११ गणपति-कल्प-प्रकरणम्

**अथ गणपतिकल्पप्रकरणम् **

दृष्टादृष्टफलसाधनानि कर्माण्य् अभिहितान्य् अप्य् अभिधास्यन्ते च तेषां स्वरूपनिष्पत्तिः फलसाधनत्वं चाविघ्नेन भवतीत्य् अविघ्नार्थं कर्म विधास्यन् विघ्नस्य कारकज्ञापकहेतून् आह ।

विनायकः कर्मविघ्नसिद्ध्यर्थं विनियोजितः । १.२७१अब्
गणानाम् आधिपत्ये च रुद्रेण ब्रह्मणा तथा ॥ १.२७१च्द् ॥

“विनायकः कर्मविघ्नसिद्ध्यर्थम्” इत्यादिनोभयविघ्नहेतुपरिज्ञानाद् विघ्नस्य प्राग्भावपरिपालनायोपस्थितस्य प्रध्वंसाय वा प्रेक्षापूर्वकारिणः प्रवर्तन्ते, रोगस्येवोभयविधहेतुपरिज्ञानात् । विनायको विघ्नेश्वरः पुरुषार्थसाधनानां कर्मणां विघ्नसिद्ध्यर्थं स्वरूपफलसाधनत्वविघातसिद्धये विनियोजितः नियुक्तः रुद्रेण ब्रह्मणा चकाराद् विष्णुना च गणानां पुष्पदन्तप्रभृतीनाम् आधिपत्ये स्वाम्ये ॥ १.२७१ ॥

एवं विघ्नस्य कारकहेतुम् उक्त्वा ज्ञापकहेतुप्रदर्शनार्थम् आह ।

तेनोपसृष्टो यस् तस्य लक्षणानि निबोधत । १.२७२अब्
स्वप्नेऽवगाहते ऽत्यर्थं जलं मुण्डांश् च पश्यति ॥ १.२७२च्द् ॥
काषायवाससश् चैव क्रव्यादांश् चाधिरोहति । १.२७३अब्
अन्त्यजैर् गर्दभैर् उष्ट्रैः सहैकत्रावतिष्ठते ॥ १.२७३च्द् ॥
व्रजन्न् अपि तथाथ्मानं मन्यते ऽनुगतं परैः । १.२७४अब्

तेन विनायकेनोपसृष्टो गृहीतो यस् तस्य लक्षणानि ज्ञापकानि निबोधत जानीध्वं हे मुनयः । पुनर् मुनीनां प्रत्यवमर्शः शान्तिप्रकरणप्रारम्भार्थः । स्वप्ने स्वप्नावस्थायां जलम् अत्यर्थम् अवगाहते स्रोतसा ह्रियते निमज्जति वा । मुण्डितशिरसः पुरुषान् पश्यति । काषायवाससो रक्तनीलादिवस्रप्रावरणांश् च । क्रव्यादा नाम मांसाशिनः पक्षिणः गृध्रादीन् मृगांश् च व्याघ्रादीन् अधिरोहति । तथान्त्यजैश् चण्डालादिभिः गर्दभैः खरैर् उष्ट्रैः क्रमेलकैः सह परिवृतस् तिष्ठति । व्रजन् गच्छन्न् आत्मानं परैः शत्रुभिः पृष्ठतो धावद्भिर् अनुगतम् अभिभूयमानं मन्यते ॥ १.२७२ ॥ १.२७३ ॥

एवं स्वप्नदर्शनान्य् उक्त्वा प्रत्यक्षलिण्गान्य् आह ।

विमना विफलारम्भः संसीदत्य् अनिमित्ततः ॥ १.२७४च्द् ॥
**तेनोपसृष्टो लभते न राज्यं राजनन्दनः । १.२७५अब् **
कुमारी च न भर्तारम् अपत्यं गर्भम् अङ्गना ॥ १.२७५च्द् ॥
आचार्यत्वं श्रोत्रियश् च न शिष्यो ऽध्ययनं तथा । १.२७६अब्
वणिग् लाभं न चाप्नोति कृषिं चापि कृषीवलः ॥ १.२७६च्द् ॥

