०८ द्रव्य-शुद्धि-प्रकरणम्

**अथ द्रव्यशुद्धिप्रकरणम् **

इदानीं द्रव्यशुद्धिम् आह ।

सौवर्णराजताब्जानाम् ऊर्ध्वपात्रग्रहाश्मनाम् । १.१८२अब्
शाकरज्जुमूलफलवासोविदलचर्मणाम् ॥ १.१८२च्द् ॥
पात्राणां चमसानां च वारिणां शुद्धिर् इष्यते । १.१८३अब्
**चरुस्रुक्स्रुवसस्नेहपात्राण्य् उष्णेन वारिणा ॥ १.१८३ ॥ **

सौवर्णं सुवर्णकृतम् । राजतं रजतकृतम् । अब्जं मुक्ताफलशङ्खशुक्त्यादि । ऊर्ध्वपात्रं यज्ञियोलूखलादि ग्रहादिसाहचर्यात् । ग्रहाः षोडशिप्रभृतयः । अश्मा दृषदादिः । शाक्तं वास्तुकादि । रज्जुः बल्वजादिनिर्मिता । मूलम् आर्द्रकादि । फलम् आम्रादि । वासो वस्त्रम् । विदलं वैणवादि । चर्म अजादीनाम् । विदलचर्मणोर् ग्रहणं तद्विकाराणां छत्रवरत्रादीनाम् उपलक्षणार्थम् । पात्राणि प्रोक्षणीपात्रप्रभृतीनि । चमसा होतृचमसादयः । एतेषां सौवर्णादीनां लेपरहितानाम् उच्छिष्टस्पर्शमात्रे वारिणा प्रक्षालनेन शुद्धिः । चरुश् चरुस्थाली । स्रुक्स्रवौ प्रसिद्धौ । सस्नेहानि पात्राणि प्राशित्रहरणादीनि । एतानि च लेपरहितान्य् उष्णेन वारिणा शुध्यन्ति,

निर्लेपं काञ्चनं भाण्डम् अद्भिर् एव विशुध्यति ।
अब्जम् अश्ममयं चैव राजतं चानुपस्कृतम् ॥ (म्ध् ५.११२)

इति मनुस्मरणात् । अनुपस्कृतम् अखातपूरितम् । सलेपानां तु,

तैजसानां मणीनां च सर्वस्याश्ममयस्य च ।
भस्मनाद्भिर् मृदा चैव शुद्धिर् उक्ता मनीषिभिः ॥ (म्ध् ५.१११)

इति मनूक्तं द्रष्टव्यम् । मृद्भस्मनोर् एककार्त्यत्वाद् विकल्पः । आपस् तु समुच्चीयन्ते । काकादिमुखोपघाते तु “कृष्णशकुनिमुखावमृष्टम् पात्रं निर्लिखेत्, श्वापदमुखावमृष्टं पात्रं न प्रयुञ्जीत” इति द्रष्टव्यम् । एतच् च मार्जाराद् अन्यत्र ।

मार्जारश् चैव दर्वी च मारुतश् च सदा शुचिः । (च्ड़्। विध् २३.५२)

इति मनुस्मरणात् ॥ १.१८२ ॥ १.१८३ ॥

यञ्जपात्रादीनां प्रोक्षणेन शुद्धिः ।

स्फ्यशूर्पाजिनधान्यानां मुसलोलूखलानसाम् । १.१८४अब्
**प्रोक्षणं संहतानां च बहूनां धान्यवाससाम् । १.१८४च्द् ॥ **

स्फ्यो वज्रो यज्ञाङ्गम् । अनः शकटम् । शेषं प्रसिद्धम् । एतेषाम् उष्णेन वारिणा शुद्धिः । पुनर् अजिनग्रहणं यज्ञाङ्गाजिनप्राप्त्यर्थम् । संहतानाम् अशुद्धिद्रव्यारब्धावयविनां बहूनां धान्यानां वाससां च । वासोग्रहणम् उक्तशुद्धीनाम् उपलक्षणार्थम् । उक्तशुद्धीनां धान्यवासःप्रभृतीनां बहूनां च राशीकृतानां प्रोक्षणेनैव शुद्धिः । बहुत्वं च स्पृष्टापेक्षया । एतद् उक्तं भवति- यदा धान्यानि वस्त्रादीनि वा राशीकृतानि तत्र चण्डालादिस्पृष्टान्य् अल्पानि बहूनि चास्पृष्टानि तत्र स्पृष्टानाम् उक्तैव शुद्धिर् इतरेषां प्रोक्षणम् इति । तथा च स्मृत्यन्तरम् ।

