०७ भक्ष्याभक्ष्य-प्रकरणम्

**अथ भक्ष्याभक्ष्यप्रकरणम् **

“न स्वाध्यायविरोध्यर्थम्” (य्ध् १.१२९) इत्य् अत आरभ्य, ब्राह्मणस्य स्नातकव्रतान्य् अभिधाय, इदानीं द्विजातिधर्मान् आह ।

अनर्चितं वृथामांसं केशकीटसमन्वितम् । १.१६७अब्
शुक्तं पर्युषितोच्छिष्टं श्वस्पृष्टं पतितेक्षितम् ॥ १.१६७च्द् ॥
उदक्यास्पृष्टसंघुष्टं पर्यायान्नं च वर्हयेत् । १.१६८अब्
गोघ्रातं शकुनोच्छिष्टं पदा स्पृष्टं च कामतः ॥ १.१६८च्द् ॥

अनर्चितम् अर्चार्हाय यद् अवज्ञया दीयते । वृथामांसं वक्ष्यमाणप्राणात्ययादिव्यतिरेकेण, देवाद्यर्चनावशिष्टं च यन् न भवत्य् आत्मार्थम् एव यत् साधितम् । केशकीटादिभिश् च समन्वितं संयुक्तम् । यत् स्वयम् अनम्लं केवलं काकपरिवासेन द्रव्यान्तरसंसर्गकालपरिवासाभ्यां वाम्लीभवति तच् छुक्तं दध्यादिव्यतिरेकेण, “न पापीयसो ऽन्नम् अश्नीयान् न द्विःपक्वं न शुक्तं न परुषितम् अन्यत्र रागखाण्डवचुक्रदधिगुडगोधूमयवपिष्टविकारेभ्यः” इति शङ्खस्मरणात् । पर्युषितं रात्र्यन्तरितम् । उच्छिष्टं भुक्तोज्झितम् । श्वस्पृष्टं शुना स्पृष्टम् । पतितेक्षितं पतितादिभिर् ईक्षितम् । उदक्या रजस्वला तया स्पृष्टम् । उदक्याग्रहणं चण्डालाद्युपलक्षणार्थम्, “अमेध्यपतितचण्डालपुल्कसरजस्वलाकुनखिकुष्ठिसंस्पृष्टान्नं वर्जयेत्” इति शङ्खस्मरणात् । को भुङ्क्त इति यद् आघुष्य दीयते तत् संघुष्टान्नम् । अन्यसंबन्ध्यन्यव्यपदेशेन यद् दीयते तत् पर्यायान्नम् यथा ।

ब्राह्मणान्नं ददच् छूद्रः शूद्रान्नं ब्राह्मणो ददत् ।
उभाव् एताव् अभोज्यान्नौ भुक्त्वा चान्द्रायणं चरेत् । इति ।

पर्याचान्तम् इति पाठे परिगतम् आचान्तं गण्डूषग्रहणं यस्मिन् तत् पर्याचान्तं तन् न भोक्तव्यम् । एतद् उक्तं भवति- गण्डूषग्रहणाद् ऊर्ध्वम् आचमनात् प्राक् न भोक्तव्यम् इति । पार्श्वाचान्तम् इति पाठे एकस्यां पङ्क्तौ पार्श्वस्थे आचान्ते न भोक्तव्यं भस्मोदकादिविच्छेदेन विना । वर्जयेद् इति प्रत्येकं संबध्यते । तथा गोघ्रातं गवा आघ्रातम् । शकुनोच्छिष्टं शकुनेन काकादिना भुक्तम् आस्वादितम् । पदा स्पृष्टं बुद्धिपूर्वं पादेन स्पृष्टं वर्जयेत् ॥ १.१६७ ॥ १.१६८ ॥

पर्युषितस्य प्रतिप्रसवम् आह ।

अन्नं पर्युषितं भोज्यं स्नेकाक्तं चिरसंस्थितम् । १.१६९अब्
**अस्नेहा अपि गोधूमयवगोरसविक्रियाः ॥ १.१६९च्द् ॥ **

