान्य् उपदिशति ।

तुलाग्न्यापो विषं कोशो दिव्यानीह विशुद्धये । २.९५अब्

तुलादीनि कोशान्तानि पञ्च दिव्यानीह धर्मशास्त्रे विशुद्धये संदिग्धस्यार्थस्य संदेहनिवृत्तये दातव्यानीति ॥

  • ननु अन्यत्रान्यान्य् अपि तण्डुलादीनि दिव्यानि सन्ति,

धटो ऽग्निर् उदकं चैव विषं कोशस् तथैव च ।
तण्डुलाश् चैव दिव्यानि सप्तमस् तप्तमाषकः ॥ (ध्को ४६२; च्ड़्। बृस्म् १.८।३))

इति पितामहस्मरणात् ।

अतः कथम् एतावन्त्य् एवेत्य् अत आह ।

महाभियोगेष्व् एतानि । २.९५च्

एतानि महाभियोगेष्व् एव नान्यत्रेति नियम्यते न पुनर् इमान्य् एव दिव्यानीति । महत्त्वावधिं च वक्ष्यति ।

  • ननु अल्पाभियोगे ऽपि कोश इष्यते “कोशम् अल्पे ऽपि दापयेत्” इति स्मरणात् ।

  • सत्यम् । कोशस्य तुलादिषु पाठो न महाभियोगेष्व् एवेति नियमार्थः, किं तु सावष्टम्भाभियोगे ऽपि प्राप्त्यर्थः । अन्यथा शङ्काभियोगे एव स्यात्,

अवष्टम्भाभियुक्तानां धटादीनि विनिर्दिशेत् ।
तण्डुलाश् चैव कोशश् च शङ्कास्व् एव न संशयः ॥ (पिस्म् ३६; ध्को ४६२)

इति स्मरणात् ॥

महाभियोगेषु शङ्कितेषु सावष्टम्भेषु चाविशेषेण प्राप्ताव् अपवादम् आह ।

शीर्षकस्थे ऽभियोक्तरि ॥ २.९५द् ॥

एतानि तुलादीन्य् अभियोक्तरि शीर्षकस्थे ऽभियुक्तस्य भवन्ति । शीर्षकं शिरोव्यवहारस्य चतुर्थः पादो जयपराजयलक्षणस् तेन च दण्डो लक्ष्यते तत्र तिष्टतीति शीर्षकस्थः तत्प्रयुक्तदण्डभाग् इत्य् अर्थः ॥ २.९५ ॥

“ततो’र्थी लेखयेत् सद्यः प्रतिज्ञातार्थसाधनं” (य्ध् २.७) इति भावप्रतिज्ञावादिन एव क्रियेति व्यवस्था दर्शिता । तद् अपवादम् आह ।

रुच्या वान्यतरः कुर्याद् इतरो वर्तयेच् छिरः । २.९६अब्

रुच्याभियोत्रभियुक्तयोः परस्परसंप्रतिपत्त्यान्यतरो ऽभियुक्तो ऽभियोक्ता वा दिव्यं कुर्यात् । इतरो ऽभियुक्तो ऽभियोक्ता वा शिरः शारीरम् अर्थदण्डं वा वर्तयेद् अङ्गीकुर्यात् । अयम् अभिसन्धिः । न मानुषप्रमाणवद् दिव्यं प्रमाणं भावैकगोचरं अपि तु भावाभावावविशेषेण गोचरयति । अतश् च मिथ्योत्तरे प्रत्यवस्कन्दने प्राङ्न्याये वार्थिप्रत्यर्थिनोर् अन्यतरस्येच्छया दिव्यं भवतीति ॥

अल्पाभियोगे महाभियोगे शङ्कासावष्टम्भयोर् अप्य् अविशेषेण कोशो भवतीत्य् उक्तं, तुलादीनि विषान्तानि तु महाभियोगेष्व् एव सावष्टम्भेष्व् एवेति च नियमो दर्शितः । तत्रावष्टम्भाभियोगेष्व् एवेत्य् अस्यापवादम् आह ।

विनापि शीर्षकात् कुर्यान् नृपद्रोहे ऽथ पातके ॥ २.९६च्द्

राजद्रोहाभिशण्कायां ब्रह्महत्यादिपातकाभिशण्कायां च शिरःस्थायिना विनापि तुलादीनि कुर्यात् महाचौर्याभिशण्कायां च । यथाह-

राजभिः शङ्कितानां च निर्दिष्टानां च दस्युभिः ।
आत्मशुद्धिपराणां च दिव्यं देयं शिरो विना ॥ इति । (ध्को ४५४- नारद)

तण्डुलाः पुनर् अल्पचौर्यशङ्कायाम् एव,

चौर्ये तु तण्डुला देया नान्यत्रेति विनिश्चयः । (पिस्म् १६३; ध्को ४६३)

इति पितामहवचनात् । तप्तमाषस् तु महाचौर्याभिशण्कायाम् एव,

चौर्यशण्काभियुक्तानां तप्तमाषो विधीयते । (ध्को ४६३- पितामह)
इति स्मरणात् । अन्ये पुनः शपथा अल्पार्थविषयाः,
सत्यं वाहनशस्त्राणि गोबीजकनकानि च ।
देवतापितृपादांश् च दत्तानि सुकृतानि च ॥ (न्स्म् २०.२)
स्पृशेच् छिरांसि पुत्राणां दाराणां सुहृदां तथा ।
अभियोगेषु सर्वेषु कोशपानम् अथापि वा ॥
इत्य् एते शपथाः प्रोक्ता मनुना स्वल्पकारणे ॥ (ध्को ४४१)

इति नारदस्मरणात् ॥ यद्य् अपि मानुषप्रमाणानिर्णेयस्य निर्णायकं यत् तद् दिव्यम् इति लोकप्रसिद्ध्या शपथानाम् अपि दिव्यत्वं तथापि कालान्तरनिर्णयनिमित्तत्वेन समनन्तरनिर्णयनिमित्तेभ्यो धटादिभ्यो दिव्येभ्यो भेदत्वव्यपदेशो ब्राह्मणपरिव्राजकवत् । कोशस्य तु शपथत्वे ऽपि धटादिषु पाठो महाभियोगविषयत्वेनावष्टम्भाभियोगविषयत्वेन च धटादिसाम्यान् न तु समनन्तरनिर्णयनिमित्तत्वेन । तण्डुलानां तप्तमाषस्य च समनन्तरनिर्णयनिमित्तत्वे ऽप्य् अल्पविषयत्वेन शङ्काविषयत्वेन च धटादिवैलक्षण्यात् तेष्व् अपाठ इति संतोष्टव्यम् । एतानि च दिव्यानि शपथाश् च यथासंभवम् ऋणादिषु विवादेषु प्रयोक्तव्यानि । यत् तु पितामहवचनम्-

स्थावरेषु विवादेषु दिव्यानि परिवर्जयेत् । (पिस्म् ३९; ध्को २३२)

इति, तद् अपि लिखितसामन्तादिसद्भावे दिव्यानि परिवर्जयेद् इति व्याख्येयम् ।

  • ननु विवादान्तरेष्व् अपि प्रमाणान्तरसंभवे दिव्यानाम् अनवकाश एव ।

  • सत्यम् । ऋणादिषु विवादेषु उक्तलक्षणसाक्ष्युपन्यासे ऽर्थिना कृते ऽपि प्रत्यर्ती यदि दण्डाभ्युपगमावष्टम्भेन दिव्यम् अवलम्बते तदा दिव्यम् अपि भवति । साक्षिणाम् आशयदोषसंभवाद् दिव्यस्य च निर्दोषत्वेन वस्तुतत्त्वविषयत्वात् तल्लक्षणत्वाच् च धर्मस्य । यथाह नारदः-

तत्र सत्ये स्थितो धर्मो व्यवहारस्तु साक्षिणि ।
दैवसाध्ये पौरुषेयीं न लेख्यं वा प्रयोजयेत् ॥ इति । (न्स्म् मा १.११)

स्थावरेषु च विवादेषु प्रत्यर्थिना दण्डावष्टम्भेन दिव्यावलम्बने कृते ऽपि सामन्तादिदृष्टप्रमाणसद्भावे न दिव्यं ग्राह्यम् इति विकल्पनिराकरणार्थं “स्थावरेषु विवादेषु” इत्यादिपितामहवचनं नात्यन्तिकदिव्यनिराकरणार्थम् । लिखितसामन्ताद्यभावे स्थावरविवादेष्व् अनिर्णयप्रसङ्गात् ॥ २.९६ ॥

किं च ।[^२६]

सचैलं स्नातम् आहूय सूर्योदय उपोषितम् । २.९७अब्
कारयेत् सर्वदिव्यानि नृपब्राह्मणसंनिधौ ॥ २.९७च्द्

पूर्वेद्युर् उपोषितम् उदिते सूर्ये सचैलं स्नातं दिव्यग्राहिणम् आहूय नृपस्य सभ्यानां ब्राह्मणानां च संनिधौ सर्वाणि दिव्यानि कारयेत् प्राड्विवाकः ।

त्रिरात्रोपोषिताय स्युर् एकरात्रोषिताय वा ।
नित्यं दिव्यानि देयानि शुचये चार्द्रवाससे ॥ (पिस्म् ५३; ध्को ४६८)

इत्य् उपवासविकल्पः पितामहेनोक्तो बलवदबलवन्महाकार्याल्पकार्यविषयत्वेन व्यवस्थितो द्रष्टव्यः । उपवासनियमश् च कारयितुः प्राड्विवाकस्यापि,

दिव्येषु सर्वकार्याणि प्राड्विवाकः समाचरेत् ।
अध्वरेषु यथाध्वर्युः सोपवासो नृपाज्ञया ॥ (पिस्म् ५४; ध्को ४६५)

इति पितामहवचनात् ॥ अत्र यद्य् अपि सूर्योदय इत्य् अविशेषेणोक्तं तथापि शिष्टसमाचाराद् भानुवासरे दिव्यानि देयानि । तत्रापि,

पूर्वाह्ने ऽग्निपरीक्षा स्यात् पूर्वाह्ने च धटो भवेत् ।
मध्याह्ने तु जलं देयं धर्मतत्त्वम् अभीप्सता ॥
दिवसस्य तु पूर्वाह्ने कोशशुद्धिर् विधीयते ।
रत्रौ तु पश्चिमे यामे विषं देयं सुशीतलम् ॥ (पिस्म् ४५–४६; ध्को ४६५)

इति पितामहोक्तो विशेषो द्रष्टव्यः । अनुक्तकालविशेषाणां तण्डुलतप्तमाषप्रभृतीनां पूर्वाह्न एव प्रदानम्,

पूर्वाह्ने सर्वदिव्यानां प्रदानं परिकीर्तितम् । (न्स्म् २०.१२* अद्दितिओन्)

इति सामान्येन नारदस्मरणात् । अहनि त्रिधा विभक्ते पूर्वो भागः पूर्वह्नो मध्यमो मध्याह्न उत्तरो ऽपराह्नः । तथापरो ऽपि कालविशेषो विधिप्रतिषेधमुखेन दर्शितः । विधिमुखस् तावत्,

अग्नेः शिशिरहेमन्तौ वर्षाश् चैव प्रकीर्तिताः ।
शरद्ग्रीष्मेषु सलिलं हेमन्ते शिशिरे विषम् ॥
चैत्रो मार्गशिरश् चैव वैशाखश् च तथैव च ।
एते साधारणा मासा दिव्यानाम् अविरोधिनः ॥
कोशस् तु सर्वदा देयस् तुला स्यात् सार्वकालिकी ॥ इति । (ध्को ४६४; नारद)

