०५ साक्षि-प्रकरणम्

**अथ साक्षिप्रकरणम् **

“प्रमाणं लिखितं भुक्तिः साक्षिणश् चेति कीर्तितम्” इत्य् उक्तम् । तत्र भुक्तिर् निरूपिता । सांप्रतं साक्षिस्वरूपं निरूप्यते । साक्षी च साक्षाद् दर्शनाच् छ्रवणाच् च भवति । यथाह मनुः-

समक्षदर्शनात् साक्ष्यं श्रवणाच् चैव सिध्यति । इति । (म्ध् ८.७४)

स च द्विविधः कृतो ऽकृतश् चेति । साक्षित्वेन निरूपितः कृतः । अनिरूपितो ऽकृतः । तत्र कृतः पञ्चविधो ऽकृतश् च षड्विध इत्य् एकादशविधः । यथाह नारदः-

एकादशविधः साक्षी शास्त्रे दृष्टो मनीषिभिः ।
कृतः पञ्चविधो ज्ञेयः षड्विधो ऽकृत उच्यते ॥ इति । (न्स्म् १.१२९)

तेषां च भेदस् तेनैव दर्शितः-

लिखितः स्मारितश् चैव यदृच्छाभिज्ञ एव च ।
गूढश् चोत्तरसाक्षी च साक्षी पञ्चविधः स्मृतः ॥ इति । (न्स्म् १.१३०)

लिखितादीनां च स्वरूपं कात्यायनेनोक्तम्-

अर्थिना स्वयम् आनीतो यो लेख्ये संनिवेश्यते ।
स साक्षी लिखितो नाम स्मारितः पत्रकाद् ऋते ॥ इति । (क्स्म् ३७१)

स्मारितः पत्रकाद् ऋत इत्य् अस्य विवरणं तेनैव कृतम्-

यस् तु कार्यप्रसिद्ध्यर्थं दृष्ट्वा कार्यं पुनः पुनः ।
स्मार्यते ह्य् अर्थिना साक्षी स स्मारित इहोच्यते ॥ इति । (क्स्म् ३७२)

यस् तु यदृच्छयागतः साक्षी क्रियते स यदृच्छाभिज्ञः । अनयोः पत्रानारूढत्वे ऽपि भेदस् तेनैव दर्शितः-

प्रयोजनार्थम् आनीतः प्रसङ्गाद् आगतश् च यः ।
द्वौ साक्षिणौ त्व् अलिखितौ पूर्वपक्षस्य साधकौ ॥ इति । (क्स्म् ३७३)

तथा-

अर्थिना स्वार्थसिद्ध्यर्थं प्रत्यर्थिवचनं स्फुटम् ।
यः श्राव्यते स्थितो गूढो गूढसाक्षी स उच्यते ॥ इति । (क्स्म् ३७४)

तथा-

साक्षिणाम् अपि यः साक्ष्यम् उपर्य् उपरि भाषते ।
श्रवणाच् छ्रावणाद् वापि स साक्ष्य् उत्तरसंज्ञितः ॥ इति । (क्स्म् ३७५)

षड्विधस्याप्य् अकृतस्य भेदो नारदेन दर्शितः-

ग्रामश् च प्राड्विवाकश् च राजा च व्यवहारिणाम् ।
कार्येष्व् अधिकृतो यः स्याद् अर्थिना प्रहितश् च यः ॥
कुल्याः कुलविवादेषु विज्ञेयास् ते ऽपि साक्षिणः ॥ इति । (न्स्म् १.१३१–३२)

प्राड्विवाकग्रहणं लेखकसभ्योपलक्षणार्थम् ।

लेखकः प्राड्विवाकश् च सभ्याश् चैवानुपूर्वशः ।
नृपे पश्यति तत् कार्यं साक्षिणः समुदाहृताः ॥ इति ॥ (क्स्म् ३५५)

ते ऽपि साक्षिणः कीदृशाः कियन्तश् च भवन्तीत्य् अत आह ।

तपस्विनो दानशीलाः कुलीनाः सत्यवादिनः । २.६८अब्
धर्मप्रधाना ऋजवः पुत्रवन्तो धनान्विताः ॥ २.६८च्द् ॥
त्र्यवराः साक्षिणो ज्ञेयाः श्रौतस्मार्तक्रियापराः । २.६९अब्
यथाजाति यथावर्णं सर्वे सर्वेषु वा स्मृताः ॥ २.६९च्द् ॥

तस्पस्विनस् तपःशीलाः । दानशीला दाननिरताः । कुलीना महाकुलप्रसूताः । सत्यवादिनः सत्यवदनशीलाः । धर्मप्रधाना नार्थकामप्रधानाः । ऋजवो’कुटिलाः । पुत्रवन्तो विद्यमानपुत्राः । धनान्विता बहुसुवर्णादिधनयुक्ताः । श्रौतस्मार्तक्रियापराः नित्यनैमित्तिकानुष्ठानरताः । एवंभूताः पुरुषास् त्र्यवराः साक्षिणो भवन्ति । त्रयो ऽवरा न्यूना येषां ते त्र्यवराः त्रिभ्यो ऽर्वाक् न भवन्ति । परतस् तु यथाकामं भवन्तीत्य् अर्थः । जातिम् अन्तिक्रम्य यथाजाति । जातयो मूर्धावसिक्ताद्या अनुलोमजाः प्रतिलोमजाश् च । तत्र मूर्धावसिक्तानां मूर्धावसिक्ताः साक्षिणो भवन्ति । एवम् अम्बष्ठादिष्व् अपि द्रष्टव्यम् । वर्णम् अनतिक्रम्य यथावर्णम् । वर्णा ब्राह्मणादयः । तत्र ब्राह्मणानां ब्राह्मणा एवोक्तलक्षणा उक्तसंख्याकाः साक्षिणो भवन्ति । एवं क्षत्रियादिष्व् अपि द्रष्टव्यम् । तथा स्त्रीणां साक्ष्यं स्त्रिय एव कुर्युः । यथाह मनुः- “स्त्रीणां साक्ष्यं स्त्रियः कुर्युः” इति (म्ध् ८.६८) । सजातिसवर्णासंभवे सर्वे मूर्धावसिक्तादयो ब्राह्मणादयश् च सर्वेषु मूर्धावसिक्तादिषु ब्राह्मणादिषु च यथासंभवं साक्षिणो भवन्ति । उक्तलक्षणानां साक्षिणाम् असंभवे प्रतिषेधरहितानाम् अन्येषाम् अपि साक्षित्वप्रतिपादनार्थम् असाक्षिणो वक्तव्याः । ते च पञ्चविधा नारदेन दर्शितः-

