०१ साधारण-व्यवहार-मातृका-प्रकरणम्

अभिषेकादिगुणयुक्तस्य राज्ञः प्रजापालनं परमो धर्मः । तच् च दुष्टनिग्रहम् अन्तरेण न संभवति । दुष्टपरिज्ञानं च न व्यवहारदर्शनम् अन्तरेण संभवति । तद् व्यवहारदर्शनम् अहर् अहः कर्तव्यम् इत्य् उक्तं-

_ व्यवहारान् स्वयं पश्येत् सभ्यैः परिवृतो ऽन्वहम् । इति । (य्ध् १.३६०)_

_स च व्यवहारः कीदृशः कतिविधः कथं चेतीतिकर्तव्यताकलापो नाभिहितः । तदभिधानाय द्वितीयो ऽध्याय आरम्भ्यते “व्यवहारान्” इति । _

व्यवहारान् नृपः पश्येद् विद्वद्भिर् ब्राह्मणैः सह । २.१अब्
धर्मशास्त्रानुसारेण क्रोधलोभविवर्जितः ॥ २.१च्द् ॥

अन्यविरोधेन स्वात्मसंबन्धितया कथनं व्यवहारः । यथा कश्चिद् इदं क्षेत्रादि मदीयम् इति कथयति, अन्यो ऽपि तद्विरोधेण मदीयम् इति । तस्यानेकविधत्वं दर्शयति बहुवचनेन । नृप इति न क्षत्रियमात्रस्यायं धर्मः किं तु प्रजापालनाधिकृतस्यान्यस्यापीति दर्शयति । पश्येद् इति पूर्वोक्तस्यानुवादो धर्मविशेषविधानार्थः । विद्वद्भिर् वेदव्याकरणादिधर्मशास्त्राभिज्ञैः । ब्राह्मणैर् न क्षत्रियादिभिः । ब्राह्मणैः सहेति तृतीयानिर्देशाद् एषाम् अप्राधान्यम् । “सहयुक्ते ऽप्रधाने” इति स्मरणात् (पाण् २.३।१९) । अतश् चादर्शने ऽन्यथादर्शने वा राज्ञो दोषो न ब्राह्मणानाम् । यथाह मनुः ।

अदण्ड्यान् दण्डयन् राजा दण्ड्यांश् चैवाप्य् अदण्डयन् ।
अयशो महद् आप्नोति नरकं चैव गच्छति ॥ इति । (य्ध् ८.१२८)

कथम् । धर्मशास्त्रानुसारेण नार्थशास्त्रानुसारेण । देशादिसमयधर्मस्यापि धर्मशास्त्राविरुद्धस्य धर्मशास्त्रविषयत्वान् न पृथगुपादानम् । तथा च वक्ष्यति-

निजधर्माविरोधेन यस् तु सामयिको भवेत् ।
सो ऽपि यत्नेन संरक्ष्यो धर्मो राजकृतश् च यः ॥ इति । (य्ध् २.१८६)

क्रोधलोभविवर्जित इति । धर्मशास्त्रानुसारेणेति सिद्धे क्रोधलोभविवर्जित इति वचनम् आदरार्थम् । क्रोधो ऽमर्षः । लोभो लिप्सातिशयः ॥ २.१ ॥

सभ्यांश् चाह ।

श्रुताध्ययन्संपन्ना धर्मज्ञाः सत्यवादिनः । २.२अब्
राज्ञा सभासदः कार्या रिपौ मित्रे च ये समाः ॥ २.२च्द् ॥

किं च श्रुताध्ययनसंपन्नाः श्रुतेन मीमांसाव्याकरणादिश्रवणेन अध्ययनेन च वेदाध्ययनेन संपन्नाः । धर्मज्ञाः धर्मशास्त्रज्ञाः । सत्यवादिनः सत्यवचनशीलाः । रिपौ मित्रे च ये समाः रागद्वेषादिरहिताः । एवंभूताः सभासदः सभायां संसदि यथा सीदन्त्य् उपविशन्ति तथा दानमानसत्कारे राज्ञा कर्तव्याः । यद्य् अपि श्रुताध्ययनसंपन्ना इत्य् अविशेषेणोक्तं तथापि ब्राह्मणा एव । यथाह कात्यायनः-

स तु सभ्यैः स्थिरैर् युक्तः प्राज्ञैर् मौलैर् द्विजोत्तमैः ।
धर्मशास्त्रार्थकुशलैर् अर्थशास्त्रविशारदैः ॥ इति । (क्स्म् ५७)

ते च त्रयः कर्तव्याः बहुवचनस्यार्थवत्त्वात्,

यस्मिन् देशे निषीदन्ति विप्रा वेदविदस् त्रयः । (म्ध् ८.११)
इति मनुस्मरणाच् च । बृहस्पतिस् तु सप्त पञ्च त्रयो वा सभासदो भवन्तीत्याह ।
लोकवेदज्ञधर्मज्ञाः सप्त पञ्च त्रयो ऽपि वा ।
यत्रोपविष्टा विप्राः स्युः सा यज्ञसदृशी सभा ॥ इति । (बृस्म् १.५९)

न च ब्राह्मणैः सहेति पूर्वश्लोकोक्तानां ब्राह्मणानां श्रुताध्ययनसंपन्ना इत्यादिविशेषणम् इति मन्तव्यम्, तृतीयाप्रथमान्तनिर्दिष्टानां विशेषणविशेष्यभावासंभवात्, विद्वद्भिर् इत्य् अनेन पुनरुक्तिप्रसङ्गाच् च । तथा च कात्यायनेन ब्राह्मणानां सभासदां च स्पष्टं भेदो दर्शितः-

सप्राड्विवाकः सामात्यः सब्राह्मणपुरोहितः ।
ससभ्यः प्रेक्षको राजा स्वर्गे तिष्टति धर्मतः ॥ इति । (क्स्म् ५६)

तत्र ब्राह्मणा अनियुक्ताः सभासदस् तु नियुक्ता इति भेदः । अत एवोक्तम्-

नियुक्तो वानियुक्तो वा धर्मज्ञो वक्तुम् अर्हति । इति ।

तत्र नियुक्तानां यथावस्थितार्थकथने ऽपि यदि राजान्यथा करोति तदासौ निवारणीयो ऽन्यथा दोषः । उक्तं च कात्यायनेन ।

