०९ दान-प्रकरणम्

**अथ दानप्रकरणम् **

इदानीं दान्तधर्मं प्रतिपादयिष्यंस् तदङ्गभूतपात्रप्रतिपादनार्थं तत्प्रशंसाम् आह ।

तपस् तप्त्वासृजद् ब्रह्मा ब्राह्मणान् वेदगुप्तये । १.१९८अब्
तृप्त्यर्थं पितृदेवानां धर्मसंरक्षणाय च ॥ १.१९८च्द् ॥

ब्रह्मा हिरण्यगर्भः कल्पादौ तपस् तप्त्वा ध्यानं कृत्वा कान् सृजामीति पूर्वं ब्राह्मणान् सृष्टवान् । किम् अर्थम् । वेदगुप्तये वेदरक्षणार्थम् । पित्र्̣̄णां देवतानां च तृप्त्यर्थम् । अनुष्ठानोपदेशद्वारेण धर्मसंरक्षणार्थं च । अतस् तेभ्यो दत्तम् अक्षय्यफलं भवतीत्य् अभिप्रायः ॥ १.१९८ ॥

सर्वस्य प्रभवो विप्राः श्रुताध्ययनशीलिनः । १.१९९अब्
**तेभ्यः क्रियापराः श्रेष्ठास् तेभ्यो ऽप्य् अध्यात्मवित्तमाः ॥ १.१९९च्द् ॥ **

सर्वस्य क्षत्रियादेर् विप्राः प्रभवः श्रेष्ठाः जात्या कर्मणा च । ब्राह्मणेष्व् अपि श्रुताध्ययनशीलिनः श्रुताध्ययनसंपन्ना उत्कृष्टाः । तेभ्यो ऽपि क्रियापरा विहितानुष्ठानशीलाः । तेभ्यो ऽप्य् अध्यात्मवित्तमाः वक्ष्यमाणमार्गेण शमदमादियोगेनात्मतत्त्वज्ञाननिरताः श्रेष्ठा इत्य् अनुषज्यते ॥ १.१९९ ॥

एवं जातिविद्यानुष्ठानतपसां प्रशंसामुखेनैकैकयोगेन पात्रताम् अभिधायाधुना तेषां समुच्चये संपूर्णपात्रताम् आह ।

न विद्यया केवलया तपसा वापि पात्रता । १.२००अब्
यत्र वृत्तम् इमे चोभे तद् धि पात्रं प्रकीर्तितम् ॥ १.२००च्द् ॥

केवलया विद्यया श्रुताध्ययनसंपत्त्या नैव संपूर्णपात्रत्वम् । नापि केवलेन तपसा शमदमादिना । अपिशब्दात् केवलेनानुष्ठानेन केवलया जात्या वा नैव संपूर्णपात्रता । कथं तर्हि । यत्र पुरुषे वृत्तम् अनुष्ठानं इमे चोभे विद्यातपसी स्तः, चशब्दाद् ब्राह्मणजातिश् च, तद् एव मन्वादिभिः संपूर्णपात्रं प्रकीर्तितम् । हि यस्माद् अतः परम् उत्कृष्टं पात्रं नास्ति । अत्र जातिविद्यानुष्ठानतपःसमुच्चयानाम् उत्तरोत्तरप्राशस्त्येन फलतारतम्यं द्रष्टव्यम् ॥ १.२०० ॥

सत्पात्रे गवादिदानं देयम् ।

गोभूतिलहिरण्यादि पात्रे दातव्यम् अर्चितम् । १.२०१अब्
नापात्रे विदुषा किंचिद् आत्मनः श्रेय इच्छता ॥ १.२०१च्द् ॥

पूर्वोक्ते पात्रे गवादिकम् अर्चितं शास्त्रोक्तोदकदानादीतिकर्तव्यतासहितं देयम् । अपात्रे क्षत्रियादौ ब्राह्मणे च पतितादौ विदुषा पात्रविशेषेण फलविशेषं जानता श्रेयः संपूर्णफलम् इच्छता किंचिद् अल्पम् अपि न दातव्यम् । श्रेयोग्रहणाद् अपात्रदाने ऽपि किम् अपि तामसं फलम् अस्तीति सूचितम् । यथाह कृष्णद्वैपायनः ।