वस्त्रधान्यादिराशीनाम् एकदेशस्य दूषणे ।
तावन्मात्रं समुद्धृत्य शेषं प्रोक्षणम् अर्हति ॥ इति ।

यदा पुनः स्पृष्टानां बहुत्वं अस्पृष्टानां चाल्पत्वं तदा सर्वेषाम् एव क्षालनम् । यथाह मनुः ।

अद्भिस् तु प्रोक्षणं शौचं बहूनां धान्यवाससाम् ।
प्रक्षालनेन त्व् अल्पानाम् अद्भिः शौचं विधीयते ॥ इति । (म्ध् ५.११८)

स्पृष्टानाम् अस्पृष्टानां च समत्वे ऽपि प्रोक्षणम् एव । बहूनां प्रोक्षणविधानेनाल्पानां क्षालने सिद्धे पुनर् अल्पानां क्षालनवचनस्य समेषु क्षालननिवृत्त्यर्थत्वात् । इयत् स्पृष्टम् इयद् अस्पृष्टम् इत्य् अविवेके तु क्षालनम् एव । पाक्षिकस्यापि दोषस्य परिहर्तव्यत्वात्, अनेकपुरुषैर् धार्यमाणानां तु धान्यवासःप्रभृतीनां स्पृष्टानाम् अस्पृष्टानां च प्रोक्षणम् एवेति निबन्धकृतः ॥ १.१८४ ॥

निर्लेपानां स्पर्शमात्रदुष्टानां शुद्धिम् उक्त्वा, इदानीं सलेपानां शुद्धिम् आह ।

तक्षणं दारुशृङ्गास्थ्नां गोवालैः फलसंभुवाम् । १.१८५अब्
मार्जनं यज्ञपात्राणां पाणिना यज्ञकर्मणि ॥ १.१८५च्द् ॥

दारूणां मेषमहिषादिशृङ्गाणां करिवाराहशङ्खाद्यस्थ्नाम् । अस्थिग्रहणेन दन्तानाम् अपि ग्रहणम् । उच्छिष्टस्नेहादिभिर् लिप्तानां मृद्भस्मोदकादिभिर् अनपगतलेपानाम्, मनुः,

यावन् नापैत्य् अमेध्याक्ताद् गन्धो लेपश् च तत्कृतः ।
तावन् मृद् वारि चादेयं सर्वासु द्रव्यशुद्धिषु ॥ (म्ध् ५.१२६)

इति सामान्यतः शुद्धिविधानात् । तक्षणं तावन्मात्रावयवापनयनं शुद्धिः । फलसंभुवां बिल्वालाबुनालिकेरादिफलसंभूतानां पात्राणां गोवालैर् उद्घर्षणाच् छुद्धिः । यज्ञपात्राणां स्रुक्स्रुवादीनां यज्ञकर्मणि प्रयुज्यमानानां दक्षिणेन हस्तेन दर्भैर् दशापवित्रेण वा यथाशास्त्रं कर्माङ्गतया मार्जनं कर्तव्यम् । एतच् च श्रौतम् उदाहरणम् अन्येषाम् अपि सौवर्णादीनां पात्राणां स्मार्तलौकिककर्मसु कृतशौचानाम् एवाङ्गत्वम् इति दर्शयितुम् । यज्ञाङ्गानां पुनः कृतशौचानाम् इदं दशापवित्रादिभिर् मार्जनं संस्कारार्थम् इति शेषः ॥ १.१८५ ॥

सोषरोदकगोमूत्रैः शुध्यत्य् आविककौशिकम् । १.१८६अब्
सश्रीफलैर् अंशुपट्टं सारिष्टैः कुतपं तथा ॥ १.१८६च्द् ॥

