०२ असाधारण-व्यवहार-मातृका-प्रकरणम्

**असाधारणव्यवहारमातृकाप्रकरणम् **

एवं सर्वव्यवहारोपयोगिनीं व्यवहारमातृकाम् अभिधायाधुना क्वचिद् व्यवहारविशेषे कंचिद् विशेषं दर्शयितुम् आह ।

अभियोगम् अनिस्तीर्य नैनं प्रत्यभियोजयेत् । २.९अब्

अभियुज्यत इत्य् अभियोगो ऽपराधः । तम् अभियोगम् अनिस्तीर्य अपरिहृत्य एनम् अभियोक्तारं न प्रत्यभियोजयेद् अपराधेन न संयोजयेत् । यद्य् अपि प्रत्यवस्कन्दनं प्रत्यभियोगरूप्रम् तथापि स्वापराधपरिहारात्मकत्वान् नास्य प्रतिषेधविषयत्वम् । अतः स्वाभियोगानुपमर्दनरूपस्य प्रत्यभियोगस्यायं निषेधः । इदं प्रत्यर्थिनम् अधिकृत्योक्तम् ।

अथ अर्थिनं प्रत्य् आह ।

अभियुक्तं च नान्येन नोक्तं विप्रकृतिं नयेत् ॥ २.९च्द् ॥

अन्येनाभियुक्तम् अविस्तीर्णाभियोगम् अन्यो ऽर्थी नाभियोजयेत् । किं च । उक्तम् आवेदनसमये यद् उक्तं तद् विप्रकृतिं विरुद्धभावं न नयेन् न प्रापयेत् । एतद् उक्तं भवति- यद् वस्तु येन रूपेणावेदनसमये निवेदितं तद् वस्तु तथैव भाषाकाले ऽपि लेखनीयं नान्यथेति ॥

ननु “प्रत्यर्थिनो ऽग्रतो लेख्यं यथावेदितम् अर्थिना” इत्य् अत्रैवेदम् उक्तं । किम् अर्थं पुनर् उच्यते “नोक्तं विप्रकृतिं नयेद्” इति ।

उच्यते । “यथावेदितम् अर्थिना” इत्य् अनेन आवेदनसमये यद् वस्तु निवेदितं तद् एव भाषासमये ऽपि तथैव लेखनीयम् । एकस्मिन्न् अपि पदे न वस्त्वन्तरम् इत्य् उक्तम् । यथानेन रूपकशतं वृद्ध्या गृहीतम् इत्य् आवेदनसमये प्रतिपाद्य प्रत्यर्थिसंनिधौ भाषासमये वस्त्रशतं वृद्ध्या गृहीतम् इति न वक्तव्यम् । तथा सति पदान्तरागमने ऽपि वस्त्वन्तरगमनाद् धीनवादी दण्ड्यः स्याद् इति । “नोक्तं विप्रकृतिं नयेद्” इत्य् अनेनैकवस्तुत्वे ऽपि पदान्तरगमनं निषिध्यते । यथा रूपकशतं वृद्ध्या गृहीत्वायं न प्रयच्छतीत्य् आवेदनकाले ऽभिधाय भाषाकाले रूपकशतं बलाद् अपहृतवान् इति वदतीति । तत्र वस्त्वन्तरगमनं निषिद्धम् इह तु पदान्तरगमनं निषिध्यत इति न पौनरुक्त्यम् । एतद् एव स्पष्टीकृतं नारदेन-

पूर्वपादं परित्यज्य यो ऽन्यम् आलम्बते पुनः ।
पदसंक्रमणाज् ज्ञेयो हीनवादी स वै नरः ॥ इति । (न्स्म् मा २.२४)

हीनवादी दण्ड्यो भवति न प्रकृताद् अर्थाद् धीयते । अतः प्रत्यर्थिनो ऽर्थिनश् च प्रमादपरिहारार्थम् एवायम् “अभियोगम् अनिस्तीर्य” इत्याद्युपदेशो न प्रकृतार्थसिद्ध्यसिद्धिविषयः । अत एव वक्ष्यति “छलं निरस्य भूतेन व्यवहारान् नयेन् नृपः” (य्ध् २.१९) इति । एतच् चार्थव्यवहारे द्रष्टव्यम् । मन्युकृते तु व्यवहारे प्रमादाभिधाने प्रकृताद् अपि व्यवहाराद् धीयत एव । यथाह नारदः-

सर्वेष्व् अर्थविवादेषु वाक्छले नावसीदति ।
परस्त्रीभूम्यृणादाने शास्यो ऽप्य् अर्थान् न हीयते ॥ इति । (न्स्म् मा २.२५)

अस्यार्थः- सर्वेष्व् अर्थविवादेषु न मन्युकृतेषु वाक्छले प्रमादाभिधाने ऽपि नावसीदति न पराजीयते । न प्रकृताद् अर्थाद् धीयत इत्य् अर्थः । अत्रोदाहरणं परस्त्रीत्यादि । परस्त्रीभूम्यृणादने प्रमादाभिधानेन दण्ड्यो ऽपि यथा प्रकृताद् अर्थान् न हीयते एवं सर्वेष्व् अर्थविवादेष्व् इति । अर्थविवादग्रहणान् मन्युकृतविवादेषु प्रमादाभिधाने प्रकृताद् अप्य् अर्थाद् धीयत इति गम्यते । यथा ऽहम् अनेन शिरसि पादेन ताडित इत्य् आवेदनसमये ऽभिधाय भाषाकाले हस्तेन पादेन वा ताडित इति वदन् न केवलं दण्ड्यः, पराजीयते च ॥ २.९ ॥

“अभियोगम् अनिस्तीर्य नैनं प्रत्यभियोजयेद्” इत्यस्यापवादम् आह ।

कुर्यात् प्रत्यभियोगं च कलहे साहसेषु च । २.१०अब्

कलहे वाग्दण्डपारुष्यात्मके साहसेषु विषशस्त्रादिनिमित्तप्राणव्यापादनादिषु प्रत्यभियोगसंभवे स्वाभियोगम् अनिस्तीर्याप्य् अभियोत्तारं प्रत्यभियोजयेत् । नन्व् अत्रापि पूर्वपक्षानुपमर्दनरूपत्वेनानुत्तरत्वात् प्रत्यभियोगस्य प्रतिज्ञान्तरत्वे युगपद्व्यवहारासंभवः समानः । सत्यम् । नात्र युगपद्व्यवहाराय प्रत्यभियोगोपदेशो ऽपि तु न्यूनदण्डप्राप्तये अधिकदण्डनिवृत्तये वा । तथाहि । अनेनाहं ताडितः शप्तो वा इत्य् अभियोगे पूर्वम् अहम् अनेन ताडितः शप्तो वा इति प्रत्यभियोगे दण्डाल्पत्वम् । यथाह नारदः-

पूर्वम् आक्षारयेद् यस् तु नियतं स्यात् स दोषभाक् ।
पश्चाद् यः सो ऽप्य् असत्कारी पूर्वे तु विनयो गुरुः ॥ इति । (न्स्म् १५–१६.१०)

यदा पुनर् द्वयोर् युगपत्ताडनादिप्रवृत्तिस् तत्राधिकदण्डनिवृत्तिः ।

पारुष्ये साहसे वापि युगपत्संप्रवृत्तयोः ।
विशेषश् चेन् न लभ्येत विनयः स्यात् समस् तयोः ॥ इति । (न्स्म् १५–१६.९)

एवं युगपद्व्यवहारप्रवृत्त्यसंभवे ऽपि कलहादौ प्रत्यभियोगो ऽर्थवान् ऋणादानादिषु तु निरर्थक एव ॥

अर्थिप्रत्यर्थिनोर् विधिम् उक्त्वा ससभ्यस्य सभापतेः कर्तव्यम् आह ।

उभयः प्रतिभूर् ग्राह्यः समर्थः कार्यनिर्णये ॥ २.१०च्द् ॥

उभयोर् अर्थिप्रत्यर्थिनोः सर्वेषु विवादेषु — निर्णयस्य कार्यं कार्यनिर्णयः, आहिताग्न्यादिषु पाठात् कार्यशब्दस्य पूर्वनिपातः — निर्णयस्य यत् कार्यं च साधितधनदानं दण्डदानं च तस्मिन् समर्थः प्रतिभूः — प्रतिभवति तत्कार्यं तद्वद् भवतीति प्रतिभूर् — ग्राह्यः ससभ्येन सभापतिना । तस्यासंभवे ऽर्थिप्रत्यर्थिनो रक्षणे पुरुषा नियोक्तव्याः । तेभ्यश् च ताभ्यां प्रतिदिनं वेतनं देयम् । तथाह कात्यायनः ।

अथ चेत् प्रतिभूर् नास्ति कार्ययोगस् तु वादिनः ।
स रक्षितो दिनस्यान्ते दद्याद् भृत्याय वेतनम् ॥ इति ॥ २.१० ॥ (क्स्म् ११७)

अर्थिप्रत्यर्थिनोर् निर्णयकार्ये ससभ्येन सभापतिना प्रतिभूर् ग्राह्य इत्य् उक्तम् । किं तन्निर्णयकार्यं यस्मिन् प्रतिभूर् गृह्यत इत्य् अपेक्षित आह ।

निह्नवे भावितो दद्याद् धनं राज्ञे च तत्समम् । २.११अब्
मिथ्याभियोगी द्विगुणम् अभियोगाद् धनं वहेत् ॥ २.११च्द् ॥

अर्थिना निवेदितस्याभियोगस्य प्रत्यर्थिनापह्नवे कृते यद्य् अर्थिना साक्ष्यादिभिर् भावितो ऽङ्गीकारितः प्रत्यर्थी तदा दद्याद् धनं प्रकृतम् अर्थिने राज्ञे च तत्समम् अपलापदण्डम् । अर्थार्थी भावयितुं न शक्नोति तदा स एव मिथ्याभियोगी जात इत्य् अभियोगाद् अभियुक्तधनाद् द्विगुणं धनं राज्ञे दद्यात् । प्राङ्न्याये प्रत्यवस्कन्दने चेदम् एव योजनीयम् । तत्रार्थ्य् एवापह्नववादीति प्रत्यर्थिना भावितो राज्ञे प्रकृतधनसमं दण्डं दद्यात् । अथ प्रत्यर्थी प्राङ्न्यायं कारणं वा भावयितुं न शक्नोति तदा स एव मिथाभियोगीति राज्ञे द्विगुणं धनं दद्यात्, अर्थिने च प्रकृतं धनं । संप्रतिपत्त्युत्तरे तु दण्डाभाव एव । एतच् च ऋणादानविषयम् एव । पदान्तरेषु तत्र तत्र दण्डाभिधानाद् अधनव्यवहारेष्व् अस्यासंभवाच् च न सर्वविषयम् । राज्ञा ऽधमर्णिको दाप्य इत्य् अस्य ऋणादानविषयत्वे ऽपि तत्रैव विशेषं वक्ष्यामः । यद् वैतद् एव सर्वव्यवहारविषयत्वेनापि योजनीयम् । कथम् । अभियोगस्य निह्नवे ऽभियुक्तेन कृते यद्य् अभियोक्त्रा साक्ष्यादिभिर् भावितो ऽभियुक्तस् तदा तत्समं तत्र तत्र प्रतिपदोक्तम् एव । चशब्दो ऽवधारणे । धनं दण्डं दद्याद् राज्ञ इत्य् अनुवादः । अथाभियोक्ता अभियोगं वक्तुं न शक्नोति तदा मिथ्याभियोगीति प्रतिपदोक्तं धनं दण्डं द्विगुणं दद्याद् इति विधीयते । अत्रापि प्राङ्न्याये प्रत्यवस्कन्दने च पूर्ववद् एव योजनीयम् ॥ २.११ ॥

“ततो ऽर्थी लेखयेत् सद्यः प्रतिज्ञातार्थसाधनम्” इति वदता उत्तरपादलेखने कालप्रतीक्षणं दर्शितम् । तत्रापवादम् आह ।