अदेशकाले यद् दानम् अपात्रेभ्यश् च दीयते ।
असत्कृतम् अवज्ञातं तत् तामसम् उदाहृतम् ॥ इति । (भ्ग् १७.२२)

अपात्रे न दातव्यम् इति वदता विशिष्टदेशकालद्रव्यसन्निधौ पात्रस्यासन्निधाने द्रव्यस्य वा तदुद्देशेन त्यागं तस्मै प्रतिश्रवणं वा कृत्वा समर्पयेत्, न त्व् अपात्रे दातव्यम् इति सूचितम् । तथा प्रतिश्रुतम् अपि पश्चात् पातकादिसंयोगे ज्ञाते न देयम् “प्रतिश्रुत्याप्य् अधर्मसंयुक्ताय न दद्यात्” (ग्ध् ५.२३) इति निषेधात् ॥ १.२०१ ॥

अपात्रे दातुर् निषेधम् उक्त्वा प्रतिग्रहीतारं प्रत्य् आह ।

विद्यातपोभ्यां हीनेन न तु ग्राह्यः प्रतिग्रहः । १.२०२अब्
**गृह्णन् प्रदातारम् अधो नयत्य् आत्मानम् एव च ॥ १.२०२च्द् ॥ **

विद्यातपोभ्यां हीनेन प्रतिग्रहः सुवर्णादिर् न ग्राह्यः । यस्माद् विद्यादिहीनः प्रतिगृह्णन् दातारम् आत्मानं चाधो नरकं नयति प्रापयतीति ॥ १.२०२ ॥

गवादि पात्रे दातव्यम् इत्य् उक्तं । तत्र विशेषम् आह ।

दातव्यं प्रत्यहं पात्रे निमित्तेषु विशेषतः । १.२०३अब्
याचितेनापि दातव्यं श्रद्धापूतं स्वशक्तितः ॥ १.२०३च्द् ॥

प्रतिदिवसं शक्त्यनुसारेण यथोक्तविधिना पात्रे गवादिकं स्वकुटुम्बाविरोधेन दातव्यम् । निमित्तेषु चन्द्रोपरागादिषु विशेषतो ऽधिकं यत्नेन दातव्यम् । याचितेनापि श्रद्धापूतम् अनसूयापवित्रीकृतं शक्त्या दातव्यम् । याचितेनापि दातव्यम् इति वदता यथोक्तं पात्रं स्वयम् एव गत्वा आहूय वा यद् दानं तन् महाफलम् उक्तम् । तथा च स्मरणम् ।

गत्वा यद् दीयते दानं तद् अनन्तफलं स्मृतम् ।
सहस्रगुणम् आहूय याचिते तु तदर्धकम् ॥ इति । १.२०३ ॥

गवादिकं देयम् इत्य् उक्तं । तत्र गोदाने विशेषम् आह ।

हेमशृङ्गी शफै रौप्यैः सुशीला वस्त्रसंयुता । १.२०४अब्
**सकांस्यपात्रा दातव्या क्षीरिणी गौः सदक्षिणा ॥ १.२०४च्द् ॥ **

हेममये शृङ्गे यस्याः सा हेमशृङ्गी । शफैः खुरैः रौप्यैः राजतैः संयुता वस्त्रेण च संयुता कांस्यपात्रसहिता बहुक्षीरा सुशीला गौर् यथाशक्ति दक्षिणासहिता दातव्या ॥ १.२०४ ॥

गोदानफलम् आह ।

दातास्याः स्वर्गम् आप्नोति वत्सरान् रोमसंमितान् । १.२०५अब्
कपिला चेत् तारयति भूयश् चासप्तमं कुलम् ॥ १.२०५ च्द् ॥

