०६ स्नातक-धर्म-प्रकरणम्

**अथ स्नातकधर्मप्रकरणम् **

एवं श्रौतस्मार्तानि कर्मण्य् अभिधाय, इदानीं गृहस्थस्य स्नानाद् आरभ्य ब्राह्मणस्यावश्यकर्तव्यानि विधिप्रतिषेधात्मकानि मानससंकल्परूपाणि स्नातकव्रतान्य् आह ।

न स्वाध्यायविरोध्यर्थम् ईहेत न यतस् ततः । १.१२९अब्
न विरुद्धप्रसङ्गेन संतोषी च भवेत् सदा ॥ १.१२९च्द् ॥

ब्राह्मणस्य प्रतिग्रहादयो ऽर्थप्राप्त्युपाया दर्शिताः । तत्र विशेष उच्यते- स्वाध्यायविरोधिनम् अर्थम् अप्रतिषिद्धम् अपि नेहेत नान्विच्छेत् । न यतस् ततः न यतः कुतश् चिद् अविदिताचारात् । न विरुद्धप्रसङ्गेन विरुद्धम् अयाज्ययाजनादि, प्रसङ्गो नृत्यगीतादिः । विरुद्धं च प्रसङ्गश् च विरुद्धप्रसङ्गं तेन । नार्थम् ईहेतेति संबध्यते । नञ् आवृत्तिः प्रत्येकं पर्युदासार्था । सर्वत्राप्य् अस्मिन् स्नातकप्रकरणे नञ्शब्दः प्रत्येकं पर्युदासार्थ एव । किं च अर्थालाभे ऽपि संतोषी परितृप्तो भवेत् । चकारात् संयतश् च,

संतोषं परम् आस्थाय सुखार्थी संयतो भवेत् । (म्ध् ४.१२)

इति मनुस्मरणात् ॥ १.१२९ ॥

कुतस् तर्हि धनम् अन्विच्छेद् इत्य् आह ।

रजान्तेवासियाज्येभ्यः सीदन्न् इच्छेद् धनं क्षुधा । १.१३०अब्
दम्भिहैतुकपाखण्डिबकवृत्तींश् च वर्जयेत् ॥ १.१३०च्द् ॥

क्षुधा सीदन् पीड्यमानः स्नातकः रज्ञो विदितवृत्तान्तात्, अन्तेवासिनो वक्ष्यमाणलक्षणात्, याज्यात् याजनार्हाच् च धनम् आददीत । “क्षुधा सीदन्न्” इत्य् अनेन विभागादिप्राप्तकुटुम्बपोषणपर्याप्तधनो न कुतश् चिद् अर्थम् अन्विच्छेद् इति गम्यते । किं च दम्भिहैतुकादीन् सर्वकार्येषु लौकिकवैदिकशास्त्रीयेषु वर्जयेत् । चकाराद् विकर्मस्थबैडालव्रतिकान् शठान् । यथाह मनुः ।

पाखण्डिनो विकर्मस्थान् बैडालव्रतिकान् शठान् ।
हैतुकान् बकवृत्तींश् च वाङ्मात्रेणाअपि नार्चयेत् ॥ इति । (म्ध् ४.३०)

लोकरञ्जनार्थम् एव कर्मानुष्ठायी दम्भी । युक्तिबलेन सर्वत्र संशयकारी हैतुकः । त्रैविद्यविरुद्धपरिगृईताश्रमिणः पाखण्डिनः । बकवद् यस्य वर्तनम् इति बकवृत्तिः । यथाह मनुः ।

अधोदृष्टिर् नैकृतिकः स्वार्थसाधनतत्परः ।
शठो मिथ्याविनीतश् च बकवृत्तिर् उदाहृतः ॥ इति । (म्ध् ४.१९६)

प्रतिषिद्धसेविनो विकर्मस्थाः । बिडालो मार्जारस् तस्य व्रतं स्वभावो यस्यासौ बैडालव्रतिकः । तस्य लक्षणम् आह मनुः ।

धर्मध्वजी सदा लुब्धश् छाड्मिको लोकदम्भकः ।
बैडालव्रतिको ज्ञेयो हिंस्रः सर्वाभिसंधिकः ॥ इति (म्ध् ४.१९५)

शठः सर्वत्र वक्रः । एतैः संसर्गनिषेधाद् एव स्वयम् एवंभूतो न भवेद् इति गम्यते ॥ १.१३० ॥

किं च ।

शुक्लाम्बरधरो नीचकेशश्मश्रुनखः शुचिः । १.१३१अब्
**न भार्यादर्शने अश्नीयान् नैकवासा न संस्थितः ॥ १.१३१च्द् ॥ **

शुक्ले धौते अम्बरे वाससी धरतीति शुक्लाम्बरधरः । केशाश् च श्मश्रूणि च नखाश् च केशश्मशुनखं नीचं निकृत्तं केशश्मश्रुनखं यस्यासौ तथोक्तः । शुचिर् अन्तर् बहिश् च स्नानानुलेपनधूपस्रगादिभिः सुगन्धी च भवेत् । यथाह गौतमः- “स्नातको नित्यं शुचिः सुगन्धिः स्नानशीलः” (ग्ध् ९.२) इति । सुगन्धित्वविधानाद् एव निर्गन्धमाल्यस्य निषेधः । तथा च गोभिलः- “नागन्धां स्रजं धारयेद् अन्यत्र हिरण्यरत्नस्रजः” इति । सदा स्नातक एवंभूतो भवेत् । एतच् च सति संभवे,

न जीर्णमलवद्वासा भवेच् च विभवे सति । (म्ध् ४.३४)