साहसस्तेयपारुष्यगोऽभिशापात्यये स्त्रियाम् । २.१२अब्
विवादयेत् सद्य एव कालो ऽन्यत्रेच्छया स्मृतः ॥ २.१२च्द् ॥

साहसं विषशस्त्रादिनिमित्तं प्राणव्यापादनादि । स्तेयं चौर्यम् । पारुष्यं वाग्दण्डपारुष्यं वक्ष्यमाणलक्षणम् । गौर् दोग्ध्री । अभिशापः पातकाभियोगः । अत्ययः प्राणधनातिपातस् तस्मिन् । द्वन्द्वैकवद्भावाद् एकवचनम् । स्त्रियां कुलस्त्रियां दास्यां च कुलस्त्रियां चारित्रविवादे दास्यां स्वत्वविवादे । विवादयेद् उत्तरं दापयेत् । सद्य एव न कालप्रतीक्षणं कुर्यात् । अन्यत्र विवादान्तरेषु काल उत्तरदानकाल इच्छया अर्थिप्रत्यर्थिसभ्यसभापतीनां स्मृत उक्तः ॥ २.१२ ॥

दुष्टलक्षणम् आह ।

देशाद् देशान्तरं याति सृक्किणी परिलेढि च । २.१३अब्
ललाटं स्विद्यते चास्य मुखं वैवर्ण्यम् एति च ॥ २.१३च्द् ॥
परिशुष्यत्स्खलद्वाक्यो विरुद्धं बहु भाषते । २.१४अब्
वाक्चक्षुः पूजयति नो तथोष्ठौ निर्भुजत्य् अपि ॥ २.१४च्द् ॥
स्वभावाद् विकृतिं गच्छेद् मनोवाक्कायकर्मभिः । २.१५अब्
अभियोगे च साक्ष्ये वा दुष्टः स परिकीर्तितः ॥ २.१५च्द् ॥

मनोवाक्कायकर्मभिर् यः स्वभावाद् एव न भयादिनिमित्ताद् विकृतिं विकारं याति गच्छत्य् असाव् अभियोगे साक्ष्ये वा दुष्टः परिकीर्तितः । तां विकृतिं विभज्य दर्शयति । देशाद् देशान्तरं याति न क्वचिद् अवतिष्ठते । सृक्किणी ओष्ठप्रत्यन्तौ परिलेढि जिह्वाग्रेण स्पर्शयति घट्टयतीति कर्मणो विकृतिः । अस्य ललाटं स्विद्यते स्वेदबिन्द्वङ्कितं भवति, मुखं च वैवर्ण्यं विवर्णत्वं पाण्डुत्वं कृष्णत्वं वा एति गच्छतीति कायस्य विकृतिः । परिशुष्यत्स्खलद्वाक्यः परिशुष्यत् सगद्गदं स्खलद् व्यत्यस्तं वाक्यं यस्य स तथोक्तः । विरुद्धं पूर्वापरविरुद्धं बहु च भाषत इति वाचोविकृतिः । परोक्तां वाचं प्रतिवचनदानेन न पूजयति चक्षुर् वा प्रतिवीक्षणेन न पूजयतीति मनसो विकृतेर् लिङ्गम् । तथा ओष्ठौ निर्भुजति वक्रयतीत्य् अपि कायस्य विकृतिः । एतच् च दोषसंभावनामात्रम् उच्यते न दोषनिश्चयाय । स्वाभाविकनैमित्तिकविकारयोर् विवेकस्य दुर्ज्ञेयत्वात् । अथ कश्चिन् निपुणमतिर् विवेकं प्रतिपद्येत तथापि न पराजयनिमित्तं कार्यं भवति । न हि मरिष्यतो लिङ्गदर्शनेन मृतकार्यं कुर्वन्ति । एवम् अस्य पराजयो भविष्यतीति लिङ्गाद् अवगते ऽपि न पराजयनिमित्तकार्यप्रसङ्गः ॥ २.१३ ॥ २.१४ ॥ २.१५ ॥

किं च ।

संदिग्धार्थं स्वतन्त्रो यः साधयेद् यश् च निष्पतेत् । २.१६अब्
न चाहूतो वदेत् किंचिद् धीनो दण्ड्यश् च स स्मृतः ॥ २.१६च्द् ॥

संदिग्धम् अर्थम् अधमर्णेनानङ्गीकृतम् एव यः स्वतन्त्रः साधननिरपेक्षः साधयत्य् आसेधादिना स हीनो दण्ड्यश् च भवति । यश् च स्वयं संप्रतिपन्नं साधनेन वा साधितं याच्यमानो निष्पतेत् पलायते यश् चाभियुक्तो राज्ञा चाहूतः सदसि न किंचिद् वदति सो ऽपि हीनो दण्ड्यश् च स्मृत इति संबध्यते । “अभियोगे च साक्ष्ये वा दुष्टः स परिकीर्तितः” इति प्रस्तुतत्वाद् धीनपरिज्ञानमात्रम् एव मा भूद् इति दण्ड्यग्रहणम् । दण्ड्यश् चापि शास्यो ऽप्य् अर्थान् न हीयत इत्य् अर्थाद् अहीनत्वदर्शनाद् अत्र तन् मा भूद् इति हीनग्रहणम् ॥ २.१६ ॥

अथ यत्र द्वाव् अपि युगपद् धर्माधिकारिणं प्राप्तौ भाषावादिनौ । तद् यथा । कश्चित् प्रतिग्रहेण क्षेत्रं लब्ध्वा कंचित् कालम् उपभुज्य कार्यवशात् सकुटुम्बो देशान्तरं गतः । अन्यो ऽपि तद् एव क्षेत्रं प्रतिग्रहेण लब्ध्वा कंचित् कालम् उपभुज्य देशान्तरं गतः । ततो द्वाव् अपि युगपद् आगत्य मदीयम् इदं क्षेत्रं मदीयम् इदं क्षेत्रम् इति परस्परं विवदमानौ धर्माधिकारिणं प्राप्तौ तत्र कस्य क्रियेत्य् आकाङ्क्षित आह ।

साक्षिषूभयतः सत्सु साक्षिणः पूर्ववादिनः । २.१७अब्
पूर्वपक्षे ऽधरीभूते भवन्त्य् उत्तरवादिनः ॥ २.१७च्द् ॥

उभयत उभयोर् अपि वादिनोः साक्षिषु संभवत्सु साक्षिणः पूर्ववादिनः पूर्वस्मिन् काले मया प्रतिग्रहीतम् उपभुक्तं चेति यो वदत्य् असौ पूर्ववादी न पुनर् यः पूर्वं निवेदयति तस्य साक्षिणः प्रष्टव्याः । यदा त्व् अन्य एवं वदति सत्यम् अनेन पूर्वं प्रतिगृहीतम् उपभुक्तं च किं तु राज्ञेदम् एव क्षेत्रम् अस्माद् एव क्रयेण लब्ध्वा मह्यं दत्तम् इत्य् अनेन वा प्रतिग्रहेण लब्ध्वा मह्यं दत्तम् इति तत्र पूर्वपक्षो ऽसाध्यतयाधरीभूतस् तस्मिन् पूर्वपक्षे ऽधरीभूते उत्तरकालं प्रतिगृहीतम् उपभुक्तं चेति वादिनः साक्षिणः प्रष्टव्या भवन्ति । प्राङ्न्यायकारणोक्तौ पूर्वपक्षे ऽधरीभूते उत्तरवादिनः साक्षिणो भवतीति व्याख्यानम् अयुक्तम् । अस्यार्थस्य “ततो ऽर्थी लेखयेत् सद्यः प्रतिज्ञातार्थसाधनम्” (य्ध् २.७) इत्य् अनेनैवोक्तत्वात् पुनरुक्तिप्रसङ्गात् । पूर्वव्याख्यानम् एव स्पष्टीकृतं नारदेन-

मिथ्या क्रिया पूर्ववादे कारणे प्रतिवादिनि ।
प्राङ्न्यायविधिसिद्धौ तु जयपत्रं क्रिया भवेत् ॥ (ध्को १.२२१)

इत्य् उक्त्वा,

द्वयोर् विवदतोर् अर्थे द्वयोः सत्सु च साक्षिषु ।
पूर्वपक्षो भवेद् यस्य भवेयुस् तस्य साक्षिणः ॥ (न्स्म् १.१४५)

इति वदता । एतस्य च पूर्वव्यवहारविलक्षणत्वाद् भेदेनोपन्यासः ॥ २.१७ ॥

अपि च ।

सपणश् चेद् विवादः स्यात् तत्र हीनं तु दापयेत् । २.१८अब्
दण्डं च स्वपणं चैव धनिने धनम् एव च ॥ २.१८च्द् ॥

यदि विवादो व्यवहारः सपणः पणनं पणस् तेन सह वर्तत इति सपणः स्यात् तदा तत्र तस्मिन् सपणे व्यवहारे हीनं पराजितं पूर्वोक्तं दण्डं स्वकृतं पणं राज्ञे अर्थिने च विवादास्पदीभूतं धनं दापयेद् राजा । यत्र पुनर् एकः कोपावेशवशाद् यद्य् अहम् अत्र पराजितो भवामि तदा पणशतं दास्यामीति प्रतिजानीते अन्यस् तु न किंचित् प्रतिजानीते तत्रापि व्यवहारः प्रवर्तते । तस्मिंश् च प्रवृत्ते पणप्रतिज्ञावादी यदि हीयते तदा स एव सपणं दण्डं दाप्यः । अन्यस् तु पराजितो दण्डं दाप्यः न पणम्, स्वपणं चेति विशेषोपादानात् । यत्र त्व् एकः शतं अन्यस् तु पञ्चशतं प्रतिजानीते तत्रापि पराजये स्वकृतम् एव पणं दाप्यौ । “सपणश् चेद् विवादः स्याद्” इति वदता पणरहितो ऽपि विवादो दर्शित इति ॥ २.१८ ॥

किं च ।

छलं निरस्य भूतेन व्यवहारान् नयेन् नृपः । २.१९अब्
भूतम् अप्य् अनुपन्यस् तं हीयते व्यवहारतः ॥ २.१९च्द् ॥

छलं प्रमाद् आभिहितं निरस्य परित्यज्य भूतेन वस्तुतत्त्वानुसारेण व्यवहारान् नयेद् अन्तं नृपः । यस्माद् भूतम् अपि वस्तुतत्त्वम् अप्य् अनुपन्यस्तम् अनभिहितं हीयते हानिम् उपगच्छति व्यवहारतो व्यवहारेण साक्ष्यादिभिः । तस्माद् भूतानुसरणं कर्तव्यम् । यथार्थिप्रत्यर्थिनौ सत्यम् एव वदतस् तथा ससभ्येन सभापतिना यतितव्यं सामादिभिर् उपायैः । तथा सति साक्ष्यादिनैरपेक्ष्येणैव निर्णयो भवति । अथ सर्वथापि भूतानुसरणं न शक्यते कर्तुं तथा सति साक्ष्यादिभिर् निर्णयः कार्य इत्य् अनुकल्पः । यथोक्तम् ।

भूतच्छलानुसारित्वाद् द्विगतिः समुदाहृतः ।
भूतं तत्त्वार्थसंयुक्तं प्रमादाभिहितं छलम् ॥ इति । (न्स्म् मा १.२४)

तत्र भूतानुसारी व्यवहारो मुख्यः छलानुसारीस्वनुकल्पः । साक्षिलेख्यादिभिर् व्यवहारनिर्णये कदाचिद् वस्त्वनुसरणं भवति कदाचिन् न भवति, साक्ष्यादीनां व्यभिचारस्यापि संभवात् ॥ २.१९ ॥

“भूतम् अप्य् अनुपन्यस्तं हीयते व्यव्हारतः” इत्य् अत्र उदाहरणम् आह ।

निह्नुते लिखितं नैकम् एकदेशे विभावितः । २.२०अब्
दाप्यः सर्वं नृपेणार्थं न ग्राह्यस् त्व् अनिवेदितः ॥ २.२०च्द् ॥