अन्नम् अदनीयं पर्युषितं घृतादिस्नेहसंयुक्तं चिरकालसंस्थितम् अपि भोज्यम् । गोधूमयवगोरसविक्रियाः मण्डकसक्तुकिलाटकूर्चिकाद्या अस्नेहा अपि चिरकालसंस्थिता भोज्याः, यदि विकारान्तरम् अनापन्नाः, “अपूपधानाकरम्भसक्तुयावकतैलपायसशाकानि शुक्तानि वर्जयेत्” (वध् १४.३७) इति वसिष्ठस्मरणात् ॥ १.१६९ ॥

संधिन्यनिर्दशावत्सागोपयः परिवर्जयेत् । १.१७०अब्
**औष्ट्रम् ऐकशफं स्त्रैणम् आरण्यकम् अथाविकम् ॥ १.१७०च्द् ॥ **

गौः या वृषेण संधीयते सा संधिनी । “वशां वन्ध्यां विजानीयाद् वृषाक्रान्तां च संधिनीम्” इति त्रिकाण्डीस्मरणात् । या चैकां वेलाम् अतिक्रम्य दुह्यते, या च वत्सान्तरेण संधीयते, सापि संधिनी । प्रसूता सत्य् अनतिक्रान्तदशाहा अनिर्दशा । मृतवत्सा अवत्सा । संधिनी च अनिर्दशा च अवत्सा च संधिन्यनिर्दशावत्सास्ताश् च गावश् च तासां पयः क्षीतं परिवर्जयेत् । संधिनीग्रहणं संधिनीयमलसुवोर् उपलक्षणार्थम् । यथाह गौतमः- “स्यन्दिनीयमसूसंधिनीनां[^१३] च” (ग्ध् १७.२५) इति । स्रवत्पयःस्तनी स्यन्दिनी । यमलसूर् यमलप्रसविनी । एवम् अजामहिष्योश् चानिर्दशयोः पयो वर्जयेत् । “गोमहिष्यजानाम् अनिर्दशानाम्” (वध् १४.३५) इति वसिष्ठस्मरणात् । पयोग्रहणात् तद्विकाराणाम् अपि दध्यादीनां निषेधः । न हि मांसनिषेधे तद्विकाराणाम् अनिषेधो युक्तः । विकारनिषेधे तु प्रकृतेर् अनिषेधः । पयोनिषेधाच् छकृन्मूत्रादेर् अनिषेधः । उष्ट्राज् जातम् औष्ट्रं पयोमूत्रादि । एकशफा वडवादयः तत्प्रभवम् ऐकशफम् । स्त्रीभवं स्त्रैणम् । स्त्रीग्रहणम् अजाव्यतिरिक्तसकलद्विस्तनीनाम् उपलक्षणार्थम्, “सर्वासां द्विस्तनीनां क्षीरम् अभोज्यम् अजावर्जम्” इति शङ्खस्मरणात् । अरण्ये भवा आरण्यकास् तदीयम् आरण्यकं क्षीरं माहिषव्यतिरेकेण ।

आरण्यानां च सर्वेषां मृगाणां माहिषं विना । (म्ध् ५.९)
इति वचनात् । अवेर् जातम् आविकम् । वर्जयेद् इति प्रत्येकम् अभिसंबध्यते । औष्ट्रम् इत्यादिविकारप्रत्ययनिर्देशाद् विकारमात्रस्य पयोमूत्रादेः सर्वदा निषेधः, “नित्यम् आविकम् अपेयम् औष्ट्रम् ऐकशफं च” (ग्ध् १७.२५) इति गौतमस्मरणात् ॥ १.१७० ॥
देवतार्थं हविः शिग्रु लोहितान् व्रश्चनांस् तथा । १.१७१अब्
अनुपाकृतमांसानि विड्जानि कवकानि च ॥ १.१७१च्द् ॥

देवतार्थं बल्युपहारनिमित्तं साधितम् । हविः हवनार्थं सिद्धं प्राक् होमात् । शिग्रुः सोभाञ्जनः लोहितान् वृक्षनिर्यासान् । व्रश्चनप्रभवान् वृक्षच्छेदनजातान् अलोहितान् अपि । यथाह मनुः ।