ऊषरमृत्तिकासहितेन गोत्मूत्रेणोदकेन वा लेपापेक्षया । आविकम् ऊर्णामयम् । कौशिकं कोशप्रभवं तसरीपट्टादि प्रक्षालितं शुध्यति । उदकगोमूत्रैर् इति बहुवचनं पश्चाद् अप्य् उदकप्राप्त्यर्थम् । अंशुपट्टं वल्कलतन्तुकृतम् । सश्रीफलैर् बिल्वफलसहितैः । कुतपः पार्वतीयच्छागरोमनिर्मितकम्बलः । अरिष्टसहितैर् उदकगोमूत्रैः शुध्यतीत्य् अनुवर्तते । एतच् चोच्छिष्टस्नेहादियोगे सति वेदितव्यम् । अल्पोपघाते तु प्रोक्षणादि, क्षालनासहत्वात्, सर्वत्र द्रव्याविनाशेनैव शिद्धेर् इष्टत्वात् । तथा च देवलः ।

ऊर्णाकौशेयकुतप-
पट्टक्षौमदुकूलजाः ।
अल्पशौचा भवन्त्य् एते
शोषणप्रोक्षणादिभिः ॥

इत्य् अभिधायाह,

तान्य् एवामेध्ययुक्तानि
क्षालयेच् छोधनैः स्वकैः ।
धान्यकल्कैस् तु फलजै
रसैः क्षारानुगैर् अपि ॥

इति ।

क्षौमवद् एव शाणस्य समानयोनित्वात् । ऊर्णादिग्रहणं तदारब्धतूलिकादिप्राप्त्यर्थम् । अतस् तस्याल्पोपघाते नैव क्षालनं कार्यम्, अमेध्यलेपाद् अन्यत्र,

तूलिकाम् उपधानं च पुष्परक्ताम्बरं तथा ।
शोषयित्वातपे किंचित् करैः संमार्जयेन् मुहुः ॥
पश्चाच् च वारिणा प्रोक्ष्य विनियुञ्जीत कर्मणि ।
तान्य् अप्य् अतिमलिष्टानि यथावत् परिशोधयेत् ॥

इति देवलस्मरणात् । पुष्परक्तानि कुङ्कुमकुसुम्भादिरक्रानि । पुष्परक्तग्रहणम् अन्यस्यापि हरिद्रादिरक्तस्य क्षालनासहस्य प्राप्त्यर्थम् । न मञ्जिष्ठादेः तस्य क्षालनसहत्वात् । शङ्खेनाप्य् उक्तम् “रागद्रव्याणि प्रोक्षितानि शुचीनि” इति ॥ १.१८६ ॥

सगौरसर्षपैः क्षौमं पुनः पाकान् महीमयम् । १.१८७अब्
**कारुहस्तः शुचिः पण्यं भैक्षं योषिन्मुखं तथा ॥ १.१८७च्द् ॥ **

गौरसर्षपसहितैर् उदकगोमूत्रैः क्षौमं क्षुमा अतसी तत्सूत्रनिर्मितं पटादि शुध्यति । पुनःपाकेन मृत्मयं घटादि । एतच् चोछिष्टस्नेहलेपे वेदितव्यम् । मनुः ।

मद्यैर् मूत्रैः पुरीषैर् वा ष्ठीवनैः पूयशोणितैः ।
संस्पृष्टं नैव शुध्येत पुनःपाकेन मृन्मयम् ॥ (म्ध् ५.१२३)

इति स्मरणात् । चण्डालाद्युपघाते तु त्याग एव । यथाह पराशरः ।

चण्डालाद्यैस् तु संस्पृष्टं धान्यं वस्त्रम् अथापि वा ।
प्रक्षालनेन शुध्येत परित्यागान् महीमयम् ॥ इति ।

कारवो रजकचैलधावकसूपकाराद्यास् तेषां हस्तः सदा शुचिः । शुचित्वं तत्साध्ये कर्मणि । वस्त्रधावनादौ सूतकादिसंभवे ऽपि । तथा च स्मृत्यन्तरम् ।

कारवः शिल्पिनो वैद्या दास्यो दासास् तथैव च ।
राजानो राजभृत्याश् च सद्यःशौचाः प्रकीर्तिताः ॥ इति । (प्स्म् ३.२०)

पण्यं पणार्हं विक्रेयं यवव्रीह्यादि । अनेकक्रेतृजनकरपरिघट्टितम् अप्य् अप्रयतं न भवति । सूतकादिनिमित्तेन च वणिजाम् । भिक्षाणां समूहो भैḳसम् तद् ब्रह्मचार्यादिहस्तगतम् अनाचान्तस्त्रीप्रदानाशुचिरथ्याक्रमणादिना निमित्तेनापि न दुष्यति । तथा योषिन्मुखं संभोगकाले शुचि, “स्त्रियश् च रतिसंसर्गे” (वध् २८.८) इति स्मरणात् ॥ १.१८७ ॥