असाक्ष्य् अपि हि शास्त्रेषु दृष्टः पञ्चविधो बुधैः ।
वचनाद् दोषतो भेदात् स्वयमुक्तिर् मृतान्तरः । इति । (न्स्म् १.१३७)

के पुनर् वचनाद् असाक्षिण इत्य् अत आह-

श्रोत्रियास् तापसा वृद्धा ये च प्रव्रजितादयः ।
असाक्षिणस् ते वचनान् नात्र हेतुर् उदाहृतः ॥ इति । (न्स्म् १.१४०)

तापसा वानप्रस्थाः । आदिशब्देन पित्रा विवदमानादीनां ग्रहणम् । यथाह शङ्खः- “पित्रा विवदमानगुरुकुलवासिपरिव्राजकवानप्रस्थनिर्ग्रन्था असाक्षिणः” इति । दोषाद् असाक्षिणो दर्शिताः-

स्तेनाः साहसिकाश् चण्डाः कितवा वञ्चकास् तथा ।
असाक्षिणस् ते दुष्टत्वात् तेषु सत्यं न विद्यते ॥ इति । (न्स्म् १.१४१)

चण्डाः कोपनाः । कितवा द्यूतकृतः । भेदाद् असाक्षिणां च स्वरूपं तेनैव दर्शितम्-

साक्षिनां लिखितानां च निर्दिष्टानां च वादिना ।
तेषाम् एको ऽन्यथावादी भेदात् सर्वे न साक्षिणः ॥ इति ।

तथा स्वयमुक्तिस्वरूपं चोक्तम्-

स्वयमुक्तिर् अनिर्दिष्टः स्वयम् एवैत्य यो वदेत् । (न्स्म् १.१३९)
सूचीत्य् उक्तः स शास्त्रेषु न स साक्षित्वम् अर्हति ॥ इति । (न्स्म् १.१४३)

मृतान्तरस्यापि लक्षणम् उक्तम्-

यो ऽर्थः श्रावयितव्यः स्यात् तस्मिन्न् असति चार्थिनि ।
क्व तद् वदतु साक्षित्वम् इत्य् असाक्षी मृतान्तरः ॥ इति । (न्स्म् १.१४४)

येनार्थिना प्रत्यर्थिना वा साक्षिणां यो ऽर्थः श्रावयितव्यो भवेद् यूयम् अत्रार्थे साक्षिण इति तस्मिन्न् अर्थिनि प्रत्यर्थिनि वा असति मृते ऽर्थे चानिवेदिते, साक्षी क्व कस्मिन्न् अर्थे कस्य वा कृते साक्ष्यं वदत्व् इति मृतान्तरः साक्षी न भवति । यत्र तु मुमूर्षुणा स्वस्थेन वा पित्रा पुत्रादयः श्राविता अस्मिन्न् अर्थे ऽमी साक्षिण इति तत्र मृतान्तरो ऽपि साक्षी । यथाह नारदः-

मृतान्तरो ऽर्थिनि प्रेते मुमूर्षुश्राविताद् ऋते । (न्स्म् १.१३९)

तथा ।

श्रावितो ऽनातुरेणापि यस् त्व् अर्थो धर्मसंहितः ।
मृते ऽपि तत्र साक्षी स्यात् षट्सु चान्वाहितादिषु ॥ इति ॥ (न्स्म् १.८४) २.६८ ॥ २.६९ ॥

तान् एतान् असाक्षिणो दर्शयति ।

स्त्रीबालवृद्धकितवमत्तोन्मत्ताभिशस्तकाः । २.७०अब्
**रङ्गावतारिपाखण्डिकूटकृद्विकलेन्द्रियाः ॥ २.७०च्द् ॥ **
पतिताप्तार्थसंबन्धिसहायरिपुतस्कराः । २.७१अब्
साहसी दृष्टदोषश् च निर्धूताद्यास् त्व् असाक्षिणः ॥ २.७१च्द् ॥

स्त्री प्रसिद्धा । बालो ऽप्राप्तव्यवहारः । वृद्धो ऽशीतिकावरः । वृद्धग्रहणं वचननिषिद्धानाम् अन्येषाम् अपि श्रोत्रियादीनाम् उपलक्षणार्थम् । कितवो ऽक्षदेवी । मत्तः पानादिना । उन्मत्तो ग्रहाविष्टः । अभिशस्तो ऽभियुक्तो ब्रह्महत्यादिना । रङ्गावतारी चारणः । पाखण्डिनो निर्ग्रन्थप्रभृतयः । कूटकृत् कपटलेख्यादिकारी । विकलेन्द्रियः श्रोत्रादिरहितः । पतितो ब्रह्महादिः । आप्तः सुहृत् । अर्थसंबन्धी विप्रतिपद्यमानार्थसंबन्धी । सहाय एककार्यः । रिपुः शत्रुः । तस्करः स्तेनः । साहसी बलावष्टम्भकारी । दृष्टदोषो दृष्टविरुद्धवचनः । निर्धूतो बन्धुभिस् त्यक्तः । आद्यशब्दाद् अनेषाम् अपि स्मृत्यन्तरोक्तानां दोषाद् असाक्षिणां भेदाद् असाक्षिणां स्वयमुक्तेर् मृतान्तरस्य च ग्रहणम् । एते स्त्रीबालादयः साक्षिणो न भवन्ति ॥ २.७० ॥ २.७१ ॥