इति स्मरणात् । न च भार्यादर्शने तस्यां पुरतो ऽवस्थितायाम् अश्नीयाद् अवीर्यवदपत्योत्पत्तिभयात् । तथा च श्रुतिः । “जायाया अन्ते नाश्नीयाद् अवीर्यवद् अपत्यं भवति” इति । अतस् तया सह भोजनं दूराद् एव निरस्तं । न चैकवासा- न संस्थित उत्थितो ऽश्नीयाद् इति संबध्यते ॥ १.१३१ ॥

_किं च _।

न संशयं प्रपद्येत नाकस्माद् अप्रियं वदेत् । १.१३२अब्
नाहितं नानृतं चैव न स्तेनः स्यान् न वार्धिषी ॥ १.१३२च्द् ॥

कदा चिद् अपि संशयं प्राणविपत्तिसंशयावहं कर्म न प्रपद्येत न कुर्यात् । यथा व्याघ्रचौराद्युपहतदेशाक्रमणादि । अकस्मान् निष्कारणं कं चिद् अपि पुरुषं स्त्रियं वा अप्रियम् उद्वेगकरं वाक्यं न वदेत् । न चाहितं नानृतं वा प्रियम् अपि । चकाराद् अश्लीलम् असभ्यं बीभत्सकरं चाकस्मान् न वदेद् इति संबध्यते । एतच् च परिहासादिव्यतिरेकेण ।

गुरुणापि समम् हास्यं कर्तव्यं कुटिलं विना ।

इति स्मरणात् । न च स्तेनो ऽन्यदीयस्यादत्तस्य ग्रहीता न स्यात् । न वार्धुषी स्यात् । प्रतिषिद्धवृद्ध्युपजीवी वार्धुषी ॥ १.१३२ ॥

किं च

दाक्षायणी ब्रह्मसूत्री वेणुमान् सकमण्डलुः । १.१३३अब्
कुर्यात् प्रदक्षिणं देवमृद्गोविप्रवनस्पतीन् ॥ १.१३३च्द् ॥

दाक्षायणं सुवर्णं तद् अस्यास्तीति दाक्षायणी । ब्रह्मसूत्रं यज्ञोपवीतं तद् अस्यास्तीति ब्रह्मसूत्री । वैणवयष्टिमान् । कमण्डलुमान् । स्याद् इति सर्वत्र संबन्धनीयम् । अत्र च ब्रह्मचारिप्रकरणोक्तस्यापि यज्ञोपवीतस्य पुनर्वचनं द्वितीयप्राप्त्यर्थम् । यथाह वसिष्ठः ।

स्नातकानां तु नित्यं स्याद् अन्तर्वासस् तथोत्तरम् ।
यज्ञोपवीते द्वे यष्टिः सोदकश् च कमण्डलुः ॥ इति । (वध् १२.१४)

अत्र च दाक्षायणीति सामान्याभिधाने ऽपि कुण्डलधारणम् एव कार्यम्,

वैष्णवीं धारयेद् यष्टिं सोदकं च कमण्डलुम् ।
यज्ञोपवीतं वेदं च शुभे रौक्मे च कुण्डले ॥ (म्ध् ४.३६)

इति मनुस्मरणात् । तथा देवं देवतार्चां, मृदं तीर्थाद् उद्धृतां, गां ब्राह्मणं वनस्पतींश् चाश्वत्थादीन् प्रदक्षिणं कुर्यात् । एतान् दक्षिणतः कृत्वा प्रव्रजेद् इत्य् अर्थः । एवं चतुष्पथादीन् अपि,

मृदं गां देवतां विप्रं घृतं मधु चतुष्पथम् ।
प्रदक्षिणानि कुर्वीत प्रज्ञातांश् च वनस्पतीन् ॥ (म्ध् ४.३९)

इति मनुस्मरणात् ॥ १.१३३ ॥

न तु मेहेन् नदीछायावर्त्मगोष्ठाम्बुभस्मसु । १.१३४अब्
न प्रत्यग्न्यर्कगोसोमसंध्याम्बुस्त्रीद्विजन्मनः ॥ १.१३४च्द् ॥

नद्यादिषु न मेहेत् न मूत्रपुरीषोत्सर्गं कुर्यात् । एवं श्मशानादाव् अपि । यथाह शङ्खः- “न गोमयकृष्टोप्तशाद्वलचितिश्मशानवल्मीकवर्त्मखलगोष्ठबिलपर्वतपुलिनेषु मेहेत् भूताधारत्वात्” इति । तथाग्न्यादीन् प्रत्य् अग्न्यादीनाम् अभिमुखं न मेहेत् । नाप्य् एतान् पश्यन् । यथाह गौतमः- “न वाय्वग्निविप्रादित्यापोदेवतागाश् च प्रतिपश्यन् वा मूत्रपुरीषामेध्यान्य् उदस्येन् नैतान् प्रति पादौ प्रसारयेत्” (ग्ध् ९.१३–१४) इति । एतद्देशव्यतिरेकेण भूमिम् अयज्ञियैः तृणैर् अन्तर्धाय मूत्रपुरीषे कुर्याद् इति । यथाह वसिष्ठः- “परिवेष्टितशिरा भूमिम् अयज्ञियैः तृणैर् अन्तर्धाय मूत्रपुरीषे कुर्यात्” (वध् १२.१३) इति ॥ १.१३४ ॥

नेक्षेतार्कं न नग्नां स्त्रीं न च संसृष्टमैथुनाम् । १.१३५अब्
न च मूत्रं पुरीषं वा नाशुची राहुतारकाः ॥ १.१३५च्द् ॥

नैवार्कम् ईक्षेतेति यद्य् अप्य् अत्र सामान्येनोक्तं तथाप्य् उदयास्तमयराहुग्रस्तोदकप्रतिबिम्बमध्याह्नवर्तिन एवादित्यस्यावेक्षणं निषिध्यते न सर्वदा । यथोक्तं मनुना ।