नैकम् अनेकं सुवर्णरजतवस्त्रादि लिखितम् अभियुक्तम् अर्थिना प्रत्यर्थी यदि सर्वम् एव निह्नुते ऽपजानीते तदार्थिनैकदेशे हिरण्ये साक्ष्यादिभिः प्रत्यर्थी भावितो ऽङ्गीकारितः सर्वं रजताद्यर्थं पूर्वलिखितं दाप्यो ऽर्थिने नृपेण । न ग्राह्यस् त्व् अनिवेदितः पूर्वं भाषाकाले अनिवेदितः पश्चाद् अर्थिना पूर्वं मया विस्मृत इति निवेद्यमानो न ग्राह्यो न दापयित्व्यो नृपेण । एतच् च न केवलं वाचनिकम् । एकदेशे प्रत्यर्थिनो मिथ्यावादित्वनिश्चयाद्, एकदेशान्तरे ऽपि मिथ्यावादित्वसंभवात्, अर्थिनश् चैकदेशे सत्यवादित्वनिश्चयाद्, एकदेशान्तरे ऽपि सत्यवादित्वसंभवात्, एवं तर्कापरनामसंभावनाप्रत्ययानुगृहीताद् अस्माद् एव योगीश्वरवचनात् सर्वं दापनीयं नृपेणेति निर्णयः । एवं च तर्कवाक्यानुसारेण निर्णये क्रियमाणे वस्तुनो ऽन्यथात्वे ऽपि व्यवहारदर्शिनां न दोषः । तथा च गौतमः- “न्यायाधिगमे तर्को ऽभ्युपायस् तेनाभ्युह्य यथास्थानं गमयेत्” (ग्ध् ११.२३–२४) इत्य् उक्त्वा, “तस्माद् राजाचार्याव् अनिन्द्यौ” (ग्ध् ११.३२) इत्य् उपसंहरति । न चैकदेशभावितो ऽनुपादेयवचनः प्रत्यर्थीत्य् एतावद् इह गम्यते, “एकदेशविभावितो नृपेण सर्वं दाप्यः” इति वचनात् । यत् तु कात्यायनेनोक्तम्-

अनेकार्थाभियोगे ऽपि यावत् संसाधयेद् धनी ।
साक्षिभिस् तावद् एवासौ लभते साधितं धनं ॥ इति । (क्स्म् ४७३)

तत् पुत्रादिदेयपित्राद्यृणविषयम् । तत्र हि बहून् अर्थान् अभियुक्तः पुत्रादिर् न जानामीति प्रतिवदन् निह्नववादी न भवतीत्य् एकदेशविभावितो ऽपि न क्वचिद् असत्यवादीति “निह्नुते लिखितं नैकम्” इति शास्त्रं तत्र न प्रवर्तते, निह्नवाभावाद् अपेक्षिततर्काभावाच् च । “अनेकार्थाभियोगे ऽपि” इति कात्यायनवचनं तु सामान्यविषयम्, विशेषशास्त्रस्य विषयं निह्नवोत्तरं परिहृत्याज्ञानोत्तरे प्रवर्तते ।

  • ननु,

ऋणादिषु विवादेषु स्थिरप्रायेषु निश्चितम् ।
ऊने वाप्य् अधिके वार्थे प्रोक्ते साध्यं न सिध्यति ॥ (क्स्म् ३९६)

इति वदता कात्यायनेन अनेकार्थाभियोगे साक्षिभिर् एकदेशे भाविते ऽधिके वा भाविते साध्यं सर्वम् एव न सिध्यतित्युक्तम् । तथा सत्य् एकदेशे भाविते अभावितैकदेशसिद्धिः कुतस्त्या । उच्यते । लिखितसर्वार्थसाधनतयोपन्यस्तैः साक्षिभिर् एकदेशाभिधाने ऽधिकाभिधाने वा कृत्स्नम् एव साध्यं न सिध्यतिति तस्यार्थः । तत्रापि निश्चितं न सिध्यतिति वचनात् पूर्ववत् संशय एवेति प्रमाणान्तरस्यावसरो ऽस्त्य् एव, “छलं निरस्य” इति नियमात् । साहसादौ तु सकलसाध्यसाधनतयोद्दिष्टैः साक्षिभिर् एकदेशे ऽपि साधिते कृत्स्नसाध्यसिद्धिर् भवत्य् एव । तावतैव साहसादेः सिद्धत्वात्, कात्यायनवचनाच् च-

साध्यार्थांशे ऽपि गदिते साक्षिभिः सकलं भवेत् ।
स्त्रीसंगे साहसे चौर्ये यत् साध्यं परिकीर्तितम् ॥ इति ॥ (क्स्म् ३९७) २.२० ॥

ननु “निह्नुते लिखितं नैकम्” इतीयं स्मृतिस्, तथा “अनेकार्थाभियोगे ऽपि” इतीयम् अपि स्मृतिर् एव । तत्रानयोः स्मृत्योः परस्परविरोधे सति, इतरेतरबाधनाद् अप्रामाण्यं कस्मान् न भवति विषयव्यवस्था किम् इत्य् आश्रीयते, इत्य् अत आह ।

स्मृत्योर् विरोधे न्यायस् तु बलवान् व्यवहारतः । २.२१अब्

यत्र स्मृत्योः परस्परतो विरोधस् तत्र विरोधपरिहाराय विषयव्यवस्थापनादाव् उत्सर्गापवादालक्षणो न्यायो बलवान् समर्थः । स च न्यायः कुतः प्रत्येतव्य इत्य् अत आह, “व्यवहारतः” इति । व्यवहाराद् वृद्धव्यवहाराद् अन्वयव्यतिरेकलक्षणाद् अवगम्यते । अतश् च प्रकृतोदाहरणे ऽपि विषयव्यवस्थैव युक्ता । एवम् अन्यत्रापि विषयस्व्यवस्थाविकल्पादि यथासंभवं योज्यम् ॥

एवं सर्वत्र प्रसङ्गे ऽपवादम् आह ।

अर्थशास्त्रात् तु बलवद् धर्मशास्त्रम् इति स्थितिः ॥ २.२१च्द् ॥

“धर्मशास्त्रानुसारेण” (य्ध् २.१) इत्य् अनेनैवौशनसाद्यर्थशास्त्रस्य निरस्तत्वात्, धर्मशास्त्रान्तर्गतम् एव राजनीतिलक्षणम् अर्थशास्त्रम् इह विवक्षितम् । अर्थशास्त्रधर्मशास्त्रस्मृत्योर् विरोधे अर्थशास्त्राद् धर्मशास्त्रं बलवद् इति स्थितिर् मर्यादा । यद्य् अपि समानकर्तृकतया अर्थशास्त्रधर्मशास्त्रयोः स्वरूपगतो विशेषो नास्ति तथापि प्रमेयस्य धर्मस्य प्राधान्याद् अर्थस्य चाप्राधान्याद् धर्मशास्त्रं बलवद् इत्य् अभिप्रायः । धर्मस्य च प्राधान्यं शास्त्रादौ दर्शितम् । तस्माद् धर्मशास्त्रार्थशास्त्रयोर् विरोधे ऽर्थशास्त्रस्य बाध एव न विषयव्यवस्था नापि विकल्पः । किम् अत्रोदाहरणम् । न तावत्,

गुरुं वा बालवृद्धौ वा ब्राह्मणं वा बहुश्रुतम् ।
आततायिनम् आयान्तं हन्याद् एवाविचारयन् ॥
नाततायिवधे दोषो हन्तुर् भवति कश्चन ।
प्रच्छन्नं वा प्रकाशं वा मन्युस् तं मन्युम् ऋच्छति ॥ (म्ध् ८.३५०–५१) तथा,
आततायिनम् आयान्तम् अपि वेदान्तगं रणे ।
जिघांसन्तं जिघांसीयान् न तेन ब्रह्महा भवेत् । (वध् ३.१७)

इत्याद्य् अर्थशास्त्रम् ।

इयं विशुद्धिर् उदिता प्रमाप्याकामतो द्विजम् ।
कामतो ब्राह्मणवधे निष्कृतिर् न विधीयते ॥ (म्ध् ११.८९)

इत्यादि धर्मशास्त्रम् । तयोर् विरोधे धर्मशास्त्रं बलवद् इति युक्तं ॥ अनयोर् एकविषयत्वासंभवेन विरोधाभावान् न बलाबलचिन्तावतरति । तथा हि,

शस्त्रं द्विजातिभिर् ग्राह्यं धर्मो यत्रोपरुध्यते । (म्ध् ८.३४८)

इत्य् उपक्रम्य,

आत्मनश् च परित्राणे दक्षिणानां च संगरे ।
स्त्रीविप्राभ्युपपत्तौ च घ्नन् धर्मेण न दण्डभाक् ॥ (म्ध् ८.३४९)

इत्य् आत्मरक्षणे दक्षिणादीनां यज्ञोपकरणानां च रक्षणे युद्धे च स्त्रीब्राह्मणहिंसायां च"आततायिनम् अकूटशस्त्रेण घ्नन् न दण्डभाक्" इत्य् उक्त्वा तस्यार्थवादार्थम् इदम् उच्यते, “गुरुं वा बालवृद्धौ वा” इत्यादि । गुर्वादीन् अत्यन्तावध्यान् अप्य् आततायिनो हन्यात् किम् उतान्यान् इति । वाशब्दश्रवणाद् अपि वेदान्तगम् इत्य् अत्र अपिशब्दश्रवणान् न गुर्वादीनां वध्यत्वप्रतीतिः,

नाततायिवधे दोषो ऽन्यत्र गोब्राह्मणवधात् ।

इति सुमन्तुवचनाच् च,

आचार्यं च प्रवक्तारं मातरं पितरं गुरुम् ।
न हिंस्याद् ब्राह्मणान् गाश् च सर्वांश् चैव तपस्विनः ॥ (म्ध् ४.१६२)

इति मनुवचनाच् च । आचार्यादीनाम् आततायिनां हिंसाप्रतिषेधेनेदं वचनम् अर्थवन् नान्यथा, हिंसामात्रप्रतिषेधस्य सामान्यशास्त्रेणैव सिद्धत्वात् । “नाततायिवधे दोषो हन्तुर् भवति कश्चन” इत्य् एतद् अपि ब्राह्मणादिव्यतिरिक्तविषयम् एव । यतः,

अग्निदो गरदश् चैव शस्त्रपाणिर् धनापहः ।
क्षेत्रदारहरश् चैव षड् एते ह्य् आततायिनः ॥ (वध् ३.१६)

तथा,

उद्यतासिर् विषाग्निश् च शापोद्यतकरस् तथा ।
आथर्वणेन हन्ता च पिशुनश् चापि राजनि ॥
भार्यातिक्रमकारी च रन्ध्रान्वेषणतत्परः ।
एवमाद्यान् विजानीयात् सर्वान् एवाततायिनः ॥ (क्स्म् ८०२–३)

इति सामान्येनाततायिनो दर्शिताः । अतश् च ब्राह्मणादय आततायिनश् च आत्मादित्राणार्थं हिंसानभिसंधिना निवार्यमाणाः प्रमादाद् यदि विपद्येरंस् तत्र लघुप्रायश्चित्तं राजदण्डाभावश् चेति निश्चयः । तस्माद् अन्यद् इहोदाहरणं वक्तव्यम् ।

  • उच्यते,

हिरण्यभूमिलाभेभ्यो मित्रलब्धिर् वरा यतः ।
अतो यतेत तत्प्राप्तौ । (य्ध् १.३५१)

इत्य् अर्थशास्त्रम् ।

धर्मशास्त्रानुसारेण क्रोधलोभविवर्जितः । (य्ध् २.१)