अन्यायेनापि तं यान्तं ये ऽनुयान्ति सभासदः ।
ते ऽपि तद्भागिनस् तस्माद् बोधनीयः स तैर् नृपः ॥ इति । (क्स्म् ७५)

अनियुक्तानां पुनर् अन्यथाभिधाने ऽनभिधाने वा दोषो न तु राज्ञो ऽनिवारणे,

सभा वा न प्रवेष्टव्या वक्तव्यं वा समञ्जसम् ।
अब्रुवन् विब्रुवन् वापि नरो भवति किल्बिषी ॥ (म्ध् ८.१३)

इति मनुस्मरणात् । रिपौ मित्रे चेति चकाराल् लोकरञ्जनार्थं कतिपयैर् वणिग्भिर् अप्य् अधिष्ठितं सदः कर्तव्यम् । यथाह कात्यायनः-

कुलशीलवयोवृत्तवित्तवद्भिर् अमत्सरैः ।
वणिग्भिः स्यात् कतिपयैः कुलभूतैर् अधिष्ठितम् ॥ इति ॥ (क्स्म् ५८) ॥२.२ ॥

व्यवहारान् नृपः पश्येद् इत्य् उक्तम् । तत्रानुकल्पम् आह ।

अपश्यता कार्यवशाद् व्यवहारान् नृपेण तु । २.३अब्
सभ्यैः सह नियोक्तव्यो ब्राह्मणः सर्वधर्मवित् ॥ २.३च्द् ॥

कार्यान्तरव्याकुलतया व्यवहारान् अपश्यता नृपेण पूर्वोक्तैः सभ्यैः सह सर्वधर्मवित्, सर्वान् धर्मशास्त्रोक्तान् सामयिकांश् च धर्मान् वेत्ति विचारयतीति सर्वधर्मवित्, ब्राह्मणो न क्षत्रियादिर् नियोक्तव्यो व्यवहारदर्शने । तं च कात्यायनोक्तगुणविशिष्टं कुर्यात् । यथाह ।

दान्तं कुलीनं मध्यस्थम् अनुद्वेगकरं स्थिरम् ।
परत्र भीरुं धर्मिष्ठम् उद्युक्तं क्रोधवर्जितम् ॥ इति । (क्स्म् ६४)

एवंभूतब्राह्मणासंभवे क्षत्रियं वैश्यं वा नियुञ्जीत न शूद्रम् । यथाह कात्यायनः ।

ब्राह्मणो यत्र न स्यात् तु क्षत्रियं तत्र योजयेत् ।
वैश्यं वा धर्मशास्त्रज्ञं शूद्रं यत्नेन वर्जयेत् ॥ इति । (क्स्म् ६७)

नारदेन त्व् अयम् एव मुख्यो दर्शितः ।

धर्मशास्त्रं पुरस्कृत्य प्राड्विवाकमते स्थितः । (न्स्म् १.२९)

न स्वमते स्थितः । राजा चारचक्षुषा परसैन्यं पश्यतीतिवत् । तस्य चेयं यौगिकी संज्ञा । अर्थिप्रत्यर्थिनौ पृच्छतीति प्राट्, तयोर् वचनं विरुद्धम् अविरुद्धं च सभ्यैः सह विविनक्ति विवेचयति वेति विवाकः । प्राट् चासौ विवाकश् च प्राड्विवाकः । उक्तं च ।

विवादानुगतं पृष्ट्वा ससभ्यस् तत् प्रयत्नतः ।
विचारयति येनासौ प्राड्विवाकस् ततः स्मृतः ॥ इति ॥ २.३ ॥

प्राड्विवाकादयः सभ्या यदि रागादिना स्मृत्यपेतं व्यवहारं विचारयन्ति तदा राज्ञा किं कर्तव्यम् इत्य् अत आह ।

रागाल् लोभाद् भयाद् वापि स्मृत्यपेतादिकारिणः । २.४अब्
सभ्याः पृथक् पृथग् दण्ड्या विवादाद् द्विगुणं दमम् ॥ २.४च्द् ॥

अपि च, पूर्वोक्ताः सभ्या रजसो निरङ्कुशत्वेन तदभिभूता रागात् स्नेहातिशयाल् लोभाल् लिप्सातिशयाद् भयात् संत्रासात् स्मृत्यपेतं स्मृतिविरुद्धं आदिशब्दाद् आचारापेतं कुर्वन्तः पृथक् पृथग् एकैकशो विवादाद् विवादपराजयनिमित्ताद् दमाद् द्विगुणं दमं दण्ड्याः न पुनर् विवादास्पदीभूताद् द्रव्यात् । तथा सति स्त्रीसंग्रहणादिषु दण्डाभावप्रसङ्गः । रागलोभभयानाम् उपादानं रागादिष्व् एव द्विगुणो दमो नाज्ञानमोहादिष्व् इति नियमार्थम् । न च “राजा सर्वस्येष्टे ब्राह्मणवर्जम्” (ग्ध् ११.१) इति गौतमवचनान् न ब्राह्मणा दण्ड्या इति मन्तव्यम्, तस्य प्रशंसार्थत्वात् । यत् तु षड्भिः परिहार्यो राज्ञा ऽवध्यश् चाबन्ध्यश् चादण्ड्यश् चाबहिष्कार्यश् चापरिवाद्यश् चापरिहार्यश् चेति तद् अपि स एष बहुश्रुतो भवति लोकवेदवेदाङ्गविद् वाकोवाक्येतिहासपुराणकुशलस् तदपेक्षस् तद्वृत्तिश् चाष्टचत्वारिंशत्संस्कारैः संस्कृतस् त्रिषु कर्मस्व् अभिरतः षट्सु वा समयाचारिकेष्व् अभिविनीत इति प्रतिपादितबहुश्रुतविषयं न ब्राह्मणमात्रविषयम् ॥ २.४ ॥

व्यवहारविषयम् आह ।

स्मृत्याचारव्यपेतेन मार्गेणाधर्षितः परैः । २.५अब्
आवेदयति चेद् राज्ञे व्यवहारपदं हि तत् ॥ २.५च्द् ॥