लोहितान् वृक्षनिर्यासान् व्रश्चनप्रभवांस् तथा । इति । (म्ध् ५.६)

लोहितग्रहणात् हिङ्गुकर्पूरादीनाम् अनिषेधः । अनुपाकृतमांसानि यज्ञे ऽहुतस्य पशोर् मांसानि । विड्जानि मनुष्यादिजग्धबीजपुरीषोत्पन्नानि तन्दुलीयकप्रभृतीनि च । कवकानि छत्राकाणि । वर्जयेद् इति प्रत्येकम् अभिसंबध्यते ॥ १.१७१ ॥

क्रव्यादपक्षिदात्यूहशुकप्रतुदटिट्टिभान् । १.१७२अब्
**सारसैकशफान् हंसान् सर्वांश् च ग्रामवासिनः ॥ १.१७२च्द् ॥ **

क्रव्यादा आममांसादनशीलाः । पक्षिणो गृध्रादयः । दात्यूहश् चातकः । शुकः कीरः । चञ्च्वा प्रतुद्य भक्षयन्तीति प्रतुदाः श्येत्नादयः । टिट्टिभस् तच्छब्दानुकारी । सारसो लक्ष्मणः । एकशफा अश्वादयः । हंसाः प्रसिद्धाः । ग्रामवासिनः पारावतप्रभृतयः । एतान् क्रव्यादादीन् वर्जयेत् ॥ १.१७२ ॥

कोयष्टिप्लवचक्राह्वबलाकाबकविष्किरान् । १.१७३अब्
वृथाकृसरसंयावपायसापूपशष्कुलीः ॥ १.१७३च्द् ॥

कोयष्टिः क्रौञ्चः । प्लवो जलकुक्कुटः । चक्राह्वश् चक्रवाकः । बलाकाबकौ प्रसिद्धौ । नखैर् विकीर्य भक्षयन्तीति विष्किराश् चकोरादय एव गृह्यन्ते । लावकमयूरादीनां भक्ष्यत्वात्, ग्रामकुक्कुटस्य ग्रामवासित्वाद् एव निषेधाच् च । एतान् कोयष्ट्यादीन् वर्जयेत् । वृथा देवताद्युद्देशम् अन्तरेण साधिताः कृसरसंयावपायसापूपशष्कुलीर् वर्जयेत् । कृसरं तिलमुद्गसिद्ध ओदनः । संयावः क्षीरगुडघृतादिकृत उत्करिकाख्यः पाकविशेषः । पायसं पयसा शृतम् अन्नम् । अपूपो ’स्नेहपक्वो गोधूमविकारः । शष्कुली स्नेहपक्वो गोधूमविकारः । “न पचेद् अन्नम् आत्मने” (य्ध् १.१०४) इति कृसरादीनां निषेधे सिद्धे, पुनर् अभिधानं प्रायश्चित्तगौरवार्थम् ॥ १.१७३ ॥

कलविङ्कं सकाकोलं कुररं रज्जुदालकम् । १.१७४अब्
जालपादान् खञ्जरीटान् अज्ञातांश् च मृगद्विजान् ॥ १.१७४च्द् ॥

कलविङ्को ग्रामचट्कः । ग्रामनिवासित्वेन प्रतिषेधे सिद्धे सत्य् उभयचारित्वात् पुनर्वचनम् । काकोलो द्रोणकाकः । कुरर उत्क्रोशः । रज्जुदालको वृक्षकुट्तकः । जालपादो जालाकारपादः । अजालपादा अपि हंसाः सन्तीति हंसानां पुनर्वचनम् । खञ्जरीटः खञ्जनः । ज्ञातितो ये अज्ञाता मृगाः पक्षिणश् च । एतान् कलविङ्कादीन् वर्जयेत् ॥ १.१७४ ॥

चाषांश् च रक्तपादांश् च सौनं वल्लूरम् एव च । १.१७५अब्
मत्स्यांश् च कामतो जग्ध्वा सोपवासस् त्र्यहं वसेत् ॥ १.१७५च्द् ॥