त्र्यवराः साक्ष्ịनो ज्ञेया इत्य् अस्यापवादम् आह ।

उभयानुमतः साक्षी भवत्य् एको ऽपि धर्मवित् । २.७२अब्

ज्ञानपूर्वकनित्यनैमित्तिककर्मानुष्ठायी धर्मवित् । स एको ऽप्य् उभयानुमतश् चेत् साक्षी भवति । अपिशब्दबलाद् द्वाव् अपि । यद्य् अपि “श्रौतस्मार्तक्रियापराः” (य्ध् २.६९) इति त्र्यवराणाम् अपि धर्मवित्त्वं समानं तथापि तेषाम् उभयानुमत्यभावे ऽपि साक्षित्वं भवति । एकस्य द्वयोर् वोभयानुमत्यैव साक्षित्वं भवतीत्यर्थवत् त्र्यवरग्रहणम् ।

“तपस्विनो दानशीलाः (य्ध् २.६८) इत्य् अस्यापवादम् आह ।

सर्वः साक्षी संग्रहणे चौर्यपारुष्यसाहसे ॥ २.७२च्द् ॥

संग्रहणादीनि वक्ष्यमाणलक्षणानि तेषु सर्वे वचननिषिद्धास् तपःप्रभृत्गुणरहिताश् च साक्षिणो भवन्ति । दोषाद् असाक्षिणो भेदाद् असाक्षिणः स्वयमुक्तिश् चात्रापि साक्षिणो भवन्ति सत्याभावाद् इति हेतोर् अत्रापि विद्यमानत्वात् ।

मनुष्यमारणं चौर्यं परदाराभिमर्शनम् ।
पारुष्यम् उभयं चेति साहसं स्याच् चतुर्विधम् ॥ (न्स्म् १४.१* अद्दितिओन्)

इति वचनाद्, यद्य् अपि स्त्रीसंग्रहणचौर्यपारुष्याणां साहसत्वं तथापि तेषां स्वबलावष्टम्भेन जनसमक्षं क्रियमाणानां साहसत्वम् । रहसि क्रियमाणानां तु संग्रहणादिशब्दवाच्यत्वम् इति तेषां साहसात् पृथग् उपादानम् ॥ २.७२ ॥

साक्षिश्रावणम् आह ।

**साक्षिणः श्रावयेद् वादिप्रतिवादिसमीपगान् । २.७३अब् **

अर्थिप्रत्यर्थिसंनिधौ साक्षिणः समवेतान् “नासमवेताः पृष्टाः प्रब्रूयुः” (ग्ध् १३.५) इति गौतमवचनात्, वक्ष्यमाणं श्रावयेत् । तत्रापि कात्यायनेन विशेषो दर्शितः-

सभान्तः साक्षिणः सर्वान् अर्थिप्रत्यर्थिसंनिधौ ।
प्राड्विवाको नियुञ्जीत विधिनानेन सान्त्वयन् ।
देवब्राह्मणसंनिध्ये साक्ष्यं पृच्छेद् ऋतं द्विजान् ।
उदङ्मुखान् प्राङ्मुखान् वा पूर्वाह्णे वै शुचिः शुचीन् ॥
आहूय साक्षिणः पृच्छेन् नियम्य शपथैर् भृशम् ।
समस्तान् विदिताचारान् विज्ञातार्थान् पृथक्पृथक् ॥ इति । (क्स्म् ३४२, ३४४–४५)

तथा ब्राह्मणादिषु श्रावणे मनुना नियमो दर्शितः-

सत्येन शापयेद् विप्रं क्षत्रियं वाहनायुधैः ।
गोबीजकाञ्चनैर् वैश्यं शूद्रं सर्वैस् तु पातकैः ॥ इति । (म्ध् ८.११३)

ब्राह्मणम् अन्यथा ब्रुवतः सत्यं ते नश्यतीति शापयेत् । क्षत्रियं वाहनायुधानि तव विफलानीति । गोबीजकाञ्चनादीनि तव विफलानि भविष्यन्तीति वैश्यम् । शूद्रम् अन्यथा ब्रुवतस् तव सर्वाणि पातकानि भविष्यन्तीति शापयेत् । अत्र चापवादस् तेनैव दर्शितः-

गोरक्षकान् वाणिजकांस् तथा कारुकुशीलवान् ।
प्रेष्यान् वार्धुषिकांश् चैव विप्रान् शूद्रवद् आचरेत् ॥ इति । (म्ध् ८.१०२)

विप्रग्रहणं क्षत्रियवैश्ययोर् उपलक्षणार्थम् । कुशीलवा गायकाः । प्रतिवादिना साक्षिदूषणे दत्ते प्रत्यक्षयोग्यदूषणेषु बाल्यादिषु तथैव निर्णयः । अयोग्येषु तु तद्वचननाल् लोकतश् च निर्णयो न साक्ष्यन्तरेणेति नानवस्था । यदि साक्षिदोषम् उद्भाव्य साधयितुं न शक्नोति प्रतिवादी तदासौ सारानुसारेण दण्ड्यः । अथ साधयति तदा न साक्षिणः । यथाह ।

असाधयन् दमं दाप्यो दूषणं साक्षिणां स्फूटम् ।
भाविते साक्षिणो वर्ज्याः साक्षिधर्मनिराकृताः ॥ इति । (ध्को ३४५)

उद्दिष्टेषु च सर्वेषु साक्षिषु दुष्टेष्व् अर्थी यदा क्रियान्तरनिरपेक्षस् तदा पराजितो भवति,

जितः स विनयं दाप्यः शास्त्रदृष्टेन कर्मणा ।
यदि वादी निराकाङ्क्षः साक्षिसत्ये व्यवस्थितः ॥ (बृस्म् १.५।२७)

इति स्मरणात् । साकाङ्क्षश् चेत् क्रियान्तरम् अवलम्बेतेत्य् अभिप्रायः ॥

कथं श्रावयेद् इत्य् अत आह ।

ये पातककृतां लोका महापातकिनां तथा ॥ २.७३च्द् ॥
अग्निदानां च ये लोका ये च स्त्रीबालघातिनाम् । २.७४अब्
स तान् सर्वान् अवाप्नोति यः साक्ष्यम् अनृतं वदेत् ॥ २.७४च्द् ॥
सुकृतं यत् त्वया किंचिज् जन्मान्तरशतैः कृतम् । २.७५अब्
तत् सर्वं तस्य जानीहि यं पराजयसे मृषा ॥ २.७५च्द् ॥