अस्या गोः रोमसंमितान् रोमसंख्याकान् वत्सरान् स्वर्गम् आप्नोति दाता । सा यदि कपिला तदा न केवलं दातारं तारयति किं तु कुलम् अप्य् आ सप्तमं सप्तमम् अभिव्याप्य पित्रादीन् षड् आत्मानं च सप्तमम् । अप्यर्थे भूयःशब्दः ॥ १.२०५ ॥

उभयतोमुखीदानफलम् ।

सवत्सारोमतुल्यानि युगान्य् उभतोमुखीम् । १.२०६अब्
दातास्याः स्वर्गम् आप्नोति पूर्वेण विधिना ददत् ॥ १.२०६च्द् ॥

सवत्सारोमतुल्यानि वत्सेन सह वर्तत इति सवत्सा तस्या रोमतुल्यानि वत्सस्य गोश् च यावन्ति रोमाणि तावत्संख्याकानि युगानि कृतत्रेतादीनि उभयतोमुखीं ददत् स्वर्गम् आप्नोत्य् अनुभवति पूर्वेण विधिना दाता चेत् ॥ १.२०६ ॥

का पुनर् उभयतोमुखी कथं तावत् तद्दानं महाफलम् इत्य् अत आह ।

यावद् वत्सस्य पादौ द्वौ मुखं योन्यां च दृश्यते । १.२०७अब्
तावद् गौः पृथिवी ज्ञेया यावद् गर्भं न मुञ्चति ॥ १.२०७च्द् ॥

गर्भान् निर्गच्छतो वत्सस्य द्वौ पादौ मुखं च यावत्कालं योन्यां दृश्यते तावत्कालं उभयतोमुखम् अस्यास्तीत्य् उभयतोमुखी । यावत्कालं गर्भं न मुञ्चति तावत् सा गौः पृथिवीसमा ज्ञेया । अतः फलातिशयो युक्तः ॥ १.२०७ ॥

सामान्यगोदाने फलम् ।

यथाकथंचिद् दत्त्वा गां धेनुं वा ऽधेनुम् एव वा । १.२०८अब्
अरोगाम् अपरिक्लिष्टां दाता स्वर्गे महीयते ॥ १.२०८च्द् ॥

यथाकथंचिद् धेमशृङ्गाद्यभावे ऽपि यथासंभवं पूर्वोक्तेन विधिना धेनुं दोग्ध्नीं अधेनुं वा अवन्ध्यां अरोगां रोगरहिताम् अपरिक्लिष्टाम् अत्यन्तादुर्बलां गां दत्त्वा दाता स्वर्गे महीयते पूज्यते ॥ १.२०८ ॥

गोदानसमान्य् आह ।

श्रान्तसंवाहनं रोगिपरिचर्या सुरार्चनम् । १.२०९अब्
पादशौचं द्विजोच्छिष्टम् आर्जनं गोप्रदानवत् ॥ १.२०९ च्द् ॥

श्रान्तस्यासनशयनादिदानेन श्रमापनयनं श्रान्तसंवाहनम् । रोगिणां परिचर्या यथाशक्त्य् औषधादिदानेन । सुरार्चनं हरिहरहिरण्यगर्भादीनां गन्धमाल्यादिभिर् आराधनम् । पादशौचं द्विजानां समानाम् अधिकानां च । तेषाम् एवोच्छिष्टस्य मार्जनम् । एतान्य् अनन्तरोक्तेन गोदानेन समानि ॥ १.२०९ ॥

भूदीपाश् चान्नवस्त्राम्भस्तिलसर्पिःप्रतिश्रयान् । १.२१०अब्
नैवेशिकं स्वर्णधुर्यं दत्त्वा स्वर्गे महीयते ॥ १.२१०च्द् ॥