चाषाः किकीदिवयः रक्तपादाः कादम्बप्रभृतयः । सूनिना त्यक्तं सौनं घातस्थानभवं मांसं भक्ष्याणाम् अपि । वल्लूरं शुष्कमांसम् । मत्स्या मीनाः । एतांश् चापादीन् वर्जयेत् । चकारान् नालिकाशणछत्राककुसुम्भादीन्,

नालिकाशणछत्राककुसुम्भालाबुविड्भवान् ।
कुम्भीकन्दुकवृन्ताककोविदारांश् च वर्जयेत् ॥ इति।

तथा,

अकालप्ररूढानि पुष्पाणि च फलानि च ।
विकारवच् च यत् किंचित् प्रयत्नेन विवर्जयेत् ॥

तथा, “वटप्लक्षाश्वत्थकपित्थनीपमातुलिńगफलानि वर्जयेत्” इति स्मरणात् । एतान् संधिनीक्षीरप्रभृतीन् अनुक्रान्तान् कामतो भक्षयित्वा त्रिरात्रम् उपवसेत् । अकामतस् त्व् अहोरात्रम् । “शेषेषुपवसेद् अहः” (म्ध् ५.२०) इति मनुस्ररणात् । यत् पुनः शङ्खेनोक्तम् “बलबलाकाहंसप्लवचक्रवाककारण्डवगृहचटककपोतपारावतपाण्डुशुकसारिकासारस-टिट्टिभोलूककङ्करक्तपादचाषभासवायसकोकिलशाड्वलिकुक्कुटहारीतभक्षणे द्वादशरात्रम् अनाहारः पिबेद् गोमूत्रयावकम्” इति, तद् बहुकालाभ्यासे मतिपूर्वे समस्तभक्षणे वा वेदितव्यम् ॥ १.१७५ ॥

पलाण्डुं विड्वराहं च छत्राकं ग्रामकुक्कुटम् । १.१७६अब्
**लशुनं गृञ्जनं चैव जग्ध्वा चान्द्रायणं चरेत् ॥ १.१७६ ॥ **

पलाण्डुः स्थूलकन्दनालो लशुनानुकारी । विड्वराहो ग्रामसूकरः । छत्राकं सर्पछत्रम् । ग्रामकुक्कुटः प्रसिद्धः । लशुनं रसोनं सूक्ष्मश्वेतकन्दनालम् । गृञ्जनं लशुनानुकारिलोहितसूक्ष्मकन्दम् । एतानि षट् सकृत् कामतो जग्ध्वा भक्षयित्वा चान्द्रायणं वक्ष्यमाणलक्षणं चरेत् । ग्रामकुक्कुटछत्राकयोः पूर्वप्रतिषेधितयोर् इहाभिधानं पलाण्ड्वादिसमानप्रायश्चित्तार्थम् । मतिपूर्वं चिरतराभ्यासे तु,

छत्राकं विड्वराहं च लशुनं ग्रामकुक्कुटम् ।
पलाण्डुं गृञ्जनं चैव मत्या जग्ध्वा पतेद् द्विजः ॥ (म्ध् ५.१९)

इति मनूक्तम् । अमतिपूर्वाभ्यासे,

अमत्यैतानि षट् जग्ध्वा कृच्छ्रं सान्तपनं चरेत् । (म्ध् ५.२०)

तृतीयाध्याये वक्ष्यमाणं,

यतिचान्द्रायणं वापि, (म्ध् ५.२०)

इति द्रष्टव्यम् । अमतिपूर्वाभ्यासे तु शङ्खोक्तं “लशुनपलाण्डुगृञ्जनविड्वराह-ग्रामकुक्कुटकुम्भीकभक्षणे द्वादशरात्रं पयः पिबेत्” इति ॥ १.१७६ ॥

भक्ष्याः पञ्चनखाः सेधागोधाकच्छपशल्लकाḩ । १.१७७अब्
शशश् च मत्स्येष्व् अपि हि सिंहतुण्डकरोहिताः ॥ १.७७च्द् ॥
तथा पाठीनराजीवसशल्काश् च द्विजातिभिः । १.१७८अब्

