०५ गृहस्थ-धर्म-प्रकरणम्

अथ गृहस्थधर्मप्रकरणम्

श्रौतस्मार्तानि कर्माण्य् अग्निसाध्यानि दर्शयिष्यन् कस्मिन्न् अग्नौ किं कर्तव्यम् इत्य् आह ।

कर्म स्मार्तं विवाहाग्नौ कुर्वीत प्रत्यहं गृही । १.९७अब्
दायकालाहृते वापि श्रौतं वैतानिकाग्निषु ॥ १.९७च्द् ॥

स्मृत्युक्तं वैश्वदेवादिकं कर्म लौकिकं च यत् प्रतिदिनं पाकलक्षणं तद् अपि गृहस्थो विवाहाग्नौ विवाहसंस्कृते कुर्वीत । दायकाले विभागकाल आहृते वा “वैश्यकुलाद् अग्निम् आनीय” (च्ड़्। गोगृ १.१।१५) इत्यादिनोक्तसंस्कारसंस्कृते । अपिशब्दात् प्रेते वा गृहपतौ आहृते संस्कृते एव । ततश् च कालत्रयातिक्रमे प्रायश्चित्तीयते । श्रुत्युक्तम् अघ्निहोत्रादिकं कर्म वैतानिकाग्निषु आहवनीयादिषु कुर्वीत ॥ १.९७ ॥

गृहस्थधर्मान् आह ।

शरीरचिन्तां निर्वर्त्य कृतशौचविधिर् द्विजः । १.९८अब्
प्रातःसंध्याम् उपासीत दन्तधावनपूर्वकम् ॥ १.९८च्द् ॥

शरीरचिन्ताम् आवश्यकादिकां “दिवासंध्यासु कर्णस्थब्रह्मसूत्र उदńमुखः” (य्ध् १.१६) इत्याद्युक्तविधिना निर्वर्त्य “गन्धलेपक्षयकरम्” (य्ध् १.१७) इत्यादिनोक्तेन विधिना क्ŗतशौचविधिर् द्विजः दन्तधावनपूर्वकं प्रातःसंध्याम् उपासीत । दन्तधावनविधिश् च ।

कण्टकिक्षीरवृक्षोत्थं द्वादशाङ्गुलसंइतम् ।
कनिष्ठिकाग्रवत् स्थूलं पर्वार्धकृतकूर्चकम् ।
दन्तधावनम् उद्दिष्टं जिह्वोल्लेखनिका तथा ॥ इति ।

अत्र “वृक्षोत्थम्” इत्य् अनेन तृणलोष्टाङ्गुल्यादिनिषेधः । पलाशाश्वत्थादिनिषेधश् च स्मृत्यन्तरोक्तो द्रष्टव्यः । दन्तधावनमन्त्रश् च-

आयुर्बलं यशो वर्चः प्रजाः पशुवसूनि च ।
ब्रह्म प्रज्ञां च मेधां च त्वं नो धेहि वनस्पते ॥ इति ।

ब्रह्मचारिप्रकरणोक्तस्यापि संध्यावन्दनस्य पुनर्वचनं दन्तधावनपूर्वकत्वप्रतिपादनार्थम्, दन्तधावननृत्यगीतादि ब्रह्मचारी वर्जयेद् इति तन् निषेधात् ॥ १.९८ ॥

हुत्वाग्नीन् सूर्यदैवत्यान् जपेन् मन्त्रान् समाहितः । १.९९अब्
**वेदार्थान् अधिगच्छेच् च शास्त्राणि विविधानि च ॥ १.९९च्द् ॥ **