इति धर्मशास्त्रम् । तयोः क्वचिद् विषये विरोधो भवति । यथा- चतुष्पाद्व्यवहारे प्रवर्तमाने एकस्य जये ऽवधार्यमाणे मित्रलब्धिर् भवति न धर्मशास्त्रम् अनुसृतं भवति । अन्यस्य जये ऽवधार्यमाणे धर्मशास्त्रम् अनुसृतं भवति मित्रलब्धिर् विपरीता । तत्रार्थशास्त्राद् धर्मशास्त्रं बलवत् । अत एव, “धर्मार्थसंनिपाते अर्थग्राहिण एतद् एव” (आप्ध् १.२४.२३) इति प्रायश्चित्तस्य गुरुत्वं दर्शितम् आपस्तम्बेन । एतद् एवेति द्वादशवार्षिकं प्रायश्चित्तं परामृश्यते ॥ २.२१ ॥

“ततो ऽर्थी लेखयेत् सद्यः प्रतिज्ञातार्थसाधनम्” इत्य् उत्कम् । किं तत्साधनम् इत्य् अपेक्षित आह ।

प्रमाणं लिखितं भुक्तिः साक्षिणश् चेति कीर्तितम् । २.२२अब्
एषाम् अन्यतमाभावे दिव्यान्यतमम् उच्यते ॥ २.२२च्द् ॥

प्रमीयते परिच्छिद्यते ऽनेनेति प्रमाणम् । तच् च द्विविधं मानुषं दैविकं चेति । तत्र मानुषं त्रिविधं लिखितं भुक्तिः साक्षिणश् चेति । कीर्तितं महर्षिभिः । तत्र लिखितं द्विविधं शासनं चीरकं चेति । शासनम् उक्तलक्षणम् । चीरकं तु वक्ष्यमाणलक्षणम् । भुक्तिर् उपभोगः । साक्षिणो वक्ष्यमाणस्वरूपप्रकाराः । ननु लिखितस्य साक्षिणां च शब्दाभिव्यक्तिद्वारेण शब्दे ऽन्तर्भावाद् युक्तं प्रामाण्यम् । भुक्तेस् तु कथं प्रामाण्यम् । उच्यते- भुक्तिर् अपि कैश्चिद् विशेषणैर् युक्ता स्वत्वहेतुभूतक्रियादिकम् अव्यभिचाराद् अनुमापयन्त्य् अनुपपद्यमाना वा कल्पयन्ति इत्य् अनुमाने ऽर्थापत्तौ चान्तर्भवतीति प्रमाणम् एव । एषां लिखितादीनां त्रयाणाम् अन्यतमस्याप्य् अभावे दिव्यानां वक्ष्यमाणस्वरूपभेदानाम् अन्यतमं जातिदेशकालद्रव्याद्यपेक्षया प्रमाणम् उच्यते । मानुषाभाव एव दिव्यस्य प्रामाण्यम् अस्माद् एव वचनाद् अवगम्यते । दिव्यस्य स्वरूपप्रामाण्ययोर् आगमगम्यत्वात् । अतश् च यत्र परस्परविवादेन युगपद् धर्माधिकारिणं प्राप्तयोर् एको मानुषीं क्रियाम् अपरस् तु दैवीम् अवलम्बते तत्र मानुष्य् एव ग्राह्या । यथाह कात्यायनः-

यद्य् एको मानुषीं ब्रूयाद् अन्यो ब्रूयात् तु दैविकीम् ।
मानुषीं तत्र गृह्णीयान् न तुन् दैवीं क्रियां नृपः ॥ इति । (क्स्म् २१८)

यत्रापि प्रधानैकदेशसाधनं मानुषं संभवति तत्रापि न दैवम् आश्रयणीयम् । यथा रूपकशतम् अनया वृद्ध्या गृहीत्वा अयं न प्रयच्छतीत्य् अभियोगापह्नवे, ग्रहणे साक्षिणः सन्ति नो संख्यायां वृद्धिविशेषे वा, अतो दिव्येन भावयामीत्य् उक्ते तत्रैकदेशविभावितन्यायेनापि संख्यावृद्धिविशेषसिद्धेर् न दिव्यस्यावकाशः । उक्तं च कात्यायनेन ।

यद्य् एकदेशव्याप्तापि क्रिया विद्येत मानुषी ।
सा ग्राह्या न तु पूर्णापि दैविकी वदतां नृणाम् ॥ इति । (क्स्म् २१९)

यत् तु,

गूढसाहसिकानां तु प्राप्तं दिव्यैः परिḳसणम् । (क्स्म् २३०)
इति तद् अपि मानुषासंभवकृतनियमार्थम् । यद् अपि नारदेनोक्तम्-
अरण्ये निर्जने रात्राव् अन्तर्वेश्मनि साहसे ।
न्यासस्यापह्नवे चैव दिव्या संभवति क्रिया ॥ (न्स्म् मा २.३०)

इति, तद् अपि मानुषासंभव एव । तस्मान् मानुषाभाव एव दिव्येन निर्णय इत्य् औत्सर्गिकम् । अस्य चापवादो दृश्यते-

प्रक्रान्ते साहसे वादे पारुष्ये दण्डवाचिके ।
बलोद्भूतेषु कार्येषु साक्षिणो दिव्यम् एव च ॥ इति । (क्स्म् २२९)

तथा लेख्यादीनाम् अपि क्वचिन् नियमो दृश्यते । यथा-

पूगश्रेणीगणादीनां या स्थितिः परिकीर्तिता ।
तस्यास् तु साधनं लेख्यं न दिव्यं न च साक्षिणः ॥ (क्स्म् २२५)

तथा-

द्वारमार्गक्रियाभोगजलवाहादिषु क्रिया ।
भुक्तिर् एव गुर्वी स्यान् न दिव्यं न च साक्षिणः ॥ (क्स्म् २२६)

तथा-

दत्तादत्ते ऽथ भृत्यानां स्वामिनां निर्णये सति ।
विक्रयादानसंबन्धे क्रीत्वा धनम् अनिच्छति ॥
द्यूते समाह्वये चैव विवादे समुपस्थिते ।
साक्षिणः साधनं प्रोक्तं न दिव्यं न च लेख्यकम् ॥ इति ॥ (क्स्म् २२७–८) ॥ २.२२ ॥

उभयत्र प्रमाणसद्भावे प्रमाणगतबलाबलविवेके चासति पूर्वापरयोः कार्ययोः कस्य बलीयस्त्वम् इत्य् अत आह ।

सर्वेष्व् अर्थविवादेषु बलवत्य् उत्तरा क्रिया । २.२३अब्

ऋणादिषु सर्वेष्व् अर्थविवादेषु उत्तरा क्रिया क्रियत इति क्रिया कार्यं बलवती । उत्तरकार्ये साधिते तद्वादी विजयी भवति । पूर्वकार्ये सिद्धे ऽपि तद्वादी पराजीयते । तद् यथा- कश्चिद् ग्रहणेन धारणं साधयति कश्चित् प्रतिदानेनाधारणं तत्र ग्रहणप्रतिपादनयोः प्रमाणसिद्धयोः प्रतिदानं बलवद् इति प्रतिदानवादी जयी भवति । तथा पूर्वं द्विकं शतं गृहीत्वा कालान्तरे त्रिकं शतम् अङ्गीकृतवान् तत्रोभयत्र प्रमाणसद्भावे ऽपि त्रिकशतग्रहणं बलवत् । पश्चाद्भावित्वात् पूर्वाबाधेनानुत्पत्तेः । उक्तं च “पूर्वाबाधेन नोत्पत्तिर् उत्तरस्य हि सेत्स्यति” इति ॥

अस्यापवादम् आह ।

आधौ प्रतिग्रहे क्रीते पूर्वा तु बलवत्तरा ॥ २.२३च्द् ॥

आध्यादिषु त्रिषु पूर्वम् एव कार्यं बलवत् । तद् यथा- एकम् एव क्षेत्रम् अन्यस्याधिं कृत्वा किम् अपि गृहीत्वा पुनर् अन्यस्याप्य् आधाय किम् अपि गृह्णाति तत्र पूर्वस्यैव तद् भवति नोत्तरस्य । एवं प्रतिग्रहे क्रये च ।

  • ननु आहितस्य तदानीम् अस्वत्वात् पुनर् आधानम् एव न संभवति । एवं दत्तस्य क्रीतस्य च दानक्रयौ नोपपद्येते । तस्माद् इदं वचनम् अनर्थकम् ।

  • उच्यते- अस्वत्वे ऽपि यदि मोहात् कश्चिल् लोभाद् वा पुनर् आधानादिकं करोति तत्र पूर्वं बलवद् इति न्यायमूलम् एवेदं वचनम् इत्य् अचोद्यम् ॥ २.२३ ॥

भुक्तेः कैश्चिद् विशेषणैर् युक्तायाः प्रामाण्यं दर्शयिष्यन् कस्याश्चिद् भुक्तेः कार्यान्तरम् आह ।

पश्यतो ब्रुवतो भूमेर् हानिर् विंशतिवार्षिकी । २.२४अब्
परेण भुज्यमानाया धनस्य दशवार्षिकी ॥ २.२४च्द् ॥

परेणासंबन्धेन भुज्यमानां भुवं धनं वा पश्यतो ऽब्रुवतः “मदीयेयं भूः न त्वया भोक्तव्या” इत्यप्रतिषेधयतः तस्या भूमेर् विंशतिवार्षिक्य् अप्रतिरवं विंशतिवर्षोपभोगनिमित्ता हानिर् भवति । धनस्य तु हस्त्यश्वादेर् दशवार्षिकी हानिः ।

  • ननु एतद् अनुपपन्नम् । न ह्य् अप्रतिषेधात् स्वत्वम् अपगच्छति । अप्रतिषेद्धस्य दानविक्रियादिवत् स्वत्वनिवृत्तिहेतुत्वस्य लोकशास्त्रयोर् अप्रसिद्धत्वात् । नापि विंशतिवर्षोपभोगात् स्वत्वम्, उपभोगस्य स्वत्वे ऽप्रमाणत्वात्, प्रमाणस्य च प्रमेयप्रत्यनुत्पादकत्वात्, रिक्थक्रयादिषु स्वत्वकारकहेतुष्व् अपाठाच् च । तथा हि- “स्वामी रिक्थक्रयसंविभागपरिग्रहाधिगमेषु, ब्राह्मणस्यादिकं लब्धम्, क्षत्रियस्य विनिर्जितम्, निर्विष्टं वैश्यशूद्रयोः” (ग्ध् १०.३९–४२) इत्य् अष्टाव् एव स्वत्वकारकहेतून् गौतमः पठति, न भोगम् । न चेदम् एव वचनं विंशतिवर्षोपभोगस्य स्वत्वोत्पत्तिहेतुत्वं प्रतिपादयतीति युक्तम् । स्वत्वस्य स्वत्वहेतूनां च लोकप्रसिद्धत्वेन शास्त्रैकसमधिगम्यत्वाभावात् । एतच् च विभागप्रकरणे निपुणतरम् उपपादयिष्यते । गौतमवचनं तु नियमार्थम् ॥ अपि च-

अनागमं तु यो भुङ्क्ते बहून्य् अब्दशतान्य् अपि ।
चौरदण्डेन तं पापं दण्डयेत् पृथिवीपतिः ॥ (न्स्म् १.७६* अद्दितिओन्)

इत्य् एतद् अनागमोपभोगस्य स्वत्वहेतुत्वे विरुध्यते । न च “अनागमं तु यो भुङ्क्ते” इत्य् एतत् परोक्षभोगविषयम् । पश्यतो ऽब्रुवत इति प्रत्यक्षभोगविषयम् इति युक्तं वक्तुम्, अनागमं तु यो भुङ्क्ते इत्य् अविशेषाभिधानात्,

नोपभोगे बलं कार्यम् आहर्त्रा तत्सुतेन वा ।
पशुस्त्रीपुरुषादीनाम् इति धर्मो व्यवस्थितः ॥ (क्स्म् ३१६)