कोशग्रहणं सर्वशपथानाम् उपलक्षणम् । तण्डुलानां पुनर् विशेषानभिधानात् सार्वकालिकत्वम् । प्रतिषेधमुखो ऽपि,

न शीते तोयशुद्धिः स्यान् नोष्णकाले ऽग्निशोधनम् ।
न प्रावृषि विषं दद्यात् प्रवाते न तुलां तथा ॥ (न्द्म् २०.८* अद्दितिओन्)
नापराह्ने न सन्ध्यायां न मध्याह्ने कदाचन ॥ इति । (न्स्म्, च् ३२०)

“न शीते तोयशुद्धिः स्याद्” इत्य् अत्र शीतशब्देन हेमन्तशिशिरवर्षाणां ग्रहणम् । “नोष्णकाले ऽग्निशोधनम्” इत्य् अत्रोष्णकालशब्देन ग्रीष्मशरदोः विधानलब्धस्यापि पुनर् निषेध आदरार्थः । प्रयोजनं तु वक्ष्यते ॥ २.९७ ॥

अधिकारिव्यवस्थाम् आह ।

तुलास्त्रीबालवृद्धान्धपङ्गुब्राह्मणरोगिणाम् । २.९८अब्
**अग्निर् जलं वा शूद्रस्य यवाः सप्त विषस्य वा ॥ २.९८ च्द् ॥ **

स्त्री स्त्रीमात्रं जातिवयोवस्थाविशेषानादरेण । बाल आषोडशाद् वर्षाज् जातिविशेषानादरेण । वृद्धो ऽशीतिकावरः । अन्धो नेत्रविकलः । पङ्गुः पादविकलः । ब्राह्मणो जातिमात्रम् । रोगी व्याधितः । एतेषां शोधनार्थं तुलैवेति नियम्यते । अग्निः फालस् तप्तमाषश् च क्षत्रियस्य । जलम् एव वैश्यस्य । वाशब्दो ऽवधारणे । विषस्य यवा उक्तपरिमाणाः सप्तैव शूद्रस्य शोधनार्थं भवन्ति । ब्राह्मणस्य तुलाविधानात् “शूद्रस्य यवाः सप्त विषस्य वा” इति विषविधानाद् अग्निर् जलं वेति क्षत्रियवैश्यविषयम् उक्तम् । एतद् एव स्पष्टीकृतं पितामहेन-

ब्राह्मणस्य धटो देयः क्षत्रियस्य हुताशनः ।
वैश्यस्य सलिलं प्रोक्तं विषं शूद्रस्य दापयेत् ॥ इति । (पिस्म् ४०)

यत् तु स्त्र्यादीनां दिव्याभावस्मरणम्,

सव्रतानां भृशार्तानां व्याधितानां तपस्विनाम् ।
स्त्रीणां च न भवेद् दिव्यं यदि धर्मस् त्व् अपेक्षितः ॥ (पिस्म् ४४)

इति, तत् “रुच्या वान्यतरः कुर्यात्” (य्ध् २.९६) इति विकल्पनिवृत्त्यर्थम् । एतद् उक्तं भवति- अवष्टम्भाभियोगेषु स्त्र्यादीनाम् अभियोक्तृत्वे ऽभियोज्यानाम् एव दिव्यं, एतेषाम् अभियोज्यत्वे ऽप्य् अभियोक्तॄणाम् एव दिव्यम् । परस्पराभियोगे तु विकल्प एव । तत्रापि तुलैवेति कात्यायनवचनेन नियम्यते । तथा महापातकादिशङ्काभियोगे स्त्र्यादीनां तुलैवेति एतच् च वचनं सर्वदिव्यसाधारणेषु मार्गशिरश्चैत्रवैशाखेषु स्त्र्यादीनां सर्वदिव्यसमवधाने नियामकतयार्थवत् । न च सर्वकालं स्त्रीणां तुलैवेति,

स्त्रीणां तु न विषं प्रोक्तं न चापि सलिलं स्मृतम् ।
धटकोशादिभिस् तासाम् अन्तस् तत्त्वं विचारयेत् ॥ (न्स्म् २०.४८* अद्द्; ध्को ४५२)

इति विषसलिलव्यतिरिक्तधटकोशाग्न्यादिभिः शुद्धिविधानात् । एवं बालादिष्व् अपि योजनीयम् । तथा ब्राह्मणादीनाम् अपि न सार्वकालिकस् तुलादिनियमः,

सर्वेषाम् एव वर्णानां कोशशुद्धिर् विधीयते ।
सर्वाण्य् एतानि सर्वेषां ब्राह्मणस्य विषं विना ॥ (पिस्म् ४१)

इति पितामहस्मरणात् । तस्मात् साधारणे काले बहुदिव्यसमवधाने तुलादिनियमार्थम् एवेदं वचनम् । कालान्तरे तु तत्तत्कालविहितं सर्वेषाम् । तथाहि वर्षास्व् अग्निर् एव सर्वेषाम् । हेमन्तशिशिरयोस् तु क्षत्रियादित्रयाणाम् अग्निविषयोर् विकल्पः । ब्राह्मणस्य त्व् अग्निर् एव न कदाचिद् विषम्, “ब्राह्मणस्य विषम् विना” इति प्रतिषेधात् । ग्रीष्मशरदोस् तु सलिलम् एव । येषां तु व्याधिविशेषेणाग्न्यादिनिषेधः,

कुष्टिनां वर्जयेद् अग्निं सलिलं श्वासकासिनाम् ।
पित्तश्लेष्मवतां नित्यं विषं तु परिवर्जयेत् ॥ (न्स्म् ब् ५.११८)

इति तेषाम् अग्न्यादिकाले ऽपि साधारणं तुलाद्य् एव दिव्यं भवति । तथा,

तोयम् अग्निर् विषं चैव दातव्यं बलिनां नृणाम् । (ध्को ४६४- पितामह)

इति वचनाद् दुर्बलानाम् अपि सर्वथा विधिप्रतिषेधाद् ऋतुकालानतिक्रमेण जातिवयोवस्थाश्रितानि दिव्यानि देयानि ॥ २.९८ ॥

“महाभियोगेष्व् एतानि” (य्ध् २.९५) इत्य् उक्तम् । तत्राभियोगस्य यदपेक्षं महत्त्वं तद् इदानीम् आह ।

नासहस्राद् धरेत् फालं न विषं न तुलां तथा । २.९९अब्

पणसहस्राद् अर्वाक् फालं विषं तुलां वा न कारयेत् । मध्यवर्ति जलम् अपि । यथोक्तम्-

तुलादीनि विषान्तानि गुरुष्व् अर्थेषु दापयेत् । इति । (ध्को ४७१)

अत्र कोशस्याग्रहणं “कोशम् अल्पे ऽपि दापयेत्” इत्य् अल्पाभियोगे ऽपि तस्य स्मरणात् । एतानि चत्वारि दिव्यानि पणसहस्राद् ऊर्ध्वम् एव भवन्ति नार्वाग् इत्य् अर्थः ॥

  • ननु अर्वाग् अप्य् अग्न्यादीनि पितामहेन दर्शितानि-

सहस्रे तु धटं दद्यात् सहस्रार्धे तथायसम् ।
अर्धस्यार्धे तु सलिलं तस्यार्धे तु विषं स्मृतम् ॥ इति । (पिस्म् ४७)

  • सत्यम् । तत्रेत्थं व्यवस्था- यद्द्रव्यापहारे पातित्यं भवति तद्विषयं पितामहवचनं, इतरद्रव्यविषयं योगीश्वरवचनम् इति । एतच् च वचनद्वयं स्तेयसाहसविषयम् । अपह्नवे तु विशेषो दर्शितः कात्यायनेन-

दत्तस्यापह्नवो यत्र प्रमाणं तत्र कल्पयेत् ।
स्तेयसाहसयोर् दिव्यं स्वल्पे ऽप्य् अर्थे प्रदापयेत् ॥
सर्वद्रव्यप्रमाणं तु ज्ञात्वा हेम प्रकल्पयेत् ।
हेमप्रमाणयुक्तं तु तदा दिव्यं नियोजयेत् ॥
ज्ञात्वा संख्यां सुवर्णानां शतनाशे विषं स्मृतम् ।
अशीतेस्तु विनाशे वै दद्याच् चैव हुताशनम् ॥
षष्ट्या नाशे जलं देयं चत्वारिंशति वै धटम् ।
विंशद्दशविनाशे तु कोशपानं विधीयते ॥
पञ्चाधिकस्य वा नाशे ततो ऽर्धार्धस्य तण्डुलाः ।
ततो ऽर्धार्धविनाशे हि स्पृशेत् पुत्रादिमस्तकान् ॥
ततो ऽर्धार्धविनाशे हि लौकक्यश् च क्रियाः स्मृताः ।
एवं विचारयन् राजा धर्मार्थाभ्यां न हीयते ॥ इति । (क्स्म् ४१६–२१)

“ज्ञात्वा संख्या सुवर्णानाम्” इत्य् अत्र सुवर्णशब्दः “षोडश माषाः सुवर्णः” (य्ध् १.३६३) इत्युक्तप्रिमाणवचनः । नाशशब्दश् चात्रापह्नववचनः । “नासहस्राद् धेर्त् फालम्” इत्य् अत्र तु ताम्रिकपणसहस्रं बोद्धव्यम् ॥

ननु नृपद्रोहे महापातके चैतानि दिव्यान्युक्तानि, तत् कथं नासहस्राद् धरेत् फालम् इत्य् अत्राह ।
नृपार्थेष्व् अभिशापे च वहेयुः शुचयः सदा ॥ २.९९च्द् ॥

नृपद्रोहे महापातकाभियोगे च सदा द्रव्यसंख्याम् अनपेक्ष्यैवैतानि दिव्यानि वदेयुः कुर्युर् उपवासादिना शुचयः सन्तः । तथा देशविशेषो ऽपि नारदेनोक्तः ।

सभाराजकुलद्वारदेवायतनचत्वरे ।
निधेयो निश्चलः पूज्यो धूपमाल्यानुलेपनैः ॥ इति । (न्स्म् २०.१२* अद्द्)

निधेयो धटः । व्यवस्था च कात्यायनेनोक्ता ।

इन्द्रस्थाने ऽभिशस्तानां महापातकिनां नृणाम् ।
नृपद्रोहे प्रवृत्तानां राजद्वारे प्रयोजयेत् ॥
प्रातिलोम्यप्रसूतानां दिव्यं देयं चतुष्पथे ।
अतो ऽन्येषु सभामध्ये दिव्यं देयं विदुर् बुधाः ॥ (क्स्म् ४३४–३५)
अस्पृश्याधमदासानां म्लेच्छानां पापकारिणाम् ।
प्रातिलोम्यप्रसूतानां निश्चयो न तु राजनि ।
तत्प्रसिद्धानि दिव्यानि संशये तेषु निर्दिशेत् ॥ इति ॥ (क्स्म् ४३३) २.९९ ॥