नेक्षेतोद्यन्तम् आदित्यं नास्तं यन्तं कदाचन ।
नोपसृष्टं न वारिस्थं न मध्यं नभसो गतम् ॥ इति । (म्ध् ४.३७)

उपभोगाद् अन्यत्र नग्नां स्त्रियं नेक्षेत । “न नग्नां स्त्रियम् ईक्षेतान्यत्र मैथुनात्” (आश्गृ ३.९।९) इत्य् आश्वलायनः । संसृष्टमैथुनां कृतोपभोगां । उपभोगान्ते ऽनग्नाम् अपि नेक्षेत । चकाराद् भोजनादिकम् आचरन्तीम् । तथा च मनुः ।

नाश्नीयाद् भार्यया सार्धं नैनाम् ईक्षेत चाश्नतीम् ।
क्षुवतीं जृम्भमाणां च न चासीनां यथासुखम् ॥
नाञ्जयन्तीं स्वके नेत्रे न चाभ्यक्ताम् अनावृताम् ।
न पश्येत् प्रसवन्तीं च श्रेयस्कामो द्विजोत्तमः ॥ इति । (म्ध् ४.४३–४४)

मूत्रपुरीषे च न पश्येत् । तथा अशुचिः सन् राहुतारकाश् च न पश्येत् । चकाराद् उदके स्वप्रतिबिम्बं न पश्येत्,

न चोदके निरीक्षेत स्वं रूपम् इति धारणा । (म्ध् ४.३८)

इति वचनात् ॥ १.१३५ ॥

अयं मे वज्र इत्येवं सर्वं मन्त्रम् उदीरयेत् । १.१३६अब्
**वर्षत्य् अप्रावृतो गच्छेत् स्वपेत् प्रत्यक्शिरा न च ॥ १.१३६च्द् ॥ **

वर्षति सति “अयं मे वज्रः पाप्मानम् अपहन्तु” (पार्ग् २.७।७) इति मन्त्रम् उच्चारयेत् । वर्षत्य् अप्रावृतो ऽनाच्छादितो न गच्छेन् न धावेत्, “न प्रधावेच् च वर्षति” (म्ध् ४.३८) इति प्रतिषेधात् । न च प्रत्यक्शिराः स्वप्यात् । चकारान् नग्नो न शयीत । एकश् च शून्यगृहे न च नग्नः शयीतेति, “नैकः स्वपेच् छून्यगृहे” इति (म्ध् ४.५७) च मनुस्मरणात् ॥ १.१३६ ॥

ष्ठीवनासृक्शकृन्मूत्ररेतांस्य् अप्सु न निक्षिपेत् । १.१३७अब्
**पादौ प्रतापयेन् नाग्नौ न चैनम् अभिलङ्घयेत् ॥ १.१३७च्द् ॥ **

ष्ठीवनम् उद्गिरणं, असृग् रक्तं, शकृत् पुरीषं, शेषं प्रसिद्धं । एतान्य् अप्सु न निक्षिपेत् । एवं तुषादीन् अपि । यथाह शङ्खः- “तुषकेशपुरीषभस्मास्थिश्लेष्मनखलोमान्य् अप्सु न निक्षिपेन् न पादेन पाणिना वा जलम् अभिहन्यात्” इति । अग्नौ च पादौ न प्रतापयेत् । नाप्य् अग्निं लङ्घयेत् । चकारात् ष्ठीवनादीन्य् अग्नौ न निक्षिपेत् । मुखोपधमनादि चाग्नेर् न कुर्यात् । तथा च मनुः ।

नाग्निं मुखेन उपधमेन् नग्नां नेक्षेत च स्त्रियम् ।
नामेध्यं प्रक्षिपेद् अग्नौ न च पादौ प्रतापयेत् ॥
अधस्तान् नोपदध्याच् च न चैनम् अभिलङ्घयेत् ।
न चैनं पादतः कुर्यान् न प्राणिवधम् आचरेत् ॥ इति ॥ (म्ध् ४.५३–५४) १.१३७ ॥
जलं पिबेन् नाञ्जलिना न शयानं प्रबोधयेत् । १.१३८अब्
नाक्षैः क्रीḑएन् न धर्मघ्नैर् व्याधितैर् वा न संविशेत् ॥ १.१३८च्द् ॥

जलम् अञ्जलिना संहताभ्यां हस्ताभ्यां न पिबेत् । जलग्रहणं पेयमात्रोपलक्षणम् । विद्यादिभिर् आत्मनो ऽधिकं शयानं न प्रबोधयेन् नोत्थापयेत् । “श्रेयांसं न प्रबोधयेत्” (म्ध् ४.५७) इति विशेषस्मरणात् । अक्षादिभिर् न क्रीडेत् । धर्मग्नैः पशुलम्भनादिभिर् न क्रीडेत् । व्याधितैर् ज्वराद्यभिभूतैर् एकत्र न संविशेन् न शयीति ॥ १.१३८ ॥

विरुद्धं वर्जयेत् कर्म प्रेतधूमं नदीतरम् । १.१३९अब्
**केशभस्मतुषाङ्गारकपालेषु च संस्थितिम् ॥ १.१३९च्द् ॥ **

जनपदग्रामकुलाचारविरुद्धं कर्म वर्जयेत् । प्रेतधूमं बाहुभ्यां नदीतरणं च वर्जयेद् इति संबध्यते । केशादिषु संस्थितिं वर्जयेत् । चकाराद् अस्थिकार्पासामेध्येषु च ॥ १.१३९ ॥