पातकोपपातकमहापातककारिणाम् अग्निदानां स्त्रीबालघातिनां च ये लोकास् तान् सर्वान् असाव् आप्नोति यः साक्ष्यम् अनृतं वदति । तथा जन्मान्तरशतैर् यत् सुकृतं कृतं तत् सर्वं तस्य भवति यस् ते ऽनृतवदनेन पराजितो भवतीति श्रावयेद् इति संबन्धः । एतच् च शूद्रविषयं द्रष्टव्यम्, “शूद्रम् सर्वैस् तु पातकैः” (म्ध् ८.१२३) इति शूद्रे सर्वपातकश्रावणस्य विहितत्वात् । गोरक्षकादिद्विजातिविषयं च, “गोरक्षकान् वाणिजकान्” (म्ध् ८.१०२) इत्य् उक्तत्वात् । अन्यस्यानेकजन्मार्जितसुकृतसंक्रमणस्य महापातकादिफलप्राप्तेश् चानृतवचनमात्रेणानुपपत्तेः साक्षिसंत्रासार्थम् इदम् उच्यते । यथाह नारदः-

पुराणैर् धर्मवचनैः सत्यमाहात्म्यकीर्तनैः ।
अनृतस्यापवादैश् च भृशम् उत्त्रासयेद् इमान् ॥ इति ॥ (न्स्म् १.१८२)

यदा तु श्राविताः साक्षिणः कथंचिन् न ब्रूयुस् तदा किं कर्तव्यम् इत्य् अत आह ।

अब्रुवन् हि नरः साक्ष्यम् ऋणं सदशबन्धकम् । २.७६अब्
राज्ञा सर्वं प्रदाप्यः स्यात् षट्चत्वारिंशके ऽहनि ॥ २.७६च्द् ॥

यः साक्ष्यम् अङ्गीकृत्य श्रावितः सन् कथंचिन् न वदति स राज्ञा सर्वं सवृद्धिकम् ऋणं धनिने दाप्यः सदशबन्धकं दशमांशसहितम् । दशमांशश् च राज्ञो भवति,

राज्ञाधमर्णिको दाप्यः साधिताद् दशकं शतं । (य्ध् २.४२)

इत्युक्तत्वात् । एतच् च षट्चत्वारिंशके ऽहनि प्रापते वेदितव्यम् । ततो ऽर्वाग् वदन् न दाप्य इदं च व्याध्याद्युपप्लवरहितस्य । यथाह मनुः-

त्रिपक्षाद् अब्रुवन् साक्ष्यम् ऋणादिषु नरो ऽगदः ।
तद् ऋणं प्राप्नुयात् सर्वं दशबन्धं च सर्वशः ॥ इति । (म्ध् ८.१०७)

अगद इति राजदैवोपप्लवविरहोपलक्षणम् ॥ २.७६ ॥

यस् तु जानन्न् अपि साक्ष्यम् एव नाङ्गीकरोति दौरात्म्यात् तं प्रत्य् आह ।

न ददाति हि यः साक्ष्यं जानन्न् अपि नराधमः । २.७७अब्
स कूटसाक्षिणां पापैस् तुल्यो दण्डेन चैव हि ॥ २.७७च्द् ॥

यः पुनर् नराधमो विप्रतिपन्नम् अर्थं विशेषतो जानन्न् अपि साक्ष्यं न ददाति नाङ्गीकरोति स कूटसाक्षिणां तुल्यः पापैः कृत्वा दण्डेन च । कूटसाक्षिणां च दण्डं वक्ष्यति । कूटसाक्षिणश् च दण्डयित्वा पुनर् व्यवहारः प्रवर्तनीयः ।

कृतो ऽपि वा कौटसाक्ष्ये विदिते निवर्तनीयः । यथाह मनुः-

यस्मिन् यस्मिन् विवादे तु कौटसाक्ष्यं कृतं भवेत् ।
तत् तत् कार्यं निवर्तेत कृतं चाप्यकृतं भवेत् ॥ इति ॥ (म्ध् ८.११७)

साक्षिविप्रतिपत्तौ कथं निर्णय इत्य् अत आह ।

द्वैधे बहूनां वचनं समेषु गुणिनां तथा । २.७८अब्
गुणिद्वैधे तु वचनं ग्राह्यं ये गुणवत्तमाः ॥ २.७८च्द् ॥

साक्षिणां द्वैधे विप्रतिपत्तौ बहूनां वचनं ग्राह्यम् । समेषु समसंख्येषु द्वैधे ये गुणिनस् तेषां वचनं प्रमाणम् । यदा पुनर् गुणिनां विप्रतिपत्तिस् तदा ये गुणवत्तमाः श्रुताध्ययनतदर्थानुष्ठानधनपुत्रादिगुणसंपन्नास् तेषां वचनं ग्राह्यम् । यत्र तु गुणिनः कतिपये इतरे च बहवस् तत्रापि गुणिनाम् एव वचनं ग्राह्यम्,

उभयानुमतः साक्षी भवत्य् एको ऽपि धर्मवित् । (य्ध् २.७२)

इति गुणातिशयस्य मुख्यत्वात् । यत् तु “भेदाद् असाक्षिणः” इत्य् उक्तं, तत् सर्वसामेनागृह्यमाणविशेषविषयम् ॥ २.७८ ॥

साक्षिभिश् च कथम् उक्ते जयः कथं वा पराजय इत्य् अत आह ।

यस्योचुः साक्षिणः सत्यां प्रतिज्ञां स जयी भवेत् । २.७९अब्
अन्यथावादिनो यस्य ध्रुवस् तस्य पराजयः ॥ २.७९च्द् ॥

यस्य वादिनः प्रतिज्ञां द्रव्यजातिसंख्यादिविशिष्टां साक्षिणः सत्यां वदन्ति सत्यम् एवं जानीमो वयम् इति स जयी भवति । यस्य पुनर् वादिनः प्रतिज्ञाम् अन्यथा वैपरीत्येन मिथ्यैतद् इति वदन्ति तस्य पराजयो ध्रुवो निश्चितः । यत्र तु प्रतिज्ञातार्थस्य विस्मरणादिना भावाभावौ साक्षिणो न प्रतिपादयन्ति तत्र प्रमाणान्तरेण निर्णयः कार्यः । न च राज्ञा साक्षिनः पुनः पुनः प्रष्टव्याः । स्वभावोक्तम् एव वचनं ग्राह्यम् । यथाह ।