धर्मशास्त्रसमयाचारविरुद्धेन मार्गेण परैर् आधर्षितो ऽभिभूतो यद् राज्ञे प्राड्विवाकाय वा आवेदयति विज्ञापयति चेद् यदि तद् आवेद्यमानं व्यवहारपदं प्रतिज्ञोत्तरसंशयहेतुपरामर्शप्रमाणनिर्णयप्रयोजनात्मको व्यवहारस् तस्य पदं विषयस् तस्य चेदं सामान्यलक्षणम् । स च द्विविधः । शङ्काभियोगस् तत्त्वाभियोगश् चेति । यथाह नारदः ।

द्व्यभियोगस् तु विज्ञेयः शङ्कातत्त्वाभियोगतः ।
शङ्का ऽसतां तु संसर्गात् तत्त्वं होढाभिदर्शनात् ॥ इति । (न्स्म् मा १.२२)

होढा लोप्त्रं । लिङ्गम् इति यावत् । तेन दर्शनं साक्षाद् वा दर्शनं होढाभिदर्शनं तस्मात् । तत्त्वाभियोगो ऽपि द्विविधः । प्रतिषेधात्मको विध्यात्मकश् चेति । यथा मत्तो हिरण्यादिकं गृहीत्वा न प्रयच्छति । क्षेत्रादिकं ममायम् अपहरतीति च । उक्तं च कात्यायनेन-

न्याय्यं स्वं नेच्छते कर्तुम् अन्याय्यं वा करोति यः । इति । (क्स्म् १३९)

स पुनश् चाष्टादशधा भिद्यते । यथाह मनुः-

तेषाम् आद्यम् ऋणादानं निक्षेपो ऽस्वामिविक्रयः ।
संभूय च समुत्थानं दत्तस्यानपकर्म च ॥
वेतनस्यैव चादानं संविदश् च व्यतिक्रमः ।
क्रयविक्रयानुशयो विवादः स्वामिपालयोः ॥
सीमाविवादधर्मश् च पारुष्ये दण्डवाचिके ।
स्तेयं च साहसं चैव स्त्रीसंग्रहणम् एव च ॥
स्त्रीपुंधर्मो विभागश् च द्यूतम् आह्वय एव च ।
पदान्य् अष्टादशैतानि व्यवहारस्थिताव् इह ॥ इति ॥ (म्ध् ८.४–७)

एतान्य् अपि साध्यभेदेन पुनर् बहुत्वं गतानि । यथाह नारदः-

एषाम् एव प्रभेदो ऽन्यः शतम् अष्टोत्तरं भवेत् ।
क्रियाभेदान् मनुष्याणां शतशाखो निगद्यते ॥ इति ॥ (न्स्म् मा १.२०)

“आवेदयति चेद् राज्ञे” इत्य् अनेन स्वयम् एवागत्यावेदयति न राजप्रेरितस् तत्पुरुषप्रेरितो वेति दर्शयति । यथाह मनुः-

नोत्पादयेत् स्वयं कार्यं राजा नाप्य् अस्य पूरुषः ।
न च प्रापितम् अन्येन ग्रसेतार्थं कथंचन ॥ इति ॥ (म्ध् ८.४३)

परैर् इति परेण पराभ्यां परैर् इत्य् एकस्यैकेन द्वाभ्यां बहुभिर् वा व्यवहारो भवतीति दर्शयति ॥ यत् पुनः,

एकस्य बहुभिः सार्धं स्त्रीणां प्रेष्यजनस्य च ।
अनादेयो भवेद् वादो धर्मविद्भिर् उदाहृतः ॥ (ध्को ११४)

इति नारदवचनं तद् भिन्नसाध्यद्वयविषयम् । “आवेदयति चेद् राज्ञे” इत्य् अनेनैव राज्ञा पृष्टो विनीतवेष आवेदयेत् । आवेदितं च युक्तं चेन् मुद्रादिना प्रत्यर्थ्याह्वानम् अकल्पादीनां चानाह्वानम् इत्याद्य् अर्थसिद्धम् इति नोक्तम् । स्मृत्यन्तरे तु स्पष्टार्थम् उक्तम् । यथा-

काले कार्यार्थिनं पृच्छेद् गृणन्तं पुरतः स्थितम् ।
किं कार्यं का च ते पीडा मा भैषीर् ब्रूहि मानव ॥
केन कस्मिन् कदा कस्मात् पृच्छेद् एवं सभागतम् ।
एवं पृष्टः स यद् ब्रूयात् स सभ्यैर् ब्राह्मणैः सह ॥
विमृश्य कार्यं न्याय्यं चेद् आह्वानार्थम् अतः परम् ।
मुद्रां वा निक्ष्पेत् तस्मिन् पुरुषं वा समादिशेत् ॥
अकल्पबालस्थविरविषमस्थक्रियाकुलान् ।
कार्यातिपातिव्यसनिनृपकार्योत्सवाकुलान् ।
मत्तोन्मत्तप्रमत्तार्तान् भृत्यान् नाह्वानयेन् नृपः ॥
न हीनपक्षां युवतिं कुले जातां प्रसूतिकाम् ।
सर्ववर्णोत्तमां कन्यां ता ज्ञातिप्रभुकाः स्मृताः ॥
तदधीनकुटुम्बिन्यः स्वैरिण्यो गणिकाश् च याः ।
निष्कुला याश् च पतितास् तासाम् आह्वानम् इष्यते ॥
कालं देशं स विज्ञाय कार्याणां च बलाबले ।
अकल्पादीन् अपि शनैर् यानैर् आह्वानयेन् नृपः ॥
ज्ञात्वाभियोगं ये ऽपि स्युर् वने प्रव्रजितादयः ।
तान् अप्य् आह्वानयेद् राजा गुरुकारेष्व् अकोपयन् ॥ इति ।