नाचक्षीत धयन्तीं गां नाद्वरेण विशेत् क्वचित् । १.१४०अब्
न राज्ञः प्रतिग्ŗह्णीयाल् लुब्धस्योच्छास्त्रवर्तिनः ॥ १.१४०च्द् ॥

परस्य क्षीरादि पिबन्तीं गां परस्मै नाचक्षीत न च निवर्तयेत् । अद्वारेण कापथेन क्वचिद् अपि नगरे ग्रामे मन्दिरे वा न प्रविशेत् । न च कृपणस्य शास्त्रातिक्रमकारिणो राज्ञः सकाशात् प्रतिगृह्णीयात् ॥ १.१४० ॥

प्रतिग्रहे सूनिचक्रिध्वजिवेश्यानराधिपाः । १.१४१अब्
दुष्ठा दशगुणं पूर्वात् पूर्वाद् एते यथाक्रमम् ॥ १.१४१च्द् ॥

प्रतिग्रहे साध्ये सून्यादयः पञ्च पूर्वस्मात् पूर्वस्मात् परः परः दशगुणम् दुष्टः । सूना प्राणिहिंसा सास्यास्तीति सूनी प्राणिहिंसापरः । चक्री तैलिकः । ध्वजी सुराविक्रयी । वेश्या पण्यस्त्री । नराधिपो ऽनन्तरोक्तः ॥ १.१४१ ॥

अथाध्ययनधर्मान् आह ।

अध्यायानाम् उपाकर्म श्रावण्यां श्रवणेन वा । १.१४२अब्
हस्तेनौषधिभावे वा पञ्चम्यां श्रावणस्य तु ॥ १.१४२च्द् ॥

अधीयन्त इत्य् अध्याया वेदास् तेषाम् उपाकर्म उपक्रमम् ओषधीनां प्रादुर्भावे सति श्रावणमासस्य पौर्णमास्यां, श्रवणनक्षत्रयुते वा दिने, हस्तेन युतायां पञ्चम्यां वा स्वगृह्योक्तविधिना कुर्यात् । यदा तु श्रावणे मासि ओषधयो न प्रादुर् भवन्ति तदा भाद्रपदे मासि श्रवणनक्षत्रे कुर्यात् । तत ऊर्ध्वं सार्धचतुरो मासान् वेदान् अधीयीत । तथा च मनुः ।

श्रावण्यां प्रौष्ठपद्यां वाप्य् उपाकृत्य यथाविधि ।
युक्तश् छन्दांस्य् अधीयीत मासान् विप्रो ऽर्धपञ्चमान् ॥ इति ॥ (म्ध् ४.९५) १.१४२ ।

उत्सर्जनकालः ।

पौषमासस्य रोहिण्याम् अष्टकायाम् अथापि वा । १.१४३अब्
जलान्ते छन्दसां कुर्याद् उत्सर्गं विधिवद् बहिः ॥ १.१४३च्द् ॥

पौषमासस्य रोहिण्याम् अष्टकायां वा ग्रामाद् बहिर् जलसमीपे छन्दसां वेदानां स्वगृह्योक्तविधिनोत्सर्गं कुर्यात् । यदा पुनर् भाद्रपदे मासि उपाकर्म तदा माघशुक्लप्रथमदिवसे उत्सर्गं कुर्यात् । यथोक्तं मनुना ।

पौषे तु छन्दसां कुर्याद् बहिर् उत्सर्जनं द्विजः ।
माघशुक्लस्य वा प्राप्ते पूर्वाह्णे प्रथमे ऽहनि ॥ इति । (म्ध् ४.९६)

तदनन्तरं पक्षिणीम् अहोरात्रं वा विरम्य शुक्लपक्षेषु वेदान् कृष्णपक्षेष्व् अङ्गान्य् अधीयीत । यथाह मनुः ।

यथाशास्त्रं तु कृत्वैवम् उत्सर्गं छन्दसां बहिः ।
विरमेत् पक्षिणीं रात्रिं यद्वाप्य् एकम् अहर् निशम् ॥
अत ऊर्ध्वं तु छन्दांसि शुक्लेषु नियतः पठेत् ।
वेदाङ्गानि च सर्वाणि कृष्णपक्षेषु संपठेत् ॥ इति ॥ (म्ध् ४.९७–९८) १.१४३ ॥

अनध्यायान् आह ।

त्र्यहं प्रेतेष्व् अनध्यायः शिष्यर्त्विग्गुरुबन्धुषु । १.१४४अब्
उपाकर्मणि चोत्सर्गे स्वशाखाश्रोत्रिये तथा ॥ १.१४४च्द् ॥

उक्तेन मार्गेणाधीयानस्य द्विजस्य शिष्यर्त्विग्गुरुबन्धुषु प्रेतेषु मृतेषु त्र्यहम् अनध्यायस् त्रीन् अहोरात्रान् अध्ययनं वर्जयेत् । उपाकर्मणि उत्सर्गाख्ये च कर्मणि कृते त्र्यहम् अनध्यायः । उत्सर्गे तु मनूक्तपक्षिण्य् अहोरात्राभ्यां सहास्य विकल्पः (म्ध् ४.९७) । स्वशाखाश्रोत्रिये स्वशाखाध्यायिनि प्रेते च त्र्यहम् अनध्यायः ॥ १.१४४ ॥

**
संध्यागर्जितनिर्घातभूकम्पोल्कानिपातने । १.१४५अब्
समाप्य वेदं द्युनिशम् आरण्यकम् अधीत्य च ॥ १.१४५च्द् ॥

संध्यायां मेघध्वनौ, निर्घाते आकाशे उत्पातध्वनौ, भूमिचलने, उल्कापतने, मन्त्रस्य ब्राह्मणस्य वा समाप्तौ आरण्यकाध्ययने च द्युनिशम् अहोरात्रम् अनध्यायः ॥ १.१४५ ॥