इदानीं भूशुद्धिम् आह ।

भूशुद्धिर् मार्जानाद् दाहात् कालाद् गोक्रमणात् तथा । १.१८८अब्
सेकाद् उल्लेखनाल् लेपाद् गृहं मार्जनलेपनात् । १.८८च्द् ॥

मार्जन्यां पांसुतृणादीनां प्रोत्सारणां मार्जनम् । दाहस् तृणकाष्ठाद्यैः । कालो यावता कालेन लेपादिक्षयो भवति तावान् । गोक्रमणं गवां पादपरिघट्टनम् । सेकः क्षीरगोमूत्रगोमयवारिभिः प्रवर्षणं वा । उल्लेखनं तक्षणं खननं वा । लेपो गोमयादिभिः । एतैर् मार्जादिभिः समस्तैर् व्यस्तैर् वा अमेध्यादिदुष्टा मलिना च भूमिः शुध्यति । तथा च देवल्ः,

यत्र प्रसूयते नारी म्रियते दह्यते ऽपि वा ।
चण्डालाध्युषितं यत्र यत्र विष्ठादिसंहतिः ॥
एवं कश्मलभूयिष्ठा भूर् अमेध्या प्रकीर्तिता ।
श्वसूकरखरोष्ट्रादिसंस्पृष्टा दुष्टतां व्रजेत् ॥
अङ्गारतुषकेशास्थिभस्माद्यैर् मलिना भवेत् ॥

इत्यमेध्या दुष्टा मलिनेति शोध्यभूमेस् त्रैविद्यम् अभिधाय शुद्धिविभागं दर्शयति-

पञ्चधा वा चतुर्धा वा भूर् अमेध्यापि शुध्यति ।
दुष्टान्विता त्रिधा द्वेधा शुध्यते मलिनैकधा ॥ इति ।

यत्र मनुष्या दह्यन्ते यत्र चण्डालैर् अध्युषितं तत्र पञ्चभिर् दहनकालगोक्रमणसेकोल्लेखनैः शुद्धिः । यत्र मनुष्या जायन्ते यत्र म्रियन्ते यत्र चात्यन्तं विष्ठादिसंहतिः तासां दाहवर्जितैस् तैर् एव चतुर्भिः । श्वसूकरखरैश् चिरकालम् अध्युषितायाः गोक्रमणसेकोल्लेखनैस् त्रिभिः । उष्ट्रग्रामकुक्कुटादिभिश् चिरकालम् अधिवासितायाः सेकोल्लेखनाभ्यां शुद्धिः । अङ्गारतुषकेशादिभिश् चिरकालम् अधिवासिताया** **उल्लेखनेन शुद्धिः । मार्जनानुलेपने तु सर्वत्र समुच्चीयते । एवं गृहं मार्जनलेपनाभ्यां शुध्यति । गृहस्य पृथग् उपादानं संमार्जनलेपनयोः प्रतिदिवसं प्राप्त्यर्थम् ॥ १.१८८ ॥

गोघ्राते ऽअन्ने तथा केशमक्षिकाकीटदूषिते । १.१८९अब्
**सलिलं भस्म मृद् वापि प्रक्षेप्तव्यं विशुद्धये ॥ १.१८९च्द् ॥ **

गोग्राते गोनिःश्वासोपहते ऽन्ने अदनीयमात्रे । तथा केशमक्षिकाकीटैर् दूषिते । केशग्रहणं लोमादिप्राप्त्यर्थम् । कीटाः पिपीलिकादयः । उदकं भस्म मृद् वा यथासंभवं प्रक्षेप्तव्यं शुद्ध्यर्थम् । यत्तु गौतमेनोक्तम् “नित्यम् अभोज्यं केशकीटावपन्नम्” (ग्ध् १७.८–९) इति तत् केशकीटादिभिः सह यत्पक्वं तद्विषयम् ॥ १.१८९ ॥

त्रपुसीसकताम्राणां क्षाराम्लोदकवारिभिः । १.१९०अब्
भस्माद्भिः कांस्यलोहानां शुद्धिः प्लावो द्रव्स्य तु ॥ १.१९०च्द् ॥