इति कात्यायनवचनाच् च, समक्षभोगे च हानिकारणाभावेन हानेर् असंभवात् ।

न चैतन् मन्तव्यम्- आधिप्रतिग्रहक्रयेषु पूर्वस्याः क्रियायाः प्राबल्याद् अपवादेन भूविषये विंशतिवर्षोपभोगयुक्ताया धनविषये दशवर्षोपभोगयुक्ताया उत्तरस्याः क्रियायाः प्राबल्यम् अनेनोच्यत इति । यतस् तेषूत्तरैव क्रिया तत्त्वतो नोपपद्यते स्वम् एव ह्य् आधेयं देयं विक्रेयं च भवति । न चाहितस्य दत्तस्य विक्रीतस्य वा स्वत्वम् अस्ति । अस्वस्य दाने प्रतिग्रहे च दण्डः स्मर्यते-
अदेयं यश् च गृह्णाति यश् चादेयं प्रयच्छति ।
उभौ तौ चौरवच् छास्यौ दाप्यौ चोत्तमसाहसम् ॥ इति । (म्ध्, च्ड़्। ध्को ७९६)

तथाध्यादीनां त्रयाणाम् अपवादत्वे ऽस्य श्लोकस्याधिसीमादीनाम् उत्तरश्लोके ऽपवादो नोपपद्यते । तस्माद् भूम्यादीनां हानिर् अनुपपन्नैव । नापि व्यवहारहानिः । यतः,

उपेक्षां कुर्वतस् तस्य तूष्णीं भूतस्य तिष्टतः ।
काले विपन्ने पूर्वोक्ते व्यवहारो न सिध्यति ॥ (न्स्म् १.७१)

इति नारदेनोपेक्षालिङ्गाभावकृता व्यवहारहानिर् उक्ता न तु वस्त्वभावकृता । तथा मनुनापि,

अजडश् चेद् अपौगण्डो विषयश् चास्य भुज्यते ।
भग्नं तद् व्यवहारेण भोक्ता तद् धनम् अर्हति ॥ (म्ध् ८.१४८)

इति व्यवहारतो भङ्गो दर्शितो न वस्तुतः । व्यवहारभङ्गश् चैवम्- भोक्ता किल वदति, “अजडो ऽयम् अपौगण्डो ऽबालो ऽयमस्य संनिधौ विंशतिवर्षाण्यप्रतिरवं मया भुक्तं तत्र बहवः साक्ष्ịनः सन्ति । यद्य् अस्य स्वम् अन्यायेन मया भुज्यते तदायं किम् इत्य् एतावन्तं कालम् उदास्ते” इति तत्र चायं निरुत्तरो भवतीति । एवं निरुत्तरस्यापि वास्तवो व्यवहारो भवत्य् एव, “छलं निरस्य भूतेन व्यवहारान् नयेन् नृपः” इति नियमात् । अथ मतम् । यद्य् अपि न वस्तुहानिर् नापि व्यवहारहानिस् तथापि पश्यतो ऽप्रतिषेधतो व्यवहारहानिशङ्का भवतीति तन् निवृत्तये तूष्णीं न स्थातव्यम् इत्य् उपदिश्यत इति । तच् च न, स्मार्तकालाया भुक्तेर् हानिशङ्काकारणत्वाभावात्, तूष्णीं न स्थातव्यम् इत्य् एतावन् मात्राभिधित्सायां विंशतिग्रहणम् अविवक्षितं स्यात् । अथोच्यते । विंशतिग्रहणम् ऊर्ध्वं पत्रदोषोद्भावननिराकरणार्थम् । यथाह कात्यायनः-

शक्तस्य संनिधाव् अर्थो यस्य लेख्येन भुज्यते ।
विंशतिवर्षाण्य् अतिक्रान्तं तत्पत्रं दोषवर्जितम् ॥ इति । (क्स्म् २९९)

तद् अपि न, आध्यादिष्व् अपि विंशतेर् ऊर्ध्वं पत्रदोषोद्भावननिराकरणस्य समत्वेनाधिसीमेत्याद्यपवादासंभवात् । यथाह कात्यायनः-

अथ विंशतिवर्षाण्य् आधिर् भुक्तः सुनिश्चितः ।
तेन लेख्येन तत्सिद्धिर् लेख्यदोषविवर्जिता ॥ (क्स्म् ३००)

तथा-

सीमाविवादे निर्णीते सीमापत्रं विधीयते ।
तस्य दोषाः प्रवक्तव्या यावद् वर्षाणि विंशतिः ॥ इति । (क्स्म् ३०१)

एतेन “धनस्य दशवर्षिकी” इत्य् एतद् अपि प्रत्युक्तम् । तस्माद् अस्य श्लोकस्य सत्यो ऽर्थो वक्तव्यः ।

  • उच्यते । भूमेर् धनस्य च फलहानिर् इह विवक्षिता न वस्तुहानिर् नापि व्यवहारहानिः । तथा हि, निराक्रोशं विंशतिवर्षोपभोगाद् ऊर्ध्वं यद्य् अपि स्वामी न्यायतः क्षेत्रं लभते तथापि फलानुसरणं न लभते, अप्रतिषेधलक्षणात् स्वापराधाद् अस्माच् च वचनात् । परोक्षभोगे तु विंशतेर् ऊर्धम् अपि फलानुसरणं लभत एव, “पश्यते” इति वचनात् । प्रत्यक्षभोगे च, साक्रोशे अब्रुवत इति वचनात् । विंशतेः प्राक् प्रय्तक्षे निराक्रोशे च लभते, विंशतिग्रहणात् ।

  • ननु तद् उत्पन्नस्यापि फलस्य स्वत्वात् तद्धानिर् अनुपपन्नैव ।

  • बाढम् । तस्य स्वरूपाविनाशेन तथैवावस्थाने यथा तदुत्पन्नपूगपनसवृक्षादीनां यत् पुनस् तदुत्पन्नम् उपभोगान् नष्टं तत्र स्वरूपनाशाद् एव स्वत्वनाशः,

अनागमं तु यो भुङ्क्ते बहून्यब्दशतान्य् अपि ।
चौरदण्डेन तं पापं दण्ड्येत् पृथिवीपतिः ॥ (न्स्म् १.७६* अद्दितिओन्)

इत्य् अनेन वचनेन निष्क्रयरूपेण गणयित्वा चौरवत् तत्समं द्रव्यदानं प्राप्तं हानिर् विंशतिवार्षिकित्य् अनेनापोद्यते । राजदण्डः पुनर् अस्त्य् एव विḿशतेर् ऊर्ध्वम् अप्य् अनागमोपभोगाद् अपवादाभावाच् च । तस्मात् स्वाम्य् उपेक्षालक्षणस्वापराधाद् अस्माच् च वचनाद् विंशतेर् ऊर्ध्वं फलं नष्टं न लभत इति स्थितम् । एतेन धनस्य दशवार्षिकीत्य् एतद् अपि व्याख्यातम् ॥ २.२४ ॥

अस्यापवादम् आह ।

आधिसीमोपनिक्षेपजडबालधनैर् विना । २.२५अब्
तथोपनिधिराजस्त्रीश्रोत्रियाणां धनैर् अपि ॥ २.२५च्द् ॥

आधिश् च सीमा च उपनिक्षेपश् च आधिसीमोपनिक्षेपाः । जडश् च बालश् च जडबालौ तयोर् धने जडबालधने आधिसीमोपनिक्षेपाश् च जडबालधने च आधिसीमोपनिक्षेपजडबालधनानि तैर् विना । उपनिक्षेपो नाम रूपसंख्याप्रदर्शनेन रक्षणार्थं परस्य हस्ते निहितं द्रव्यम् । यथाह नारदः ।

स्वं द्रव्यं यत्र विस्रम्भान् निक्षिपत्य् अविशङ्कितः ।
निक्षेपो नाम तत् प्रोक्तं व्यवहारपदं बुधैः ॥ इति । (न्स्म् २.१)

उपनिधानम् उपनिधिः । आध्यादिषु पश्यतो ऽब्रुवतो ऽपि भूमेर् विंशतेर् ऊर्ध्वं धनस्य च दशभ्यो वर्षेभ्य ऊर्ध्वम् अप्य् उपचयहानिर् न भवति, पुरुषापराधस्य तथाविधस्याभावात्, उपेक्षाकारणस्य तत्र तत्र संभवात् । तथा हि- आधेर् आधित्वोपाधिक एव भोग इत्य् उपेक्षायाम् अपि न पुरुषापराधः । सीम्नश् चिरकृततुषाङ्गारादिचिह्नैः सुसाध्यत्वाद् उपेक्षा संभवति । उपनिक्षेपोपनिध्योर् भुक्तेः प्रतिषिद्धत्वात्, प्रतिषेधातिक्रमोपभोगे च सोदयफललाभाद्, उपेक्षोपपत्तिः । जडबालयोर् जडत्वाद् बालत्वाद् उपेक्षा युक्तैव । राज्ञो बहुकार्यव्याकुलत्वात् । स्त्रीणाम् अज्ञानाद् अप्रागल्भ्याच् च । श्रोत्रियस्याध्ययनाध्यापनतदर्थविचारानुष्ठानव्याकुलत्वाद् उपेḳसा युक्तैव । तस्माद् आध्यादिषु सर्वत्रोपेक्षाकारणसंभवात् समक्षभोगे निराक्रोशे च न कदाचिद् अपि फलहानिः ॥ २.२५ ॥

आध्यादिषु दण्डविशेषप्रतिपादनार्थम् आह ।

आध्यादीनां विहर्तारं धनिने दापयेद् धनम् । २.२६अब्
दण्डं च तत्समं राज्ञे शक्त्यपेक्षम् अथापि वा ॥ २.२६च्द् ॥

य[^२३] आध्यादीनां श्रोत्रियद्रव्यपर्यन्तानां चिरकालोपभोगबलेनापहर्तारं विवादास्पदीभूतं धनं स्वामिने दापयेद् इत्य् अनुवादः । दण्डं च तत्समं विवादास्पदीभूतद्रव्यसमं राज्ञे दापयेद् इति विधिः । यद्य् अपि गृहक्षेत्रादिषु तत्समो दण्डो न संभवति तथापि,

मर्यादायाः प्रभेदे च सीमातिक्रमणे तथा । (य्ध् २.१५५)

इत्यादिर् वक्ष्यमाणो दण्डो द्रष्टव्यः । अथ तत्समदण्डेनापहर्तुर् दमनं न भवति बहुधनत्वेन तदा शक्त्यपेक्षं धनं दापयेत् । यावता तस्य दर्पोपशमो भवति तावद् दापयेत्, “दण्डो दमनाद् इत्य् आहुस् तेनादान्तान् दमयेत्” (ग्ध् ११.२८) इति दण्डग्रहणस्य दमनार्थत्वात् । यस्य तु तत्समम् अपि द्रव्यं नास्ति सो ऽपि यावता पीड्यते तावद् दाप्यः । यस्य पुनः किम् अपि धनं नास्त्य् असौ धिग्दण्डादिना दमनीयः । तथा च मनुः ।

धिग्दण्डं प्रथमं कुर्याद् वाग्दण्डं तदनन्तरम् ।
तृतीयं धनदण्डं तु वधदण्डम् अतः परम् ॥ इति । (म्ध् ८.१२९)

वधदण्डो ऽपि शारीरो ब्राह्मणव्यतिरिक्तानां दशधा दर्शितः । तथाह मनुः ।

दश स्थानानि दण्डस्य मनुः स्वायंभुवो ऽब्रवीत् ।
त्रिषु वर्णेषु यानि स्युर् अक्षतो ब्राह्मणो व्रजेत् ॥
उपस्थम् उदरं जिह्वा हस्तौ पादौ च पञ्चमम् ।
चक्षुर् नासा च कर्णौ च धनं देहस् तथैव च ॥ इति । (म्ध् ८.१२४-२५)

एतेषां यन् निमित्तापराधस् तत्रैवोपस्थादौ निग्रहः कार्य इति द्रष्टव्यम् । कर्म वा कारयितव्यो बन्धनागारं वा प्रवेशयितव्यः । यथोक्तं कात्यायनेन ।

