०४ उपनिधि-प्रकरणम्

**अथ उपनिधिप्रकरणम् **

उपनिधिं प्रत्य् आह ।

वासनस्थम् अनाख्याय हस्ते ऽन्यस्य यद् अर्प्यते । २.६५अब्
द्रव्यं तद् औपनिधिकं प्रतिदेयं तथैव तत् ॥ २.६५च्द् ॥

निक्षेपद्रव्यस्याधारभूतं द्रव्यान्तरं वासनं करण्डादि तत्स्थं वासनस्थं यद् द्रव्यं रूपसंख्यादिविशेषम् अनाख्याय अकथयित्वा मुद्रितम् अन्यस्य हस्ते रक्षणार्थं विस्रम्भाद् अर्प्यते स्थाप्यते तद् द्रव्यम् औपनिधिकम् उच्यते । यथाह नारदः-

असंख्यातम् अविज्ञातं समुद्रं यन् निधीयते ।
तज् जानीयाद् उपनिधिं निक्षेपं गणितं विदुः ॥ इति ।

“प्रतिदेयं तथैव तत्” । यस्मिन् स्थापितं तेन यथैव पूर्वमुद्रादिचिह्नितम् अर्पितं तथैव स्थापकाय प्रतिदेयं प्रत्यर्पणीयम् ॥ २.६५ ॥

प्रतिदेयम् इत्य् अस्यापवादम् आह ।

न दाप्यो ऽपहृतं तं तु राजदैविकतस्करैः । २.६६अब्

तम् उपनिधिं राज्ञा दैवेनोदकादिना तस्करैर् वापहृतं नष्टं न दाप्यो ऽसौ यस्मिन्न् उपहितं । धनिन एव तद् द्रव्यं नष्टं यदि जिह्मकारितं न भवति । यथाह नारदः-

ग्रहीतुः सह यो ऽर्थेन नष्टो नष्टः स दायिनः ।
दैवराजकृते तद्वन् न चेत् तज् जिह्मकारितम् ॥ इति ॥ न्स्म् २.६)

अस्यापवादम् आह ।

भ्रेषश् चेन् मार्गिते ऽदत्ते दाप्यो दण्डं च तत्समम् ॥ २.६६च्द् ॥

स्वामिना मार्गिते याचिते यदि न ददाति तदा तदुत्तरकालं यद्य् अपि राजादिभिर् भ्रेषो नाशः संजातस् तथापि तद् द्रव्यं मूल्यकल्पनया धनिने ग्रहीता दाप्यो राज्ञे च तत्समं दण्डम् ॥ २.६६ ॥

भोक्तारं प्रति दण्डम् आह ।

आजीवन्खेच्छया दण्ड्यो दाप्यस् तं चापि सोदयम् । २.६७अब्

यः स्वेच्छया स्वाम्यननुज्ञयोपनिहितं द्रव्यम् आजीवन्न् उपभुङ्क्ते व्यवहरति वा प्रयोगादिना लाभार्थम् असाव् उपभोगानुसारेण लाभानुसारेण च दण्ड्यस् तं चोपनिधिं सोदयम् उपभोगे सवृद्धिकं व्यवहारे सलाभं धनिने दाप्यः । वृद्धिप्रमाणं च कात्यायनेनोक्तम् ।

निक्षेपं वृद्धिशेषं च क्रयं विक्रयम् एव च ।
याच्यमानो न चेद् दद्याद् वर्धते पञ्चकं शतम् ॥ इति । (न्स्म् ५०५–०६)

एतच् च भक्षिते द्रष्टव्यम् । उपेक्षाज्ञाननष्टे तु तेनैव विशेषो दर्शितः-

भक्षितं सोदयं दाप्यः समं दाप्य उपेक्षितम् ।
किंचिन् न्यूनं प्रदाप्यः स्याद् द्रव्यम् अज्ञाननाशितम् ॥ इति । (न्स्म् ५९७)

किंचिन् न्यूनम् इति चतुर्थांशहीनम् ।

उपनिधेर् धर्मान् याचितादिष्व् अतिदिशति ।

याचितान्वाहितन्यासनिपेक्षादिष्व् अयं विधिः ॥ २.६७च्द् ॥

विवाहाद्युत्सवेषु वस्त्रालंकारादि याचित्वानीतं याचितम् । यद् एकस्य हस्ते निहितं द्रव्यं तेन्याप्य् अनु पश्चाद् अन्यहस्ते स्वामिने देहीति निहितं तद् अन्वाहितम् । न्यासो नाम गृहस्वामिने ऽदर्शयित्वा तत्परोक्षम् एव गृहजनहस्ते प्रक्षेपो गृहस्वामिने समर्पणीयम् इति । समक्षं तु समर्पणं निक्षेपः । आदिशब्देन सुवर्णकारादिहस्ते कटकादिनिर्माणाय न्यस्तस्य सुवर्णादेः प्रतिन्यासस्य च परस्परयोजनापेक्षया त्वयेदं मदीयं रक्षणीयं मयेदं त्वदीयं रक्ष्यते इति न्यस्तस्य ग्रहणम् । यथाह नारदः-

एष एव विधिर् दृष्टो याचितान्वाहितादिषु ।
शिल्पिषूपनिधौ न्यासे प्रतिन्यासे तथैव च ॥ इति । (न्स्म् २.७)

एतेषु याचितान्वाहितादिष्वयं विधिर् उपनिधेर् यः प्रतिदानादिविधिः स एव वेदितव्यः ॥ २.६७ ॥

**इति उपनिधिप्रकरणम् **