स्वभावोक्तं वचस् तेषां ग्राह्यं यद् दोषवर्जितम् ।
उक्ते तु साक्षिणो राज्ञा न प्रष्टव्याः पुनः पुनः ॥ इति ॥ २.७९ ॥

“अन्यथावादिनो यस्य ध्रुवस् तस्य पराजयः” (य्ध् २.७९) इत्य् अस्यापवादम् आह ।

उक्ते ऽपि साक्षिभिः साक्ष्ये यद्य् अन्ये गुणवत्तमाः । २.८०अब्
द्विगुणा वान्यथा ब्रूयुः कूटाः स्युः पूर्वसाक्षिणः ॥ २.८०च्द् ॥

पूर्वोक्तलक्षनैः साक्षिभिः साक्ष्ये स्वाभिप्राये प्रतिज्ञातार्थावैपरीत्येनाभिहिते यद्य् अन्ये पूर्वेभ्यो गुणवत्तमाः द्विगुणा वा अन्यथा प्रतिज्ञातार्थाननुगुण्येन साक्ष्यं ब्रूयुस् तदा पूर्वे साक्षिणः कूटा मिथ्यावादिनो भवेयुः ।

  • ननु एतद् अनुपपन्नम् अर्थिप्रत्यर्थिसभ्यसभापतिभिः परीक्षितैः प्रमाण्भूतैः साक्षिभिर् निगदिते प्रमाणान्तरान्वेषणे ऽनवस्थादोषप्रसङ्गात्,

निर्णिक्ते व्यवहारे तु प्रमाणम् अफलं भवेत् ।
लिखितं साक्षिणो वापि पूर्वम् आवेदितं न चेत् ॥
यथा पक्वेषु धान्येषु निष्फलाः प्रावृषो गुणाः ।
निर्णिक्तव्यवहाराणां प्रमाणम् अफलं तथा ॥ (न्स्म् मा १.५३–५४)

इति नारदवचनाच् च ।

  • उच्यते । यदार्थी प्रतिज्ञातार्थस्यान्तरात्मसाक्षित्वेनानाविष्कृतदोषाणाम् अपि साक्षिणां वचनम् अर्थविसंवादित्वेनाप्रमाणं मन्यमानः साक्षिष्व् अपि दोषं कल्पयति तदा प्रमाणान्तरान्वेषणं केन वार्यते । उक्तं च – “यस्य च दुष्टं करणं यन् न च मिथ्येति प्रत्ययः स एवासमीचीनः” इति । यथा चक्षुरादिकरणदोषानध्यवसाये ऽप्य् अर्थविसंवादात् तज्जनितस्य ज्ञानस्याप्रामाण्येन करणदोषकल्पना तथेहापि, साक्षिपरीक्षातिरेकेण वाक्यपरीक्षोपदेशाच् च -

साक्षिभिर् भाषितं वाक्यं सह सभ्यैः परीक्षयेत् । इति । (क्स्म् ३४०)

कात्यायानेनाप्य् उक्तं-

यदा शुद्धा क्रिया न्यायात् तदा तद्वाक्यशोधनम् ।
शुद्धाच् च वाक्याद्यः शुद्धः स शुद्धो ऽर्थे इति स्थितिः ॥ इति । (क्स्म् ४०९)

क्रिया साक्षिलक्षणा “नार्थसंबन्धिनो नाप्ताः” (म्ध् ८.६४) इति न्यायाद् यदा शुद्धा तदा तद्वाक्यशोधनं साक्षिवाक्यशोधनं कर्तव्यम् । वाक्यशुद्धिश् च सत्यार्थप्रतिपादनेन, “सत्येन शुध्यते वाक्यं” इति स्मरणात् । एवं शुद्धायाः क्रियायाः शुद्धवाक्याच् च यः शुद्धो ऽवगतो ऽर्थः स शुद्धस् तथाभूत इति स्थितिर् ईदृशी मर्यादा न्यायविदाम् । कारणदोषबाधकप्रत्ययाभावे सत्य् अवितथ एवार्थ इत्य् अर्थः ।

  • ननु स्वयम् अर्थिना प्रमाणीकृतान् साक्षिणो ऽतिक्रम्य कथं क्रियान्तरं प्रमाणीक्रियते ।

  • नैष दोषः । यतः,

क्रियां बलवतीं मुक्त्वा दुर्बलां यो ऽवलम्बते ।
स जये ऽवधृते सभ्यैः पुनस् तां नाप्नुयात् क्रियाम् ॥ (क्स्म् २२१)

इति कात्यायनेन जयावधारणोत्तरकालं क्रियान्तरपरिग्रहनिषेधाज् जयावधारणात् प्राक् क्रियान्तरपरिग्रहो दर्शितः । नारदेनापि,

निर्णिक्ते व्यवहारे तु प्रमाणम् अफलं भवेत् । (न्स्म् मा १.५३)

इति वदता जयावधारणोत्तरकालम् एव प्रमाणान्तरं निषिद्धं न प्राग् अपि । तस्माद् उक्ते ऽपि साक्षिभिः साक्ष्ये ऽपरितुष्यता क्रियान्तरम् अङ्गीकर्तव्यम् इति स्थितम् । एवं स्थिते यद्य् अभिहितवचनेभ्यः साक्षिभ्यो गुणवत्तमा द्विगुणा वा पूर्वनिर्दिष्टा असन्निहिताः साक्षिणः सन्ति तदा त एव प्रमाणीकर्तव्याः – “स्वभावेनैव यद् ब्रूयुस् तद् ग्राह्यं व्यावहारिकम्” (म्ध् ८.७८) इत्यस्य सर्वव्यव्हारशेषत्वात्,

निर्णिक्ते व्यवहारे तु प्रमाणम् अफलं भवेत् ।
लिखितं साक्षिणो वापि पूर्वम् आवेदितं न चेत् ॥ (न्स्म् मा १.५३)