आसेधव्यवस्थाप्य् अर्थसिद्धैव नारदेनोक्ता-

वक्तव्ये ऽर्थे ह्य् अतिष्ठन्तम् उत्क्रामन्तं च तद्वचः ।
आसेधयेद् विवादार्थी यावद् आह्वानदर्शनम् ॥
स्थानासेधः कालकृतः प्रवासात् कर्मणस् तथा ।
चतुर्विधः स्याद् आसेधो नासिद्धस् तं विलङ्घयेत् ॥
आसेधकाल आसिद्ध आसेधं यो ऽतिवर्तते ।
स विनेयो ऽन्यथाकुर्वन् नासेद्धा दण्डभाग् भवेत् ॥
नदीसन्तारकान्तारदुर्देशोपप्लवादिषु ।
आसिद्धस् तं परासेधम् उत्क्रामन् नापराध्नुयात् ॥
निर्वेष्टुकामो रोगार्तो यियक्षुर् व्यसने स्थितः ।
अभियुक्तस् तथान्येन राजकार्योद्यतस् तथा ॥
गवां प्रचारे गोपालाः सस्यावापे कृषीवलाः ।
शिल्पिनश् चापि तत्कालम् आयुधीयाश् च विग्रहे ॥ इति । (न्स्म् मा १.४१–४६)

आसेधो राजाज्ञया ऽवरोधः । अकल्पादयः पुत्रादिकम् अन्यं वा सुहृदं प्रेषयेयुः, न च ते परार्थवादिनः,

यो न भ्राता न च पिता न पुत्रो न नियोगकृत् ।
परार्थवादी दण्ड्यः स्याद् व्यवहारेषु विब्रुवन् ॥ (न्स्म् मा २.२३)

इति नारदवचनात् ॥ २.५ ॥

प्रत्यर्थिनि मुद्रालेख्यपुरुषाणाम् अन्यतमेनानीते किं कुर्याद् इत्य् अत आह ।

प्रत्यर्थिनो ऽग्रतो लेख्यं यथावेदितम् अर्थिना । २.६अब्
समामासतदर्धाहर्नामजात्यादिचिह्नितम् ॥ २.६च्द् ॥

अर्थ्यते इत्य् अर्थः साध्यः, सो ऽस्यास्तीत्य् अर्थी, तत्प्रतिपक्षः प्रत्यर्थी, तस्याग्रतः पुरतो लेख्यं लेखनीयम् । यथा येन प्रकारेण पूर्वम् आवेदनकाले आवेदितं तथा । न पुनर् अन्यथा, अन्यथावादित्वेन व्यवहारस्य भङ्गप्रसङ्गात् ।

अन्यवादी क्रियाद्वेषी नोपस्थाता निरुत्तरः ।
आहूतः प्रपलायी च हीनः पञ्चविधः स्मृतः ॥ इति । (न्स्म् मा २.३३)

आवेदनकाल एवार्थिवचनस्य लिखितत्वात् पुनर्लेखनम् अनर्थकम् इत्य् अत आह समामासेत्यादि । संवत्सरमासपक्षतिथिवारादिना, अर्थिप्रत्यर्थिनामब्राह्मणजात्यादिचिह्नितम् । आदिशब्देन द्रव्यतत्संख्यास्थानवेलाक्षमालिङ्गादीनि गृह्यन्ते ॥ यथोक्तम्-

अर्थवद् धर्मसंयुक्तं परिपूर्णम् अनाकुलम् ।
साध्यवद् वाचकपदं प्रकृतार्थानुबन्धि च ॥
प्रसिद्धम् अविरुद्धं च निश्चितं साधनक्षमम् ।
संक्षिप्तं निखिलार्थं च देशकालाविरोधि च ॥
वर्षर्तुमासपक्षाहोवेलादेṡअप्रदेशवत् ।
स्थानावसथसाध्याख्याजात्याकारवयोयुतम् ॥
साध्यप्रमाणसंख्यावद् आत्मप्रत्यर्थिनामवत् ।
परात्मपूर्वजानेकराजनामभिर् अङ्कितम् ॥
क्षमालिङ्गात्मपीडावत् कथिताहर्तृदायकम् ।
यदावेदयते राज्ञे तद् भाषेत्य् अभिधीयते ॥ इति ।

भाषा प्रतिज्ञा पक्ष इति नार्थान्तरम् । आवेदनसमये कार्यमात्रं लिखितं, प्रत्यर्थिनो ऽग्रतः समामासादिविशिष्टं लिख्यत इति विशेषः । संवत्सरविशेषणं यद्य् अपि सर्वव्यवहारेषु नोपयुज्यते तथाप्य् आधिप्रतिग्रहक्रयेषु निर्णयार्थम् उपयुज्यते,

आधौ प्रतिग्रहे क्रीते पूर्वा तु बलवत्तरा ।

इति वचनात् । अर्थव्यवहारो ऽपि एकस्मिन् संवत्सरे यत्संख्याकं यद्द्रव्यं यतो येन गृहीतं प्रत्यर्पितं च पुनर् अन्यस्मिन् वत्सरे तद्द्रव्यं तत्संख्याकं ततस् तेन गृहीतं याच्यमानो यदि ब्रूयात्, सत्यं गृहीतं प्रत्यर्पितं चेति । वत्सरान्तरे गृहीतं प्रत्यर्पितं नास्मिन् वत्सरे इत्य् उपयुज्यते । एवं मासाद्य् अपि योज्यम् । देशस्थानादयः पुनः स्थावरेष्व् एवोपयुज्यन्ते,

देशश् चैव तथा स्थानं संनिवेशस् तथैव च ।
जातिः संज्ञाधिवासश् च प्रमाणं क्षेत्रनाम च ॥
पितृपैतामहं चैव पूर्वराजानुकीर्तनम् ।
स्थावरेषु विवादेषु दशैतानि निवेशयेत् ॥

इति स्मरणात् । देशो मध्यदेशादिः । स्थानं वाराणस्यादि । संनिवेशस् तत्रैव पूर्वापरदिग्विभागपरिच्छिन्नः सम्यङ्निविष्टो गृहक्षेत्रादिः । जातिर् अर्थिप्रत्यर्थिनोर् ब्राह्मणत्वादिः । संज्ञा च देवदत्तादिः । अधिवासः समीपदेशनिवासी जनः । प्रमाणं निवर्तनादि भूपरिमाणम् । क्षेत्रनाम शालिक्षेत्रं क्रमुकक्षेत्रं कृष्णभूमः पाण्डुभूम इति । पितुः पितामहस्य च नामार्थिप्रत्यर्थिनोः । पूर्वेषां त्रयाणाम् राज्ञां नामकीर्तनं चेति । समामासादीनां यस्मिन् व्यवहारे यावद् उपयुज्यते तत्र तावल् लेखनीयम् इति तात्पर्यार्थः । एवं पक्षलक्षणे स्थिते पक्षलक्षणरहितानां पक्षवदवभासमानानां पक्षाभासत्वं सिद्धम् एवेति योगीश्वरेण न पृथक् पक्षाभासा उक्ताः । अन्यैस् तु विस्पष्टार्थम् उक्ताः ।