विमना विक्षिप्तचित्तः । विफलारम्भः विफला आरम्भा यस्य स तथोक्तः न क्वचित् फलम् आप्नोति । संसीदत्य् अनिमित्ततः विना कारणेन दीनमनस्को भवति । राजनन्दनो राजकुले जातः श्रुतशौर्यधैर्यादिगुणयुक्तो ऽपि राज्यं न लभते । कुमारी रूपलक्षणाभिजनादिसंपन्नापीप्सितं भर्तारम् । अङ्गना गर्भिण्य् अपत्यम् । ऋतुमती गर्भम् । अध्ययनतदर्थज्ञाने सत्य् अप्य् आचार्यत्वं श्रोत्रियः । विनयाचारादियुक्तो ऽपि शिष्यो ऽध्ययनं श्रवणं वा । न लभत इति सर्वत्र संबध्यते । वणिक् वाणिज्योपजीवी तत्र कुशलो ऽपि धान्यादिक्रयविक्रयादिषु लाभम् । कृषीवलः कर्षकस् तत्राभियुक्तो ऽपि कृषिफलं नाप्नोति । एवं यो यया वृत्त्या जीवति स तत्र निष्फलारम्भश् चेत् तेनोपसृष्टो वेदितव्यः ॥ १.२७४ ॥ १.२७५ ॥ १.२७६ ॥

एवं कारकज्ञापकहेतून् अभिधाय विघ्नोपशान्त्यर्थं कर्मविधानम् आह ।

स्नपनं तस्य कर्तव्यं पुण्ये ऽह्नि विधिपूर्वकम् । १.२७७अब्
**

तस्य विनायकोपसृष्टस्य, अनागतविनायकोपसर्गपरिहारार्थिनो वा, स्नपनम् अभिषेचनं कर्तव्यम् । पुण्ये स्वानुकूलनक्षत्रादियुक्ते । अह्नि दिवसे न रात्रौ । विधिपूर्वकं शास्त्रोक्तेतिकर्तव्यतासहितम् ॥

स्नपनविधिम् आह ।

गौरसर्षपकल्केन साज्येनोत्सादितस्य च ॥ १.२७७च्द् ॥
सर्वौषधैः सर्वगन्धैर् विलिप्तशिरसस् तथा । १.२७८अब्
भद्रासनोपविष्टस्य स्वस्तिवाच्या द्विजाः शुभाः ॥ १.२७८च्द् ॥

गौरसर्षपकल्केन सिद्धार्थपिष्टेन साज्येन घृतलोलीकृतेनोत्सादितस्योद्वर्तिताङ्गस्य तथा सर्वौषधैः प्रियङ्गुनागकेसरादिभिः सर्वगन्धैश् चन्दनागुरुकस्तूरिकादिभिर् विलिप्तशिरसो वक्ष्यमाणभद्रासनोपविष्टस्य पुरुषस्य द्विजा ब्राह्मणाः शुभाः श्रुताध्ययनवृत्तसंपन्नाः शोभनाकृतयश् चत्वारो ऽस्य “स्वस्ति भवन्तो ब्रुवन्तु” इति वाच्याः । अस्मिन् समये गृह्योक्तमार्गेण पुण्याहवाचनं कुर्याद् इत्य् अर्थः ॥ १.२७७ ॥ १.२७८ ॥

किं च ।

अश्वस्थानाद् गजस्थानाद् वल्मीकात् संगमाद् ध्रदात् । १.२७९अब्
मृत्तिकां रोचनां गन्धान् गुग्गुलं चाप्सु निक्षिपेत् ॥ १.२७९च्द् ॥
या आहृता ह्य् एकवर्णैश् चतुर्भिः कलशैर् ह्रदात् । १.२८०अब्
चर्मण्य् आनडुहे रक्ते स्थाप्यं भद्रासनं ततः ॥ १.२८०च्द् ॥