पञ्चदश्यां चतुर्दश्याम् अष्टम्यां राहुसूतके । १.१४६अब्
ऋतुसंधिषु भुक्त्वा वा श्राद्धिकं प्रतिगृह्य च ॥ १.१४६च्द् ॥

पञ्चदश्याम् अमावास्यायां पौर्णमास्यां चतुर्दश्याम् अष्टम्यां राहुसूतके चन्द्रसूर्योपरागे च द्युनिṡअम् अनध्यायः । यत् तु,

त्र्यहं न कीर्तयेद् ब्रह्म राज्ञो राहोश् च सूतके । (म्ध् ४.११०)

इति, तद् ग्रस्तास्तमयविषयम्[^१२] । ऋतुसंधिगतासु च प्रतिपत्सु श्राद्धिकभोजने तत्प्रतिग्रहे च द्युनिशम् अनध्यायः । एतच् चैकोद्दिष्टव्यतिरिक्तविषयं । तत्र तु त्रिरात्रम्,

प्रतिगृह्य द्विजो विद्वान् एकोद्दिष्टस्य केतनम् ।
त्र्यहं न कीर्तयेद् ब्रह्म । (म्ध् ४.११०)

इति स्मरणात् ॥ १.१४६ ॥

पशुमण्डूकनकुलश्वाहिमार्जारमूषकैः । १.१४७अब्
कृते ऽन्तरे त्व् अहोरात्रं शक्रपाते तथोच्छ्रये ॥ १.१४७च्द् ॥

अध्येत्र्̣̄णां पश्वादिभिर् अन्तरागमने कृते शक्रध्वजस्यावरोपणदिवसे उच्छ्रायदिवसे चाहोरात्रम् अनध्यायः । द्युनिशम् इति प्रकृते पुनर् अहोरात्रग्रहणं संध्यागर्जितनिर्घातभूकम्पोल्कानिपातनेष्व् आकालिकत्वज्ञापनार्थम्, “आकालिकनिर्घातभूकम्पराहुदर्शनोल्काः” (ग्ध् १६.२२) इति गौतमवचनात् । निमित्तकालाद् आरभ्यापरेद्युर् यावत् स एव कालस् तावत् कालो ऽकालः तत्र भव आकालिको ऽनध्यायः । एतच् च प्रातःसंध्यास्तनिते । सायंसंध्यास्तनिते तु रात्रिम् एव, “सायंसंध्यास्तनिते तु रात्रिं प्रातःसंध्यास्तनिते ऽहोरात्रम्” इति हारीतस्मरणात् । यत् पुनर् गौतमेनोक्तं “श्वनकुलसर्पमण्डूकमार्जाराणाम् अन्तरागमने त्र्यहम् उपवासः विप्रवासश् च” (ग्ध् १.५९) इति, तत् प्रथमाध्ययन एव ॥ १.१४७ ॥

श्वक्रोष्टृगर्दभोलूकसामबाणार्तनिःस्वने । १.१४८अब्
अमेध्यशवशूद्रान्त्यश्मशानपतितान्तिके ॥ १.१४८च्द् ॥

श्वा कुक्कुरः । क्रोष्टा सृगालः । गर्दभः रासभः । उलूको घुकः । साम सामानि । बाणो वंशः । आर्थो दुःखितः । एषाम् श्वादीनां निःस्वने तावत्कालम् अनध्यायः । एवं वीणादिनिःस्वने ऽपि । “वेणुवीणाभेरीमृदङ्गगन्त्र्यार्तशब्देषु” (ग्ध् १६.७) इति गौतमवचनात् । गन्त्री शकटम् । अमेध्यादीनां संनिधाने तावत्कालिको ऽनध्यायः ॥ १.१४८ ॥

देशे ऽशुचाव् आत्मनि च विद्युत् स्तनितसंप्लवे । १.१४९अब्
भुक्त्वार्द्रपाणिर् अम्भोऽन्तर् अर्धरात्रे ऽतिमारुते ॥ १.१४९च्द् ॥

अशुचौ देशे ऽशुचाव् आत्मनि च । तथा विद्युत्संप्लवे पुनः पुनर् विद्योतमानायां विद्युति, स्तनितसंप्लवे प्रहरद्वयं पुनःपुनर् मेघघोषे तावत्कालिको ऽनध्यायः । भुक्त्वार्द्रपाणिर् नाधीयीत । जलमध्ये च । अर्धरात्रे महानिशाख्ये मध्यमप्रहरद्वये अतिमारुते ऽहन्य् अपि तावत्कालं नाधीयीत ॥ १.१४९ ॥

पांसुप्रतर्षे दिग्दाहे संयानीहारभीतिषु । १.१५०अब्
धावतः पूतिगन्धे च शिष्टे च गृहम् आगते ॥ १.१५०च्द् ॥

औत्पातिके रजोवर्षे । दिग्दाहे यत्र ज्वलिता इव दिशो दृश्यन्ते । संध्ययोः, नीहारे धूमिकायां, भीतिषु चौरराजादिकृतासु तत्कालम् अनध्यायः । धावतस् त्वरितं गच्छतो ऽनध्यायः । पूतिगन्धे अमेध्यमद्यादिगन्धे । शिष्टे च श्रोत्रियादौ गृहं प्राप्ते तदनुज्ञावध्य् अनध्यायः ॥ १.१५० ॥

खरोष्ट्रयानहस्त्यश्वनौवृक्षेरिणरोहणे । १.१५१अब्
सप्तत्रिंशद् अनध्यायान् एतांस् तात्कालिकान् विदुः ॥ १.१५१च्द् ॥