त्रपुप्रभृतीनि प्रसिद्धानि । तेषां क्षारोदकेनाम्लोदकेन वारिणा वोपघातापेक्षया समस्तैर् व्यस्तैर् वा शुद्धिः कार्या । कांस्यलोहानां भस्मोदकेन । ताम्रग्रहणाद् रीतिकापित्तलयोर् ग्रहणं, एकयोनित्वात् । एतच् च ताम्रादीनाम् अम्लोदकादिभिः शुद्ध्यभिधानं न नियमार्थम् ।

मलसंयोगजं तज्जं यस्य येन उपहन्यते ।
तस्य तच् छोधनं प्रोक्तं सामान्यं द्रव्यशुद्धिकृत् ॥

इत्य् अविशेषेण स्मरणात् । अतो न ताम्रादेर् उच्छिष्टोदकादिलेपस्यान्येनापगमसम्भवे नियमेनाम्लोदकादिना शुद्धिः कार्या । अत एव मनुना सामान्येनोक्तम् ।

ताम्रायःकांस्यरैत्यानां त्रपुणः सीसकस्य च ।
शौचं यथार्हं कर्तव्यं क्षाराम्लोदकवारिभिः ॥ इति । (म्ध् ५.११४)

यत् तु,

भस्मना शुध्यते कांस्यं ताम्रम् अम्लेन शुध्यति । (प्स् ७.२)

इति तत् ताम्रादेः शौचस्य परां काष्ठां प्रतिपादयितुं, नान्यस्य निषेधाय । यदा तूपघातातिशयस् तदाम्लोदकादीनाम् आवृत्तिः,

गवाघ्रातानि कांस्याणि शूद्रोच्छिष्टानि यानि च ।
शुध्यन्ति दशभिः क्षारैः श्वकाकोपहतानि च ॥

इति स्मरणात् ।[^१४] “शुद्धिः प्लावो द्रवस्य तु” इति द्रवस्य द्रवद्रव्यस्य घृतादेः प्रस्थप्रमाणाधिकस्य श्वकाकाद्युपहतस्य अमेध्यसंस्पृष्टस्य च प्लावः प्लावनं समानजातीयेन द्रवद्रव्येण भाण्डस्यातिपूरणं यावन् निःसरणं शुद्धिर् इत्य् अनुवर्तते । ततो ऽल्पस्य त्यागः । बह्वल्पत्वं च देशकालाद्यपेक्षयापि वेदितव्यम् । यथाह बौधायणः ।

देशं कालं तथा मानं द्रव्यं द्रव्यप्रयोजनम् ।
उपपत्तिम् अवस्थां च ज्ञात्वा शौचं प्रकल्पयेत् ॥ इति । (च्ड़्। ब्ध् १.८।५३)

कीटाद्युपहतस्य तूत्पवनम् । यथाह मनुः ।

द्रवाणां चैव सर्वेषां शुद्धिर् उत्पवनं स्मृतम् ॥ इति । (म्ध् ५.११५)

उत्पवनं चात्र वस्त्रान्तरिते पात्रे प्रक्षेपः । अन्यथा कीटाद्यपगमस्य असंभवात् । शूद्रभाण्डस्थितस्य मधूदकादेः पात्रान्तरानयनाच् छुद्धिः, “मधूदके पयस् तद्विकाराश् च पात्रात् पात्रान्तरानयने शुद्धाः” (ब्ध् १.१४.१६) इति बौधायनस्मरणात् । मधूघृतादेर् वर्णापसदहस्तात् प्राप्तस्य पात्रान्तरानयनं पुनः पवनं च कार्यम् । यथाह शङ्खः- “अभ्यवहार्याणां घृतेनाभिघारितानां पुनः पवनम् एवं स्नेहानां स्नेहवद् रसानाम्” इति ॥ १.१९० ॥

एवं सौवर्णराजतादीनाम् एतत्प्रकरणप्रतिपादितानां सर्वेषाम् उच्छिष्टस्नेहाद्युपघाते शुद्धिम् उक्त्वा, इदानीं तेषाम् एवामेध्योपहतानां शुद्धिम् आह ।

अमेध्याक्तस्य मृत्तोयैः शुद्धिर् गन्धादिकर्षणात् । १.१९१अब्
**वाक्शस्तम् अम्बुनिर्णिक्तम् अज्ञातं च सदा शुचि ॥ १.१९१च्द् ॥ **