अश्वस्थानगजस्थानवल्मीकसरित्संगमाशोष्यह्रदेभ्य आहृतां पञ्चविधां मृदं गोरोचनं गन्धान् चन्दनकुङ्कुमागुरुप्रभृतीन् गुग्गुलं च तास्व् अप्सु विनिक्ष्पिपेत् । या आप आहृता एकवर्णैः समानवर्णैश् चतुर्भिः कुम्भैर् अव्रणास्फुटिताकालकैः हृद्दाद् अशोष्यात् संगमाद् वा । ततश् चानुडुहे चर्मणि रक्ते लोहितवर्णे उत्तरलोमनि प्राचीनग्रीवे भद्रं मनोरमम् आसनं श्रीपर्णीनिर्मितं स्थाप्यम् । तत उक्तोदकमृत्तिकागन्धादिसहितांश् चूतादिपल्लवोपशोभिताननान् स्रग्दामवेष्टितकण्ठांश् चन्दनचर्चितान् नवाहतवस्त्रविभूषितांश् चतसृषु पूर्वादिदिक्षु स्थापयित्वा शुचौ सुलिप्ते स्थण्डिले रचितपञ्चवर्णस्वस्तिके लोहितम् आनडुहं चर्मोत्तरलोम प्राचीनग्रीवम् आस्तीर्य तस्योपरि श्वेतवस्त्रप्रच्छादितम् आसनं स्थापयेद् इत्य् एतद् भद्रासनम् । तस्मिन्न् उपविष्टस्य स्वस्तिवाच्या द्विजाः ॥ १.२७९ ॥ १.२८० ॥

किं च ।

सहस्राक्षं शतधारम् ऋषिभिः पावनं कृतम् । १.२८१अब्
तेन त्वाम् अभिषिञ्चामि पावमान्यः पुनन्तु ते ॥ १.२८१च्द् ॥

स्वस्तिवाचनानन्तरं जीवत्पतिपुत्राभिः रूपगुणशालिनीभिः सुवेषाभिः कृतमङ्गलं पूर्वदिग्देशावस्थितं कलशम् आदायानेन मन्त्रेणाभिषिञ्चेद् गुरुः । सहस्राक्षम् अनेकशक्तिकं बहुप्रवाहम् ऋषिभिर् मन्वादिभिर् युद् उदकं पावनं पवित्रं कृतम् उत्पादितं तेनोदकेन त्वां विनायकोपसृष्टम् विनायकोपसर्गशान्तये अभिषिञ्चामि । पावमान्यश् चैता आपस् त्वां पुनन्तु ॥ १.२८१ ॥

भगं ते वरुणो राजा भगं सूर्यो बृहस्पतिः । १.२८२अब्
भगम् इन्द्रश् च वायुश् च भगं सप्तर्षयो ददुः ॥ १.२८२च्द् ॥

तद् अनन्तरं दक्षिणदेशावस्थितं द्वितीयं कलशम् आदायानेन मन्त्रेणाभिषिञ्चेत् । भगं कल्याणं ते तुभ्यं वरुणो राजा भगं सूर्यो भगं बृहस्पतिः भगम् इन्द्रश् च वायुश् च भगं सप्तर्षयश् च ददुर् इति ॥ १.२८२ ॥

यत् ते केṡएषु दौर्भाग्यं सीमन्ते यच् च मूर्धनि । १.२८३अब्
ललाटे कर्णयोर् अक्ष्णोर् आपस् तद् घ्नन्तु सर्वदा ॥ १.२८३च्द् ॥