यानं रथादि । इरिणम् ऊपरं मरुभूमिर् वा । खरादीनाम् आरोहणे तावत्कालम् अनध्यायः । एवं श्वक्रोष्टृगर्दभेत्य् अस्माद् आरभ्य सप्तत्रिंशद् अनध्यायान् एतांस् तात्कालिकान् निमित्तसमकालान् विदुर् अनध्यायविधिज्ञाः । विदुर् इत्य् अनेन स्मृत्यन्तरोक्तान् अन्यान् अपि संगृह्णाति । यथाह मनुः ।

शयाणः प्रौढपादश् च कृत्वा चैवावसक्थिकां ।
नाधीयीतामिषं जग्ध्वा सूतकान्नाद्यम् एव च ॥ (म्ध् ४.१२) १.१५१ ॥

इत्यादि ॥

एवम् अनध्यायान् उक्त्वा प्रकृतानि स्नातकव्रतान्य् आह ।

देवर्त्विक्स्नातकाचार्यराज्ञां छायां परस्त्रियाः । १.१५२अब्
**नाक्रामेद् रक्तविण्मूत्रष्ठीवनोद्वर्तनादि च ॥ १.१५२च्द् ॥ **

देवनां देवार्चानाम् ऋविक्स्नातकाचार्यराज्ञां परस्त्रियाश् च छायां नाक्रामेन् नाधितिष्ठेन् न लङ्घयेद् बुद्धिपूर्वकम् । यथाह मनुः ।

देवतानां गुरो राज्ञः स्नातकाचार्ययोस् तथा ।
नाक्रामेत् कामतश् छायां बभ्रुणो दीक्षितस्य च ॥ इति । (म्ध् ४.१३०)

बभ्रुणो नकुलवर्णस्य यस्य कस्यचित् गोर् अन्यस्य वा श्यामादेः, बभ्रुण इति नपुंसकलिङ्गनिर्देशात् । रक्तादीनि च नाधितिष्ठेत् । आदिग्रहणात् स्नानोदकादेर् ग्रहणम् ।

उद्वर्तनम् अपस्नानं विण्मूत्रं रक्तम् एव च ।
श्लेष्मनिष्ठ्यूतवान्तानि नाधितिष्ठेत कामतः ॥ इति ॥ (म्ध् ४.१३२) १.१५२ ॥
विप्राहिक्षत्रियात्मानो नावज्ञेयाः कदाचन । १.१५३अब्
आ मृत्योः श्रियम् आकाङ्क्षेन् न कंचिन् मर्मणि स्पृशेत् ॥ १.१५३च्द् ॥

विप्रो बहुश्रुतो ब्राह्मणः, अहिः सर्पः, क्षत्रियो नृपतिः, एते कदाचिद् अपि नावमन्तव्याः । आत्मा च स्वयं नावमन्तव्यः । आ मृत्योः यावज्जीवं श्रियम् इच्छेत् । न कंचिद् अपि पुरुषं मर्मणि स्पृशेत् कस्यचिद् अपि मर्म दुश्चरितं न प्रकाशयेत् ॥ १.१५३ ॥

**दूराद् उच्छिष्टविण्मूत्रपादाम्भांसि समुत्सृजेत् । १.१५४अब् **
श्रुतिस्मृत्युदितं सम्यङ् नित्यम् आचारम् आचरेत् ॥ १.१५४च्द् ॥

भोजनाद्युच्छिष्टं विण्मूत्रे पादप्रक्षालनोदकं च गृहाद् दूरात् समुत्सृजेत् । श्रौतं स्मार्तं चाचारं नित्यं सम्यग् अनुतिष्ठेत् ॥ १.१५४ ॥

गोब्राह्मणानलान्नानि नोच्छिष्टो न पदा स्पृशेत् । १.१५५अब्
न निन्दाताडने कुर्यात् पुत्रं शिष्यं च ताडयेत् ॥ १.१५५च्द् ॥

गां ब्राह्मणम् अग्निं अन्नम् अदनीयं विशेषतः पक्वम् अशुचिर् न स्पृशेत् । पादेन त्व् अनुच्छिष्टो ऽपि । यदा पुनः प्रमादात् स्पृशति तदा आचमनोत्तरकालम्,

स्पृष्ट्वैतान् अशुचिर् नित्यम् अद्भिः प्राणान् उपस्पृशेत् ।
गात्राणि चैव सर्वाणि नाभिं पाणितलेन तु ॥ (म्ध् ४.१४३)

इति मनूक्तं कार्यम् । एवं प्राणादीन् उपस्पृशेत् । कस्यचिद् अपि निन्दाताडने न कुर्यात् । एतच् चानपकारिणि-

अयुध्यमानस्योत्पाद्य ब्राह्मणस्यासृग् अङ्गतः ।
दुःखं सुमहद् आप्नोति प्रेत्याप्राज्ञतया नरः ॥ इति । (म्ध् ४.१६७)

पुत्रशिष्यौ शिक्षार्थम् एव ताडयेत् । चकाराद् दासादीन् अपि । ताडनं च रज्ज्वादिनोत्तमाङ्गव्यतिरेकेण कार्यम्, “शिष्यशिष्टिर् अवधेनाशक्तौ रज्जुवेणुविदलाभ्यां तनुभ्याम् अन्येन घ्नन् राज्ञा शास्यते” (ग्ध् २.४२–४४) इति गौतमवचनात्,

पृष्ठतस् तु शरीरस्य नोत्तमाङ्गे कथंचन । (म्ध् ८.३००)

इति मनुवचनात् ॥ १.१५५ ॥

कर्मणा मनसा वाचा यत्नाद् धर्मं समाचरेत् । १.१५६अब्
अस्वर्ग्यं लोकविद्विष्टं धर्म्यम् अप्य् आचरेन् न तु ॥ १.१५६च्द् ॥