इति दिव्यमातृका ॥

एवं सर्वदिव्योपयोगिनीं दिव्यमातृकाम् अभिधायेदानीं धतादिदिव्यानां प्रयोगम् आह ।

तुलाधारणविद्वद्भिर् अभियुक्तस् तुलाश्रितः । २.१००अब्
प्रतिमानसमीभूतो रेखां कृत्वावतारितः ॥ २.१००च्द् ॥
त्वं तुले सत्यधामासि पुरा देवैर् विनिर्मिता । २.१०१अब्
तत् सत्यं वद कल्याणि संशयान् मां विमोचय ॥ २.१०१च्द् ॥
यद्य् अस्मि पापकृन् मातस् ततो मां त्वम् अधो नय । २.१०२अब्
शुद्धश् चेद् गमयोर्ध्वं मां तुलाम् इत्य् अभिमन्त्रयेत् ॥ २.१०२च्द् ॥

तुलाया धारणं तोलनं ये विदन्ति सुवर्णकारप्रभृतयस् तैः प्रतिमानेन मृदादिना समीभूतः समीकृतस् तुलाम् आश्रितो ऽधिरूढो ऽभियुक्तो ऽभियोक्ता वा दिव्यकारी रेखां कृत्वा येन संनिवेशेन प्रतिमानसमीकरणदशायां शिक्यतले ऽवस्थितस् तस्मिन् पाण्दुलेखेनाङ्कयित्वावतारितस् तुलाम् अभिमन्त्रयेत् प्रार्थयेद् अनेन मन्त्रेण । हे तुले त्वं सत्यस्य स्थानम् असि । पुरा आदिसृष्टौ देवैर् हिरण्यगर्भप्रभृतिभिर् विनिर्मितोत्पादिता । तत् तस्मात् सत्यं संदिग्धस्यार्थस्य स्वरूपं वद दर्शय कल्याणि शोभने अस्मात् संशयान् मां विमोचय । हे मातः यद्य् अहं पापकृद् असत्यवाद्य् अस्मि ततो मं त्वम् अधो नय । अथ शुद्धः सत्यवाद्य् अस्मि ततो माम् ऊर्ध्वं गमयेति । प्राड्विवाकस्य तुलाभिमन्त्रणमन्त्रः स्मृत्यन्तरोक्तः । अयम् तु दिव्यकारिणः । जयपराजयलक्षणं तु मन्त्रलिङ्गाद् एवावगम्यत इति न पृथग् उक्तम् । धटनिर्माणं पुनर् आरोहणाद्यर्थसिद्धम् एव पितामहनारदादिभिः स्पष्टीकृतम् । तद् यथा-

छित्त्वा तु यज्ञियं वृक्षं यूपवन् मन्त्रपूर्वकम् ।
प्रणम्य लोकपालेभ्यस् तुला कार्या मनीषिभिः ॥
मन्त्रः सौम्यो वानस्पत्यश् छेदने जप्य एव च ।
चतुरस्रा तुला कार्या दृढा ऋज्वी तथ एव च ॥
कटकानि च देयानि त्रिषु स्थानेषु चार्थवत् ।
चतुर्हस्ता तुला कार्या पादौ चोपरि तत्समौ ।
अन्तरं तु तयोर् हस्तौ भवेद् अध्यर्धम् एव च ।
हस्तद्वयं निखेयं तु पादयोर् उभयोर् अपि ॥
तोरणे च तथा कार्ये पार्श्वयोर् उभयोर् अपि ।
धटाद् उच्चतरे स्यातां नित्यं दशभिर् अङ्गुलैः ॥
अवलम्बौ च कर्तव्यौ तोरणाभ्याम् अधोमुखौ ।
मृन्मयौ सूत्रसंबद्धौ धटमस्तकचुम्बिनौ ॥
प्राङ्मुखो निश्चलः कार्यः शुचौ देशे धटस् तथा ।
शिक्यद्वयं समासज्य पार्श्वयोर् उभयोर् अपि ॥
प्राङ्मुखान् कल्पयेद् दर्भाञ् शिक्ययोर् उभयोर् अपि ।
पश्चिमे तोलयेत् कर्तॄन् अन्यस्मिन् मृत्तिकां शुभाम् ॥
पिटकं पूरयेत् तस्मिन्न् इष्टकाग्रावपांसुभिः । (पिस्म् ८४–९३)

अत्र च मृत्तिकेष्टकाग्रावपांसूनां विकल्पः ।

परीक्षका नियोक्तव्यास् तुलामानविशारदाः ॥
वणिजो हेमकारा श्च कांस्यकारास् तथैव च ।
कार्यः परीक्षकैर् नित्यम् अवलम्बसमो धटः ॥
उदकं च प्रदातव्यं धटस्योपरि पण्डितैः ।
यस्मिन् न प्लवते तोयं स विज्ञेयः समो धटः ॥
तोलयित्वा नरं पूर्वं पश्चात् तम् अवतार्य तु ।
धटं तु कारयेन् नित्यं पताकाध्वजशोभितम् ॥
तत आवाहयेद् देवान् विधिनानेन मन्त्रवित् ।
वादित्रतूर्यघोषैश् च गन्धमाल्यानुलेपनैः ॥
प्राङ्मुखः प्राञ्जलिर् भूत्वा प्राड्विवाकस् ततो वदेत् । (पिस्म् ९४–९९)
एह्य् एहि भगवन् धर्म अस्मिन् दिव्ये समाविश ॥
सहितो लोकपालैश् च वस्वादित्यमरुद्गणैः ।
आवाह्य तु धटे धर्मं पश्चाद् अङ्गानि विन्यसेत् ॥
इन्द्रं पूर्वं तु संस्थाप्य प्रेतेशं दक्षिणे तथा ।
वरुणं पश्चिमे भागे कुबेरं चोत्तरे तथा ॥
अग्न्यादिलोकपालांश् च कोणभागेषु विन्यसेत् ।
इन्द्रः पीतो यमः श्यामो वरुणः स्फटिकप्रभः ॥
कुबेरस् तु सुवर्णाभो वह्निश् चापि सुवर्णभः ।
तथाइव निरृतिः श्यामो वायुर् धूम्रः प्रशस्यते ॥
ईशानस् तु भवेद् रक्त एवं ध्यायेत् क्रमाद् इमान् ।
इन्द्रस्य दक्षिणे पार्श्वे वसून् आराधयेद् बुधः ॥
धरो ध्रुवस् तथा सोम आपश् चैवानिलो ऽनलः ।
प्रत्यूषश् च प्रभासश् च वसवो ऽष्टौ प्रकीर्तिताः ॥
देवेशेशानयोर् मध्य आदित्यानां तथा गणम् ।
धातार्यमा च मित्रश् च वरुणो ऽंशुर्भगस् तथा ॥
इन्द्रो विवस्वान् पूषा च पर्जन्यो दशमः स्मृतः ।
ततस् त्वष्टा ततो विष्णुर् अजघन्यो जघन्यजः ॥
इत्य् एते द्वादशादित्या नामभिः परिकीर्तिताः ।
अग्नेः पश्चिमभागे तु रुद्राणाम् अयनं विदुः ॥
वीरभद्रश् च शम्भुश् च गिरिशश् च महायशाः ।
अजैकपादहिर्बुध्न्यः पिनाकी चापराजितः ॥
भवनाधीश्वरश् चैव कपाली च विशां पतिः ।
स्थाणुर् भवश् च भगवान् रुद्रास् त्व् एकादश स्मृताः ॥
प्रेतेशरक्षोमध्ये तु मातृस्थानं प्रकल्पयेत् ।
ब्राह्मी माहेश्वरी चैव कौमारी वैष्णवी तथा ॥
वाराही चैव माहेन्द्री चामुण्डा गणसंयुता ।
निरृतेर् उत्तरे भागे गणेशायतनं विदुः ॥
वरुणस्योत्तरे भागे मरुतां स्थानम् उच्यते ।
पवनः स्पर्शनो वायुर् अनिलो मारुतस् तथा ॥
प्राणः प्राणेशजीवौ च मरुतो ऽष्टौ प्रकीर्तिताः ।
धटस्योत्तरभागे तु दुर्गाम् आवाहयेद् बुधः ॥
एतासां देवतानां तु स्वनाम्ना पूजनं विदुः ।
भूषावसानं धर्माय दत्त्वा चार्घ्यादिकं क्रमात् ॥
अर्घ्यादिपश्चाद् अङ्गानां भूषान्तम् उपकल्पयेत् ।
गन्धादिकां नैवेद्यान्तां परिचर्यां प्रकल्पयेत् ॥ इति । (पिस्म् ५७–७४)

अत्र च तुलां पताकाध्वजालंकृतां विधाय तस्याम् एह्य् एहीति मन्त्रेण धर्मम् आवाह्य धर्मायार्घ्यं कल्पयामि नम इत्यादिना प्रयोगेणार्घ्यपाद्याचमनीयमधुपर्काचमनीयस्नानवस्त्रयज्ञोपवीताचमनीय-मुकुटकटकादिभूषान्तं दत्त्वा इन्द्रादीनां दुर्गान्तानां प्रणवाद्यैः स्वनामभिश् चतुर्थ्यन्तैर् नमोन्तैर् अर्घ्यादिभूषान्तं पदार्थानुसमयेन दत्त्वा धर्माय गन्धपुष्पधूपदीपनैवेद्यादि दत्त्वा इन्द्रादीनां गन्धादीनि पूर्ववद् दद्यात् । गन्धपुष्पाणि च धटपूजायां रक्तानि कार्याणि । यथाह नारदः ।

रक्तैर् गन्धैश् च माल्यैश् च दध्यपूपाक्षतादिभिः ।
अर्चयेत् तु धटं पूर्वं ततः शिष्टांस् तु पूजयेत् ॥ इति । (ध्को ४७५)

इन्द्रादीनां तु विशेषानभिधानाद् यथालाभं रक्तैर् अन्यैर् वा पूजनम् इति पूजाक्रमः । एतच् च सर्वं प्राड्विवाकः कुर्यात् । यथोक्तम् ।

प्राड्विवाकस् ततो विप्रो वेदवेदाङ्गपारगः ।
श्रुतवृत्तोपसंपन्नः शान्तचित्तो विमत्सरः ॥
सत्यसंधः शुचिर् दक्षः सर्वप्राणिहिते रतः ।
उपोषितः शुद्धवासाः कृतदन्तानुधावनः ॥
सर्वासां देवतानां च पूजां कुर्याद् यथाविधि ॥ (ध्को ४७५- नारद)
तथा ऋत्विग्भिश् चतुर्भिश् चतसृषु दिक्षु लौकिकाग्नौ होमः कार्यः । यथाह ।
चतुर्दिक्षु तथा होमः कर्तव्यो वेदपारगैः ।
आज्येन हविषा चैव समिद्भिर् होमसाधनैः ॥
सावित्र्या प्रणवेनाथ स्वाहान्तेनैव होमयेत् ॥ (पिस्म् ७५–७६)

प्रणवादिकां गायत्रीम् उच्चार्य पुनः स्वाहाकारान्तं प्रणवम् उच्चार्य समिदाज्यचरून् प्रत्येकम् अष्टोत्तरशतं जुहुयाद् इत्य् अर्थः । एवं हवनान्तां देवपूजां विधायानन्तरम् अभियुक्तम् अर्थं वक्ष्यमाणमन्त्रसहितं पत्रे लिखित्वा तत् पत्रं शोध्य शिरोगतं कुर्यात् । यथाह ।

यद् अर्थम् अभियुक्तः स्याल् लिखित्वा तं तु पत्रके ।
मन्त्रेणानेन सहितं तत् कार्यं तु शिरोगतम् ॥ (पिस्म् ७७)