इति नारदवचनाच् च । पूर्वनिर्दिष्टानाम् असंभवे त्व् अनिर्दिष्टा अपि तथाविधाः साक्षिण एव ग्राह्या न दिव्यम्,

संभवे साक्षिणां प्राज्ञो वर्जयेद् दैविकीं क्रियाम् । (क्स्म् २१७)

इति स्मरणात् । तेषाम् असंभवे दिव्यं प्रमाणीकर्तव्यम् । अतः परम् अपरितुष्यताप्य् अर्थिना न प्रमाणान्तरम् अन्वेषणीयम् अवचनाद् इति परिसमापनीयो व्यवहारः । यत्र तु प्रत्यर्थिनः स्वप्रत्ययविसंवादित्वेन साक्षिवचनस्याप्रामाण्यं मन्यमानस्य साक्षिषु दोषारोपणेनापरितोषस् तत्र प्रत्यर्थिनः क्रियोपन्यासावसराभावात् सप्ताहावधिकदैविकराजिकव्यसनोद्भवेन साक्षिपरीक्षणं कर्तव्यम् । तत्र च साक्षिणो दोषावधारणे विवादास्पदीभूतम् ऋणं दाप्याः, सारानुसारेण दण्डनीयाश् च । अथ दोषानवधारणं तदा प्रत्यर्थिना तावता संतोष्टव्यम् । यथाह मनुः ।

यस्य दृश्येत सप्ताहाद् उक्तवाक्यस्य साक्षिणः ।
रोगो ऽग्निर् ज्ञातिमरणम् ऋणं दाप्यो दमं च सः ॥ इति । (म्ध् ८.१०८)

एतच् च,

यस्योचुः साक्षिणः सत्यां प्रतिज्ञां स जयी भवेत् । (य्ध् २.७९)

इत्य् अस्य परितुष्यत्प्रत्यर्थिविषये ऽपवादो द्रष्टव्यः । केचित् तु “उक्ते ऽपि साक्षिभिः साक्ष्ये” इत्य् एतद् वचनम् अर्थिना निर्दिष्टेषु साक्षिष्व् अर्थ्यनुकूलम् अभिहितवत्सु यदि प्रत्यर्थी गुणवत्तमान् द्विगुणान् वान्यान् साक्षिणः पूर्वोक्तविपरीतं संवादयति तदा पूर्ववादिनः साक्षिणः कूटा इति व्याचक्षते । तद् असत्, प्रत्यर्थिनः क्रियानुपपत्तेः । तथा हि । अर्थी नाम साध्यस्यार्थस्य निर्देष्टा, तत्प्रतिपक्षतदभाववादी प्रत्यर्थी पत्राभावस्य भावसिद्धिसापेक्षसिद्धित्वाद् भावस्य चाभावसिद्धिनिरपेक्षसिद्धित्वाद् भावस्यैव साध्यत्वं युक्तम्, अभावस्य स्वरुपेण साक्ष्यादिप्रमेयत्वाभावात् । अतश् चार्थिन एव क्रिया युक्ता । अपि चोत्तरानुसारेण सर्वत्रैव क्रिया नियता स्मर्यते ।

प्राङ्न्यायकारणोक्तौ तु प्रत्यर्थी निर्दिशेत् क्रियाम् ।
मिथ्योक्तौ पूर्ववादी तु प्रतिपत्तौ न सा भवेत् ॥ इति । (बृस्म् १.३।१३)

न चैकस्मिन् व्यवहारे द्वयोः क्रिया,

न चैकस्मिन् विवादे तु क्रिया स्याद् वादिनोर् द्वयोः । (क्स्म् १९०)

इति स्मरणात् । तस्मात् प्रतिवादिनः साक्षिणो गुणवत्तमा द्विगुणा वान्यथा ब्रूयुर् इत्य् अनुपपन्नम् । अथ मतम् । यत्र द्वाव् अपि भावप्रतिज्ञावादिनौ मदीयम् इदं दायादप्राप्तम् इति प्रतिज्ञावादिनोः पूर्वापरकालविभागानाकलितम् एव वदतस् तत्र द्वयोः साक्षिषु सत्सु कस्य साक्षिणो ग्राह्या इत्य् आकाङ्क्षायां,

द्वयोर् विवदतोर् अर्थे द्वयोः सस्तु च साक्षिषु ।
पूर्वपक्षो भवेद् यस्य भवेयुस् तस्य साक्षिणः ॥ (न्स्म् १.१४५)

इति वचनेन यः पूर्वं निवेदयति तस्य साक्षिणो ग्राह्या इति स्थिते तस्यापवादः “उक्ते’पि साक्षिभिः साक्ष्ये” इति । अतश् च पूर्वोत्तरयोर् वादिनोः समसंख्येषु समगुणेषु साक्षिणो गुणवत्तमा द्विगुणा वा तदा प्रतिवादिनः साक्षिणः प्रष्टव्याः । एवं च नाभावस्य साध्यता । उभयोर् अपि भाववादित्वात्, चतुर्विधोत्तरविलक्षणत्वाच् च प्रकृतोदाहरणे न क्रियाव्यवस्था । एकस्मिन् व्यवहारे तु यथैकस्यार्थिनः क्रियाद्वयं परमते तथा वादिप्रतिवादिनोः क्रियाद्वये ऽप्य् अविरोध इति । तद् अप्य् आचार्यो नानुमन्यते “उक्ते ऽपि साक्षिभिः साक्ष्ये” इत्य् अपिशब्दाद् अर्थात् प्रकरणाद् वास्यार्थस्यानवगमाद् इत्य् अलं प्रसङ्गेन ॥ २.८० ॥

कूटसाक्षिणो दर्शितास् तेषां दण्डम् आह ।

पृथक् पृथग् दण्डनीयाः कूटकृत् साक्षिणस् तथा । २.८१अब्
विवादाद् द्विगुणं दण्डं विवास्यो ब्राह्मणः स्मृतः ॥ २.८१च्द् ॥