ततस् तृतीयं कलशम् आदायानेन मन्त्रेणाभिषिञ्चेत् । ते तव केशेषु यद् दौर्भाग्यम् अकल्याणम् सीमन्ते मूर्धनि च ललाटे कर्णयोर् अक्ष्णोश् च तत् सर्वम् आपो देव्यो घ्नन्तु उपशमयन्तु सर्वदेति ॥ १.२८३ ॥

स्नातस्य सार्षपं तैलं स्रुवेणौदुम्बरेण तु । १.२८४अब्
जुहुयान् मूर्धनि कुशान् सव्येन परिगृह्य च ॥ १.२८४च्द् ॥

ततश् चतुर्थं कलशम् आदाय पूर्वोक्तैस् त्रिभिर् मन्त्रैर् अभिषिञ्चेत् । सर्वमन्त्रैश् चतुर्थम् इति मन्त्रलिङ्गात् । उक्तेन प्रकारेण कृताभिषेकस्य मूर्धनि सव्यपाणिगृहीतकुशान्तर्हिते सार्षपं तैलं उदुम्बरवृक्षोद्भवेन स्रवेण वक्ष्यमाणैर् मन्त्रैर् जुहुयाद् आचार्यः ॥ १.२८४ ॥

मितश् च संमितश् चैव तथा शालकटङ्कटौ । १.२८५अब्
कूष्माण्डो राजपुत्रश् चेत्य् अन्ते स्वाहासमन्वितैः ॥ १.२८५च्द् ॥
नामभिर् बलिमन्त्रैश् च नमस्कारसमन्वितैः । १.२८६अब्

मितसंमितादिभिर् विनायकस्य नामभिः स्वाहाकारान्तैः प्रणवादिभिर् जुहुयाद् इति गतेन संबन्धः । स्वाहाकारयोगाच् चतुर्थी विभक्तिः । अतश् च ॐ मिताय स्वाहा ॐ संमिताय स्वाहा ॐ शालाय स्वाहा ॐ कटङ्कटाय स्वाहा ॐ कूष्माण्डाय स्वाहा ॐ राजपुत्राय स्वाहेति षण्मन्त्रा भवन्ति । अनन्तरं लौकिके ऽग्नौ स्थालीपाकविधिना चरुं श्रपयित्वा एतैर् एव षड्भिर् मन्त्रैस् तस्मिन्न् एवाग्नौ हुत्वा तच्छेषं बलिमन्त्रैर् इन्द्राग्नियमनिरृतिवरुणवायुसोमेशानब्रह्मानन्तानां नामभिश् चतुर्थ्यन्तैर् नमोऽन्वितैस् तेभ्यो बलिं दद्यात् ॥ १.२८६ ॥

अनन्तरं किं कुर्याद् इत्य् आह ।

दद्याच् चतुष्पथे शूर्पे कुशान् आस्तीर्य सर्वतः ॥ १.२८६च्द् ॥
कृताकृतांस् तन्दुलांश् च पललौदनम् एव च । १.२८७अब्
मत्स्यान् पक्वांस् तथैवामान् मांसम् एतावद् एव तु ॥ १.२८७च्द् ॥
पुष्पं चित्रं सुगन्धं च सुरां च त्रिविधाम् अपि । १.२८८अब्
मूलकं पूरिकापूपांस् तथैवोण्डेरकस्रजः ॥ १.२८८च्द् ॥
दध्य् अन्नं पायसं चैव गुडपिष्टं समोदकम् । १.२८९अब्
एतान् सर्वान् समाहृत्य भूमौ कृत्वा ततः शिरः ॥ १.२८९च्द् ॥
विनायकस्य जननीम् उपतिष्ठेत् ततो ऽम्बिकाम् । १.२९०अब्

कृताकृताद्युपहारद्रव्यजातं विनायकस्योपाहृत्य संनिधानात् तज्जनन्याश् च शिरसा भूमिं गत्वा,