मन्त्रश् चायम्-

आदित्यचन्द्राव् अनिलो ऽनलश् च द्यौर् भूमिर् आपो हृदयं यमश्च ।
अहश् च रात्रिश् च उभे च संध्ये धर्मश् च जानाति नरस्य वृत्तम् ॥ इति । (पिस्म् ७८)

एतच् च धर्मावाहनादि शिरसि पत्रारोपणान्तम् अनुष्ठानकाण्डं सर्वदिव्यसाधारणम् । यथोक्तम् ।

इमं मन्त्रविधिं कृत्स्नं सर्वदिव्येषु योजयेत् ।
आवाहनं च देवानां तथैव परिकल्पयेत् ॥ इति । (पिस्म् ५८)

अनन्तरं प्राड्विवाको धटम् आमन्त्रयेत्,

धटम् आमन्त्रयेच् चैव विधिनानेन शास्त्रवित् । (पिस्म् ९९, नोते; ध्को ४८२)
इति स्मरणात् । मन्त्राश् च दर्शिताः-
त्वं धट ब्रह्मणा सृष्टः परीक्षार्थं दुरात्मनाम् ।
धकाराद् धर्ममूर्तिस् त्वं टकारात् कुटिलं नरम् ॥
धृतो भावयसे यस्माद् धटस् तेनाभिधीयसे ।
त्वं वेत्सि सर्वजन्तूनां पापानि सुकृतानि च ॥
त्वम् एव देव जानीषे न विदुर् यानि मानवाः ।
व्यवहाराभिशस्तो ऽयं मानुषः शुद्धिम् इच्छति ॥
तदेनं संशयाद् अस्माद् धर्मतस् त्रातुम् अर्हसि ॥ इति । (पिस्म् १००–३)

शोध्यस् तु “त्वं तुले” इत्यादिना पूर्वोक्तेन मन्त्रेण तुलाम् आमन्त्रयेत् । अनन्तरं प्राड्विवाकः शिरोगतपत्रकं शोध्य यथास्थानं निवेश्य च धटम् आरोपयति,

पुनर् आरोपयेत् तस्मिञ् छिरोवस्थितपत्रकम् । (ध्को ४८४)

इति स्मरणात् । आरोपितं च विनाडीपञ्चकं यावत् तथैवावस्थापयेत् । तत्कालपरीक्षां च ज्योतिःशास्त्राभिज्ञः कुर्यात् ।

ज्योतिर्विद् ब्राह्मणः श्रेष्ठः कुर्यात् कालपरीक्षणं ।
विनाड्यः पञ्च विज्ञेयाः परीक्षाकालकोविदैः ॥ (पिस्म् १०४)

इति स्मरणात् । दशगुर्वक्षरोञ्चारणकालः प्राणः । षट्प्राणा विनाडी । उक्तं च ।

दशगुरुवर्णः प्राणः षट् प्राणाः स्याद् विनाडिका तासाम् ।
षष्ट्या घटी घटीनां षष्ट्याहः स्वाग्निभिर् दिनैर् मासः ॥ इति । (ध्को ५३६, नोते)

तस्मिंश् च काले शुद्ध्यशुद्धिपरीक्षणार्थं शुचयः पुरुषा राज्ञा नियोक्तव्याः । ते च शुद्ध्यशुद्धी कथयन्ति । यथोक्तं पितामहेन ।

साक्षिणो ब्राह्मणाः श्रेष्ठा यथादृष्टार्थवादिनः ।
ज्ञानिनः शुचयो ऽलुब्धा नियोक्तव्या नृपेण तु ॥
शंसन्ति साक्षिणः श्रेष्ठाः शुद्ध्यशुद्धी नृपे तदा ॥ इति । (पिस्म् १०५–६)

शुद्ध्यशुद्धिनिर्णयकारणं चोक्तम् ।

तुलितो यदि वर्धेत स शुद्धः स्यान् न संशयः ।
समो वा हीयमानो वा न स शुद्धो भवेन् नरः ॥ इति । (न्स्म् २०.१२; पिस्म् १०७)

यत् तु पितामहवचनम् ।

अल्पदोषः समो ज्ञेयो बहुदोषस् तु हीयते । इति । (पिस्म् १०८)

तत्र यद्य् अप्य् अभियुक्तस्यार्थस्याल्पत्वं बहुत्वं च न दिव्येनावधारयितुं शक्यते तथापि सकृद् अमितपूर्वत्वेनाल्पत्वम् असकृन् मतिपूर्वत्वेन च महत्त्वम् इति दण्डप्रायश्चित्ताल्पत्वमहत्त्वम् अवधार्यते । यदा चानुपलक्ष्यमाणदृष्टकारण एव कक्षादीनां छेदो भङ्गो वा भवति तदाप्य् अशुद्धिर् एव ।

कक्षच्छेदे तुलाभङ्गे धटकर्कटयोस् तथा ।
रज्जुच्छेदे ऽक्षभङ्गे वा तथैवाशुद्धिम् आदिशेत् ॥ (न्स्म् च्–२८४)

इति स्मरणात् । कक्षं शिक्यतलम् । कर्कटौ तुलान्तयोः शिक्याधाराव् ईषद्वक्राव् आयसकीलकौ कर्कटशृङ्ग्संनिभौ । अक्षः पादस्तम्भयोर् उपरि निविष्टस् तुलाधारपट्टः । यदा तु दृश्यमानकारणक एषां भङ्गस् तदा पुनर् आरोपयेत्,

शिक्यादिच्छेदभङ्गेषु पुनर् आरोपयेन् नरम् । (न्स्म्–ब् ५.१३०)

इति स्मरणात् । ततश् च ।

ऋत्विक्पुरोहिताचार्यान् दक्षिणाभिश् च तोषयेत् ।
एवं कारयिता राजा भुक्त्वा भोगान् मनोरमान् ॥
महतीं कीर्तिम् आप्नोति ब्रह्मभूयाय कल्पते ॥ (पिस्म् ७९–८०)

यदा तूक्तलक्षणं धटं तथैव स्थापयितुम् इच्छति तदा वायसाद्युपघातनिरासार्थं कपाटादिसहितां शालां कुर्यात्,

विशालाम् उन्नतां शुभ्रां घटशालां तु कारयेत् ।
यत्रस्था नोपहन्येत श्वभिश् चण्डालवायसैः ॥
तत्रैव लोकपालादीन् सर्वान् दिक्षु निवेशयेत् ।
त्रिसन्ध्यं पूजयेद् एतान् गन्धमाल्यानुलेपनैः ॥
कपाटबीजसंयुक्तां परिचारकरक्षिताम् ।
मृत्पानीयाग्निसंयुक्ताम् अशून्यां कारयेन् नृपः ॥ (पिस्म् ८१–८३)

इति स्मरणात् । बीजानि यवव्रीह्यादीनि ॥ २.१०० ॥ २.१०१ ॥ २.१०२ ॥

इति धटविधिः ॥

इदानीं क्रमप्राप्तम् अग्निदिव्यम् आह ।

करौ विमृदितव्रीहेर् लक्षयित्वा ततो न्यसेत् ।
सप्ताश्वत्थस्य पत्राणि तावत् सूत्रेण वेष्टयेत् ॥ २.१०३ ॥

दिव्यमातृकोक्तसाधारणधर्मेषु सत्सु तुलाविधानोक्तधर्मावाहनादिशिरःपत्रारोपणान्ते च विध्यन्ते सत्य् अयम् अग्निविधौ विशेषः । विमृदितव्रीहेर् विमृदिता विघर्षिता व्रीहयः कराभ्यां येनासौ विमृदितव्रीहिस् तस्य करौ लक्षयित्वा तिलकालकव्रणकिणादिस्थनेष्व् अलक्तकरसादिनाङ्कियत्वा । यथाह नारदः ।

हस्तक्षतेषु सर्वेषु कुर्याद् धंसपदानि तु । इति । (न्स्म् च्–३०१)

अन्तन्तरं सप्ताश्वत्थस्य पर्णानि हस्तयोर् अञ्जलीकृतयोर् न्यसेत्,

पत्रैर् अञ्जलिम् आपूर्य आश्वत्थैः सप्तभिः समैः । (ध्को ४९०- नारद)

इति स्मरणात् । तानि च हस्तसहितानि सूत्रेण तावद् वेष्टयेत् । यावन्त्य् अश्वत्थपर्णानि सप्तकृत्वो वेष्टयेद् इत्य् अर्थः । सूत्राणि च सप्त शुक्लानि भवन्ति,

वेष्टयीत सितैर् हस्तौ सप्तभिः सूत्रतन्तुभिः । (ध्को ४९०)

इति नारदवचनात् । तथा सप्त शमीपत्राणि सप्तैव दूर्वापत्राणि चाक्षतांश् च दध्यक्तान् अक्षतांश् चाश्वत्थपत्राणाम् उपरि विन्यसेत्,

सप्त पिप्पलपत्राणि शमीपत्राण्य् अथाक्षतान् ।
दूर्वायाः सप्त पत्राणि दध्यक्तांश् चाक्षतान् न्यसेत् ॥

इति स्मरणात् । तथा कुसुमानि च विन्यसेत्,

सप्त पिप्पलपत्राण्य् अक्षतान् सुमनो दधि ।
हस्तयोर् निक्षिपेत् तत्र सूत्रेणावेष्टनं तथा ॥ (ध्को ४९८)

इति पितामहवचनात् । सुमनसः पुष्पाणि । यद् अपि स्मरणम्,

अयस् तप्तं तु पाणिभ्याम् अर्कपत्रैस् तु सप्तभिः ।
अन्तर्हितं हरन् शुद्धस् त्व् अदग्धः सप्तमे पदे ॥ (ध्को ४९८- हारीत)

इति, तद् अश्वत्थपत्राभावे ऽर्कपत्रविषयं वेदितव्यम् । अश्वत्थपत्राणां पितामहप्रशंसावचनेन मुख्यत्वावगमात्-

पिप्पलाज् जायते वह्निः पिप्पलो वृक्षराट्** **स्मृतः ।
अतस् तस्य तु पत्राणि हस्तयोर् विन्यसेद् बुधः ॥ इति ॥ (पिस्म् ११९) २.१०३ ॥

कर्तुर् अग्न्यभिमन्त्रणम् आह ।

**त्वम् अग्ने सर्वभूतानाम् अन्तश् चरसि पावक । २.१०४अब् **
साक्षिवत् पुण्यपापेभ्यो ब्रूहि सत्यं कवे मम ॥ २.१०४च्द् ॥

हे अग्ने, त्वं सर्वभूतानां जरायुजाण्डजस्वेदजोद्भिज्जानाम् अन्तः शरीराभ्यन्तरे चरसि उपभुक्तान्नपानादीनां पाचकत्वेन वर्तसे । पावक शुद्धिहेतो कवे क्रान्तदर्शिन् साक्षिवत् पुण्यपापेभ्यः सत्यं ब्रूहि । पुण्यपापेभ्य इति ल्यब्लोपे पञ्चमी । पुण्यपापान्य् अवेक्ष्य सत्यं ब्रूहि दर्शयेत्य् अर्थः । अयःपिण्डे त्रिभिस् तापैः संतप्ते संदंशेन पुरत आनीते कर्ता पश्चिममण्डले प्राङ्मुखस् तिष्ठन् अनेन मन्त्रेणाग्निं अभिमन्त्रयेत् । यथाह नारदः ।