यो धनदानादिना कूटान् साक्षिणः करोतीति स कूटकृत् साक्षिणश् च ये तथा कूटास् ते विवादान् नाम विवादपराजयात् पराजये यो दण्डस् तत्र तत्रोक्तस् तं दण्डं द्विगुणं पृथक् पृथग् एकैकशो दण्डनीयाः । ब्राह्मणस् तु विवास्यो राष्ट्रान् निर्वास्यो न दण्डनीयः । एतच् च लोभादिकारणविशेषापरिज्ञाने अनभ्यासे च वेदितव्यम् । लोभादिकारणविशेषपरिज्ञाने ऽभ्यासे च मनुनोक्तम् ।

लोभात् सहस्रं दण्ड्यः स्यान् मोहात् पूर्वं तु साहसम् ।
भयाद् द्वौ मध्यमौ दण्डौ मैत्र्यात् पूर्वं चतुर्गुणम् ॥
कामाद् दशगुणं पूर्वं क्रोधात् तु त्रिगुणं परम् ।
अज्ञानाद् द्वे शते पूर्णे बालिश्याच् छतम् एव तु ॥ इति । (म्ध् ८.१२०–२१)

तत्र लोभो ऽर्थलिप्सा । मोहो विपर्ययज्ञानम् । भयं संत्रासः । मैत्री स्नेहातिशयः । कामः स्त्रीव्यतिकराभिलाषः । क्रोधो ऽमर्षः । अज्ञानम् अस्फुटज्ञानम् । बालिश्यं ज्ञानानुत्पादः । सहस्रादिषु ताम्रिकाः पणा गृह्यन्ते । तथा ।

कौटसाक्ष्यं तु कुर्वाणांस् त्रीन् वर्णान् धार्मिको नृपः ।
प्रवासयेद् दण्डयित्वा ब्राह्मणं तु विवासयेत् ॥ इति । (म्ध् ८.१२३)

एतच् चाभ्यासविषयम् । कुर्वाणान् इति वर्तमाननिर्देशात् । त्रीन् वर्णान् क्षत्रियादीन् पूर्वोक्तं दण्डयित्वा प्रवासयेन् मारयेत्, अर्थशास्त्रे प्रवासशब्दस्य मारणे प्रयोगात्, अस्य चार्थशास्त्ररूपत्वात् । तत्रापि प्रवासनम् ओष्टच्छेदनं जिह्वाच्छेदनं प्राणवियोजनं च कौटसाक्ष्यविषयानुसारेण द्रष्टव्यम् । ब्राह्मणं तु दण्डयित्वा विवासयेत् स्वराष्ट्रान् निष्कासयेत् । यद् वा विवासयेत् वाससो विगतो विवासाः । विवाससं करोतीति णिचि कृते “णाविष्टवत् प्रातिपदिकस्य” इति टिलोपे रूपम् । नग्नी कुर्याद् इत्य् अर्थः । अथ वा वसत्य् अस्मिन्न् इति वासो गृहम् । विवासयेत् भग्नगृहं कुर्याद् इत्यर्थः । ब्राह्मणस्यापि लोभादिकारणविशेषापरिज्ञाने ऽनभ्यासे च तत्र तत्रोक्तो दण्ड एव । अभ्यासे त्व् अर्थदण्डो विवासनं च । तत्रापि जातिद्रव्यानुबन्धाद्यपेक्षया विवासनं नग्नीकरणं गृहभङ्गो देशान् निर्वासनं चेति व्यवस्था द्रष्टव्या । लोभादिकारणविशेषापरिज्ञाने ऽनभ्यासे चाल्पविषये कौटसाक्ष्ये ब्राह्मणस्यापि क्षत्रियादिवद् अर्थदण्ड एव । महाविषये तु देशान् निर्वासनम् एव । अत्राप्य् अभ्यासे सर्वेषाम् एव मनूक्तं द्रष्टव्यम् । न च ब्राह्मणस्यार्थदण्डो नास्तीति मन्तव्यम् । अर्थदण्डाभावे शारीरदण्डे च निषिद्धे स्वल्पे ऽप्य् अपराधे नग्नीकरणगृहभङ्गाङ्ककरणविप्रवासनं दण्डाभावो वा प्रसज्येत,

चतुर्णाम् अपि वर्णानां प्रायश्चित्तम् अकुर्वताम् ।
शारीरं धनसंयुक्तं दण्डं धर्म्यं प्रकल्पयेत् ॥ (म्ध् ९.२३६)

इति स्मरणाच् च । तथा ।

सहस्रं ब्राह्मणो दण्ड्यो गुप्तां विप्रां बलाद् व्रजन् । (म्ध् ८.३७८)

इति स्मरणात् । यत् तु शङ्खवचनम्- “त्रयाणां वर्णानां धनापहारवधबन्धक्रिया विवासनाङ्ककरणं ब्राह्मणस्य” इति, तत्र धनापहारः सर्वस्वापहारो विवक्षितो वधसाहचर्यात्,

शारीरस् त्व् अवरोधादिर् जीवितान्तः प्रकीर्तितः ।
काकिण्यादिस् त्व् अर्थदण्डः सर्वस्वान्तस् तथैव च ॥ (न्स्म् १९.६१)

इति वधसर्वस्वहरणयोः सहपाठात् । यद् अप्य् उक्तम्,

राष्ट्राद् एनं बहिः कुर्यात् समग्रधनम् अक्षतम् । (म्ध् ८.३८०)

इति तत् प्रथमकृतसाहसविषयं न सर्वविषयम् । शारीरस् तु ब्राह्मणस्य न कदाचिद् भवति,

न जातु ब्राह्मणं हन्यात् सर्वपापेष्व् अपि स्थितम् । (म्ध् ८.३८०)

इति सामान्येन मनुस्मरणात् । तथा मनुः ।

न ब्राह्मणवधाद् भूयान् अधर्मो विद्यते भुवि ।
तस्माद् अस्य वधं राजा मनसापि न चिन्तयेत् ॥ इति ॥ (म्ध् ८.३८१) २.८१ ॥

अपि च ।[^२५]