प्रातःसंध्यावन्दनानन्तरम् अग्नीन् आहवनीयादीन् यथोक्तेन विधिना हुत्वा औपासनाग्निं वा । तदन्तरं सूर्य्वदैवत्यान् “उद् उ त्यं जातवेदसम्” (र्व् १.५०.१) इत्यादीन् मन्त्रान् जपेत् । समाहितो ऽविक्षिप्तचित्तः । तदन्तरं वेदार्थान् निरुक्तव्याकरणादींश् च श्रवणेनाधिगच्छेज् जानीयात् । चकाराद् अधीतं च अभ्यसेत् । विविधानि च शास्त्राणि मीमांसाप्रभृतीनि धर्मार्थारोग्यप्रतिपादकान्य् अधिगच्छेत् ॥ १.९९ ॥

उपेयाद् ईश्वरं चैव योगक्षेमार्थसिद्धये ॥ १.१००अब्
स्नात्वा देवान् पितॄंश् चैव तर्पयेद् अर्चयेत् तथा ॥ १.१००च्द् ॥

तदनन्तरम् ईश्वरम् अभिषेकादिगुणयुक्तम् अन्यं वा श्रीमन्तम् अकुत्सितं योगक्षेमार्थसिद्धये । अलब्धलाभो योगः, लब्धपरिपालनं क्षेम, तदर्थम् उपेयाद् उपासीत । उपेयाद् इत्य् अनेन सेवां प्रतिषेधति । वेतनग्रहणेनाज्ञाकरणं सेवा । तस्याः श्ववृत्तित्वेन निषेधात्[^८] । ततो मध्याह्ने शास्त्रोक्तविधिना नद्यादिषु स्नात्वा देवान् स्वगृह्योक्तान् पितॄंश् च चकाराद् ऋषींश् च देवादितीर्थेन तर्पयेत् । तदन्तरं गन्धपुष्पाक्षतैः हरिहरहिरण्यगर्भप्रभृतीनाम् अन्यतमं यथावासनम् ऋग्यजुःसाममन्त्रैस् तत्प्रकाशकैः स्वनामभिर् वा चतुर्थ्यन्तैर् नमस्कारयुत्कैर् आराधयेद् यथोक्तविधिना ॥ १.१०० ॥

वेदाथर्वपुराणि सेतिहासानि शक्तितः । १.१०१अब्
जपयज्ञप्रसिद्धर्थं विद्यां चाध्यात्मिकीं जपेत् ॥ १.१०१च्द् ॥

तदनन्तरं वेदाथर्वेतिहासपुराणानि समस्तानि व्यस्तानि वा आध्यात्मिकीं च विद्यां जपयज्ञसिद्ध्यर्थं यथोक्तेन विधिना यथाशक्ति जपेत् ॥ १.१०१ ॥

बलिकर्मस्वधाहोमस्वाध्यायातिथिसत्क्रियाः । १.१०२अब्
**भूतपित्रमरब्रह्ममनुष्याणां महामखाः ॥ १.१०२च्द् ॥ **

बलिकर्म भूतयज्ञः । स्वधा पितृयज्ञः । होमो देवयज्ञः । स्वाध्यायो ब्रह्मयज्ञः । अतिथिसत्क्रिया मनुष्ययज्ञः । एते पञ्च महायज्ञा अहरहः कर्तव्याः नित्यत्वात् । यत् पुनर् एषां फलश्रवणं तद् एषां पावनत्वख्यापनार्थं न काम्यत्वप्रतिपादनाय ॥ १.१०२ ॥

देवेभ्यश् च हुताद् अन्नाच् छेत्षाद् भूतबलिं हरेत् । १.१०३अब्
अन्नं भूमौ श्वचाण्डालवायसेभ्यश् च निक्षिपेत् ॥ १.०३च्द् ॥

स्वगृह्योक्तविधिना वैश्वदेवहोमं कृत्वा तदवशिष्टेनान्नेन भूतेभ्यो बलिं हरेत् । अन्नग्रहणम् अपक्वव्युदासार्थम् । तदनन्तरं यथाशक्ति भूमाव् अन्नं श्वचाण्डालवायसेभ्यो निक्षिपेत् । चशब्दात् कृमिपापरोगिपतितेभ्यः । यथाह मनुः ।