अग्निवर्णम् अयःपिण्डं सस्फुलिङ्गम् सुरञ्जितम् ।
तापे तृतीये संताप्य ब्रूयात् सत्यपुरस्कृतम् ॥ इति । (न्स्म्–च् २८९, २९०)

अस्यार्थः- लोहशुद्ध्यर्थं सुतप्तं लोहपिण्डम् उदके निक्षिप्य पुनः संताप्योदके निक्षिप्य ट्र्तीये तपे संताप्य संदंशेन गृहीत्वा पुरत आनीते सत्यपुरस्कृतं सत्यशब्दयुक्तं “त्वम् अग्ने सर्वभूतानाम्” इत्यादिमन्त्रं कर्ता ब्रूयाद् इति ॥ प्राड्विवाकस् तु मण्डलभूभागाद् दक्षिणप्रदेशे लौकिकम् अग्निम् उपसमाधाय “अग्नये पावकाय स्वाहा” इत्य् आज्येनाष्टोत्तरशतवारं जुहुयात्,

शान्त्यर्थं जुहुयाद् अग्नौ घृतम् अष्टोत्तरं शतम् । (ध्को ४९६- पितामह)

इति स्मरणात् । हुत्वा च तस्मिन्न् अग्नाव् अयःपिण्डं पक्षिप्य तस्मिंस् ताप्यमाने धर्मावाहनादिहवनान्तं पूर्वोक्तं विधिं विधाय तृतीये तापे वर्तमाने अयःपिण्डम् अग्निम् एभिर् मन्त्रैर् अभिमन्त्रयेत्-

त्वम् अग्ने वेदाश् चत्वारस् त्वं च यज्ञेषु हूयसे ।
त्वं मुखं सर्वदेवानां त्वं मुखं ब्रह्मवादिनाम् ॥
जठरस्थो हि भूतानां ततो वेत्सि शुभाशुभम् ।
पापं पुनासि वै यस्मात् तस्मात् पावक उच्यते ॥
पापेषु दर्शयात्मानम् अर्चिष्मान् भव पावक ।
अथ वा शुद्धभावेषु शीतो भव हुताशन ॥
त्वम् अग्ने सर्वदेवानाम् अन्तश् चरसि साक्षवत् ।
त्वम् एव देव जानीषे न विदुर् यानि मानवाः ।
व्यवहाराभिशस्तो ऽयं मानुषः शुद्धिम् इच्छति ।
तद् एनं संशयाद् अस्माद् धर्मतस् त्रातुम् अर्हसि ॥ इति ॥ (पिस्म् १२३–२७) २.१०४ ॥

अपि च ।

तस्येत्य् उक्तवतो लौहं पञ्चाशत्पलिकं समम् । २.१०५अब्
अग्निवर्णं न्यसेत् पिण्डं हस्तयोर् उभयोर् अपि ॥ २.१०५च्द्

तस्य कर्तुर् इत्य् उक्तवतः “त्वम् अग्ने सर्वभूतानाम्” इत्यादिभिर् मन्त्रैर् अभिमन्त्रणं कृतवतो लौहं लोहविकारं पिण्डं पञ्चाशत्पलिकं पञ्चाशत्पलसंमितं समम् अस्ररहितम्, सर्वतश् च समं वृत्तं श्लक्ष्णं तथाष्टाङ्गुलायामम् ।

अस्रहीनं समं कृत्वा अष्टाङ्गुलम् अयोमयम् ।
पिण्डं तु तापयेद् अग्नौ पञ्चाशत्पलिकं समम् ॥ (पिस्म् १२१)

इति पितामहस्मरणात् । अग्निवर्णम् अग्निसदृशम् उभयोर् हस्तयोर् अश्वत्थपत्रदधिदूर्वाद्यन्तरितयोर् न्यसेन् निक्षिपेत् प्राड्विवाकः ॥ २.१०५ ॥

ततः किं कुर्याद् इत्य् अत आह ।

स तम् आदाय सप्तैव मण्डलानि शनैर् व्रजेत् । २.१०६अब्

स पुरुषस् तं तप्तलोहपिण्डं अञ्जलिना गृहीत्वा सप्त मण्डलानि शनैर् व्रजेत् । एवकारेण मण्डलेष्व् एव पदन्यासं मण्डलान् अतिक्रमणं च दर्शयति । यथाह पितामहः ।

न मण्डलम् अतिक्रामेन् नाप्य् अर्वाक् स्थापयेत् पदम् । इति । (पिस्म् १२९)

सप्तैव मण्डलानि शनैर् व्रजेद् इत्य् उक्तम् । तत्रैकैकं मण्डलं किंप्रमाणकं मण्डलयोर् अन्तरं च कियत्प्रमाणकम् इत्य् अत आह ।

षोडशाङ्गुलकं ज्ञेयं मण्डलं तावद् अन्तरम् ॥ २.१०६च्द् ॥

षोडश अङ्गुलानि यस्य तत् षोडशाङ्गुलकम् । षोडशाङ्गुलप्रमाणं मण्डलं बोद्धव्यम् । मण्डलयोर् अन्तरम् मध्यं च तावद् एव षोडशाङ्गुलकम् एव । “सप्त मण्डलानि व्रजेद्” इति वदता प्रथमम् अवस्थानमण्डलम् एकमुक्तम् । अतश् चाष्टमण्डलानि षोडशाङ्गुलकानि मण्डलानाम् अन्तराणि मध्यानीत्य् अर्थः । मण्डलान्तराणि तु सप्त तावत् प्रमाणानि । एतद् एव नारदेन परिसंख्यायोक्तम् ।

द्वात्रिंशदङ्गुलं प्राहुर् मण्डलान् मण्डलान्तरम् ।
अष्टाभिर् मण्डलैर् एवम् अङ्गुलानां शतद्वयम् । (न्स्म्–च् २८५–६)
चत्वारिंशत् समधिकं भूमेर् अङ्गुलमानतः ॥ इति । (ध्को ४८९)

अयम् अर्थः । अवस्थानमण्डलात् षोडशाङ्गुलान् मण्डलान्तरम् अन्यन् मण्डलम् । द्वितीयाद्य् एकम् एकं द्वात्रिंशदङ्गुलं सान्तरालं तद् एवम् अवस्थानमण्डलं षोडशाङ्गुलम् । गन्तव्यानि च सप्त मण्डलानि सान्तरालानि द्वात्रिंशदङ्गुलानि । एवम् अष्टाभिर् मण्डलैश् चत्वारिंदशधिकं शतद्वयं भूमेर् अङ्गुलम् आनतो ऽङ्गुलमानम् इति सार्वविभक्तिकस् तसिः । अस्मिंस् तु पक्षे ऽवस्थानमण्डलं षोडशाङ्गुलं विधाय द्वात्रिंशदङ्गुलप्रमाणानां सप्तानां सान्तरालमण्डलभूभागानाम् एकम् एकं भूभागां द्विधा विभज्यान्तरालभूभागान् षोडशाङ्गुलप्रमाणान् विहाय मण्डलभूभागेषु षोडशाङ्गुलप्रमाणेषु गन्तृपदप्रमाणानि सप्त मण्डलानि कार्याणि । तथा तेनैवोक्तम्।

मण्डलस्य प्रमाणं तु कुर्यात् तत्पदसंमितम् । इति ।

यत् तु पितामहेनोक्तम्,

कारयेन् मण्डलान्य् अष्टौ पुरस्तान् नवमं तथा ।
आग्नेयं मण्डलं चाद्यं द्वितीयं वारुणं स्मृतम् ॥
तृतीयं वायुदैवत्यं चतुर्थं यमदैवतम् ।
पञ्चमं त्व् इन्द्रदैवत्यं षष्टं कौबेरम् उच्यते ॥
सप्तमं सोमदैवत्यं सावित्रं त्व् अष्टमं तथा ।
नवमं सर्वदैवत्यम् इति दिव्यविदो विदुः ॥
द्वात्रिंशदङ्गुलं प्राहुर् मण्डलान् मण्डलान्तरम् ।
अष्टाभिर् मण्डलैर् एवम् अङ्गुलानां शतद्वयम् ॥
षट्पञ्चाशत्समधिकं भूमेस् तु परिकल्पना ।
कर्तुः पदसमं कार्यं मण्डलं तु प्रमाणतः ॥
मण्डले मण्डले देयाः कुशाः शास्त्रप्रचोदिताः ॥ (पिस्म् १०९–१६)

इति, तत्र नवमं सर्वदैवत्यम् अपरिमिताङ्गुलप्रमाणं मण्डलं विहायाष्टाभिर् मण्डलैर् अष्टाभिश् चान्तरालैः प्रत्येकं षोडशाङ्गुलप्रमाणैर् अङ्गुलानां षट्पञ्चाशदधिकं शतद्वयं संपद्यते । तत्रापि गन्तव्यानि सप्तैव मण्डलानि । यतः प्रथमे तिष्ठति नवमे क्षिपतीति न विरुध्यते । अङ्गुलप्रमाणं च-

तिर्यग् यवोदराण्य् अष्टाव् ऊर्ध्वा वा व्रीहयस् त्रयः ।
प्रमाणम् अङ्गुलस्योक्तं वितस्तिर् द्वादशाङ्गुला ॥
हस्तो वितस्तिद्वितयं दण्डो हस्तचतुष्टयम् ।
तत्सहस्रद्वयं क्रोशो योजनं तच्चतुष्टयम् ॥ (ध्को ५३४)

इति बोद्धव्यम् ॥ २.१०६ ॥

सप्त मण्डलानि गत्वा किं कर्तव्यम् इत्य् अत आह ।

मुक्त्वाग्निं मृदितव्रीहिर् अदग्धः शुद्धिम् आप्नुयात् । २.१०७अब्

अष्टमे मण्डले स्थित्वा नवमे मण्डले ऽग्नितप्तम् अयःपिण्डं त्यक्त्वा व्रीहीन् कराभ्यां मर्दयित्वादग्धहस्तश् चेच् छुद्धिम् आप्नुयात् । दग्धहस्तश् चेद् अशुद्ध इत्य् अर्थसिद्धम् । यस् तु संत्रासात् प्रस्खलन् हस्ताभ्याम् अन्यत्र दह्यते तथाप्य् अशुद्धो न भवति । यथाह कात्यायनः ।

प्रस्खलन्न् अभिशस्तश् चेत् स्थानाद् अन्यत्र दह्यते ।
अदग्धं तं विदुर् देवास् तस्य भूयो ऽपि दापयेत् ॥ इति । (क्स्म् ४४१)
अन्तरा पतिते पिण्डे संदेहे वा पुनर् हरेत् ॥ २.१०७च्द्

यदा गच्छतो ऽन्तराष्टममण्डलाद् अर्वाग् एव पिण्डः पतति दग्धादग्धत्वे वा संशयस् तदा पुनर् हरेद् इत्य् अर्थप्राप्तम् उक्तम् । तत्र चायम् अनुष्ठानक्रमः । पूर्वेद्युर् भूशुद्धिं विधायापरेद्युर् मण्डलानि यथाशास्त्रं निर्माय मण्डलाधिदेवताश् च मन्त्रैस् तत्र तत्र संपूज्याग्निम् उपसमाधाय शान्तिहोमं निर्वर्त्याग्नाव् अयःपिण्डं निधाय धर्मावाहनादिसर्वदेवतापूजां हवनान्तां निर्वर्त्य उपोषितस्य स्नातस्यार्द्रवाससः पश्चिमे मण्डले तिष्ठतो व्रीहिमर्दनादिकरसंस्कारं विधाय प्रतिज्ञापत्रं समन्त्रकं कर्तुः शिरसि बद्ध्वा प्राड्विवाकस् तृतीये तापे ऽग्निम् अभिमन्त्र्य तप्तम् अयःपिण्डं संदेशेन गृहीत्वा कर्त्रभिमन्त्रितं तस्याञ्जलौ निदध्यात् । सो ऽपि मण्डलानि सप्त गत्वा नवमे मण्डले प्रक्षिप्यादग्धः शुद्धो भवतीति ॥ २.१०७ ॥