यः साक्ष्यं श्रावितो ऽन्येभ्यो निह्नुते तत् तमोवृतः । २.८२अब्

स दाप्यो ऽष्टगुणं दण्डं ब्राह्मणं तु विवासयेत् ॥ २.८२च्द् ॥

यस् तु साक्षित्वम् अङ्गीकृत्यान्यैः साक्षिभिः सह साक्ष्यं श्रावितः सन् निगदनकाले तमोवृतो रागाद्याक्रान्तचित्तस् तत्साक्ष्यम् अन्येभ्यः साक्षिभ्यो निह्नुते नाहम् अत्र साक्षी भवामीति स विवादपराजये यो दण्डस् तं दण्डम् अष्टगुणं दाप्यः । ब्राह्मणं पुनर् अष्टगुणद्रव्यदण्डदानासमर्थं विवासयेत् । विवासनं च नग्नीकरणगृहभङ्गदेषनिर्वासनलक्षणं विशयानुसारेण द्रष्टव्यम् । इतरेषं त्व् अष्टगुणद्रव्यदण्डदानासंभवे स्वजात्युचितकर्मकरणनिगडबन्धनकारागृहप्रवेशादि द्रष्टव्यम् । एतच् च पूर्वश्लोके ऽप्य् अनुसर्तव्यम् । यदा सर्वे साक्ष्यं निह्नुवते तदा सर्वे समानदोषाः । यदा तु साक्ष्यम् उक्त्वा पुनर् अन्यथा वदन्ति तदानुबन्धाद्यपेक्षया दण्ड्याः । यथाह कात्यायनः ।

उक्त्वान्यथा ब्रुवाणाश् च दण्ड्याः स्युर् वाक्छलान्विताः । इति । (क्स्म् ४०६)

न चान्येनोक्ताः साक्षिणो ऽन्येन रहस्य् अनुसर्तव्याः । यथाह नारदः ।

न परेण समुद्दिष्टम् उपेयात् साक्षिणं रहः ।
भेदयेन् नैव चान्येन हीयेतैवं समाचरन् ॥ इति ॥ (न्स्म् १.१४७) २.८२ ॥

साक्षिणाम् अवचनम् असत्यवचनं च सर्वत्र प्रतिषिद्धम् । तद् अपवादार्थम् आह ।

वर्णिनां हि वधो यत्र तत्र साक्ष्य् अनृतं वदेत् । २.८३अब्

यत्र वर्णिनां शूद्रविट्क्षत्रविप्रानां सत्यवचनेन वधः संभाव्यते तत्र साक्ष्य् अनृतं वदेत् सत्यं न वदेत् । अनेन च सत्यवचनप्रतिषेधेन साक्षिणः पूर्वप्रतिषिद्धम् असत्यवचनम् अवचनं चाभ्यनुज्ञायते । यत्र शङ्काभियोगादौ सत्यवचने वर्णिनो वधो ऽनृतवचने न कस्यापि वधस् तत्रानृतवचनम् अभ्यनुज्ञायते । यत्र तु सत्यवचने ऽर्थिप्रत्यर्थिनोर् अन्यतरस्य वधो ऽसत्यवचने चान्यतरस्य वधस् तत्र तूष्णींभावाभ्यनुज्ञा राजा यद्य् अनुमन्यते । अथ राजा कथम् अप्य् अकथने न मुञ्चति तदा भेदाद् असाक्षित्वं कर्तव्यम् । तस्याप्य् असंभवे सत्यम् एव वदितव्यम् । असत्यवचने वर्णिवधदोषो ऽसत्यवचनदोषश् च । सत्यवचने तु वर्णिवधदोष एव । तत्र च यथाशास्त्रं प्रायश्चित्तं कर्तव्यम् ॥

तर्ह्य् असत्यवचने तूष्णींभावे च शास्त्राभ्यनुज्ञानात् प्रत्यवायाभाव इत्य् अत आह ।

तत्पावनाय निर्वाप्यश् चरुः सारस्वतो द्विजैः ॥ २.८३च्द् ॥

तत्पावनाय अनृतवचनावचननिमित्तप्रत्यवायपरिहाराय सारस्वतश् चरुर् द्विजैर् एकैकशो निर्वाप्यः कर्तव्यः । सरस्वती देवता अस्येति सारस्वतः । अनवस्रावितान्तरूष्मपक्वौदने चरुशब्दः प्रसिद्धः । इहायम् अभिसन्धिः- साक्षिणाम् अनृतवचनम् अवचनं च यन् निषद्धं तद् इहाभ्यनुज्ञातम् । यत् तु,

नानृतं वदेत् । (म्ध् ८.९३)
अब्रुवन् विब्रुवन् वापि नरो भवति किल्बिषी । (म्ध् ८.१३)

इति सामान्येनानृतवचनम् अवचनं च प्रतिषिद्धं तदतिक्रमनिमित्तम् इदं प्रायश्चित्तम् । न च मन्तव्यं साक्षिणाम् अनृतवचनावचनाभ्यनुज्ञाने ऽपि साधारणानृतवचनावचनप्रतिषेधातिक्रमनिमित्तप्रत्यवायस्य तादवस्थ्याद् अभ्यनुज्ञावचनम् अनर्थकम् इति । यतः साक्ष्यनृतवचनावचनयोर् भूयान् प्रत्यवायः साधारणानृतवचनावचनयोर् अल्पीयान् इत्य् अर्थवद् अभ्यनुज्ञावचनम् । यद्य् अपि भूयसः प्रत्यवायस्य निवृत्त्या आनुषङ्गिकस्याल्पीयसः प्रत्यवायस्य निवृत्तिर् अन्यत्र तथापीहाभ्यनुज्ञावचनात् प्रायश्चित्तविधानाच् च भूयसो निवृत्त्याल्पीयान् अप्य् आनुषङ्गिको ऽपि प्रत्यवायो न निवर्तत इति गम्यते । एतद् एवान्यत्र प्रश्नेषु वर्णिवधाशङ्कायां पान्थादीनाम् अनृतवचनावचनाभ्यनुज्ञानं वेदितव्यम् । न च तत्र प्रायश्चित्तम् अस्ति प्रतिषेधान्तराभावात् । निमित्तान्तरेण कालान्तरे ऽर्थतत्त्वावगमे ऽपि साक्षिनाम् अन्येषां च दण्डाभावो ऽस्माद् एव वचनाद् अवगम्यत इति ॥ ८३ ॥

**इति साक्षिप्रकरणम् **