तत्पुरुषाय विड्महे वक्रतुण्डाय धीमहि ।
तन् नो दन्ती प्रचोदयात् ।

इत्य् अनेन मन्त्रेण विनायकं,

सुभगायै विड्महे काममालिन्यै धीमहि ।
तन् नो गौरी प्रचोदयात् ।

इत्य् अनेनाम्बिकां च नमस् कुर्यात् । तत उपहार्शेषम् आस्तीर्णकुशे शूर्पे निधाय चतुष्पथे निदध्यात्,

बलिं गृह्णन्त्व् इमं देवा आदित्या वसवस् तथा ।
मरुतश् चाश्विनौ रुद्राः सुपर्णाः पन्नगा ग्रहाः ॥
असुरा यातुधानाश् च पिशाचोरगमातरः ।
शाकिन्यो यक्षवेताला योगिन्यः पूतनाः शिवाः ॥
जृम्भकाः सिद्धगन्धर्वा मायाविद्याधरा नराः ।
दिक्पाला लोकपालाश् च ये च विघ्नविनायकाः ॥
जगतां शान्तिकर्तारो ब्रह्माद्याश् च महर्षयः ।
मा विघ्नो मा च मे पापं मा सन्तु परिपन्थिनः ॥
सौम्या भवन्तु तृप्ताश् च भूतप्रेताः सुखावहाः ॥

इत्येतैर् मन्त्रैः ॥ कृताकृताः सकृदवहतास् तन्दुलाः । पललं तिलपिष्टं तन्मिश्र ओदनः पललौदनः । मत्स्याः पक्वा अपक्वाश् च । मांसम् एतावद् एव पक्वम् अपक्वं च । पुष्पं चित्रं रक्तपीतादिनानावर्णम् । चन्दनादि सुगन्धिद्रव्यम् । सुरा त्रिविधा गौडी माध्वी पैष्टी च । मूलकं मूलकः कन्दाकारो भक्ष्यविशेषः । पूरिका प्रसिद्धा । अपूपो ऽस्नेहपक्वो गोधूमविकारः । उण्डेरकस्रज उण्डेरकाः पिष्टादिमय्यस् ताः प्रोताः स्रजः । दध्यन्नं दधिमिश्रम् अन्नं । पायसं क्षैरेयी । गुडपिष्टं गुडमिश्रं शाल्यादिपिष्टम् । मोदकाः लड्डुकाः । अनन्तरं विनायकं तज्जननीम् अम्बिकां वक्ष्यमाणमन्त्रेणोपतिष्ठेत् ॥ १.२८६ – १.२८९ ॥

किं कृत्वेत्य् आह ।

दूर्वासर्षपपुष्पाणां दत्त्वार्घ्यं पूर्णम् अञ्जलिम् ॥ १.२९० च्द् ॥

सकुसुमोदकेनार्घ्यं दत्त्वा दूर्वासर्षपपुष्पाणां पूर्वम् अञ्जलिं दत्त्वोपतिष्ठेद् इति गतेन संबन्धः ॥ १.२९० ॥

उपस्थानमन्त्रम् आह ।

रूपं देहि यशो देहि भगं भगवन् देहि मे । १.२९१अब्
**पुत्रान् देहि धनं देहि सर्वकामांश् च देहि मे ॥ १.२९१च्द् ॥ **
ततः शुक्लाम्बरधरः शुक्लमाल्यानुलेपनः । १.२९२अब्
ब्राह्मणान् भोजयेद् दद्याद् वस्त्रयुग्मं गुरोर् अपि ॥ १.२९२च्द् ॥