इत्यग्निविधिः ॥

संप्रत्य् उदकविधिम् आह ।

सत्येन माभिरक्ष त्वं वरुणेत्य् अभिशाप्य कम् । २.१०८अब्
**नाभिदघ्नोदकस्थस्य गृहीत्वोरू जलं विशेत् ॥ २.१०८च्द् ॥ **

हे वरुण सत्येन माम् अभिरक्ष त्वम् इत्य् अनेन मन्त्रेण कम् उदकम् अभिशाप्याभिमन्त्र्य नाभिदघ्नोदकस्थस्य नाभिप्रमाणोदकस्थितस्य पुरुषस्योरू गृहीत्वा शोध्यो जलं प्रविशेत् जले निमज्जेत् । एतच् च वरुणपूजायां सत्याम्,

गन्धमाल्यैः सुरभिभिर् मधुक्षीरघृतादिभिः ।
वरुणाय प्रकुर्वीत पूजाम् आदौ समाहितः ॥ (न्स्म् ५०१)

इति नारदस्मरणात् । तथा साधारणधर्मेषु धर्मावाहनादिसकलदेवतापूजाहोमसमन्त्रकप्रतिज्ञापत्रशिरोनिवेशनान्तेषु सत्सु च । तथा,

तोय त्वं प्राणिनां प्राणः सृष्टेर् आद्यं तु निर्मितम् ।
शुद्धेश् च कारणं प्रोक्तम् द्रव्याणां देहिनां तथा ॥
अतस् त्वं दर्शयात्मानं शुभाशुभपरिक्षणे ॥ (पिस्म् १३९–४०)

इति प्राड्विवाकेनोदकाभिमन्त्रणे कृते शोध्यः “सत्येन माभिरक्ष त्वं वरुण” इति जलं प्रार्थयेत् । उदकस्थानानि च नारदेनोक्तानि ।

नदीषु तनुवेगासु सागरेषु वहेषु च ।
ह्रदेशु देवखातेषु तडागेषु सरःसु च ॥ इति । (न्स्म्–च् ३०५)

तथा पितामहेनापि ।

स्थिरतोये निमज्जेत न ग्राहिणि न चाल्पके ।
तृणशैवालरहिते जलौकामत्स्यवर्जिते ॥
देवखातेषु यत् तोयं तस्मिन् कुर्याद् विशोधनम् ।
आहार्यं वर्जयेन् नित्यं शीघ्रगासु नदीषु च ॥
आविशेत् सलिले नित्यम् ऊर्मिपङ्कविवर्जिते । इति । (पिस्म् १३४–३६)

आहार्यं तडागादिभ्य आहृतं ताम्रकटाहादिक्षिप्तं जलम् । नाभिप्रमाणोदकस्थश् च यज्ञियवृक्षोद्भवां धर्मस्थूणाम् अवष्टभ्य प्राङ्मुखस् तिष्ठेत्,

उदके प्राङ्मुखस् तिष्ठेद् धर्मस्थूणां प्रगृह्य च । (ध्को ५०५)

इति स्मरणात् ॥ २.१०८ ॥

ततः किं कर्तव्यम् इत्य् अत आह ।

समकालम् इषुं मुक्तम् आनीयान् यो जवी नरः । २.१०९अब्
गते तस्मिन् निमग्नाङ्गं पश्येच् चेच् छुद्धिम् आप्नुयात् ॥ २.१०९च्द् ॥

निमज्जनसमकालं गते तस्मिन् जविन्य् एकस्मिन् पुरुषे अन्यो जवी शरपातस्थानस्थितः पूर्वमुक्तम् इषुम् आनीय जले निमग्नाङ्गं यदि पश्यति तदा स शुद्धो भवति । एतद् उक्तं भवति- त्रिषु शरेषु मुक्तेष्व् एको वेगवान् मध्यमशरपातस्थानं गत्वा तम् आदाय तत्रैव तिष्ठति । अन्यस् तु पुरुषो वेगवान् शरमोक्षस्थाने तोरणमूले तिष्ठति । एवं स्थितयोस् तृतीयस्यां करतालिकायां शोध्यो निमज्जति । तत्समकालम् एव तोरणमूलस्थितो ऽपि द्रुततरं मध्यशरपातस्थानं गच्छति । शरग्राही च तस्मिन्प्राप्ते द्रुततरं तोरणमूलं प्राप्यान्तर्जलगतं यदि न पश्यति तदा शुद्धो भवतीति । एतद् एव स्पष्टीकृतं पितामहेन ।

गन्तुश् चापि च कर्तुश् च समं गमनमज्जनम् ।
गच्छेत् तोरणमूलात् तु लक्ष्यस्थानं जवी नरः ॥
तस्मिन् गते द्वितीओ ऽपि वेगाद् आदाय सायकम् ।
गच्छेत् तोरणमूलं तु यतः स पुरुषो गतः ॥
आगतस् तु शरग्राही न पश्यति यदा जले ।
अन्तर्जलगतं सम्यक् तदा शुद्धं विनिर्दिशेत् ॥ इति । (पिध् १४२–४४)

जविनोश् च पुरुषयोर् निर्धारणं कृतं नारदेन ।

पञ्चाशतो धावकानां यौ स्याताम् अधिकौ जवे ।
तौ च तत्र नियोक्तव्यौ शरानयनकारणात् ॥ इति । (ध्को ५०१; न्स्म् २०.२६* अद्द्)

तोरणं च निमज्जनसमीपस्थाने समे शोध्यकर्णप्रमाणोच्छ्रितं कार्यम्,

गत्वा तु तज् जलस्थानं तटे तोरणम् उच्छ्रितम् ।
कुर्वीत कर्णमात्रं तु भूमिभागे समे शुचौ ॥ (ध्को ५००)

इति नारदस्मरणात् । शरत्रयं वैणवं च धनुर् मङ्गलद्रव्यैः श्वेतपुष्पादिभिः प्रथमं संपूजयेत्,

शरान् संपूजयेत् पूर्वं वैणवं च धनुस् तथा ।
मङ्गलैर् धूपपुष्पैश् च ततः कर्म समाचरेत् ॥ (पिस्म् १३३)

इति पितामहवचनात् ।धनुषः प्रमाणं लक्ष्यस्थानं च नारदेनोक्तम् ।

क्रूरं धनुः सप्तशतं मध्यमं षट्शतं स्मृतम् ।
मन्दं पञ्चशतं ज्ञेयम् एष ज्ञेयो धनुर्विधिः ॥
मध्यमेन तु चापेन प्रक्षिपेच् च शरत्रयम् ।
हस्तानां तु शते सार्धे लक्ष्यं कृत्वा विचक्षणः ॥
न्यूनाधिके तु दोषः स्यात् क्षिपतः सायकांस् तथा ॥ इति । (ध्को ५०१)

अङ्गुलानां सप्ताधिकं शतं सप्तशतं क्रूरं धनुः । एवं षट्शतं पञ्चशतं च । एवं चैकादशाङ्गुलाधिकं हस्तचतुष्टयं क्रूरस्य धनुषः प्रमाणम्, मध्यमस्य दशाङ्गुलाधिकम्, मन्दस्य नवाङ्गुलाधिकम् इत्य् उक्तं भवति । शराश् चानायसाग्रा वैणवाः कार्याः,

शरांश् चानायसाग्रांस् तु प्रकुर्वीत विशुद्धये ।
वेणुकाण्डमयांश् चैव क्षेप्ता तु सुदृढं क्षिपेत् ॥ (क्स्म् ४४२)

इति स्मरणात् । क्षेप्ता क्षत्रियस् तद्वृत्तिर् वा ब्राह्मणः सोपवासो नियोक्तव्यः । यथाह ।

क्षेप्ता च क्षत्रियः प्रोक्तस् तद्वृत्तिर् ब्राह्मणो ऽपि वा ।
अक्रूरहृदयः शान्तः सोपवासस् ततः क्षिपेत् ॥ इति । (पिस्म् १४१)

त्रिषु मुक्तेषु मध्यमः शरो ग्राह्यः,

तेषाम् च प्रोषितानां च शराणां शास्त्रचोदनात् ।
मध्यमस् तु शरो ग्राह्यः पुरुषेण बलीयसा ॥ (पिस्म् १३४ नोते; ध्को ५०४)

इति वचनात् । तत्रापि पतनस्थानाद् आनेतव्यो न सर्पणस्थानात्,

शरस्य पतनं ग्राह्यं सर्पणं तु विवर्जयेत् ।
सर्पन् सर्पन् शरो यायाद् दूराद् दूरतरं यतः । (पिस्म् १४६)

इति वचनात् । वाते च प्रवायति विशमादिदेशे च शरमोक्षो न कर्तव्यः,

इषुं न प्रक्षिपेद् विद्वान् मारुते चातिवायति ।
विषमे भूप्रदेशे च वृक्षस्थानसमाकुले ॥
तृणगुल्मलतावल्लीपङ्कपाषाणसंयुते ॥ (पिस्म् १४७–४८)

इति पितामहवचनात् । “निमग्नाङ्गं पश्येच् चेच् छुद्धिम् आप्नुयात्” (य्ध् २.१०९) इति वदता उन्मज्जिताङ्गस्याशुद्धिर् दर्शिता । स्थानान्तरगमने चाशुद्धिः पितामहेनोक्ता,

अन्यथा न विशुद्धिः स्याद् एकाङ्गस्यापि दर्शनात् । इति ।
स्थानाद् वान्यत्र गमनाद् यस्मिन् पूर्वं निवेशितः ॥ इति

“एकाङ्गस्यापि दर्शनाद्” इति च, कर्णाद्यभिप्रायेण,

शिरोमात्रं तु दृश्येत न कर्णौ नापि नासिका ।
अप्सु प्रवेशने यस्य शुद्धं तम् अपि निर्दिशेत् ॥ (पिस्म् १४५)

इति विशेषाभिधानात् । अयम् अत्र प्रयोगक्रमः- उक्तलक्षणजलाशयसंनिधाव् उक्तलक्षणं तोरणं विधाय उक्तप्रमाणे देशे लक्ष्यं निधाय तोरणसंनिधौ सशरं धनुः संपूज्य जलाशये वरुणम् आवाह्य पूजयित्वा तत्तीरे धर्मादिंश् च देवान् हवनान्तम् इष्ट्वा शोध्यस्य शिरसि प्रतिज्ञापत्रम् आबध्य प्राड्विवाको जलम् अभिमन्त्रयेत् “तोय त्वं प्राणिनां प्राणः” इत्यादिना मन्त्रेण । अथ शोध्यः “सत्येन” इत्यादिना मन्त्रेण जलम् अभिमन्त्र्य गृहीतस्थूणस्य नाभिमात्रोदकावस्थितस्य बलीयसः पुरुषस्य समीपम् उपसर्पति । अथ शरेषु त्रिषु मुक्तेषु मध्यमशरपातस्थाने मध्यमं शरं गृहीत्वा जविन्य् एकस्मिन् पुरुषे स्थिते अन्यस्मिंश् च तोरणमूले स्थिते प्राड्विवाकेन तालत्रये दत्ते युगपद्गमनमज्जनम् अथ शरानयनम् इति ॥ २.१०९ ॥