धनदानासहं बुद्ध्वा स्वाधीनं कर्म कारयेत् ।
अशक्तौ बन्धनागारं प्रवेश्यो ब्राह्मणादृते ॥ इति । (क्स्म् ४७९)

ब्राह्मणस्य पुनर् द्रव्याभावे कर्मवियोगादीनि प्रयोज्यानि । यथाह गौतमः- “कर्मवियोगविख्यापननिर्वासनाङ्ककरणादीन्य् अवृत्तौ” (ग्ध् १२.४७–४८) इति । नारदेनापि ।

वधः सर्वस्वहरणं पुरान् निर्वासनाङ्कने ।
तदङ्गच्छेद इत्य् उक्तो दण्ड उत्तमसाहसः ॥
अविशेषेण सर्वेषाम् एव दण्डविधिः स्मृतः ॥ (न्स्म् १४.७–८)

इत्य् उक्त्वोक्तम्-

वधाद् ऋते ब्राह्मणस्य न वधं ब्राह्मणो ऽर्हति ॥ इति ।
शिरसो मुण्डनं दण्डस् तस्य निर्वासनं पुरात् ।
ललाटे चाभिशस्ताङ्कः प्रयाणं गर्दभेन च ॥ इति ॥ (न्स्म् १४.८–९)

अङ्कने च व्यवस्था दर्शिता-

गुरुतल्पे भगः कार्यः सुरापाने सुराध्वजः ।
स्तेये तु श्वपदं कार्यं ब्रह्महण्य् अशिराः पुमान् ॥ इति । (न्स्म् १९.५१)

यत् तु, “चक्षुर्निरोधः ब्राह्मणस्य” (आप्ध् २.२७.१७) इत्य् आपस्तम्बवचनं ब्राह्मणस्य पुरान् निर्वासनसमये वस्त्रादिना चक्षुर् निरोधः कर्तव्य इति तस्यार्थो, न तु चक्षुर् उद्धरणम्, “अक्षतो ब्राह्मणो व्रजेत्,” (म्ध् ८.१२४) “न शारीरो ब्राह्मणे दण्डः” (ग्ध् १२.४६) इत्यादिमनुगौतमादिवचनविरोधाद् इत्य् अलं प्रसङ्गेन ॥ २.२६ ॥

स्वत्वाव्यभिचारित्वेन भोगस्य स्वत्वे प्रामाण्यम् उक्तम् । भोगमात्रस्य स्वत्वव्यभिचारित्वात् कीदृशो भोगः प्रमाणम् इत्य् अत आह ।

आगमो ऽभ्यधिको भोगाद् विना पूर्वक्रमागतात् ॥ २.२७अब्

स्वत्वहेतुः प्रतिग्रहक्रयादिर् आगमः । स भोगाद् अप्य् अधिको बलीयान्, स्वत्वबोधने भोगस्यागमस्यापेक्षत्वात् । यथाह नारदः ।

आगमेन विशुद्धेन भोगो याति प्रमाणताम् ।
अविशुद्धागमो भोगः प्रामाण्यं नैव गच्छति ॥ इति । (न्स्म् १.७६* अद्दितिओन्)

न च भोगमात्रात् स्वत्वावगमः, परकीयस्याप्य् अपहारादिनोपभोगसंभवात् । अत एव,

भोगं केवलतो यस् तु कीर्तयेन् नागमं क्वचित् ।
भोगच्छलापदेशेन विज्ञेयः स तु तस्करः ॥ (न्स्म् १.७६* अद्दितिओन्)

इति स्मर्यते । अतश् च सागमो दीर्घकालो निरन्तरो निराक्रोशः प्रत्यर्थिप्रत्यक्षश् चेति पञ्चविशेषणयुक्तो भोगः प्रमाणम् इत्य् उक्तं भवति । तथा च स्मर्यते ।

सागमो दीर्घकालश् चाविच्छेदो ऽपरवोज्झितः ।
प्रत्यर्थिसंनिधानो ऽपि परिभोगो ऽपि पञ्चधा ॥ इति । (न्, क्स्म्- ध्को ४०६, ४१६)

क्वचिच् चागमननिरपेक्षस्यापि भोगस्य प्रामाण्यम् इत्य् आह “विना पूर्वक्रमागताद्” इति । पूर्वेषां पित्रादीनां त्रयाणां क्रमः पूर्वक्रमः, तेनागतो यो भोगस् तस्माद् विना आगमो ऽभ्यधिक इति संबन्धः । स पुनर् आगमाद् अभ्यधिकः । आगमनिरपेषः प्रमाणम् इत्य् अर्थः । तत्राप्य् आगमो ऽज्ञातनिरपेक्षो न सत्तानिरपेषः । सत्ता तु तेनैवावगम्यत इति बोद्धव्यम् । “विना पूर्वक्रमागताद्” इत्य् एतच् चास्मार्तकालप्रदर्शनार्थम् । “आगमो ऽभ्यधिको भोगाद्” इति च स्मार्तकालविषयम् । अतश् च स्मरणयोग्ये काले योग्यानुपलब्ध्या आगमाभावनिश्चयसंभवाद् आगमज्ञानसापेक्षस्यैव भोगस्य प्रामाण्यम् । अस्मार्ते तु काले योग्यानुपलब्ध्यभावेनागमाभावनिश्चयासंभवाद् आगमज्ञाननिरपेक्ष एव संततो भोगः प्रमाणम् । एतद् एव स्पष्टीकृतं कात्यायनेन ।

स्मार्तकाले क्रिया भूमेः सागमा भुक्तिर् इष्यते ।
अस्मार्ते ऽनुगमाभावात् क्रमात् त्रिपुरुषगता ॥ इति । (क्स्म् ३२१)

स्मार्तश् च कालो वर्षशतपर्यन्तः, “शतायुर् वै पुरुषः” इति श्रुतेः । अनुगमाभावाद् इति योग्यानुपलब्ध्यभावेनागमाभावनिश्चयाभावाद् इत्य् अर्थः । अतश् च वर्षशताधिको भोगः संततो ऽप्रतिरवः प्रत्यर्थिप्रत्यक्षश् चागमाभावे वानिश्चिते ऽव्यभिचाराद् आक्षिप्तागमः स्वत्वं गमयति । अस्मार्ते ऽपि काले ऽनागमस्मृतिपरम्परायां सत्यां न भोगः प्रमाणम् । अत एव,

अनागमं तु यो भुङ्क्ते बहून्य् अब्दशतान्य् अपि ।
चौरदण्डेन तं पापं दण्डयेत् पृथिवीपतिः ॥ (न्स्म् १.७६* अद्दितिओन्)

इत्य् उक्तम् । न च “अनागमं तु यो भुङ्क्ते” इत्य् एकचननिर्देशात् “बहून्य् अब्दशतान्य् अपि” इत्य् अपिशब्दप्रयोगात् प्रथमस्यैव पुरुषस्य निरागमे चिरकालोपभोगे ऽपि दण्डविधानम् इति मन्तव्यम्, द्वितीते तृतीये वा पुरुषे निरागमस्य भोगस्य प्रामाण्यप्रसङ्गात् । न चैतद् इष्यते,

आदौ तु कारणं दानं मध्ये भुक्तिस् तु सागमा । (ध्को ४०९)

इति नारदस्मरणात् । तस्मात् सर्वत्र निरागमोपभोगे “अनागमं तु यो भुङ्क्ते” इत्य् एतद् द्रष्टव्यम् । यद् अपि,

अन्यायेनापि यद् भुक्तं पित्रा पूर्वतरैस् त्रिभिः ।
न तच् छक्यम् अपाहर्तुं क्रमात् त्रिपुरुषागतम् ॥ (न्स्म् १.७८* अद्दितिओन्)

इति, तद् अपि पित्रा सह पूर्वतरैस् त्रिभिर् इति योज्यम् । तत्रापि “क्रमात् त्रिपुरुषागतम्” इत्य् अस्मार्तकालोपभोगलक्षणम् । त्रिपुरुषविवक्षायाम् एकवर्षाभ्यन्तरे ऽपि पुरुषत्रयातिक्रमसंभवात्, द्वितीये वर्षे निरागमस्य भोगस्य प्रामाण्यप्रसण्गः । तथा सति,

स्मार्तकाले क्रिया भूमेः सागमा भुक्तिर् इष्यते । (क्स्म् ३२१)

इति स्मृतिविरोधः । “अन्यायेनापि यद् भुक्तम्” इत्य् एतच् चान्यायेनापि भुक्तम् अपहर्तुं न शक्यं किं पुनर् अन्यायानिश्चये इत् व्याख्येयम्, अपिशब्दश्रवणात् । यच् चोक्तं हारीतेन ।

यद् विनागमम् अत्यन्तं भुक्तं पूर्वैस् त्रिभिर् भवेत् ।
न तच् छक्यम् अपाहर्तुं क्रमात् त्रिपुरुषागतम् ॥

इति, तत्राप्य् अत्यन्तम् आगमं विनेति । अत्यन्तम् उपलभ्यमानम् आगमं विनेति व्याख्येयं, न पुनर् आगमस्वरूपं विनेति । आगमस्वरूपाभावे भोगशतेनापि न स्वत्वं भवतीत्य् उक्तम् । “क्रमात् त्रिपुरुषागतम्” इत्य् एतद् उकतार्थम् ।

  • ननु स्मरणयोग्ये काले भोगस्यागमसापेक्षस्य प्रामाण्यम् अनुपपन्नम् । तथा हि, यद्य् आगमः प्रमाणान्तरेणावगतस् तदा तेनैव स्वत्वावगमान् न भोगस्य स्वत्वे आगमे वा प्रामाण्यम् । अथ प्रमाणान्तरेणागमो नावगतः कथं तद्विशिष्टो भोगः प्रमाणम् ।

  • उच्यते । प्रमाणान्तरेणावगतागमसहित एव निरन्तरो भोगः कालान्तरे स्वत्वं गमयति । अवगतो ऽप्यागमो भोगरहितो न कालान्तरे स्वत्वं गमयितुम् अलम्, मध्ये दानविक्रयादिना स्वत्वापगमसंभवात् । इति सर्वम् अनवद्यम् ॥

आगमसापेक्षो भोगः प्रमाणम् इत्य् उक्तम् । आगमस् तर्हि भोगनिरपेक्ष एव प्रमाणम् इत्य् अत आह ।

आगमे ऽपि बलं नैव भुक्तिः स्तोकापि यत्र नो ॥ २.२७च्द् ॥

यस्मिन्न् आगमे स्वल्पापि भुक्तिर् भोगो नास्ति तस्मिन्न् आगमे बलं संपूर्णं नैवास्ति । अयम् अभिसंधिः । स्वस्वत्वनिवृत्तिः परस्वत्वापादनं च दानम् । परस्वत्वापादनं च परो यदि स्वीकरोति तदा संपद्यते नान्यथा । स्वीकारश् च त्रिविधः । मानसो वाचिकः कायिकश् चेति । तत्र मानसो ममेदम् इति संकल्परूपः । वाचिकस् तु ममेदम् इत्याद्य् अभिव्याहारोल्लेखी सविकल्पकः प्रत्ययः । कायिकः पुनर् उपादानाभिमर्शनादिरूपो ऽनेकविधः । तत्र च नियमः स्मर्यते-

दद्यात् कृष्णाजिनं पृष्ठे गां पुच्छे करिणम् करे ।
केसरेषु तथैवाश्वं दासीं शिरसि दापयेत् ॥ इति ।