अम्बिकोपस्थाने “भगवती” इत्य् ऊहः[^२१] । ततो ऽभिषेकानन्तरं यजमानः शुक्लाम्बरधरः शुक्लमाल्यानुलेपनो ब्राह्मणान् भोजयेद् यथाशक्ति । गुरवे श्रुताध्ययनवृत्तसंपन्नाय विनायक्स्नपन्विधिज्ञाय वस्त्रयुग्मं दद्यात् । अपिशब्दाद् यथाशक्ति दक्षिणां विनायकोद्देशेन ब्राह्मणेभ्यश् च । तत्रायं प्रयोगक्रमः । चतुर्भिर् ब्राह्मणैः सार्धम् उक्तलक्षणो गुरुर् मन्त्रज्ञो भद्रासनरचनानन्तरं तत्संनिधौ विनायकं तज्जननीं चोक्तमन्त्राभ्यां गन्धपुष्पादिभिः समभ्यर्च्य चरुं श्रपयित्वा भद्रासनोपविष्टस्य यजमानस्य पुण्याहवाचनं कृत्वा चतुर्भिः कलशैर् अभिषिच्य सार्षपं तैलं शिरसि हुत्वा चरुहोमं विधायाभिषेकशालायां चतुर्दिक्षु इन्द्रादिलोकपालेभ्यो बलिं दद्यात् । यजमानस् तु स्नानानन्तरं शुक्लमाल्याम्बरधरो गुरुणा सहितो विनायकाम्बिकाभ्याम् उपहारं दत्त्वा शिरसा भूमिं नत्वा कुसुमोदकेनार्घ्यं दत्त्वा दूर्वासर्षपपुष्पाञ्जलिं च दत्त्वा विनायकम् अम्बिकां चोपतिष्ठेत् । गुरुर् उपहारशेषं शूर्पे कृत्वा चत्वरे निदध्यात् । अनन्तरं वस्त्रयुग्मं दक्षिणां ब्राह्मणभोजनं च दद्याद् इति ॥ इति विनायकस्नपन्विधिः ॥ १.२९१ ॥ १.२९२ ॥

अस्यैव विनायकस्नपनस्योक्तोपसंहारेण संयोगान्तरं दर्शयितुम् आह ।

एवं विनायकं पूज्य ग्रहांश् चैव विधानतः । १.२९३अब्
कर्मणां फलम् आप्नोति श्रियं चाप्नोत्य् अनुत्तमाम् ॥ १.२९३च्द् ॥

एवम् उक्तेन प्रकारेण विनायकं संपूज्य कर्मणां फलम् अविघ्नेनाप्नोतीत्य् उक्तोपसंहारः । संयोगान्तरम् आह, श्रियं चोत्कृष्टतमाम् आप्नोतीति । श्रीकामश् चानैव विघानेन विनायकं पूजयेद् इत्य् अर्थः । आदित्यादिग्रहपीडाशान्तिकामस्य लक्ष्म्यादिकामस्य च ग्रहपूजादिकल्पं विधास्यन् ग्रहपूजाम् उपक्षिपति “ग्रहांश् ऐव विधानत” इति । ग्रहान् आदित्यादीन् वक्ष्यमाणेन विधिना संपूज्य कर्मणां सिद्धिम् आप्नोति श्रियं चाप्नोति ॥ १.२९३ ॥

नित्यकाम्यसंयोगान् आह ।

आदित्यस्य सदा पूजां तिलकं स्वामिनस् तथा । १.२९४अब्
महागणपतेश् चैव कुर्वन् सिद्धिम् अवाप्नुयात् ॥ १.२९४च्द् ॥

आदित्यस्य भगवतः सदा प्रतिदिवसं रक्तचन्दनकुङ्कुमकुसुमादिभिः पूजां कुर्वन्, स्कन्दस्य महागणपतेश् च नित्यं पूजां कुर्वन्, सिद्धिं मोक्षम् आत्मज्ञानद्वारेण प्राप्नोति इति नित्यसंयोगः । आदित्यस्कन्दगणपतीनाम् अन्यतमस्य सर्वेषां वा तिलकं स्वर्णादिनिर्मितं रूप्यनिर्मितं वा कुर्वन् सिद्धिम् अभिलषिताम् आप्नोति । तथा चक्षुषी चेति काम्यसंयोगः ॥ १.२९४ ॥

**इति महागणपतिकल्पः **