इत्य् उदकविधिः ॥

इदानीं विषविधानम् आह ।

त्वं विष ब्रह्मणः पुत्रः सत्यधर्मे व्यवस्थितः । २.११०अब्
त्रायस्वास्माद् अभीशापात् सत्येन भव मे ऽमृतम् ॥ २.११०च्द् एवम् उक्त्वा विषं शार्ङ्गं भक्षयेद् धिमशैलजम् । २.१११अब्
यस्य वेगैर् विना जीर्येच् छुद्धिं तस्य विनिर्दिशेत् । २.१११च्द्

“त्वं विष” इत्यादिमन्त्रेण विषम् अभिमन्त्र्य कर्ता विषं हिमशैलजं शृङ्गभवं भक्षयेत् । तच् च भक्षितं सत् यस्य विषवेगैर् विना जीर्यति स शुद्धो भवति । विषवेगो नाम धातोर् धात्वन्तरप्राप्तिः ।

धतोर् धात्वन्तरप्राप्तिर् विषवेग इति स्मृतः ।

इति वचनात् । धातवश् च त्वगसृङ्मांसमेदोऽस्थिमज्जाशुक्राणीति सप्त । एवं च सप्तैव विषवेगा भवन्ति । तेषां च लक्षणानि पृथग् एव विषतन्त्रे कथितानि-

वेगो रोमाञ्चमाद्यो रचयति विषजः स्वेदवक्त्रोपशोषौ
तस्योर्ध्वम् तत्परौ द्वौ वपुषि जनयतो वर्णभेदप्रवेपौ ।
यो वेगः पञ्चमो ऽसौ नयति विवशतां कण्ठभङ्गं च हिक्कां
षष्ठो निःश्वासमोहौ वितरति च मृतिं सप्तमो भक्षकस्य ॥ इति ।

अत्र च महादेवस्य पूजा कर्तव्या । यथाह नारदः ।

दद्याद् विषं सोपवासो देवब्राह्मणसंनिधौ ।
धूपोपहारमन्त्रैश् च पूजयित्वा महेश्वरम् ॥ इति । (ध्को ५०८)

प्राड्विवाकः कृतोपवासो महादेवं पूजयित्वा तस्य पुरतो विषं व्यवस्थाप्य धर्मादिपूजां हवनान्तां विधाय प्रतिज्ञापत्रं शोध्यस्य शिरसि निधाय विषम् अभिमन्त्रयते,

त्वं विष ब्रह्मणा सृष्टं परीक्षार्थं दुरात्मनाम् ।
पापानां दर्शयात्मानं शुद्धानाम् अमृतं भव ॥
मृत्युमूर्ते विष त्वं हि ब्रह्मणा परिनिर्मितम् ।
त्रायस्वैनं नरं पापात् सत्येनास्यामृतं भव ॥ इति । (पिस्म् १५२–५३)

एवम् अभिमन्त्र्य दक्षिणाभिमुखावस्थिताय दद्यात्,

द्विजानां संनिधाव् एव दक्षिणाभिमुखे स्थिते ।
उदङ्मुखः प्राङ्मुखो वा विषं दद्यात् समाहितः ॥ (ध्को ५०८)

इति नारदवचनात् । विषं च वत्सनाभादि ग्राह्यम्,

शृङ्गिणो वत्सनाभस्य हिमजस्य विषस्य वा ॥ (पिस्म् १४९)

इति पितामहवचनात् । वर्ज्यानि च तेनैवोक्तानि-

चारितानि च जीर्णानि कृत्रिमाणि तथाइव च ।
भूमिजानि च सर्वाणि विषाणि परिवर्जयेत् ॥ इति । (पिस्म् १५०)

तथा नारदेनापि-

भ्रष्टं च चारितं चैव धूपितं मिश्रितं तथा ।
कालकूटम् अलाबुं च विषं यत्नेन वर्जयेत् ॥ इति । (न्स्म् २०.३४)

कालश् च नारदेनोक्तः-

तोलयित्वेप्सितं काले देयं तद् धि हिमागमे ।
नापराह्ने न मध्याह्ने न संध्यायां तु धर्मवित् ॥ इति । (ध्को ५०७)

कालान्तरे तूक्तप्रमाणाद् अल्पं देयम्,

वर्षे चतुर्यवा मात्रा ग्रीष्मे पञ्चयवा स्मृता ।
हेमन्ते सा सप्तयवा शरद्य् अल्पा ततो ऽपि हि ॥ (ध्को ५०८)

इति स्मरणात् । अल्पेति षड्यवेत्य् अर्थः । हेमन्तग्रहणेन शिशिरस्यापि ग्रहणम् । “हेमन्तशिशिरयोः समासेन” इति श्रुतेः । वसन्तस्य च सर्वदिव्यसाधारणत्वात् तत्रापि सप्त यवा विषं च घृतप्लुतं देयं नारदवचनात्-

विषस्य पलषड्भागाद् भागो विंशतिमस् तु यः ।
तम् अष्टभागहीनं तु शोध्ये दद्याद् घृतप्लुतम् ॥ इति । (न्स्म् २०.३७)

पलं चात्र चतुःसुवर्णकम् । तस्य षष्टो भागो दश माषाः दश यवाश् च भवन्ति । “त्रियवं त्व् एककृष्णलम् पञ्चकृष्णलको माषः” इत्य् एको माषः पञ्चदश यवा भवन्ति । एवं दशानां माषाणां यवाः सार्धशतं भवन्ति । पुर्वे च दश यवा इति षष्ट्यधिकं शतं यवाः पलस्य षष्ठो भागस् तस्माद् विंशतितमो भागो ऽष्टौ यवास् तस्याष्टभाग एकयवः तेन हीनं विंशतितमं भागं सप्तयवं घृतप्लुतं शोध्ये दद्यात् । घृतं च विषात् त्रिंशद्गुणं ग्राह्यम्,

पूर्वाह्ने शीतले देशे विषं देयं तु देहिनाम् ।
घृते नियोजितं श्लक्ष्णं पिष्टं त्रिंशद्गुणान्वितम् ॥ (क्स्म् ४५०)

इति कात्यायनवचनात् । त्रिंशद्गुणेन घृतेनान्वितं विषम् । शोध्य च कुहकादिभ्यो रक्षणीयः,

त्रिरात्रं पञ्चरात्रं वा पुरुषैः स्वैर् अधिष्टितम् ।
कुहकादिभयाद् राजा रक्षयेद् दिव्यकारिणम् ॥
ओषधीर् मन्त्रयोगांश् च मणीन् अथ विषापहाम् ।
कर्तुः शरिरसंस्थांस् तु गूढोत्पन्नान् परीक्षयेत् ॥ (पिस्म् १५४–५५)

इति पितामहस्मरणात् । तथा विषम् अपि रक्षणीयम्,

शार्ङ्गं हैमवतं शस्तं गन्धवर्णरसान्वितम् ।
अकृत्रिमम् असंमूढम् अमन्त्रोपहतं च यत् ॥ (ध्को ५०७; न्स्म्–अ३४)

इति नारदस्मरणात् । तथा विषे पीते यावत् करतालिकाशतपञ्चकं तावत् प्रतीक्षणीयो ऽनन्तरं चिकित्सनीयः । यथाह नारदः ।

पञ्चतालशतं कालं निर्विकारो यदा भवेत् ।
तदा भवति संशुद्धस् ततः कुर्याच् चिकित्सितम् ॥ इति । (ध्को ५०९)

पितामहेन तु दिनान्तो ऽवधिर् उक्तो ऽल्पमात्राविषयः ।

भक्षिते तु यदा स्वस्थो मूर्च्छाच् छर्दिविवर्जितः ।
निर्विकारो दिनस्यान्ते शुद्धं तम् अपि निर्दिशेत् ॥ इति । (पिध् १५६)

अत्र च प्राड्विवाकः सोपवासो महादेवं संपूज्य तत्पुरतो विषं स्थापयित्वा धर्मादीन् इष्ट्वा शोध्यस्य शिरसि प्रतिज्ञापत्रं निधाय विषम् अभिमन्त्र्य दक्षिणाभिमुखस्थिताय विषं प्रयच्छति । स च शोध्यो विषम् अभिमन्त्र्य भक्षयतीति क्रमः ॥ २.११० ॥ २.१११ ॥

इति विषविधानम् ॥

अथ कोशविधिम् आह ।

देवान् उग्रान् समभ्यर्च्य तत्स्नानोदकम् आहरेत् । २.११२अब्
संस्राव्य पाययेत् तस्माज् जलं तु प्रसृतित्रयम् ॥ २.११२च्द् ॥

उग्रान् देवान् दुर्गादित्यादीन् समभ्यर्च्य गन्धपुष्पादिभिः पूजयित्वा संस्नाप्य तत्स्नानोदकम् आहरेत् । आहृत्य च तोय “त्वं प्राणिनां प्राणः” इत्यादिना तत् तोयं प्राड्विवाकः संस्नाव्य शोध्येन च तत् तोयं पात्रान्तरे कृत्वा “सत्येन माभिरक्ष त्वं वरुण” इत्य् अनेनाभिमन्त्रितं पाययेत् प्रसृतित्रयम् । एतच् च साधारणधर्मेषु धर्मावाहनादिसकलदेवतापूजाहोमसमन्त्रकप्रतिज्ञापत्रशिरोनिवेशनान्तेषु सत्सु । अत्र च स्नाप्यदेवनियमः कार्यनियमो ऽधिकारिनियमश् च पितामहादिभिर् उक्तः ।

भक्तो यो यस्य देवस्य पाययेत् तस्य तज्जलम् ।
समभावे तु देवानाम् आदित्यस्य च पाययेत् ॥
दुर्गायाः पाययेच् चौरान् ये च शस्त्रोपजीविनः ।
भास्करस्य तु यत् तोयं ब्राह्मणं तन् न पाययेत् ॥
दुर्गायाः स्नापयेच् छूलम् आदित्यस्य तु मण्डलम् ।
अन्येषाम् अपि देवानां स्नापयेद् आयुधानि तु ॥ (पिध् १५७–५९)

इति देवतानियमः ।

विस्रम्भे सर्वशङ्कासु संधिकार्ये तथाइव च ।
एषु कोशः प्रदातव्यो नित्यं चित्तविशुद्धये ॥ (पिस्म् ३७)

इति कार्यनियमः ।

पूर्वाह्ने सोपवासस्य स्नातस्यार्द्रपटस्य च ।
सशुकस्याव्यसनिनः कोशपानं विधीयते ॥ (ध्को ५१७)

सशूक आस्तिकः ।

मद्यपस्त्रीव्यसनिनां कितवानां तथाइव च ।
कोशः प्राज्ञैर् न दातव्यो ये च नास्तिकवृत्तयः ॥ (पिस्म् ४३)
महापराधे निर्धर्मे कृतघ्ने क्लीबकुत्सिते ।
नास्तिकव्रात्यदाशेषु कोशपानं विवर्जयेत् ॥ इति । (ध्को ४६४)