कर्मणा कायेन यथाशक्ति धर्मम् अनुतिष्ठेत् तम् एव मनसा ध्यायेद् वाचा च वदेत् । धर्म्यं विहितम् अपि लोकविद्विष्टं लोकाभिशस्तिजननं मधुपर्के गोवधादिकं नाचरेत् । यस्माद् अस्वर्ग्यम् अग्नीषोमीयवत् स्वर्गसाधनं न भवति ॥ १.१५६ ॥

मातृपित्रतिथिभ्रातृजामिसंबन्धिमातुलैः । १.१५७अब्
वृद्धबालातुराचार्यवैद्यसंश्रितबान्धवैः ॥ १.१५७च्द् ॥
ऋत्विक्पुरोहितापत्यभार्यादाससनाभिभिः । १.१५८अब्
**विवादं वर्जयित्वा तु सर्वांल् लोकाञ् जयेद् गृही ॥ १.१५८च्द् ॥ **

माता जननी । पिता जनकः । अतिथिर् अध्वनीनः । भ्रातरो भिन्नोदरा अपि । जामयो विद्यमानभर्तृकाः स्त्रियः । संबन्धिनो वैवाह्याः । मातुलो मातुर् भ्राता । वृद्धः सप्तत्युत्तरवयस्कः । बाल आ षोडशाद् वर्षात् । आतुरो रोगी । आचार्य उपनेता । वैद्यो विद्वान् भिषग् वा । संश्रित उपजीवी । बान्धवाः पितृपक्ष्या मातृपक्ष्याश् च । मातुलस्य पृथग् उपादानम् आदरार्थम् । ऋत्विग् याजकः । पुरोहितः शान्त्यादेः कर्ता । अपत्यं पुत्रादि । भार्या सहधर्मचारिणी । दासः कर्मकरः । सनाभयः सोदराः भ्रातृभ्यः पृथग् उपादानम् अजामिभगिनीप्राप्त्यर्थम् । एतैर् मात्रादिभिः सह वाक्कलहं परित्यज्य सर्वान् प्राजापत्यादीन् लोकान् प्राप्नोति ॥ १.१५७ ॥ १.१५८ ॥

पञ्च पिण्डान् अनुद्धृत्य न स्नायात् परवारिषु । १.१५९अब्
**स्नायान् नदीदेवखातहृदप्रस्रवणेषु च ॥ १.१५९च्द् ॥ **

परवारिषु परसंबन्धिषु सर्वसत्त्वोदेशेनात्यक्तेषु तडागादिषु पञ्च पिण्डान् अनुद्धृत्य न स्नायात् । अनेनात्मीयोत्सृष्टाभ्यनुज्ञातेषु पिण्डोद्धारम् अन्तरापि स्नानम् अभ्यनुज्ञातम् । नद्यादिषु कथं तर्हीत्य् आह “स्नायान् नदी” इति । साक्षात् परम्परया वा समुद्रगाः स्रवन्त्यो नद्यः । देवखातं देवनिर्मितं पुष्करादि । उदकप्रवाहाभिघातकृतसजलो महानिम्नप्रदेशो ह्रदः । पर्वताद्युच्चप्रदेशात् प्रसृतम् उदकं प्रस्रवणम् । एतेषु पञ्चपिण्डान् उद्धरणेनैव स्नायात् । एतच् च नित्यस्नानविषयं सति संभवे,

नदीषु देवखातेषु तडागेषु सरःसु च ।
स्नानं समाचरेन् नित्यं गर्तप्रस्रवणेषु च ॥ (म्ध् ४.२०३)

इति नित्यग्रहणात् । शौचार्थे तु यथासंभवं परवारिषु पञ्च पिण्डान् उद्धरणे ऽपि सर्वस्य न निषेधः ॥ १.१५९ ॥

परशय्यासनोद्यानगृहयानानि वर्जयेत् । १.१६०अब्
**अदत्तान्य् अग्निहीनस्य नान्नम् अद्याद् अनापदि ॥ १.१६०च्द् ॥ **

शय्या कशिपुः । आसनं पीठादि । उद्यानम् आम्रादिवनम् । गृहं प्रसिद्धम् । यानं रथादि । परसंबन्धीन्य् एतान्य् अदत्तान्य् अननुज्ञातानि वर्जयेत् नोपभुञ्जीत । अभोज्यान्नान्य् आह “अग्निहीनस्य” इति । अग्निहीनस्य श्रौतस्मार्ताग्न्यधिकाररहितस्य शूद्रस्य प्रतिलोमजस्य च अधिकारवतो ऽप्य् अग्निरहितस्यान्नम् अनापदि न भुञ्जीत प्रतिगृह्णीयाच् च, “तस्मात् प्रशस्तानां स्वकर्मणा शुद्धजातीनां ब्राह्मणो भुञ्जीत प्रतिगृह्णीयाच् च” (ग्ध् १७.१–२) इति गौतमवचनात् ॥ १.१६० ॥

कदर्यबद्धचौराणां क्लीबरङ्गावतारिणाम् । १.१६१अब्
**वैणाभिशस्तवार्धुष्यगणिकागणदीक्षिणाम् ॥ १.१६१च्द् ॥ **

कदर्यो लुब्धः ।

आत्मानं धर्मकृत्यं च पुत्रदारांश् च पीडयेत् ।
लोभाद् यः पितरौ भृत्यान् स कदर्य इति स्मृतः ॥

