१२ ग्रह-शान्ति-प्रकरणम्

**अथ ग्रहशान्तिप्रकरणम् **

“एवं विनायकं पूज्य** **ग्रहांश् चैव विधानतः । कर्मणां फलम् आप्नोति श्रियं चाप्नोत्य् अनुत्तमाम्” (य्ध् १.२९३) इत्य् अनेन ग्रहपूज्यया कर्मणाम् अविघ्नेन फलसिद्धिः श्रीश् च फलम् इत्य् उक्तम् । इदानीं फलान्तराण्य् आह ।

श्रीकांअः शान्तिकामो वा ग्रहयज्ञं समाचरेत् । १.२९५अब्
**वृष्ट्यायुःपुष्टिकामो वा तथैवाभिचरन् अपि ॥ १.२९५च्द् ॥ **

श्रीकाम इति पूर्वोक्तस्यानुवादः । शान्तिकाम आपदुपशान्तिकामः । सस्यादिवृद्ध्यर्थं प्रवर्षणं वृष्टिर् आयुर् अपमृत्युजयेन दीर्घकालजीवनम् । पुष्टिर् अनवद्यशरीरत्वं एताः कामयत इति वृष्ट्यायुःपुष्टिकामः । एते श्रीकामादयो ग्रहयज्ञं ग्रहपूजां समाचरेयुः । तथाभिचरन्न् अप्य् अदृष्टोपायेन परपीडा अभिचारस् तत्कामश् च ग्रहयज्ञं समाचरेत् ॥ १.२९५ ॥

ग्रहान् आह ।

सूर्यः सोमो महीपुत्रः सोमपुत्रो बृहस्पतिः । १.२९६अब्
शुक्रः शनैश्चरो राहुः केतुश् चेति ग्रहाः स्मृताः ॥ १.२९६च्द् ॥

एते सूर्यादयो नवग्रहाः ॥ १.२९६ ॥

ग्रहाः पूज्या इत्य् उक्तं । किं कृत्वेत्य् आह ।

ताम्रकात् स्फटिकाद् रक्तचन्दनात् स्वर्णकाद् उभौ । १.२९७अब्
राजताद् अयसः सीसात् कांस्यात् कार्या ग्रहाः क्रमात् ॥ १.२९७च्द् ॥
स्ववर्णैर् वा पटे लेख्या गन्धैर् मण्डलकेषु वा । १.२९८अब्

सूर्यादीनां मूर्तयस् ताम्रादिभिर् यथाक्रमं कार्याः । तदलाभे स्ववर्णैर् वर्णकैः पटे लेख्याः । “गन्धैर् मण्डलकेषु वा” । गन्धैः रक्तचन्दनादिभिर् यथावर्णं लेख्या इत्य् अन्वयः । द्विभुजत्वादिविशेषस् तु मत्स्यपुराणोक्तो द्रष्टव्यः । यथा -

पद्मासनः पद्मकरः पद्मगर्भसमद्युतिः ।
सप्ताश्वरस्थसंस्थश् च द्विभुजः स्यात् सदा रविः ॥
श्वेतः श्वेताम्बरधरो दशाश्वः श्वेतभूषणः ।
गदापाणिर् द्विबाहुश् च कर्तव्यो वरदः शशी ॥
रक्तमाल्याम्बरधरः शक्तिशूलगदाधरः ।
चतुर्भुजो मेषगमो वरदः स्याद् धरासुतः ॥
पीतमाल्याम्बरधरः कर्णिकारसमद्युतिः ।
खङ्गचर्मगदापाणिः सिंहस्थो वरदो बुधः ॥
देवदैत्यगुरू तद्वत् पीतश्वेतौ चतुर्भुजौ ।
दण्डिनौ वरदौ कार्यौ साक्षसूत्रकमण्डलू ॥
इन्द्रनीलद्युतिः शूली वरदो गृध्रवाहनः ।
बाणबाणासनधरः कर्तव्यो ऽर्कसुतः सदा ॥
करालवदनः खङ्गचर्मशूली वरप्रदः ।
नीलः सिंहासनस्थश् च राहुर् अत्र प्रशस्यते ॥
धूम्रा द्विबाहवः सर्वे गदिनो विकृताननाः ।
गृध्रासनगता नित्यं केतवः स्युर् वरप्रदाः ॥
सर्वे किरीटिनः कार्या ग्रहा लोकहितावहाः ।
स्वाङ्गुलेनोच्छ्रिताः सर्वे शतम् अष्टोत्तरं सदा ॥ इति । (मत्स्पु ९४.१–९)