अप्रसिद्धं निराबाधं निरर्थं निष्प्रयोजनम् ।
असाध्यं वा विरुद्धं वा पक्षाभासं विवर्जयेत् ॥ इति । (क्स्म् १४०)

अप्रसिद्धं मदीयं शशविषाणं गृहीत्वा न प्रयच्छतीत्यादि । निराबाधं अस्मद् गृहदीपप्रकाशेनायं स्वगृहे व्यवहरतीयादि । निरर्थं अभिधेयरहितं कचटतपगजडदबेत्यादि । निष्प्रयोजनं यथायं देवदत्तो ऽस्मद्गृहसंनिधौ सुस्वरम् अधीत इत्यादि । असाध्यं यथाहं देवदत्तेन सभ्रूभńगम् उपहसित इत्यादि । एतत् साधनासंभवाद् असाध्यम् । अल्पकालत्वान् न साक्षिसंभवो लिखितं दूरतो ऽल्पत्वान् न दिव्यम् इति । विरुद्धं यथाहं मूकेन शप्त इत्यादि । पुरराष्ट्रादिविरुद्धं वा ।

राज्ञा विवर्जितो यश् च यश् च पौरविरोधकृत् ।
राष्ट्रस्य वा समस् तस्य प्रकृतीनां तथैव च ॥
अन्ये वा ये पुरग्राममहाजनविरोधकाः ।
अनादेयास् तु ते सर्वे व्यवहाराः प्रकीर्तिताः ॥ इति ॥

यत् तु,

अनेकपदसंकीर्णः पूर्वपक्षो न सिध्यति । (क्स्म् १३६)

इति तत्र यद्य् अनेकवस्तुसंकीर्ण इत्य् उच्यते तदा न दोषः, मदीयम् अनेन हिरण्यं वासो रूपकादि वापहृतम् इत्येवंविधस्यादुष्टत्वात् । ऋणादानादिपदसंकरे पक्षाभास इति चेत् तद् अपि न । मदीया रूपका अनेन वृद्ध्या गृहीताः सुवर्णं चास्य हस्ते निक्षिप्तम्, मदीयं क्षेत्रम् अयम् अपहरति इत्यादीनां पक्षत्वम् इष्यत एव । किं तु क्रियाभेदात् क्रमेण व्यवहारो न युगपद् इत्य् एतावत् । यथाह कात्यायनः-

बहुप्रतिज्ञं यत् कार्यं व्यवहारे सुनिश्चितम् ।
कामं तद् अपि गृह्णीयाद् राजा तत्त्वबुभुत्सया ॥ इति । (क्स्म् १३७)

तस्माद् अनेकपदसंकीर्णः पूर्वपक्षो युगपन् न सिध्यतिति तस्यार्थः । अर्थिग्रहणात् पुत्रपित्रादिग्रहणं तेषाम् एकार्थत्वात् । नियुक्तस्यापि नियोगेनैव तदेकार्थत्वाक्षेपात्,

अर्थिना संनियुक्तो वा प्रत्यर्थिप्रहितो ऽपि वा ।
यो यस्यार्थे विवदते तयोर् जयपराजयौ ॥ (न्स्म् मा २.२२)

इति स्मरणात् नियुक्तजयपराजयौ मूलस्वामिनोर् एव । एतच् च भूमौ फलके वा पाण्डुलेखेन लिखित्वा आवापोद्धारेण विशोधितं पश्चात् पत्रे निवेशयेत्,

पूर्वपक्षं स्वभावोक्तं प्राड्विवाको ऽभिलेखयेत् ।
पाण्डुलेखेन फलके ततः पत्रे विशोधितम् ॥ (क्स्म् १३१)

इति कात्यायनस्मरणात् । शोधनं च यावद् उत्तरदर्शनं कर्तव्यं नातः परम्, अनवस्थाप्रसङ्गात् । अत एव नारदेनोक्तम्,

शोधयेत् पूर्ववादं तु यावन् नोत्तरदर्शनम् ।
अवष्टब्धस्योत्तरेण निवृत्तं शोधनं भवेत् ॥ इति । पूर्वपक्षमशोधयित्वैव यद् ओत्तरं दापयन्ति सभ्यास् तदा “रागाल् लोभाद्” (य्ध् २.४) इत्युक्तदण्डेन सभ्यान् दण्डयित्वा पुनः प्रतिज्ञापूर्वकं व्यवहारः प्रवर्तनीयो राज्ञेति ॥ २.६ ॥

एवं शोधितपत्रारूढे पूर्वपḳसे किं कर्तव्यम् इत्य् अत आह ।

श्रुतार्थस्योत्तरं लेख्यं पूर्वावेदकसंनिधौ । २.७अब्

श्रुतो भाषार्थो येन प्रत्यर्थिना ऽसौ श्रुतार्थः तस्योत्तरं पूर्वपḳसाद् उत्तररत्र भवतीत्य् उत्तरं लेख्यं लेखनीयम् । पूर्वावेदकस्यार्थिनः संनिधौ समीपे उत्तरं च यत् पूर्वोक्तस्य निराकरणं तद् उच्यते । यथाह ।

पक्षस्य व्यापकं सारम् असंदिग्धम् अनाकुलम् ।
अव्याख्यागम्यम् इत्य् एतद् उत्तरं तद्विदो विदुः ॥ इति ।

पक्षस्य व्यापकं निराकरणसमर्थम् । सारं न्याय्यं न्यायाद् अनपेतम् । असंदिग्धं संदेहरहितम् । अनाकुलं पूर्वापराविरुद्धम् । अव्याख्यागम्यम् अप्रसिद्धपदप्रयोगेण दुःश्लिष्टविभक्तिसमाससाध्याहाराभिधानेन वा अन्यदेशभाषाभिधानेन वा यद् व्याख्येयार्थं न भवति तत् सद् उत्तरम् ॥ तच् च चतुर्विधम्- संप्रतिपत्तिर् मिथ्या प्रत्यवस्कन्दनं पूर्वन्यायश् चेति । तथाह कात्यायनः-