महापराधे महापातकम् । निर्धर्मो वर्णाश्रमधर्मरहितः पाखण्डी । कुत्सितः प्रतिलोमजः । दाशाः कैवर्ताः । इत्य् अधिकारिनियमः । तथा गोमयेन मण्डलं कृत्वा तत्र शोध्यम् आदित्याभिमुखं स्थापयित्वा पाययेद् इति नारदवचनाद् अवगन्तव्यम् । यथाह ।

तम् आहूयाभिशस्तं तु मण्डलाभ्यन्तरे स्थितम् ।
आदित्याभिमुखं कृत्वा पाययेत् प्रसृतित्रयम् ॥ इति । (ध्को ५१३) २.११२ ॥

ननु तुलादिषु विषान्तेषु समनन्तरम् एव शुद्ध्यशुद्धिभावना कोशे तु कथम् इत्य् अत आह ।

अर्वाक् चतुर्दशाद् अह्नो यस्य नो राजदैविकम् । २.११३अब्
व्यसनं जायते घोरं स शुद्धः स्यान् न संशयः ॥ २.११३च्द् ॥

चतुर्दशाद् अह्नः पूर्वं यस्य राजिकं राजनिमित्तं दैविकं देवप्रभवं व्यसनं दुःखं घोरं महत् नो नैव जायते अल्पस्य देहिनाम् अपरिहार्यत्वात् स शुद्धो वेदितव्यः । ऊर्ध्वं पुनर् अवधेर् न दोषः । यथाह नारदः ।

ऊर्ध्वं यस्य द्विसप्ताहाद् वैकृतं तु महद् भवेत् ।
नाभियोज्यः स विदुषा कृतकालव्यतिक्रमात् । (न्स्म्– च् ३३१)

इत्य् अर्थसिद्धम् एवोक्तम् । “अर्वाक् चतुर्दशाद् अह्नः” इत्य् एतन् महाभियोगविषयम्, “महाभियोगेष्व् एतानि” इति प्रस्तुत्याभिधानात् । अवध्यन्तराणि पितामहेनोक्तान्य् अल्पविषयाणि, “कोशम् अल्पे ऽपि दापयेत्” इति स्मरणात् । तानि च,

त्रिरात्रात् सप्तरात्राद् वा द्वादशाहाद् द्विसप्तकात् ।
वैकृतं यस्य दृश्येत पापकृत् स उदाहृतः । इति । (पिस्म् १६१)

महाभियोगोक्तद्रव्याद् अर्वाचीनं द्रव्यं त्रिधा विभज्य त्रिरात्राद्य् अपि पक्षत्रयं व्यवस्थापनीयम् ॥ २.११३ ॥

इति कोशविधिः ॥

तुलादीनि कोशान्तानि पञ्च महादिव्यानि यथोद्देशं योगीश्वरेण व्याख्यातानि । स्मृत्यन्तरे त्व् अल्पाभियोगविषयाण्य् अन्यान्य् अपि दिव्यानि कथितानि । यथाह पितामहः ।

तण्डुलानां प्रवक्ष्यामि विधिं भक्षणनोदितम् ।
चौरे तु तण्डुला देया नान्यस्येति विनिश्चयः ॥
तण्डुलान् कारयेच् छुक्लाञ् छालेर् नान्यस्य कस्यचित् ।
मृन्मये भाजने कृत्वा आदित्यस्याग्रतः शुचिः ॥
स्नानोदकेन संमिश्रान् रात्रौ तत्रैव वासयेत् ।
प्राङ्मुखोपोषितं स्नातं शिरोरोपितपत्रकम् ॥
तण्डुलान् भक्षयित्वा तु पत्रे निष्ठीवयेत् ततः ।
पिप्पलस्य तु नान्यस्य अभावे भूर्ज एव तु ॥
लोहितं यस्य दृश्येत हनुस् तालु च शीर्यते ।
गात्रं च कम्पते यस्य तम् अशुद्धं विनिर्दिशेत् ॥ इति । (पिस्म् १६३–६८)

शिरोरोपितपत्रकं तण्डुलान् भक्षयित्वा निष्ठीवयेत् प्राड्विवाकः ॥ भक्षयित्वेति च ण्यन्ताण्णिचि रूपम् । सर्वदिव्यसाधारणं च धर्मावाहनादि पूर्ववद् इहापि कर्तव्यम् ॥

इति तण्डुलविधिः ॥

तप्तमाषविधिः पितामहेनोक्तः । तथाहि-

सौवर्णं राजतं वापि ताम्रं वा षोडशाङ्गुलम् ।
चतुरङ्गुलखातं तु मृन्मयं वाथ मण्डलम् ॥ (पिस्म् १७०)

वर्तुलम् इत्यर्थः ।

पूरयेद् घृततैलाभ्यां विंशत्या तु पलैस् तु तत् ।
सुवर्णमाषकं तस्मिन् सुतप्ते निक्षिपेत् ततः ॥
अङ्गुष्ठाङ्गुलियोगेन उद्धरेत् तप्तमाषकम् ।
कराग्रं यो न धुनुयाद् विस्फोटो वा न जायते ।
शुद्धो भवति धर्मेण निर्विकारकराङ्गुलिः ॥ (पिस्म् १७१–७३)

उद्धरेद् इति वचनात् पात्राद् उत्क्षेपणमात्रं न बहिः प्रक्षेपणम् आदरणीयम् ॥

अपरः कल्पः-

सौवर्णे राजते ताम्रे आयसे मृन्मये ऽपि वा ।
गव्यं घृतम् उपादाय तद् अग्नौ तापयेच् छुचिः ॥
सौवर्णीं राजतीं ताम्रीम् आयसीं वा सुशोधिताम् ।
सलिलेन सकृद् धौतां प्रक्षिपेत् तत्र मुद्रिकाम् ॥
भ्रमद्वीचितरङ्गाढ्ये ह्य् अनखस्पर्शगोचरे ।
परीक्षेद् आर्द्रपर्णेन चुरुकारं सुघोषकम् ॥
ततश् चानेन मन्त्रेण सकृत् तद् अभिमन्त्रयेत् ॥
परं पवित्रम् अमृतं घृत त्वं यज्ञकर्मसु ।
दह पावक पापं त्वं हिमशीतं शुचौ भव ॥
उपोषितं ततः स्नातम् आर्द्रवाससमागतम् ।
ग्राहयेन् मुद्रिकां तां तु घृतमध्यगतां तथा ॥
प्रदेशिनीं च तस्याथ परीक्षेयुः परीक्षकाः ।
यस्य विस्फोटका न स्युः शुद्धो ऽसाव् अन्यथा ऽशुचिः ॥ इति । (पिस्म् १७४–८०)

अत्रापि धर्मावाहनाद्य् अनुसंधातव्यम् । घृतानुमन्त्रणं प्राड्विवाकस्य । “त्वम् अग्ने सर्वभूतानाम्” इति शोध्यस्याग्न्यभिमन्त्रणमन्त्रः । “प्रदेशिनीं परीक्षेयुः” इति वचनात् प्रदेशिन्यैव मुद्रिकोद्धरणम् ।

इति तप्तमाषविधिः ॥

धर्माधर्माख्यदिव्यविधिश् च पितामहेनोक्तः । तथा च-

अधुना संप्रवक्ष्यामि धर्माधर्मपरीक्षणम् ।
हन्तॄणां याचमानानां प्रायश्चित्तार्थिनां नृणाम् ॥ इति । (पिस्म् १८१)

हन्तॄणाम् इति साहसाभियोगेषु, याचमानानाम् इत्य् अर्थाभियोगेषु, प्रायष्चित्तार्थिनाम् इति पातकाभियोगेषु ।

राजतं कारयेद् धर्मम् अधर्मं सीसकायसम् । (पिस्म् १८२)

इति प्रतिमाविधानं सीसकं वा आयसं वेति ॥ पक्षान्तरम् आह ।

लिखेद् भूर्जे पटे वापि धर्माधर्मौ सितासितौ ।
अभ्युक्ष्य पञ्चगव्येन गन्धमाल्यैः समर्चयेत् ॥
सितपुष्पस् तु धर्मः स्याद् अधर्मो ऽसितपुष्पधृक् ।
एवं विधायोपलिख्य पिण्डयोस् तौ निधापयेत् ॥
गोमयेन मृदा वापि पिण्डौ कार्यौ समंततः ।
मृद्भाण्डके ऽनुपहते स्थाप्यौ चानुपलक्षितौ ॥
उपलिप्ते शुचौ देशे देवब्राह्मणसंनिधौ ।
आवाहयेत् ततो देवांल् लोकपालांश् च पूर्ववत् ॥
धर्मावाहनपूर्वं तु प्रतिज्ञापत्रकं लिखेत् ॥ (पिस्म् १८२–८६)

ततः-

यदि पापविमुक्तो ऽहं धर्मस् त्व् आयातु मे करे ।
अशुद्धश् चेन् मम करे पप आयातु धर्मतः ॥ इति ॥ (पिस्म् १८७)

अभिशस्तो ऽभिमन्त्रयते-

अभियुक्तस् तयोश् चैकं प्रगृह्नीताविलम्बितः ।
धर्मे गृहीते शुद्धः स्याद् अधर्मे तु स हीयते ॥
एवं समासतः प्रोक्तं धर्माधर्मपरीक्षणम् ॥ इति ॥ (पिस्म् १८८–८९)

इति धर्माधर्मदिव्यविधिः ॥

अन्ये च शपथा द्रव्याल्पत्वमहत्त्वविषया जातिविशेषविषयाश्च मन्वादिभिर् उक्ताः । ते यथा ।

निष्के तु सत्यवचनं द्विनिष्के पादलम्भनम् ।
त्रिकाद् अर्वाक् तु पुण्यं स्यात् कोशपानम् अतः परम् ॥ (ध्को ४४२- हारीत)
सत्येन शापयेद्विप्रं क्षत्रियं वाहनायुधैः ।
गोबीजकाञ्चनैर्वैश्यं शूद्रं सर्वैस्तु पातकैः ॥ (म्ध् ८.११३)

इत्यादयः । अत्र च शुद्धिविभावना मनुनोक्ता-

न चार्तिम् ऋच्छति क्षिप्रं स ज्ञेयः शपथे शुचिः । इति । (म्ध् ८.११४)

आर्तिर् अपि, “यस्य नो राजदैविकं व्यसनं जायते घोरम्” (य्ध् २.११३) इत्युक्तैव । कालनियमश् च एकरात्रम् आरभ्य त्रिरात्रपर्यन्तं त्रिरात्रम् आरभ्य पञ्चरात्रपर्यन्तम् । एकरात्रप्रभृतित्वं कार्यलाघवगौरवपर्यालोचनया द्रष्टव्यम् । एवं दिव्यैर् जयपराजयावधारणे दण्डविशेषो ऽपि दर्शितः कात्यायने-

शतार्धं दापयेच् छुद्धम् अशुद्धो दण्डभाग् भवेत् । इति । (क्स्म् ४५९)

तं दण्डम् आह-

विषे तोये हुताशे च तुलाकोशे च तण्डुले ।
तप्तमाषकदिव्ये च क्रमाद् दण्डं प्रकल्पयेत् ॥
सहस्रं षट्शतं चैव तथा पञ्चशतानि च ।
चतुस्त्रिद्व्येकम् एवं च हीनं हीनेषु कल्पयेत् ॥ इति ॥ (क्स्म् ४६०–६१)

“निह्नवे भावितो दद्याद्” इत्युक्तदण्डेनायं दिव्यनिबन्धनो दण्डः समुच्चीयते ॥

इति दिव्यप्रकरणम्