एतेषां स्थापनदेशश् च तत्रैवोक्तः ।

मध्ये तु भास्करं विद्याल् लोहितं दक्षिणेन तु ।
उत्तरेण गुरुं विद्याद् बुधं पूर्वोत्तरेण तु ॥
पूर्वेण भार्गवं विद्यात् सोमं दक्षिणपूर्वके ।
पश्चिमेन शनिं विद्याद् राहुं पश्चिमदक्षिणे ॥
पश्चिमोत्तरतः केतुं स्थाप्या वै शुक्लतण्डुलैः ॥ इति ॥ (मत्स्पु ९३.११–१२)

ग्रहपूजाविधिम् आह ।

यथावर्णं प्रदेयानि वासांसि कुसुमानि च ॥ १.२९८च्द् ॥
गन्धश् च बलयश् चैव धूपो देयश् च गुगुलुः । १.२९९अब्
कर्तव्या मन्त्रवन्तश् च चरवः प्रतिदैवतम् ॥ १.२९९च्द् ॥

यथावर्णं यस्य ग्रहस्य यो वर्णस् तद्वर्णानि वस्त्रगन्धपुष्पाणि देयानि । बलय्श् च धूपश् च सर्वेभ्यो गुग्गुलुर् देयः । चरवश् च प्रतिदैवतम् अग्निप्रतिष्ठापनान्वाधानादिपूर्वकं “चतुरश् चतुरो मुष्टीन् निर्वपति,” “अमुष्मै त्वा जुष्टं निर्वपामि” इत्यादिविधिना कार्याः । अनन्तरं सुसमिद्धे ऽग्नाव् इध्माधानाद्याघारान्तं कर्म कृत्वा आदित्याद्युद्देशेन यथाक्रमं वक्ष्यमाणमन्त्रैर् वक्ष्यमाणाः समिधो वक्ष्यमाणप्रकारेण हुत्वा चरवो होतव्याः ॥ १.२९८ ॥ १.२९९ ॥

ग्रहमन्त्रान् आह ।

आकृष्णेन इमंदेवा अग्निर् मूर्धा दिवः ककुत् । १.३००अब् ॥
उद्बुध्यस्वेति च ऋचो यथासंख्यं प्रकीर्तिताः ॥ १.३००च्द् ॥
बृहस्पते अति यद् अर्यस् तथैवान्नात् परिस्रुतः । १.३०१अब्
शं नो देवीस् तथा काण्डात् केतुं कृण्वन्न् इमांस् तथा ॥ १.३०१च्द् ॥
**

आकृष्णेन रजसा वर्तमान इत्यादयो नव मन्त्राः यथाक्रमादित्यादीनां वेदितव्याः ॥ १.३०० ॥ १.३०१ ॥

इदानीं समिध आह ।

अर्कः पलाशः खदिर अपामार्गो ऽथ पिप्पलः । १.३०२अब्
उदुम्बरः शमी दूर्वा कुशाश् च समिधः क्रमात् ॥ १.३०२च्द् ॥

अर्कपलाशादयो यथाक्रमं सूर्यादीनां समिधो भवन्ति । ताश् चार्द्रा अभग्नाः सत्वचः प्रादेशमात्राः कर्तव्याः ॥ १.३०२ ॥

किं च ।

एकैकस्यात्राष्टशतम् अष्टाविंशतिर् एव वा ॥ १.३०३अब्
होतव्या मधुसर्पिर्भ्यां दघ्ना क्षीरेण वा युताः ॥ १.३०३च्द् ॥

आदित्यादीनाम् एकैकस्याष्टशतसंख्या अष्टाविंशतिसंख्या वा यथासंभवं मधुना सर्पिषा दघ्ना क्षीरेण वा युता उक्ता अर्कादिसमिधो होतव्याः ॥ १.३०३ ॥

इदानीं भोजनान्य् आह ।

गुडौदनं पायसं च हविष्यं क्षीरषाष्टिकम् । १.३०४अब्
दध्योदनं हविश् चूर्णं मांसं चित्रान्नमेव च ॥ १.३०४च्द् ॥
दद्याद् ग्रहक्रमाद् एवं द्विजेभ्यो भोजनं बुधः । १.३०५अब्
शक्तितो वा यथालाभं सत्कृत्य विधिपूर्वकम् ॥ १.३०५च्द् ॥

गुडमिश्र ओदनो गुडौदनः । पायसम् । हविष्यं मुन्यन्नादि । क्षीरषाष्टिकं क्षीरमिश्रः षाष्टिकौदनः । गध्ना मिश्र ओदनो दध्योदनः । हविर् घृतौदनः । चूर्णं तिलचूर्णमिश्र ओदनः । मांसं भक्ष्यमांसमिश्र ओदनः । चित्रौदनो नानावर्णौदनः । एतानि गुडौदनादीनि यथाक्रमम् आदित्याद्युद्देशेन भोजनार्थं द्विजेभ्यो ब्राह्मणेभ्यो दद्यात् । ब्राह्मणसंख्या यथाविभवं द्रष्टव्या । गुडौदनाद्यभावे तु यथालाभम् ओदनादि पादप्रक्षालनादिविधिपूर्वकं सत्कृत्य संमानपुरःसरं दद्यात् ॥ १.३०४ ॥ १.३०५ ॥