सत्यं मिथ्योत्तरं चैव प्रत्यवस्कन्दनं तथा ।
पूर्वन्यायविधिश् चैवम् उत्तरं स्याच् चतुर्विधम् ॥ इति । (क्स्म् १६५)

तत्र सत्योत्तरं यथा । रूपकशतं मह्यं धारयतीत्य् उक्ते सत्यं धारयामीति। यथाह-

साध्यस्य सत्यवचनं प्रतिपत्तिर् उदाहृता । इति । (क्स्म् १६८)

मिथ्योत्तरं तु नाहं धारयामीति । तथा च कात्यायनः-

अभियुक्तो ऽभियोगस्य यदि कुर्याद् अपह्नवम् ।
मिथ्या तत् तु विजानीयाद् उत्तरं व्यवहारतः ॥ इति ॥ (क्स्म् १६७)

तच् च मिथ्योत्तरं चतुर्विधम् ।

मिथ्यैतन् नाभिजानामि तदा तत्र न संनिधिः ।
अजातश् चास्मि तत्काल इति मिथ्या चतुर्विधम् ॥ इति । (न्स्म् मा २.५; क्स्म् १६९)

प्रत्यवस्कन्दनं नाम सत्यं गृहीतं प्रतिदत्तं प्रतिग्रहेण लब्धम् इति वा । यथाह नारदः-

अर्थिना लेखितो यो ऽर्थः प्रत्यर्थी यदि तं तथा }
प्रपद्य कारनं ब्रूयात् प्रत्यवस्कन्दनं स्मृतम् ॥ इति ।

प्राङ्न्यायोत्तरं तु यत्राभियुक्त एवं ब्रूयाद् अस्मिन्न् अर्थे ऽनेनाहम् अभियुक्तस् तत्र चायं व्यवहारमार्गेण पराजित इति । उक्तं च कात्यायनेन-

आचारेणावसन्नो ऽपि पुनर् लेखयते यदि ।
सो ऽभिधेयो जितः पूर्वं प्राङ्न्यायस् तु स उच्यते ॥ इति । (क्स्म् १७१)

एवम् उत्तरलक्षणे स्थिते उत्तरलक्षणरहितानाम् उत्तरवद् अवभासमानानाम् उत्तराभासत्वम् अर्थसिद्धम् । स्पष्टीकृतं च स्मृत्यन्तरे-

संदिग्धम् अन्यत् प्रकृताद् अत्यल्पम् अतिभूरि च ।
पक्षैकदेशव्याप्य् अन्यत् तथा नैवोत्तरं भवेत् ॥
यद् व्यस्तपदम् अव्यापि । निगूढार्थं तथाकुलम् ।
व्याख्यागम्यम् असारं च नोत्तरं स्वार्थसिद्धये ॥ इति । (च्ड़्। क्स्म् १७५)

तत्र संदिग्धं- सुवर्णशतम् अनेन गृहीतम् इत्य् उक्ते सत्यं गृहीतं सुवर्णशतं माषशतं वेति । प्रकृताद् अन्यत्- यथा सुवर्णशताभियोगे पणशतं धारयामीति । अत्यल्पम्- सुवर्णशताभियोगे पञ्चशतं धारयामीति । अतिभूरि- सुवर्णशताभियोगे द्विशतं धारयामीति । पक्षैकदेशव्यापि- हिरण्यवस्त्राद्यभियोगे हिरण्यं गृहीतं नान्यद् इति । व्यस्तपदं- ऋणादानाभियोगे पदान्तरेणोत्तरम् यथा सुवर्णशताभियोगे अनेन अहं ताडित इति । अव्यापि- देशस्थानादिविशेषणव्यापि- यथा मध्यदेशे वाराणस्यां पूर्वस्यां दिशि क्षेत्रम् अनेनापहृतम् इति पूर्वपक्षे लिखिते क्षेत्रम् अपहृतम् इति । निगूड्ःआर्थं- यथा सुवर्णशताभियोगे किम् अहम् एव अस्मै धारयामीत्य् अत्र ध्वनिना प्राड्विवाकः सभ्यो वा अर्थी वा अन्यस्मै धारयतीति सूचयतीति निगूढार्थम् । आकुलं पूर्वापरविरुद्धम्- यथा सुवर्णशताभियोगे कृते सत्यं गृहीतं न धारयामीति । व्याख्यागम्यं- दुःश्लिष्टविभक्तिसमाससाध्याहाराभिधानेन व्याख्यागम्यम्, अदेशभाषाभिधानेन वा । यथा सुवर्णशतविषये पितृऋणाभियोगे गृहीतशतवचनात् सुवर्णानां पितुर् न जानामीति । अत्र गृहीतशतस्य पितुर् वचनात् सुवर्णानां शतं गृहीतम् इति न जानामीति । असारं- न्यायविरुद्धम् यथा सुवर्णशतम् अनेन वृद्ध्या गृहीतं वृद्धिर् एव दत्ता न मूलम् इत्य् अभियोगे सत्यं वृद्धिर् दत्ता न मूलं गृहीतम् इति । उत्तरम् इत्य् एकवचननिर्देशाद् उत्तराणां संकरो निरस्तः । यथाह कात्यायनः-

पक्षैकदेशे यत् सत्यम् एकदेशे च कारणम् ।
मिथ्या चैवैकदेशे च संकरात् तद् अनुत्तरम् ॥ इति । (क्स्म् १८९)

अनुत्तरत्वे च कारणं तेनैवोक्तम्-

न चैकस्मिन् विवादे तु क्रिया स्याद् वादिनोर् द्वयोः ।
न चार्थसिद्धिर् उभयोर् न चैकत्र क्रियाद्वयम् ॥ इति । (क्स्म् १९०)