शुनां च पतितानां च श्वपचां पापरोगिणाम् ।
वायसानां कृमीणां च शनकैर् निक्षिपेद् भुवि ॥ इति । (म्ध् ३.९२)

एतद् च सायंप्रातः कर्तव्यम् । “अथ सायंप्रातः सिद्धस्य हविष्यस्य जुहुयात्” (आश्गृ १.२।१) इत्य् आश्वलायनस्मरणात् । इह केचिद् वैश्वदेवाख्यस्य कर्मणः पुरुषार्थत्वम् अन्नसंस्कारकर्मत्वं चेच्छन्ति “अथ सायंप्रातः सिद्धस्य हविष्यस्य जुहुयात्” (आश्गृ १.२।१) इत्य् अन्नसंस्कारकर्मता प्रतीयते । “अथातः पञ्च यज्ञाः” (आश्गृ ३.१।१) इत्य् उपक्रम्य “तान् एतान् यज्ञान् अहरहः कुर्वीत” (आश्गृ ३.१।४) इति नित्यत्वाभिधानात् पुरुषार्थत्वं चावगम्यते इति । तद् अयुक्तम् । पुरुषार्थत्वे ऽन्नसंस्कारकर्मत्वानुपपत्तेः । तथा हि द्रव्यसंस्कारकर्मत्वपक्षे ऽन्नार्थता वैश्वदेवकर्मणः, पुरुषार्थत्वे वैश्वदेवकर्मार्थता द्रव्यस्येति परस्परविरोधात् पुरुषार्थत्वम् एव युक्तम् ।

महायज्ञैश् च यज्ञैश् च ब्राह्मीयं क्रियते तनुः । इति । (म्ध् २.२८)

तथा ।

वैश्वदेवे तु निर्वृत्ते यद्य् अन्यो ऽतिथिर् आव्रजेत् ।
तस्मा अन्नं यथाशक्ति प्रदद्यान् न बलिं हरेत् ॥ (म्ध् ३.१०८)

इति मनुस्मरणात् । पुरुषार्थत्वे वैश्वदेवाख्यं कर्म न प्रतिपाकम् आवर्तनीयम् । तस्माद् अथ “सायंप्रातः” इत्यादिनोत्पत्तिप्रयोगौ दर्शितौ, “तान् एतान् यज्ञान् अहरहः कुर्वीत” (आश्ग् ३.१।४) इत्य् अधिकारविधिर् इति सर्वम् अनवद्यम् ॥ १.१०३ ॥

अन्नं पितृमनुष्येभो देयम् अप्य् अन्वहं जलम् । १.१०४अब्
स्वाध्यायं सततं कुर्यान् न पचेद् अन्नम् आत्मने ॥ १.१०४च्द् ॥

प्रत्यहम् अन्नं पितृभ्यो मनुष्येभ्यश् च यथाशक्ति देयम् । अन्नाभावे कन्दमूलफलादि । तस्याप्य् अभावे जलं देयं अपिशब्दात् । स्वाध्यायं सततं कुर्याद् अविस्मरणार्थम् । न पचेद् अन्नम् आत्मार्थम् । अन्नग्रहणं सकलादीयद्रव्यप्रदर्शनार्थम् । कथं तर्हि । देवताद्युद्देशेनैव ॥ १.१।०४ ॥

बालस्ववासिनीवृद्धगर्भिण्यातुरकन्यकाः । १.१०५अब्
संभोज्यातिथिभृत्यांश् च दम्पत्योः शेषभोजनम् ॥ १.१०५च्द् ॥

परिणीता पितृगृहे स्थिता स्ववासिनी । शेषाः प्रसिद्धाः । बालादीन् अतिथिभृत्यांश् च संभोज्य भोजयित्वा दम्पत्योः शेषभोजनं कर्तव्यम् ।