दक्ष्ịणाम् आह ।

धेनुः शङ्खस् तथानड्वान् हेम वासो हयः क्रमात् । १.३०६अब्
कृष्णा गौर् आयसं छाग एता दक्षिणाः स्मृताः ॥ १.३०६च्द् ॥

धेनुर् दोग्ध्री । शङ्खः प्रसिद्धः । अनड्वान् भारसहो बलीवर्दः । हेम सुवर्णं । वासः पीतम् । हयः पाण्डुरः । कृष्णा गौः । आयसं शस्त्रादि । छागः प्रसिद्धः । एता धेन्वादयो यथाक्रमम् आदित्याद्युद्देशेन ब्राह्मणानां दक्षिणाः स्मृता उक्ता मन्वादिभिः । एतच् च संभवे सति । असंभवे तु यथालाभं शक्तितो ऽन्यद् एव यत् किंचिद् देयम् ॥ १.३०६ ॥

शान्तिकामेनाविशेषेण सर्वे ग्रहाः पूजयितव्या इत्य् उक्तम् । तत्र विशेषम् आह ।

यस्य यस्य यदा दुःस्थः स तं यत्नेन पूजयेत् । १.३०७अब्
ब्रह्मणैषां वरो दत्तः पूजिताः पूजयिष्यथ ॥ १.३०७च्द् ॥

यस्य पुरुषस्य यो ग्रहो यदा दुःस्थो ऽष्टमादिदुष्टस्थानस्थितः स तं ग्रहं तदा यत्नेन विशेषेण पूजयेत् । यस्माद् एषां ग्रहाणां ब्रह्मणा पूर्वं वरो दत्तः पूजिताः सन्तो यूयम् इष्टप्रापणेनानिष्टनिरसनेन च पूजयितारं पूजयिष्यथेति ॥ १.३०७ ॥

अविशेषेण द्विजान् अधिकृत्य शान्तिकपौष्टिकादीनि कर्माण्य् अनुक्रान्तानि । तत्राभिषेकगुणयुक्तस्य राज्ञो विशेषेणाधिकार इत्य् आह ।

ग्रहाधीना नरेन्द्राणाम् उच्छ्रायाः पतनानि च । १.३०८अब्
भावाभावौ च जगतस् तस्मात् पूज्यतमा ग्रहाः ॥ १.३०८च्द् ॥

**[ग्रहाणाम् इदम् आतिथ्यं कुर्यात् संवत्सराद् अपि । **
आरोग्यबलसंपन्नो जीवेत् स शरदः शतं ॥ ]

नरेन्द्राणाम् अभिषिक्तक्षत्रियाणां ग्रहाः पूज्यतमाः । अनेनान्येषाम् अपि पूज्या इति गम्यते । उभयत्र कारणम् आह । प्राणिनाम् अभ्युदयविनिपाता ग्रहाधीनाः यस्मात् तस्माद् अधिकारिभिः पूज्याः । किं च । जगतः स्थावरजङ्गमात्मकस्य भावाभावाव् उत्पत्तिनिरोधौ ग्रहाधीनौ । तत्र यद्य् एते पूजितास् तदा स्वकाल एवोत्पत्तिनिरोधौ भवत्ः । अन्यथा उत्पत्तिसमये नोत्पादो ऽकाले निरोधश् च । जगदीश्वरत्वाच् च नरेन्द्राणां तद्योगक्षेमकारिणां पूज्यतमा ग्रहा इति तेषां विशेषेण शान्तिकादिष्व् अधिकारः । तथा च गौतमेन- “राजा सर्वस्येष्टे ब्राह्मणवर्ज्यम्” (ग्ध् ११.१) इति राजानम् अधिकृत्य, “वर्णान् आश्रमांश् च न्यायतो ऽभिरक्षेच् च । चलतश् चैतान् स्वधर्मे स्थापयेत्” (ग्ध् ११.९–१०) इत्यादीन् कांश्चिद् धर्मान् उक्त्वा, “यानि च दैवोत्पातचिन्तकाः प्रब्रूयुस् तान्य् आद्रियेत तदधीनम् अपि ह्य् एके योगक्षेमं प्रतिजानते” (ग्ध् ११.१५–१६) इति । शान्तिकपौष्टिकाद्यनुष्ठानहेतुम् अभिधाय शान्तिकपुण्याहस्वस्त्ययनायुष्यमङ्गलसंयुक्तान्याभ्युदयिकानि विद्वेषिणः स्तम्भनाभिचारद्विषद्वृद्धियुक्तानि च शालाग्नौ कुर्याद् इति शान्तिकादीनि दर्शितानि ॥ १.३०८ ॥

**इति ग्रहशान्तिप्रकरणम् **