मिथ्याकारणोत्तरयोः संकरे अर्थिप्रत्यर्थिनोर् द्वयोर् अपि क्रिया प्राप्नोति-

मिथ्या क्रिया पूर्ववादे कारणे प्रतिवादिनि ।

इति स्मरणात् । तद् उभयम् एकस्मिन् व्यवहारे विरुद्धम् । यथा सुवर्णं रूपकशतं चानेन गृहीतम् इत्य् अभियोगे सुवर्णम् न गृहीतं रूपकशतं गृहीतं प्रतिदत्तं चेति । कारणप्राङ्न्यायसंकरे तु प्रत्यर्थिन एव क्रियाद्वयम्-

प्राङ्न्यायकारणोक्तौ तु प्रत्यर्थी निर्दिशेत् क्रियाम् । इति ।

यथा सुवर्णं गृहीतं प्रतिदत्तं रूपके व्यवहारमार्गेन पराजित इति । अत्र च प्राङ्न्याये जयपत्रेण वा प्राङ्न्यायदर्शिभिर् वा भावयितव्यम् । कारणोक्तौ तु साक्षिलेख्यादिभिर् भावयितव्यम् इति विरोधः । एवम् उत्तरत्रयसंकरे ऽपि द्रष्टव्यम् । यथानेन सुवर्णं रूपकशतं वस्त्राणि च गृहीतानीत्य् अभियोगे सत्यं सुवर्णं गृहीतं प्रतिदत्तं रूपकशतं न गृहीतं वस्त्रविषये तु पूर्वन्यायेन पराजित इति । एवं चतुःसंकरे ऽपि । एतेषां चानुत्तरत्वं यौगपद्येन तस्यांशस्य तेन तेन विना ऽसिद्धेः क्रमेणोत्तरत्वम् एव । क्रमश् चार्थिनः प्रत्यर्थिनः सभ्यानां चेच्छया भवति । यत्र पुनर् उभयोः संकरस् तत्र यस्य प्रभूतार्थविषयत्वं तत्क्रियोपादानेन पूर्वं व्यवहारः प्रवर्तयितव्यः पश्चाद् अल्पविषयोत्तरोपादानेन च व्यवहारो द्रष्टव्यः । यत्र च संप्रतिपत्तेर् उत्तरान्तरस्य च संकरस् तत्रोत्तरान्तरोपादानेन व्यवहारो द्रष्टव्यः, संप्रतिपत्तौ क्रियाभावात् । यथा हारीतेन,

मिथ्योत्तरं कारणं च स्याताम् एकत्र चेद् उभे ।
सत्यं वापि सहान्येन तत्र ग्राह्यं किम् उत्तरम् ॥

इत्य् उक्त्वोक्तम्-

यत् प्रभूतार्थविषयं यत्र वा स्यात् क्रियाफलम् ।
उत्तरं तत्र तज् ज्ञेयम् असंकीर्णम् अतो ऽन्यथा ॥

संकीर्णं भवतीति शेषः । शेषापेक्षया ऐच्छिकक्रमं भवतीत्य् अर्थः । तत्र प्रभूतार्थं- यथा अनेन सुवर्णं रूपकशतं वस्त्राणि च गृहीतानीत्य् अभियोगे सुवर्ण रूपकशतं च न गृहीतं वस्त्राणि तु गृहीतानि प्रतिदत्तानि चेति । अत्र मिथ्योत्तरस्य प्रभूतविषयत्वाद् अर्थिनः क्रियाम् आदाय प्रथमं व्यवहारः प्रवर्तयितव्यः पश्चाद् वस्त्रविषयो व्यवहारः । एवं मिथाप्राङ्न्यायसंकरे कारणप्राङ्न्यायसंकरे च योजनीयम् । तथा तस्मिन्न् एवाभियोगे सत्यं सुवर्णं रूपकशतं च गृहीतं प्रति दास्यामि वस्त्राणि तु न गृहीतानि गृहीतानि प्रतिदत्तानीति वा वस्त्रविषये पूर्वं पराजित इति चोत्तरे संप्रतिपत्तेर् भूरिविषयत्वे ऽपि तत्र क्रियाभावान् मिथ्याद्युत्तरक्रियाम् आदाय व्यवहारः प्रवर्तयितव्यः । यत्र तु मिथ्याकारणोत्तरयोः कृत्स्नपक्षव्यापित्वम् यथा- शृङ्गग्राहिकया कश्चिद् वदति इयं गौर् मदीया अमुकस्मिन् काले नष्टा अद्यास्य गृहे दृष्टेति । अन्यस् तु मिथ्यैतत्, प्रदर्शितकालात् पूर्वम् एवास्मद्गृहे स्थिता मम गृहे जाता चेति वदति । इदं तावत् पक्षनिराकरणसमर्थत्वान् नानुत्तरम्, नापि मिथ्यैव कारणोपन्यासात्,। नापि कारणम् एकदेशस्याप्य् अभ्युपगमाभावात् । तस्मात् सकारणं मिथ्योत्तरम् इदम् । अत्र च प्रतिवादिनः क्रिया, “कारणे प्रतिवादिनि” इति वचनात् । ननु “मिथ्या क्रिया पूर्ववादे” इति पूर्ववादिनः कस्मात् क्रिया न भवति, तस्य शुद्धमिथ्याविषयत्वात् । “कारणे प्रतिवादिनि” इत्य् एतद् अपि कस्माच् छुद्धकारणविषयं न भवति । नैतत् । सर्वस्यापि कारणोत्तरस्य मिथ्यासहचरितरूपत्वाच् छुद्धकारणोत्तरस्याभावात् । प्रसिद्धकारणोत्तरे प्रतिज्ञातार्थैकदेशस्याभ्युपगमेनैकदेशस्य मिथ्यात्वम्, यथा सत्यं रूपकशतं गृहीतं न धारयामि प्रतिदत्तत्वाद् इति । प्रकृतोदाहर्णे तु प्रतिज्ञातार्थैकदेशस्याप्यभ्युपगमो नास्तीति विशेषः ॥ एतच् च हारीतेन स्पष्टम् उक्तम् ।

मिथ्याकारणयोर् वापि ग्राह्यं कारणम् उत्तरम् । इति ।

यत्र मिथ्याप्राङ्न्याययोः पक्षव्यापित्वम्, यथा रूपकशतं धारयतीत्य् अभियोगे मिथ्यैतद् अस्मिन्न् अर्थे पूर्वम् अयं पराजित इति । अत्रापि प्रतिवादिन एव क्रिया-