इत्य् उक्तः । बद्धो निगडादिना वाचा संनिरुद्धश् च । चौरो ब्राह्मणसुवर्णव्यतिरिक्तपरस्वापहारी । क्लीबो नपुंसकः । रङ्गावतारी नटचारणमल्लादिः । वेणुच्छेतजीवी वैणः । अभिशस्तः पतनीयैः कर्मभिर् युक्तः । वार्धुष्यो निषिद्धवृद्ध्युपजीवी । गणिका पण्यस्त्री । गणदीक्षी बहुयाजकः । एतेषाम् अन्नं नाश्नीयाद् इत्य् अनुवर्तते ॥ १.१६१ ॥

चिकित्सकातुरक्रुद्धपुंश्चलीमत्तविद्विषाम् । १.१६२अब्
**क्रूरोग्रपतितव्रात्यदाम्भिकोच्छिष्टभोजिनाम् ॥ १.१६२च्द् ॥ **

चिकित्सको भिषग्वृत्त्युपजीवी । आतुरो महारोगोपसृष्टः । वातव्याध्यश्मरीकुष्ठमेहोदरभगन्दराः ।

अर्शांसि ग्रहणीत्य् अष्टौ महारोगाः प्रकीर्तिताः ॥ इति ।

क्रुद्धः कुपितः । पुंश्चली व्यभिचारिणी । मत्तो विद्यादिना गर्वितः । विद्विट् शत्रुः । क्रूरो दृढाभ्यन्तरकोपः । वाक्कायव्यापारेणोद्वेजक उग्रः । पतितो ब्रह्महादिः । व्रात्यः पतितसावित्रीकः । दाम्भिको वञ्चकः । उच्छिष्टभोजी परभुक्तोज्झिताशी । एतेषां चिकित्सकादीनाम् अन्नं नाश्नीयात् ॥ १.१६२ ॥

अवीरास्त्रीस्वर्णकारस्त्रीजितग्रामयाजिनाम् । १.१६३अब्
शस्त्रविक्रयिकर्मारतन्तुवायश्ववृत्तिनाम् ॥ १.१६३च्द् ॥

अवीरा स्त्री स्वतन्त्रा व्यभिचारम् अन्तरेणापि । पतिपुत्ररहितेत्य् अन्ये । स्वर्णकारः सुवर्णस्य विकारान्तरकृत् । स्त्रीजितः सर्वत्र स्त्रीवशवर्ती । ग्रामयाजी ग्रामस्य शान्त्यादिकर्ता बहूनाम् उपनेता वा । शस्त्रविक्रयी शस्त्रविक्रयोपजीवी । कर्मारो लोककारः तक्षादिश् च । तन्तुवायः सूचिशिल्पोपजीवी । श्वभिर् वृत्तिर् वर्तनं जीवनम् अस्यास्तीति श्ववृत्ती । एतेषाम् अन्नं नाश्नीयात् ॥ १.१६३ ॥

नृशंसराजरजककृतघ्नवधजीविनाम् । १.१६४अब्
चैलधावसुराजीवसहोपपतिवेश्मनाम् ॥ १.१६४च्द् ॥
पिशुनानृतिनोश् चैव तथा चाक्रिकबन्दिनाम् । १.१६५अब्
एषाम् अन्नं न भोक्तव्यं सोमविक्रयिणस् तथा ॥ १.१६५च्द् ॥

नृशंसो निर्दयः । राजा भूपतिः । तत्साहचर्यात् पुरोहितश् च । यथाह शङ्खः- “भीतावगीतरुदिताक्रन्दितावघुष्टक्षुधितपरिभुक्तविस्मितोन्मत्तावधूतराजपुरोहितान्नानि वर्जयेत्” इति । रजको वस्त्रादीनां नीलादिरागकारकः । कृतघ्न उपकृतस्य हन्ता । वधजीवी प्राणिनां वधेन वर्तकः । चैलधावो वस्त्रनिर्णेजनकृत् । सुराजीवो मद्यविक्रयजीवी । उपपतिर् जारः । सहोपपतिना वेश्म यस्यासौ सहोपपतिवेश्म । पिशुनः परदोषस्य ख्यापकः । अनृती मिथ्यावादी । चाक्रिकस् तैलिकः । शाकटिकश् चेत्य् एके । “अभिशस्तः पतितश् चाक्रिकस् तैलिकः” इति भेदेनाभिधानात् । बन्धिनः स्तावकाः । सोमविक्रयी सोमलताया विक्रेता । एतेषाम् अन्नं न भोक्तव्यम् । सर्वे चैते कदर्यादयो द्विजा एव कदर्यत्वादिदोषदुष्टा अभोज्यान्नाः, इतरेषां प्राप्त्यभावात् प्राप्तिपूर्वकत्वाच् च निषेधस्य ॥ १.१६५ ॥ १.१६६ ।

“अग्निहीनस्य नान्नम् अद्याद् अनापदि” (य्ध् १.१६०) इत्य् अत्र शूद्रस्याभोज्यान्नत्वम् उक्तम् । तत्र प्रतिप्रसवम् आह ।

शूद्रेषु दासगोपालकुलमित्रार्धसीरिणः । १.१६६अब्
भोज्यान्ना नापितश् चैव यश् चात्मानं निवेदयेत् ॥ १.१६६च्द् ॥

दासा गर्भदासादयः । गोपालो गवां पालनेन यो जीवति । कुलमित्रं पितृपितामहादिक्रमायातः । अर्धसीरी हलपर्यायसीरोपलक्षितकृषिफलभागग्राही । नापितो गृहव्यापारकारयिता नापितश् च । यश् च वाङ्मनःकायकर्मभिर् आत्मानं निवेदयति तवाहम् इति । एते दासादयः शूद्राणां मध्ये भोज्यान्नाः । चकारात् कुम्भकारश् च, “गोपनापितकुम्भकारकुलमित्रार्धिकनिवेदितात्मानो भोज्यान्नाः” इति वचनात् ॥ १.१६६ ॥

**इति स्नातकधर्मप्रकरणम् **