सेधा श्वावित् । गोधा कृकलासानुकारिणी महती । कच्छपः कूर्मः । शल्लकः शल्लकी । शशः प्रसिद्धः । पञ्चनखादीनां श्वमार्जारवानरादीनां मध्ये एते सेधादयो भक्ष्याः । चकारात् खड्गो ’पि । यथाह गौतमः- “पञ्चनखाः शशशल्लकश्वाविद्गोधाखड्गकच्छपाः” (ग्ध् १७,२७) इति । यथाह मनुर् अपि ।

श्वाविधं शल्लुकं गोधां खड्गकूर्मशशांस् तथा ।
भक्ष्यान् पञ्चनखेष्व् आहुर् अनुष्ट्रांश् चैकतोदतः ॥ इति । (म्ध् ५.१८)

यत् पुनर् वसिष्टेन “खड्गे तु विवदन्ते” (वध् १४.४७) इत्य् अभक्ष्यत्वम् उक्तं तच् छ्राद्धाद् अन्यत्र,

खड्गमांसैर् भवेद् दत्तम् अक्षय्यं पितृकर्मणि ।

इति श्राद्धे फलश्रुतिदर्शनात् । तथा मत्स्यानां मध्ये सिंहतुण्डादयो भक्ष्याः । सिंहतुण्डः सिंहमुखः । रोहितो लोहितवर्णः । पाठीनश् चन्द्रकाख्यः । राजीवः पद्मवर्णः । सह शल्कैः शुक्त्याकारैर् वर्तत इति सशल्कः । एते च सिंहतुण्डादयो नियुक्ता एव भक्ष्याः,

पाठीनरोहिताव् आद्यौ नियुक्तौ हव्यकव्ययोः ।
राजीवाः सिंहतुण्डाश् च सशल्काश् चैव सर्वशः ॥ (म्ध् ५.१६)

इति मनुस्मरणात् । द्विजातिग्रहणं शूद्रव्युदासार्थम् ॥ १.१७७ ॥

“अनर्चितं वृथामांसम्” (य्ध् १.१६७) इत्यारभ्य द्विजातिधर्मान् उक्त्वा, इदानीं चातुर्वर्ण्यधर्मान् आह ।

अतः शृणुध्वं मांसस्य विधिं भक्षणवर्जने ॥ १.१७८च्द् ॥

मांसस्य प्रोक्षितादेर् भक्षणे तद्व्यतिरिक्तस्य च निषिद्धस्य वर्जने प्रोक्षितादिव्यतिरेकेण मांसं न भक्षयामीत्य् एवं संकल्परूपेण विधिं सामश्रवःप्रभृतयः “हे मुनयः शृणुध्वम्” ॥ १.१७८ ॥

तत्र भक्षणे विधिं दर्शयति ।

प्राणात्यये तथा श्राद्धे प्रोक्षिते द्विजकाम्यया । १.१७९अब्
**देवान् पित्र्̣̄न् समभ्यर्च्य खादन् मांसं न दोषभाक् ॥ १.१७९च्द् ॥ **

अन्नाभावेन व्याध्यभिभवेन वा मांसभक्षणम् अन्तरेण यदा प्राणबाधा भवति तदा मांसं नियमेन भक्षयेत्, “सर्वत एवात्मानं गोपायेत्” (ग्ध् ९.३४) इत्य् आत्मरक्षाविधानात्, “तस्माद् उ ह न पुरायुषः स्वःकामी प्रेयात्” इति मरणनिषेधाच् च । तथा श्राद्धे मांसं निमन्त्रितो नियमेन भक्षयेत्, अभक्षणे दोषश्रवणात् ।

यथाविधि नियुक्तस् तु यो मांसं नात्ति मानवः ।
स प्रेत्य पशुतां याति संभवान् एकविंशतिम् ॥ (म्ध् ५.३५)