अमेध्याः शरीरजा मला वसाशुक्रादयः ।

वसा शुक्रम् असृङ् मज्जा मूत्रविट् कर्णविण् नखाः ।
श्लेष्माश्रु दूषिका स्वेदो द्वादशैते नृणां मलाः ॥ (म्ध् ५.१३६)

तथा ।

मानुषास्थि शवं विष्टा रेतो मूत्रार्तवं वसा ।
स्वेदाश्रु दूषिका श्लेष्म मद्यं चामेध्यम् उच्यते ॥ इति ।

अमेध्यादयो मला मनुदेवलादिभिः प्रतिपादिताः, तैर् वसादिरक्तलिप्तम् अमेध्याक्तं, तस्य मृदा तोयेन च शुद्धिः कर्तव्या गन्धापकर्षणेन । आदिग्रहणाल् लेपस्यापि ग्रहणम् । यथाह गौतमः- “लेपगन्धापकर्षणैः शौचम् अमेध्यलिप्तस्य” इति (ग्ध् १.४२) । सर्वशुद्धिषु च प्रथमं मृत्तोयैर् एव लेपगन्धापकर्षणं कार्यम् । यदि गन्धादि मृत्तोयैर् न गच्छति तदान्येन, “अशक्ताव् अन्येन मृदद्भिः पूर्वं मृदा च” इति गौतमस्मरणात् (ग्ध् १.४३) । वसादिग्रहणं च सर्वेषाम् अमेध्यत्वं प्रतिपादयितुं न समानोपघाताय,

मद्यैर् मूत्रपुरीषैश् च श्लेष्मपूयाश्रुशोणितैः ।
संस्पृष्टं नैव शुध्येत पुनःपाकेन मृन्मयम् ॥ (म्ध् ५.१२३)

इत्युपघाते विशेषाभिधानात् । अमेध्यत्वं चैवम् एषां “देहाच् चैव मलाश् च्युताः” (म्ध् ५.१३२) इति वचनात्, देहच्युतानाम् एव न स्वस्थानावस्थितानाम् । पुरुषस्य नाभेर् ऊर्ध्वं करव्यतिरिक्ताङ्गानाम् अन्यामेध्यस्पर्शे स्नानम् । यथाह देवलः ।

मानुषास्थि वसां विष्ठाम् आर्तवं मूत्ररेतसी ।
मज्जानं शोणितं स्पृष्ट्वा परस्य स्नानम् आचरेत् ॥ इति ।
तान्य् एव स्वानि संस्पृश्य प्रक्षाल्याचम्य शुध्यति ॥ इति ।

तथा ।

ऊर्ध्वं नाभेः करौ मुक्त्वा यद् अङ्गम् उपहन्यते ।
तत्र स्नानम् अधस्तात् तु प्रक्षाल्याचम्य शुध्यति ॥ इति ।

कृते ऽपि यथोक्तशौचे मनसो ऽपरितोषाद् यत्र शुद्धिसंदेहो भवति तद् वाक्शस्तं शुचि । “शुद्धम् एतद् अस्तु” इति ब्राह्मणवचनेन शुद्धं भवतीत्य् अर्थः । अम्बुनिर्णिक्तं यत्र प्रतिपदोक्ता शुद्धिर् नास्ति तस्य प्रक्षालनेन शुद्धिः । प्रक्षालनासहस्य प्रोक्षणेन । अज्ञातं च सदा यत् काकाद्युपहतम् उपयुक्तं न कदाचिद् अपि ज्ञायते तच् छुचि । तदुपयोगाद् अदृष्टदोषो नास्तीत्य् अर्थः । ननु एतद् विरुध्यते,

संवत्सरस्य एकम् अपि चरेत् कृच्छं द्विजोत्तमः ।
अज्ञातभुक्तशुद्ध्यर्थं ज्ञातस्य तु विशेषतः ॥

इत्य् अदृष्टदोषे ऽपि प्रायश्चित्तप्रतिपादनात् । नैतत्, प्रायश्चित्तस्य जग्धिविषयत्वात्, दोषाभावस्य चान्योपयोगिविषयत्वात् ॥ १.१९१ ॥