प्राणाग्निहोत्रविधिनाश्नीयाद् अन्नम् अनापदि ।
मतं विपक्वं विहितं भक्षणं प्रीतिपूर्वकम् ॥ १.१०५ ॥
आपोशनेनोपरिष्टाद् अधस्ताद् अश्नता तथा । १.१०६अब्
अनग्नम् मृतं चैव कार्यम् अन्नं द्विजन्मना ॥ १.१०६च्द् ॥

भुञ्जानेन द्विजन्मना उपरिष्टाद् अधस्ताच् चापोशनाख्येन कर्मणान्नम् अनग्नम् अमृतं च कार्यम् । द्विजन्मग्रहणम् उपनयनप्रभृति सर्वाश्रमसाधारणम् ॥ १.१०६ ॥

अतिथित्वेन वर्णानां देयं शक्त्यानुपूर्वशः । १.१०७अब्
अप्रणोद्यो ऽतिथिः सायम् अपि वाग्भूतृणोदकैः ॥ १.१०७च्द् ॥

वैश्वदेवानन्तरं वर्णानां ब्राह्मणादीनाम् अतिथित्वेन युगपत् प्राप्तानां ब्राह्मणाद्यानुपूर्व्येण यथाशक्ति देयम् । सायंकाले ऽपि यद्य् अतिथिर् आगच्छति तदासाव् अप्रणोद्यो ऽप्रत्याख्येय एव । यद्य् अप्य् अदनीयं किम् अपि नास्ति तथापि वाग्भूतृणोदकैर् अपि सत्कारं कुर्यात् । यथाह मनुः ।

तृणानि भूमिर् उदकं वाक् चतुर्थी च सूनृता ।
एतान्य् अपि सतां गेहे नोच्छिद्यन्ते कदाचन ॥ इति ॥ (म्ध् ३.१०१) १.१०७ ॥
सत्कृत्य भिक्षवे भिक्षा दातव्या सुव्रताय च । १.१०८अब्
भोजयेच् चागतान् काले सखिसंबन्धिबान्धवान् ॥ १.१०८च्द् ॥

भिक्षवे सामान्येन भिक्षा दातव्या । सुव्रताय ब्रह्मचारिणे यतये च सत्कृत्य स्वस्तिवाच्य “भिक्षादानम् अपूर्वम्” (ग्ध् ५.१८) इत्य् अनेन विधिना भिक्षा दातव्या । भिक्षा च ग्राससंमिता । ग्रासश् च मयूराण्डपरिमाणः,

ग्रासमात्रा भवेद् भिक्षा पुष्कलं तच्चतुर्गुणम् ।
हंतस् तु तैश् चतुर्भिः स्याद् अग्रं तत्त्रिगुणं भवेत् ॥

इति शातातपस्मरणात् । भोजनकाले चागतान् सखिसंबन्धिबान्धवान् भोजयेत् । सखायो मित्राणि । संबन्धिनो येभ्यः कन्या गृहीता दत्ता वा । मातृपितृसंबन्धिनो बान्धवाः ॥ १.१०८ ॥

महोक्षं वा महाजं श्रोत्रियायोपकल्पयेत् । १.१०९अब्
सत्क्रियान्वासनं स्वादु भोजनं सूनृतं वचः ॥ १.१०९च्द् ॥

महान्तम् उक्षाणं धौरेयं महाजं वा श्रोत्रियायोक्तलक्षणायोपकल्पयेत् भवदर्थम् अयम् अस्माभिः परिकल्पित इति तत्प्रीत्यर्थं न तु दानाय व्यापादनाय वा । यथा सर्वम् एतद् भवदीयम् इति, प्रतिश्रोत्रियम् उक्षासंभवात्,