इति मनुस्मरणात् । प्रोक्षणाख्यश्रौतसंस्कारसंस्कृतस्य पशोर् यागार्थस्याग्नीषोमीयादेर् हुतावशिष्टं मांसं प्रोक्षितं तद् भक्षयेत्, अभक्षणे यागानिष्पत्तेः । द्विजकाम्या ब्राह्मणभोजनार्थं देवपित्तर्थं च यत् साधितं तेन तान् अभ्यर्च्यावशिष्टं भक्षयन् न दोषभाग् भवति । एवं भृत्यभरणावशिष्टम् अपि ।

यज्ञार्थं ब्राह्मणैर् वध्याः प्रशस्ता मृगपक्षिणः ।
भृत्यानां चैव वृत्त्यर्थम् अगस्त्यो ह्य् आचरत् पुरा ॥ (म्ध् ५.२२)

इति मनुस्मरणात् । “न दोषभाग्” इति दोषाभावमात्रं वदता अतिथ्याद्यर्चनावशिष्टस्याभ्यनुज्ञामात्रं न प्रोक्षितादिवन् नियम इति दर्शितम् । एवम् अप्रतिषिद्धानाम् अपि शशादीनां प्राणात्ययव्यतिरेकेणाभḳस्यत्वावगमात् शूद्रस्यापि मांसप्रतिबद्धः सर्वविधिनिषेधाधिकारो ऽवगम्यते ॥ १.१७९ ॥

इदानीं प्रोक्षिताव्यतिरिक्तस्य वृथामांसम् इत्य् अनेन प्रतिषिद्धस्य भक्षणे निन्दार्थवादम् आह ।

वसेत् स नरके घोरे दिनानि पशुरोमभिः । १.१८०अब्
**संमितानि दुराचारो यो हन्त्य् अविधिना पशून् ॥ १.८०च्द् ॥ **

अविधिना देवताद्युद्देशम् अन्तरेण यः पशून् हन्ति स तस्य पशोर् यावन्ति रोमाणि तावन्ति दिनानि घोरे नरके वसेत् । हन्तीत्य् अष्टविधो ऽपि घातको गृह्यते । यथाह मनुः ।

अनुमन्ता विशसिता निहन्ता क्रयविक्रयी ।
संस्कर्ता चोपहर्ता च खादकश्चेति घातकाः ॥ इति ॥ (म्ध् ५.५१) १.१८० ॥

इदानीं वर्जने विधिम् आह ।

सर्वान् कामान् अवाप्नोति हयमेधफलं तथा । १.१८१अब्
**गृहे ऽपि निवसन् विप्रो मुनिर् मांसविवर्जनात् ॥ १.१८१च्द् ॥ **

यः प्रोक्षितादिव्यतिरेकेण मया मांसं न भक्षितव्यम् इति सत्यसंकल्पो भवति स सर्वान् कामान् तत्साधने प्रवृत्तो निर्विघ्नं प्राप्नोति, विशुद्धाशयत्वात् । यथाह मनुः ।

यद् ध्यायते यत् कुरुते रतिं बध्नाति यत्र च ।
तद् अवाप्नोत्य् अविघ्नेन यो हिनस्ति न किंचन ॥ इति । (म्ध् ५.४७)

एतच् चानुषङ्गिकं फलम् । मुख्यं फलम् आह, “हयमेधफलं तथा” इति । एतच् च सांवत्सरिकसंकल्पस्य ।

वर्षे वर्षे ऽश्वमेधेन यो यजेत शतं समाः ।
मांसानि च न खादेद् यस् तयोः पुण्यफलं समम् ॥ (म्ध् ५.५३)

इति मनुस्मरणात् । तथा गृहे ऽपि निवसन् ब्राह्मणादिश् चातुवर्णिको मुनिवन् माननीयो भवति मांसत्यागात् । एतच् च न प्रतिषिद्धमांसविषयं नापि प्रोक्षितादिविषयम् किं तु पारिशेष्याद् अतिथ्याद्यर्चनावशिष्टाभ्यनुज्ञातविषयम् इति ॥ १.१८१ ॥

**इति भक्ष्याभक्ष्यप्रकरणम् **