आश्वलायनो ऽप्य् आह- “अनुमन्त्रयेत प्राण्य् अभिमृशेद् वप्राणि कन्यां च” इति । तत्र हिरण्यवस्त्रादाव् उदकदानानन्तरम् एवोपादानादिसंभवात्, त्रिविधो ऽपि स्वीकारः संपद्यते । क्षेत्रादौ पुनः फलोपभोगव्यतिरेकेण कायिकस्वीकारासंभवात्, स्वल्पेनाप्य् उपभोगेन भवितव्यम् अन्यथा दानक्रयादेः संपूर्णता न भवतीति फलोपभोगलक्षणकायिकस्वीकारविकल आगमो दुर्बलो भवति तत्सहिताद् आगमात् । एतच् च द्वयोः पूर्वापरकालापरिज्ञाने, पूर्वापरकालपरिज्ञाने तु विगुणो ऽपि पूर्वकालागम एव बलीयान् इति । अथ वा, “लिखितं साक्षिणो भुक्तिः प्रमाणं त्रिपुरुषागतम् " इत्य् उक्तम् । एतेषां समवाये कुत्र कस्य वा प्राबल्यम् इत्य् अत्रेदम् उपतिष्ठते-

आगमो ऽभ्यधिको भोगाद् विना पूर्वक्रमागतात् ।
आगमे ऽपि बलं नैव भुक्तिः स्तोकापि यत्र नो ॥ (य्ध् २.२७) इति ।

अयम् अर्थः । आद्ये पुरुषे साक्षिभिर् भावित आगमो भोगाद् अप्य् अधिको बलवान्, पूर्वक्रमागताद् भोगाद् विना । स पुनः पूर्वक्रमागतो भोगाश् चतुर्थपुरुषे लिखितेन भाविताद् आगमाद् बलवान् । मध्ये तु भोगरहिताद् आगमात् स्तोकभोगसहितो ऽप्य् आगमो बलवान् इति । एतद् एव नारदेन स्पष्टीकृतम्-

आदौ तु कारणं दानं मध्ये भुक्तिस् तु सागमा ।
कारणं भुक्तिर् एवैका संतता या चिरन्तनी ॥ इति ॥ (ध्को ४०९) २.२७ ॥

“पश्यतो ऽब्रुवतः” (य्ध् २.२४) इत्य् अत्र विंशतिवर्षोपभोगाद् ऊर्ध्वं भूमेर् धनस्यापि दशवर्षोपभोगाद् ऊर्ध्वं फलानुसरणं न भवतीत्युक्तम् । तत्र फलानुसरणवद् दण्डानुसरणम् अपि न भविष्यतीत्य् आशङ्क्य पुरुषव्यवस्थया प्रामाण्यव्यवस्थया च दण्डव्यवस्थां दर्शयितुम् आह ।

आगमस् तु कृतो येन सो ऽभियुक्तस् तम् उद्धरेत् । २.२८अब्
न तत्सुतस् तत्सुतो वा भुक्तिस् तत्र गरीयसी ॥ २.२८च्द् ॥

येन पुरुषेण भूम्यादेर् आगमः स्वीकारः कृतः स पुरुषः कुतस् ते क्षेत्रादिकम् इत्य् अभियुक्तस् तस्यागमं प्रतिग्रहादिकं लिखितादिभिर् उद्धरेत् भावयेत् । अनेन चाद्यस्य पुरुषस्यागमम् अनुद्धरतो दण्ड इत्य् उक्तं भवति । तत्सुतो द्वितीयो ऽभियुक्तो नागमम् उद्धरेत् किं तु अविच्छिन्नाप्रतिरवसमक्षभोगम् । अनेन चागमम् अनुद्धरतो द्वितीयस्य न दण्डो ऽपि तु विशिष्टं भोगम् अनुद्धरतो दण्ड इति प्रतिपादितम् । तत्सुतस् तृतीयो नागमं नापि विशिष्टं भोगम् उद्धरेद्, अपि तु क्रमागथं भोगमात्रम् । अनेनापि तृतीयस्य क्रमायातभोगानुद्धरणे दण्डो नागमानुद्धरणे न विशिष्टभोगानुद्धरणे चेत्य् अभिहितम् । तत्र तयोर् द्वितीयतृतीययोर् भुक्तिर् एव गरीयसी । तत्रापि द्वितीये गुरुस् तृतीये गरीयसीति विवेक्तव्यम् । त्रिष्व् अप्य् आगमानुद्धरणे ऽर्थहानिः समानैव, दण्डे तु विशेष इति तात्पर्यार्थः । उक्तं च हारीतेन ।

आगमस् तु कृतो येन स दण्ड्यस् तम् अनुद्धरम् ।
न तत्सुतस् तत्सुतो वा भोग्यहानिस् तयोर् अपि ॥ इति ॥ २.२८ ॥

अस्मार्तकालोपभोगस्यागमज्ञाननिरपेक्षस्य प्रामाण्यम् उक्तम्, “विना पूर्वक्रमागताद्” इत्य् अत्र तस्यापवादम् आह ।

यो ऽभियुक्तः परेतः स्यात् तस्य रिक्थी तम् उद्धरेत् । २.२९अब्
न तत्र कारणं भुक्तिर् आगमेन विना कृता ॥ २.२९च्द् ॥

यदा पुनर् आहर्त्रादिर् अभियुक्तो ऽकृतव्यवहारनिर्णय एव परेतः स्यात् परलोकं गतो भवेत् तदा तस्य रिक्थी पुत्रादिस् तम् आगमम् उद्धरेत् । यस्मात् तत्र तस्मिन् व्यवहारे भुक्तिर् आगमरहिता साक्ष्यादिभिः साधितापि न प्रमाणम् । पूर्वाभियोगेन भोगस्य सापवादत्वात् । नारदेनाप्य् उक्तम् ।

तथारूढविवादस्य प्रेतस्य व्यवहारिणः ।
पुत्रेण सो ऽर्थः संशोध्यो न तं भोगो निवर्तयेत् ॥ इति ॥ (न्स्म् १.८०) २.२९ ॥

अनिर्णीतव्यवहारे व्यवहर्तरि प्रेते व्यवहारो न नवर्तत इति स्थितम् । निर्णीते ऽपि व्यवहारे स्थिते च व्यवहर्तारि व्यवहारः क्वचित् प्रवर्तते क्वचिन् न प्रवर्तत इति व्यवस्थासिद्धये व्यवहारदर्शिनां बलाबलम् आह ।

नृपेणाधिकृताः पूगाः श्रेणयो ऽथ कुलानि च । २.३०अब्
पूर्वं पूर्वं गुरु ज्ञेयं व्यवहारविधौ नृणाम् ॥ २.३०च्द् ॥

नृपेण राज्ञा अधिकृताः व्यहारदर्शने नियुक्ताः, “राज्ञा सभासदः कार्याः” इत्यादिनोक्ताः पूगाः समूहाः । भिन्नजातीनां भिन्नवृत्तीनाम् एकस्थाननिवासिनां यथा ग्रामनगरादयः । श्रेणयो नानाजातीनाम् एकजातीयकर्मोपजीविनां सम्घाताः । यथा हेडाबुकादीनां ताम्बूलिककुविन्दचर्मकारादीनां च । कुलानि ज्ञातिसंबन्धिबन्धूनां समूहाः । एतेषां नृपाधिकृतादीनां चतुर्णां पुर्वं पुर्वं यद् यत् पूर्वं पठितं तत् तद् गुरु बलवज् ज्ञेयं वेदितव्यम् । नृणां व्यवहर्त्र्̣̄णां व्यवहारविधौ व्यवहारदर्शनकार्ये एतद् उक्तं भवति । नृपाधिकृतैर् निर्णीते व्यवहारे पराजितस्य यद्य् अप्य् असंतोषः कुदृष्टिबुद्ध्या भवति तथापि न पूगादिषु पुनर् व्यवहारो भवति । एवं पूर्गनिर्णीते ऽपि न श्रेण्यादिगमनम् । तथा श्रेणिनिर्णीते कुलगमनं न भवति । कुलनिर्णीते तु श्रेण्यादिगमनं भवति । श्रेणिनिर्णीते पूगादिगमनम् । पूगनिर्णीते नृपधिकृतगमनं भवतीति । नारदेन पुनर् नृपाधिकृतैर् निर्णीते ऽपि व्यवहारे नृपगमनं भवतीत्य् उक्तम्-

कुलानि श्रेणयश् चैव गणाश् चाधिकृता नृपः ।
प्रतिष्ठा व्यवहाराणां गुर्व् एषाम् उत्तरोत्तरम् ॥ इति । (न्स्म् मा १.७)

तत्र च नृपगमने सोत्तरसभ्येन राज्ञा पूर्वैः सभ्यैः सपणे व्यवहारे निर्णीयमाने यद्य् असौ कुदृष्टवादी पराजितस् तदासौ दण्ड्यः । अथासौ जयति तदाधिकृताः सभ्या दण्ड्याः ॥ २.३० ॥

दुर्बलैर् व्यवहारदर्शिभिर् दृष्टो व्यवहारः परावर्तते प्रबलदृष्टस् तु न निवर्तत इत्य् उक्तम् । इदानीं प्रबलदृष्टो ऽपि व्यवहारः कश्चिन् निवर्तत इत्य् आह ।

बलोपाधिविनिर्वृत्तान् व्यवहारान् निवर्तयेत् । २.३१अब्
स्त्रीनक्तमन्तरागारबहिःशत्रुकृतांस् तथा ॥ २.३१च्द् ॥

बलेन बलात्कारेण उपाधिना भयादिना विनिर्वृत्तान् निष्पन्नान् व्यवहारान् निवर्तयेत् । तथा स्त्रीभिः । नक्तं रात्राव् अस्त्रीभिर् अपि । अन्तरागारे गृहाभ्यन्तरे बहिर् ग्रामादिभ्यः शत्रुभिश् च कृतान् व्यवहारान् निवर्तयेद् इति संबन्धः ॥ २.३१ ॥

असिद्धव्यवहारिण आह ।

मत्तोन्मत्तार्तव्यसनिबालभीतादियोजितः । २.३२अब्
असंबद्धकृतश् चैव व्यवहारो न सिध्यति ॥ २.३२च्द् ॥

अपि च । मत्तो मदनीयद्रव्येण । उन्मत्त उन्मादेन पञ्चविधेन वातपित्तश्लेष्मनिपातग्रहसंभवेन उपसृष्टः । आर्तो व्याध्यादिना । व्यसनम् इष्टवियोगानिष्टप्राप्तिजनितं दुखं तद्वान् व्यसनी । बालो व्यवहारायोग्यः । भीतो ऽरातिभ्यः । आदिग्रहणात् पुरराष्ट्रादिविरुद्धः ।

पुरराष्ट्रविरुद्धश् च यश् च राज्ञा विसर्जितः ।
अनादेयो भवेद् वादो धर्मविद्भिर् उदाहृतः ॥ (ध्को ११५ अस् ड़्रोम् न्स्म्)

इति मनुस्मरणात् । एतैर् योजितः कृतो व्यवहारो न सिध्यतिति । अनियुक्तासंबद्धकृतो ऽपि व्यवहारो न सिध्यतिति संबन्धः । यत् तु स्मरणम्-

गुरोः शिष्ये पितुः पुत्रे दम्पत्योः स्वामिभृत्ययोः ।
विरोधे तु मिथस् तेषां व्यवहारो न सिध्यति ॥ (ध्को ११४)

इति तद् अपि गुरुशिष्यादीनाम् आत्यन्तिकव्यवहारप्रतिषेधपरं न भवति । तेषाम् अपि कथंचिद् व्यवहारस्येष्टत्वात् । तथा हि “शिष्यशिष्टिर् अवधेन, अशक्तौ रज्जुवेणुविदलाभ्यां तनुभ्याम्, अन्येन घ्नन् राज्ञा शास्यः” (ग्ध् २.४२–४४) इति गौतमस्मरणात्, “नोत्तमाङ्गे कथंचन” (म्ध् ८.३००) इति मनुस्मरणाच् च । यदि गुरुः कोपावेशवशान् महता दण्डेनोत्तमाङ्गे ताडयति तदा “स्मृतिव्यपेतेन मार्गेणाधर्षितः” (य्ध् २.५) शिष्यो यदि राज्ञे निवेदयति, तदा भवत्य् एव व्यवहारपदम् । तथा, “भूर् या पितामहोपात्ता” (य्ध् २.१२१) इत्यादिवचनात् पितामहोपात्ते भूम्यादौ पितापुत्रयोः स्वाम्ये समाने, यदि पिता विक्रयादिना पितामहोपात्तं भूम्यादि नाशयति, तदा पुत्रो यदि धर्माधिकारिणं प्रविशति तदा पितापुत्रयोर् अपि भवत्य् एव व्यवहारः । तथा,