शुचि गोतृप्तिकृत् तोयं प्रकृतिस्थं महीगतम् । १.१९२अब्
**तथा मांसं श्वचण्डालक्रव्यादादिनिपातितम् ॥ १.१९२च्द् ॥ **

महीगतं भूमिस्थम् उदकम् एकगवीतृप्तिजननसमर्थं चण्डालादिभिर् अस्पृष्टं प्रकृतिस्थं रूपरसगन्धस्पर्शान्तरम् अनापन्नं शुच्य् आचमनादियोग्यं भवति । महीगतम् इत्य् अशुचिभूगतस्य शुचित्वनिषेधार्थं न त्व् आन्तरिक्षोदकस्य शुद्धत्वव्यावृत्त्यर्थम् । नाप्य् उद्धृतस्य,

उद्धृताश् चापि शुध्यन्ति शुद्धैः पात्रैः समुद्धृताः ।
एकरात्रोषिता आपस् त्याज्याः शुद्धा अपि स्वयम् ॥

इति देवलवचनात् । तथा चण्डालादिकृते ताडागादौ न दोषः,

अन्त्यैर् अपि कृते कूपे सेतौ वाप्यादिके तथा ।
तत्र स्नात्वा च पीत्वा च प्रायश्चित्तं न विद्यते ॥

इति शातातपस्मरणात् । “तथा मांसं श्वचण्डालक्रव्यादादिभिर् निपातितं” शुचि । आदिग्रहणात् पुल्कसादेर् अपि ग्रहणम् । निपातितग्रहणं भक्षितस्य निराकरणार्थम् ॥ १.१९२ ॥

रश्मिर् अग्नी रजश् छाया गौर् अश्वो वसुधानिलः । १.१९३अब्
**विप्रुषो मक्षिकाः स्पर्शे वत्सः प्रस्नवने शुचिः ॥ १.१९३च्द् ॥ **

रश्मयः सूर्यादेः प्रकाशकद्रव्यस्य । अग्निः प्रसिद्धः । रजो ऽजादिसंबन्धव्यतिरेकेण । तत्र,

श्वकाकोष्ट्रखरोलूकसूकरग्राम्यपक्षिणाम् ।
अजाविरेणुसंस्पर्शाद् आयुर् लक्ष्मीश् च हीयते ।

इति दोषश्रवणात् तत्स्पर्शे संमार्जनादि कार्यम् । छाया वृक्षादेः । गौः । अश्वः । वसुधा भूमिः । अनिलो वायुः । विप्रुषो ऽवश्यायबिन्दवः, मुखजानां वक्ष्यमाणत्वात् । मक्षिकाश् च । एते चण्डालादिस्पृष्टा अपि स्पर्शे शुचयः । वत्सः प्रस्नवने ऊधोगतदुग्धापकर्षणे शुचिः । वत्सग्रहणं बालस्योपलक्षणार्थम्,

बालैर् अनुपरिक्रान्तं स्त्रीभिर् आचरितं च यत् ।
अविज्ञातं च यत् किंचिन् नित्यं मेध्यम् इति स्थितिः ॥

इति वचनात् ॥ १.१९३ ॥

अजाश्वयोर् मुखं मेध्यं न गोर् न नरजा मलाः । १.१९४अब्
**पन्थानश् च विशुध्यन्ति सोमसूर्यांशुमारुतैः ॥ १.१९४च्द् ॥ **

अजाश्वयोर् मुखं मेध्यं । न गोः । न नरजा मलाः । नरशब्दो लक्षणया देहम् अभिधत्ते । तज्जा मला वसादयो मेध्या न भवन्ति । पन्थानो मार्गाः श्वचण्डालादिभिः स्पृष्टा अपि रात्रौ सोमांशुभिर् मारुतेन च शुध्यन्ति । दिवा तु सूर्यांशुभिर् मारुतेन च ॥ १.१९४ ॥

मुखजा विप्रुषो मेध्यास् तथाचमनबिन्दवः । १.१९५अब्
श्मश्रु चास्यगतं दन्तसक्तं त्यक्त्वा ततः शुचिः ॥ १.१९५च्द् ॥