प्राङ्न्यायकारणोक्तौ तु प्रत्यर्थी निर्दिशेत् क्रियाम् ।

इति वचनात्, शुद्धस्य प्राङ्न्यायस्याभावाद् अनुत्तरत्वप्रसङ्गात्, संप्रतिपत्तेर् अपि साध्यत्वेनोपदिष्टस्य पक्षस्य सिद्धत्वोपन्यासेन साध्यत्वनिराकरणत्वाद् एवोत्तरत्वम् । यदा तु कारणप्राङ्न्यायसंकरः, यथा शतम् अनेन गृहीतम् इत्य् अभियुक्तः प्रतिवदति सत्यं गृहीतं प्रतिदत्तं चेत्य् अस्मिन्न् एवार्थे प्राङ्न्यायेनायं पराजित इति । तत्र प्रतिवादिनो यथारुचीति न क्वचिद् वादिप्रतिवादिनोर् एकस्मिन् व्यवहारे क्रियाद्वयप्रसङ्ग इति निर्णयः ॥

एवम् उत्तरे पत्रे निवेशिते साध्यसिद्धेः साधनायत्तत्त्वात् साधननिर्देशं कः कुर्याद् इत्य् अपेक्षित आह ।

ततो ऽर्थी लेखयेत् सध्यः प्रतिज्ञातार्थसाधनम् ॥ २.७च्द् ॥

तत उत्तरानन्तरम् अर्थी साध्यवान् सद्य एवानन्तर्म् एव लेखयेत् । प्रतिज्ञातः साध्यः स चासाव् अर्थश् चेति प्रतिज्ञातार्थः तस्य साधनं साध्यते ऽनेनेति साधनं प्रमाणम् । अत्र “सद्यो लेखयेत्” इति वदता उत्तराभिधाने कालविलम्बनम् अप्य् अङ्गीकृतम् इति गम्यते । तच् चोत्तरत्र विवेचयिष्यते । “अर्थी प्रतिज्ञातार्थसाधनं लेखयेत्” इति वदता यस्य साध्यम् अस्ति स प्रतिज्ञातार्थसाधनं लेखयेद् इत्य् उक्तं अतश् च प्राङ्न्यायोत्तरे प्राङ्न्यायस्यैव साध्यत्वात् प्रत्यर्थ्य् एवार्थी जात इति स एव साधनं लेखयेत् । कारणोत्तरे ऽपि कारणस्यैव साध्यत्वात् कारणवाद्य् एवार्थीति स एव लेखयेत् । मिथ्योत्तरे तु पूर्ववाद्य् एवार्थी स एव साधनं निर्दिशेत् । ततो ऽर्थी लेखयेद् इति वदता अर्थ्य् एव लेखयेन् नान्य इत्य् उक्तम् । अतश् च संप्रतिपत्त्युत्तरे साध्याभावेन भाषोत्तरत्वादिनोर् द्वयोर् अप्य् अर्थित्वाभावात् साधननिर्देश एव नास्तीति तावतैव व्यवहारः परिसमाप्यत इति गम्यते । एतद् एव हारीतेन स्पष्टम् उक्तम्-

प्राङ्न्यायकारणोक्तौ तु प्रत्यर्थी निर्दिशेत् क्रियाम् ।
मिथ्योक्तौ पूर्ववादी तु प्रतिपत्तौ न सा भवेत् ॥ इति ॥ २.७ ॥
तत्सिद्धौ सिद्धिम् आप्नोति विपरीतम् अतो ऽन्यथा । २.८अब्

तस्य साधनस्य प्रमाणस्य वक्ष्यमाणलिखितसाक्ष्यादिलक्षणस्य सिद्धौ निर्वृत्तौ सिद्धिं साध्यस्य जयलक्षणां प्राप्नोति । अतो ऽस्मात् प्रकाराद् अन्यथा प्रकारान्तरेण साधनासिद्धौ विपरीतं साध्यस्यासिद्धिं पराजयलक्षणाम् आप्नोतीति संबन्धः ॥

एवं व्यवहाररूपम् अभिधायोपसंहरति ।

चतुष्पाद् व्यवहारो ऽयं विवादेषूपदर्शितः ॥ २.८च्द् ॥

“व्यवहारान् नृपः पश्येद्” (य्ध् २.१) इत्य् उक्तो व्यवहारः । सो ऽयम् इत्थं चतुष्पाच् चतुरंशकल्पनया “विवादेषु” ऋणादानादिषु “उपदर्शितो” वर्णितः । तत्र “प्रत्यर्थिनो ऽग्रतो लेख्यम्” इति भाषापादः प्रथमः । “श्रुतार्थस्योत्तरं लेख्यम्” इत्य् उत्तरपादो द्वितीयः । “ततो ऽर्थी लेख्ययेत् सद्यः” इति क्रियापादस् तृतीयः । “तत्सिद्धौ सिद्धम् आप्नोति” इति साध्यसिद्धिपादश् चतुर्थः । यथोक्तम्-

परस्परं मनुष्याणां स्वार्थविप्रतिपत्तिषु ।
वाक्यन्यायाद् व्यवस्थानं व्यवहार उदाहृतः ॥
भाषोत्तरक्रियासाध्यसिद्धिभिः क्रमवृत्तिभिः ।
आक्षिप्तचतुरंशस् तु चतुष्पाद् अभिधीयते ॥ इति ।

संप्रतिपत्त्युत्तरे तु साधनानिर्देशाद् भाषार्थस्यासाध्यत्वाच् च न साध्यसिद्धिलक्षणः पादो ऽस्तीति द्विपात्त्वम् एव । उत्तराभिधानानन्तरं सभ्यानाम् अर्थिप्रत्यर्थिनोः कस्य क्रिया स्याद् इति परामर्शलक्षणस्य प्रत्याकलितस्य योगीश्वरेण व्यवहारपादत्वेनानभिधानाद् व्यवहर्तुः संबन्धाभावाच् च न व्यवहारपादत्वम् इति स्थितम् ॥ २.८ ॥

**इति साधारणव्यवहारमातृकाप्रकरणम् **