भूः फलप्रदा । दीपा देवायतनादिषु । प्रतिश्रयः प्रवासिनाम् आश्रयः । निवेशनार्थं गार्हस्थ्यार्थं यत् कन्या दीयते तन् नैवेशिकम् । स्वर्णं सुवर्णम् । धुर्यो भारसहो बलीवर्दः । शेषं प्रसिद्धम् । एतान् भूदीपादीन् दत्त्वा स्वर्गलोके महीयते पूज्यते । स्वर्गफलं च भूमिदानादीनां न फलान्तरव्युदासार्थम्,

यत् किंचित् कुरुते पापं ज्ञानतो ऽज्ञानतो ऽपि वा ।
अपि गोचर्ममात्रेण भूमिदानेन शुध्यति ॥

तथा मनुः,

वारिदस् तृप्तिम् आप्नोति सुखम् अक्षय्यम् अन्नदः ।
तिलप्रदः प्रजाम् इष्टां दीपदश् चक्षुर् उत्तमम् ॥
वासोदश् चन्द्रसालोक्यम् अश्विसालोक्यम् अश्वदः ।
अनडुद्दः श्रियं पुष्टां गोदो ब्रध्नस्य विष्टपम् ॥ (म्ध् ४.२२९, २३१)

इत्यादिफलान्तरश्रवणात् । गोचर्मलक्षणं च बृहस्पतिना दर्शितं ।

सप्तहस्तेन दण्डेन त्रिंशद्दण्डं निवर्तनम् ।
दश तान्य् एव गोचर्म दत्त्वा स्वर्गे महीयते ॥ इति ॥ १.२१० ॥
गृहधान्याभयोपानच्छत्रमाल्यानुलेपनम् । १.२११अब्
**यानं वृक्षं प्रियं शय्यां दत्त्वात्यन्तं सुखी भवेत् ॥ १.२११च्द् ॥ **

गृहं प्रसिद्धम् । धान्यानि च शालीगोधूमादीनि । अभयं भीतत्राणम् । उपानहौ छत्रम् । माल्यं मल्लिकादेः । अनुलेपनं कुङ्कुमचन्दनादि । यानं रथादि । वृक्षम् उपजीव्यम् आम्रादिकम् । प्रियं यद् यस्य प्रियं धर्मादिकम् । शय्यां च दत्त्वात्यन्तम् अतिशयेन सुखी भवति । न च हिरण्यादिवद् धस्ते दातुम् अशक्यत्वाद् धर्मस्य दानासंभवः, भूमिदानादाव् अपि समानत्वात्, स्मृत्यन्तरे ऽपि धर्मदानश्रवणात्-

देवतानां गुरूणां च मातापित्रोस् तथैव च ।
पुण्यं देयं प्रयत्नेन नापुण्यं चोदितं क्वचित् ॥

अपुण्यदाने तद् एव वर्धते प्रतिग्रहीतुर् अपि लोभादिना प्रवृत्तस्य,

यः पापम् अबलं ज्ञात्वा प्रतिगृह्णाति दुर्मतिः ।
गर्हिताचरणात् तस्य पापं तावत् समाश्रयेत् ॥
समद्विगुणसाहस्रम् आनन्त्यं च प्रदातृषु ॥

इति स्मरणात् । इह च सर्वत्र देशकालपात्रविशेषाद् देयविशेषाद् दातृविशेषात्,

दाने फलं मया प्रोक्तं हिंसायां तद्वद् एव हि ।

इति प्रतिग्रहीतृवृत्तिविशेषाच् च दातृप्रतिग्रहीत्रोः फलतारतम्यं द्रष्टव्यम् ॥ १.२११ ॥

दानात् फलम् उक्तम् । इदानीं दानव्यतिरेकेणापि दानफलावाप्तिहेतून् आह ।

सर्वधर्ममयं ब्रह्म प्रदानेभ्यो ऽधिकं यतः । १.२१२अब्
**तद् ददत् समवाप्नोति ब्रह्मलोकम् अविच्युतम् ॥ १.२१२च्द् ॥ **