मुखे जाता मुखजाः श्लेष्मविप्रुषो मेध्याः नोच्छिष्टं कुर्वन्ति, अनिपतिताश् चेद् अङ्गे, “न मुखविप्रुष उच्छिष्टं कुर्वन्ति न चेद् अङ्गे निपतन्ति” (ग्ध् १.४१) इति गौतमवचनात् । तथा च ये आचमनतोयबिन्दवः पादौ स्पृशन्ति ते मेध्याः । श्मश्रु चास्यगतं मुखप्रविष्टम् उच्छिष्टं न करोति । दन्तसक्तं चान्नादिकं स्वयम् एव च्युतं त्यक्त्वा शुचिर् भवति । अच्युतं दन्तसमम् । तथा च गौतमः “दन्तश्लिष्टं तु दन्तवद् अन्यत्र जिह्वाभिमर्शनात्, प्राक् च्युतेर् इत्य् एके, च्युतेष्व् आस्राववद् विद्यान् निगिरन्न् एव तच् छुचि” (ग्ध् १.३८–४०) इति । निगिरणं पुनर् अनेन याज्ञवल्क्योक्तेन त्यागेन विकल्प्यते । निगिरन्न् एवेत्य् एवकारः,

चर्वणे त्व् आचमेन् नित्यं मुक्त्वा ताम्बूलचर्वणम् ।
ओष्ठौ विलोमकौ स्पृष्ट्वा वासो विपरिधाय च ॥

इति विष्णूक्ताचमननिषेधार्थः । ताम्बूलग्रहणं फलाद्युपलक्षणार्थम् । यथाह शातातपः । ताम्बूले फले चैव भुक्ते स्नेहावशिष्टके ।

दन्तलग्नस्य संस्पर्शे न इच्छिष्टो भवति द्विजः ॥ इति ॥ १.१९५ ॥
स्नात्वा पीत्वा क्षुते सुप्ते भुक्त्वा रथ्योपसर्पणे । १.१९६अब्
आचान्तः पुनर् आचामेद् वासो विपरिधाय च ॥ १.१९६च्द् ॥

स्नानपानक्षुतस्वप्नभोजनरथ्योपसर्पणवासोविपरिधानेषु कृतेष्व् आचान्तः पुनर् आचामेत् । द्विर् आचामेद् इत्य् अर्थः । चकाराद् रोदनाध्ययनारम्भचापल्यानृतोक्त्यादिषु । तथा च वसिष्ठः- “सुप्त्वा भुक्त्वा क्षुत्वा स्नात्वा पीत्वा रुदित्वा चाचान्तः पुनर् आचामेत्” (वध् ३.३८) इति । मनुर् अपि ।

सुप्त्वा क्षुत्वा च भुक्त्वा च ष्ठीवित्वोक्त्वानृतं वचः ।
पीत्वापो ऽध्येष्यमाणश् च आचामेत् प्रयतो ऽपि सन् ॥ इति । (म्ध् ५.१४५)

भोजने त्व् आदाव् अपि द्विराचमनम्, “भोक्ष्यमाणस् तु प्रयतो ऽपि द्विर् आचामेत्” (आप्ध् १.१६.९) इत्य् आपस्तम्बस्मरणात् । स्नानपानयोर् आदौ सकृत् । अध्ययने त्व् आरम्भे द्विः । शेषेष्व् अन्ते एव यथोक्तं द्विराचमनम् ॥ १.१९६ ॥

रथ्याकर्दमतोयानि स्पृष्टान्य् अन्त्यश्ववायसैः । १.१९७अब्
**मारुतेनैव शुध्यन्ति पक्वेष्टकचितानि च ॥ १.१९७च्द् ॥ **

रथ्या मार्गमात्रम् । कर्दमः पङ्कः तोयम् उदकम् । रथ्यास्थितानि कर्दमतोयान्य् अन्त्यैश् चण्डालादिभिः श्वभिर् वायसैश् च स्पृष्टानि मारुतेनैव शुध्यन्ति शुद्धिम् उपयान्ति । बहुवचनं तद्गतगोमयशर्करादिप्राप्त्यर्थम् । पक्वेष्टकादिभिश् चितानि प्रासादधवलगृहादीनि चण्डालादिस्पृष्टानि मारुतेनैव शुध्यन्ति । एतच् च “प्रोक्षणं संहतानाम्” इत्य् उक्तप्रोक्षणनिषेधार्थम् । तृणकाष्ठपर्णादिमयानां तु प्रोक्षणम् एवेति ॥ १.१९७ ॥

**इति द्रव्यशुद्धिप्रकरणम् **