दुर्भिक्षे धर्मकार्ये च व्याधौ संप्रतिरोधके ।
गृहीतं स्त्रीधनं भर्ता नाकामो दातुम् अर्हति ॥ (य्ध् २.१४७)

इति स्मरणाद् दुर्भिक्षादिव्यतिरेकेण यदि स्त्रीधनं भर्ता व्ययीकृत्य विद्यमानधनो ऽपि याच्यमानो न ददाति, तदा दम्पत्योर् अपीष्यत एव व्यवहारः । तथा भक्तदासस्य स्वामिना सह व्यवहारं वक्ष्यति । गर्भदासस्यापि गर्भदासादीन् अधिकृत्य,

यश् चैषां स्वामिनं कश्चिन् मोचयेत् प्राणसंशयात् ।
दासत्वात् स विमुच्येत पुत्रभागं लभेत च ॥ (न्स्म् ५.२८)

इति नारदोक्तत्वात्, तदमोचने पुत्रभागादाने च स्वामिना सह व्यवहारः केन वार्यते । तस्माद् दृष्टादृष्टयोः श्रेयस्करो न भवति गुर्वादिभिर् व्यवहार इति प्रथमं शिष्यादयो निवारणीयाः राज्ञा ससभ्येनेति “गुरोः शिष्ये” इत्यादिश्लोकस्य तात्पर्यार्थः । अत्यन्तनिर्बन्धे तु शिष्यादीनाम् अप्य् उक्तरीत्या प्रवर्तनीयो व्यवहारः । यद् अपि,

एकस्य बहुभिः सार्धं स्त्रीणां प्रेष्यजनस्य च ।
अनादेयो भवेद् वादो धर्मविद्भिर् उदाहृतः ॥ (ध्को ११४)

इति नारदवचनम्, तत्रैकस्यापि, “गणद्रव्यं हरेद् यस् तु संविदं लङ्घयेच् च यः” (य्ध् २.१८७), तथा, “एकं घ्नन्तं बहूनां च” (य्ध् २.२२१) इत्यादिस्मरणाद् एकार्थैर् बहुभिः सार्धं व्यवहार इष्यते एवेति भिन्नार्थैर् बहुभिर् एकस्य युगपद्व्यवहारो न भवतीति द्रष्टव्यम् । स्त्रीणाम् इत्य् अपि गोपशौण्डिकादिस्त्रीणां स्वातन्त्र्याद् व्यवहारो भवत्य् एवेति तदन्यासां सकलस्त्रीणां पतिषु जीवत्सु तत्पारतन्त्र्याद् अनादेयो व्यवहार इति व्याख्येयम् । प्रेष्यजनस्य चेत्य् एतद् अपि प्रेष्यजनस्य स्वामिपारतन्त्र्यात् स्वार्थव्यवहारो ऽपि स्वाम्यनुज्ञयैव व्यवहारो नान्यथेति व्याख्येयम् ॥ २.३२ ॥

परावर्त्यं व्यवहारम् उक्त्वा इदानीं परावर्त्यं द्रव्यम् आह ।

प्रनष्टाधिगतं देयं नृपेण धनिने धनम् । २.३३अब्
विभावयेन् न चेल् लिङ्गैस् तत्समं दण्डम् अर्हति ॥ २.३३च्द् ॥

प्रनष्टं हिरण्यादि शौल्किकस्थानपालादिभिर् अधिगतं राज्ञे समर्पितं यत् तद् राज्ञा धनिने दातव्यम्, यदि धनी रूपसंख्यादिभिर् लिङ्गैर् भावयति । यदि न भावयति तदा तत्समं दण्ड्यः, असत्यवादित्वात् । अधिगमस्य स्वत्वनिमित्तत्वात् स्वत्वे प्राप्ते तत्परावृत्तिर् अनेनोक्ता । अत्र च कालावधिं वक्ष्यति-

शौल्किकैः स्थानपालैर् वा नष्टापहृतम् आहृतम् ।
अर्वाक् संवत्सरात् स्वामी हरेत परतो नृपः ॥ इति (य्ध् २.१७३) ।

मनुना पुनः संवत्सरत्रयम् अवधित्वेन निर्दिष्टम्-

प्रनष्टस्वामिकं रिक्थं राजा त्र्यब्दं निधापयेत् ।
अर्वाक् त्र्यबाद् धरेत् स्वामी परतो नृपतिर् हरेत् ॥ इति । (म्ध् ८.३०)

तत्र वर्षत्रयपर्यन्तम् अवश्यं रक्षणीयम् । तत्र यदि संवत्सराद् अर्वाक् स्वाम्य् आगच्छेत् तदा कृत्स्नम् एव दद्यात् । यदा पुनः संवत्सराद् ऊर्ध्वम् आगच्छति तदा षड्भागं रक्षणमूल्यं गृहीत्वा शेषं स्वामिने दद्यात् । यथाह-

आददीताथ षड्भागं प्रनष्टाधिगतान् नृपः ।
दशमं द्वादशं वापि सतां धर्मम् अनुस्मरन् ॥ इति । (म्ध् ८.३३)

तत्र प्रथमे वर्षे कृत्स्नम् एव दद्यात्, द्वितीये द्वादशं भागं, तृतीये दशमं, चतुर्थादिषु षठं भागं गृहीत्वा शेषं दद्यात् । राजभागस्य चतुर्थो ऽंशो ऽधिगन्त्रे दातव्यः । स्वाम्यनागमे तु कृत्स्नस्य धनस्य चतुर्थम् अंशम् अधिगन्त्रे दत्त्वा शेषं राजा गृह्णीयात् । तथाह गौतमः “प्रनष्टस्वामिकम् अधिगम्य संवत्सरं राज्ञा रक्ष्यम्, ऊर्ध्वम् अधिगन्तुश् चतुर्थो ऽंशो राज्ञः शेषम्” इति (ग्ध् १०.३६–३८) । अत्र संवत्सरम् इत्य् एकवचनम् अविवक्षितम्, “राजा त्र्यब्दं निधापयेत्” (म्ध् ८.३०) इति स्मरणात् । “हरेत परतो नृपः” इत्य् एतद् अपि स्वामिन्य् अनागते त्र्यब्दाद् ऊर्ध्वं व्ययीकरणाभ्यनुज्ञापरम् । ततः परम् आगते तु स्वामिनि व्ययीभूते ऽपि द्रव्ये राजा स्वांशम् अवतार्य तत्समं दद्यात् । एतच् च हिरण्यादिविषयम् । गवादिविषये वक्ष्यति- “पणान् एकशफे दद्यात्” इत्यादिना (य्ध् २.१७४) ॥ २.३३ ॥

रथ्याशुल्कशालादिनिपतितस्य सुवर्णादेर् नष्टस्याधिगमे विधिम् उक्त्वा अधुना भूमौ चिरनिखातस्य सुवर्णादेर् निधिशब्दवाच्यस्याधिगमे विधिम् आह ।

राजा लब्ध्वा निधिं दद्याद् द्विजेभ्यो ऽर्धं द्विजः पुनः । २.३४अब्
विद्वान् अशेषम् आदद्यात् स सर्वस्य प्रभुर् यतः ॥ २.३४च्द् ॥
इतरेण निधौ लब्धे राजा षष्ठांशम् आहरेत् । २.३५अब्
अनिवेदितविज्ञातो दाप्यस् तं दण्डम् एव च ॥ २.३५च्द् ॥

उक्तलक्षणं निधिं राजा लब्ध्वा अर्धं ब्राह्मणेभ्यो दत्त्वा शेषं कोशे निवेशयेत् । ब्राह्मणस् तु विद्वान् श्रुताध्ययनसंपन्नः सदाचारो यदि निधिं लभेत तदा सर्वम् एव गृह्णीयात्, यस्माद् असौ सर्वस्य जगतः प्रभुः । इतरेण तु राजविद्वद्ब्राह्मणव्यतिरिक्तेन अविद्वद्ब्राह्मणक्षत्रियादिना निधौ लब्धे राज षष्ठांशम् अधिगन्त्रे दत्त्वा शेषं निधिं स्वयम् आहरेत् । यथाह वसिष्ठः “अप्रज्ञायमानं वित्तं यो ऽधिगच्छेद् राजा तद् धरेत् षष्ठम् अंशम् अधिगन्त्रे दद्यात्” (वध् ३.१३) इति । गौतमो ऽपि “निध्यधिगमो राजधनं भवति, न ब्राह्मणस्याभिरूपस्य, अब्राह्मणो व्याख्याता षष्ठम् अंशं लभेतेत्य् एके” (ग्ध् १०.४३–४५) इति । अनिवेदित इति कर्तरि निष्ठा । अनिवेदितश् चासौ विज्ञातश् च राज्ञे ऽप्य् अनिवेदितविज्ञातः यः कश्चिन् निधिं लब्ध्वा राज्ञे न निवेदितवान् विज्ञातश् च राज्ञा स सर्वं निधिं दाप्यो दण्डं च सक्त्यपेक्षया । अथ निधेर् अपि स्वाम्य् आगत्य रूपसंख्यादिभिः स्वत्वं भावयति तदा तस्मै राजा निधिं दत्वा षष्ठं द्वादशं वांशं स्वयम् आहरेत् । यथाह मनुः ।

ममायम् इति यो ब्रूयान् निधिं सत्येन मानवः ।
तस्याददीत षड्भागं राजा द्वादशम् एव वा ॥ इति । (म्ध् ८.३५)

अंशविकल्पस् तु वर्णकालाद्यपेक्षया वेदितव्यः ॥ २.३४ ॥ २.३५ ॥

चौरहृतं प्रत्य् आह ।

देयं चौरहृतं द्रव्यं राज्ञा जानपदाय तु । २.३६अब्
अददद् धि समाप्नोति किल्बिषं यस्य तस्य तत् ॥ २.३६च्द् ॥

चौरैर् हृतं द्रव्यं चौरेभ्यो विजित्य जानपदाय स्वदेशनिवासिने यस्य तत् द्रव्यं तस्मै राज्ञा दातव्यम् । हि यस्माद् अददद् अप्रयच्छन् यस्य तद् अपहृतं द्रव्यं तस्य किल्बिषम् आप्नोति । तस्य चौरस्य च । यथाह मनुः-

दातव्यं सर्ववर्णेभ्यो राज्ञा चौरैर् हृतं धनम् ।
राजा तद् उपयुञ्जानश् चौरस्याप्नोति किल्बिषम् ॥ इति । (म्ध् ८.४०)

यदि चौरहस्ताद् आदाय स्वयम् उपभुङ्क्ते तदा चौरस्य किल्बिषम् आप्नोति । अथ चौरहृतम् उपेक्षते तदा जानपदस्य किल्बिषम् । अथ चौरहृताहरणाय यतमानो ऽपि न शक्नुयाद् आहर्तुं तदा तावद् धनं स्वकोशाद् दद्यात् । यथाह गौतमः “चौरहृतम् अवजित्य यथास्थानं गमयेत्, कोशाद् वा दद्यात्” )ग्ध् १०.४६–४७) इति । कृष्णद्वैपायनो ऽपि-

प्रत्याहर्तुं न शक्तस् तु धनं चौरैर् हृतं यदि ।
स्वकोशात् तद् धि देयं स्याद् अशक्तेन महीक्षिता ॥ इति ॥ (म्भ् १२.७६.१०) २.३६ ॥

**इत्य् असाधारणव्यवहारमातृअकाप्रकरणम् **