यस्मात् सर्वधर्ममयं ब्रह्म अवबोधकत्वेन तस्मात् तद्दानं सर्वदानेभ्यो ऽप्य् अधिकम् । अतस् तद् ददद् अध्यापनादिद्वारेण ब्रह्मलोकम् अवाप्नोति । अविच्युतं विच्युतिर् यथा न भवति । आ भूतसंप्लवं ब्रह्मलोके ऽवतिष्ठत इत्य् अर्थः । अत्र च ब्रह्मदाने परस्वत्वापादनमात्रं दानं, स्वत्वनिवृत्तेः कर्तुम् अशक्यत्वात् ॥ १.२१२ ॥

दातुः फलम् उक्तं । इदानीं दानव्यतिरेकेणापि दानफलावाप्तेर् हेतुम् आह ।

प्रतिग्रहसमर्थो ऽपि नादत्ते यः प्रतिग्रहम् । १.२१३अब्
ये लोका दानशीलानां स तान् आप्नोति पुष्कलान् ॥ १.२१३च्द् ॥

यः पात्रभूतो ऽपि प्राप्तं प्रतिग्रहं सुवर्णादिकं नादत्ते न स्वीकरोत्य् असौ यद्य् अप्राप्तं न उपादत्ते तत् तद् दानशीलानां ये लोकान् तान् समग्रान् आप्नोति ॥ १.२१३ ॥

इदानीं सर्वप्रतिग्रहनिवृत्तिप्रसङ्गे ऽपवादम् आह ।

कुशाः शाकं पयो मत्स्या गन्धाः पुष्पं दधि क्षितिः । १.२१४अब्
मांसं शय्यासनं धानाः प्रत्याख्येयं न वारि च ॥ १.२१४च्द् ॥

धानाः भ्राष्टयवाः । क्षितिर् मृत्तिका । शेषं प्रसिद्धम् । एतच् च कुशादिकं स्वयम् उपानीतं न प्रत्याख्येयम् । चकाराद् गृहादि,

शय्यां गृहान् कुशान् गन्धान् अपः पुष्पं मणीन् दधि ।
धाना मत्स्यान् पयो मांसं शाकं चैव न निर्णुदेत् ॥ (म्ध् ४.२५०)

तथा ।

एधोदकं मूलफलम् अन्नम् अभ्युद्यतं च यत् ।
सर्वतः प्रतिगृह्णीयान् मध्व् अथाभयदक्षिणाम् ॥ (म्ध् ४.२४७)

इति मनुस्मरणात् ॥ १.२१४ ॥

किम् इति न प्रत्याख्येयम् इत्य् आह ।

अयाचिताहृतं ग्राह्यम् अपि दुष्कृतकर्मणः । १.२१५अब्
**अन्यत्र कुलटाषण्ढपतितेभ्यस् तथा द्विजः ॥ १.२१५च्द् ॥ **

यस्माद् अयाचिताहृतम् एतत् कुशादि दुष्कृतकारिणो ऽपि संबन्धि ग्राह्यं किम् उत यथोक्तकारिणः । तस्मान् न प्रत्याख्येयम् । अन्यत्र कुलटाषण्डपतितेभ्यः शत्रोश् च । कुलात् कुलम टतीति कुलटा स्वैरिण्यादिका । षण्ढस् तृतीया प्रकृतिः ॥ १.२१५ ॥

प्रतिग्रहनिवृत्तेर् अपवादान्तरम् आह ।

देवातिथ्यर्चनकृते गुरुभृत्यार्थम् एव वा । १.२१६अब्
सर्वतः प्रतिगृह्णीयाद् आत्मवृत्त्यर्थम् एव च ॥ १.२१६च्द् ॥

देवातिथ्यर्चनादेर् आवश्यकत्वात् तदर्थम् अनात्मकारणात् पतिताद्यत्यन्तकुत्सितवर्जं सर्वतः प्रतिगृह्णीयात् । गुरुवो मातापित्रादयः । भृत्याः भरणीयाः भार्यापुत्रादयः ॥ १.२१६ ॥

**इति दानप्रकरणम् **