अस्वर्ग्यं लोकविद्विष्टं धर्म्यम् अप्य् आचरेन् न तु । (य्ध् १.१५६)
इति निषेधाच् च । तस्मात् सत्क्रिया ह्य् एव कर्तव्या । सत्क्रिया स्वागतवचनासनपाद्यार्घ्याचमनादिदानम् । तस्मिन्न् उपविष्टे पश्चाद् उपवेशनम् अन्वासनम् । स्वादु भोजनं मिष्टम् अशनम् । सूनृतं वचः धन्या वयम् अद्य भवदागमनाद् इत्य् एवमादि । अश्रोत्रिये पुनः “अश्रोत्रियस्योदकासने” (ग्ध् ५.३१) इति गौतमोक्तं वेदितव्यम् ॥ १.१०९ ॥
प्रतिसंवत्सरं त्व् अर्घ्याः स्नातकाचार्यपार्थिवाः । १.११०अब्
प्रियो विवाह्यश् च तथा यज्ञं प्रत्य् ऋत्विजः पुनः ॥ १.११०च्द् ॥

स्नातको विद्यास्नातकः व्रतस्नातकः विद्याव्रतस्नातक इति । समाप्य वेदम् असमाप्य व्रतं यः समावर्तते स विद्यास्नातकः । समाप्य व्रतम् असमाप्य वेदं यः समावर्तते स व्रतस्नातकः । उभयं समाप्य यः समावर्तते स विद्याव्रतस्नातकः ।[^९] आचार्य उक्तलक्षणः । पार्थिवो वक्ष्यमाणलक्षणः । प्रियो मित्रम् । विवाह्यो जामाता । चकाराच् छ्वशुरपितृव्यमातुलादीनां ग्रहणम् । “ऋत्विजो वृत्वा मधुपर्कम् आहरेत् स्नातकायोपस्थिताय राज्ञे चाचार्यश्वशुरपितृव्यमातुलानां च” इत्य् आश्वलायनस्मरणात् (आश्गृ १.२४.१ ) । एते स्नातकादयः प्रतिसंवत्सरं गृहम् आगता अर्घ्याः मधुपर्केण संपूज्या वन्दितव्याः । अर्घशब्दो मधुपर्कं लक्षयति । ऋत्विजश् चोक्तलक्षणाः संवत्सराद् अर्वाग् अपि प्रतियज्ञं मधुपर्केण संपूज्याः ॥ १.११० ॥

अध्वनीनो ऽतिथिर् ज्णेयः श्रोत्रियो वेदपारगः । १.१११अब्
मान्याव् एतौ गृहस्थस्य ब्रह्मलोकम् अभीप्सतः ॥ १.१११च्द् ॥

अध्वनि वर्तमानो ऽतिथिर् वेदितव्यः । श्रोत्रियवेदपारगाव् अध्वनि वर्तमानौ ब्रह्मलोकम् अभीप्सतो गृहस्थस्य मान्याव् अतिथी वेदितव्यौ । यद् अप्य् अध्ययनमात्रेण श्रोत्रियस् तथापि श्रुताध्ययनसंपन्नो ऽत्र श्रोत्रियो ऽभिधीयते । एकशाखाध्यापनक्षमो वेदपारगः ॥ १.१११ ॥

परपाकरुचिर् न स्याद् अनिन्द्यामन्त्रणाद् ऋते । १.११२अब्
**वाक्पाणिपादचापल्यं वर्जयेच् चातिभोजनम् ॥ १.११२च्द् ॥ **

परपाके रुचिर् यस्यासौ तथोक्तः परपाकरुचिः । नैव परपाकरुचिः स्यात् । अनिन्ध्येनामन्त्रणं विना । “अनिन्ध्येनामन्त्रितो नापक्रामेत्” इति स्मरणात् । वाक्पाणिपादचापल्यं वाक् च पाणी च पादौ च वाक्पाणिपादं तस्य चापल्यं वर्जयेत् । वाक् चाप्लयम् असभ्यानृतादिभाषणम् । पाणिचापल्यं वल्गनास्फोटनादि । पादचापल्यं लङ्घनोत्प्लवनादि । चकारान् नेत्रादिचापल्यं च वर्जयेत् । “न शिश्नोदरपाणिपादचक्षुर्वाक्चापलानि कुर्यात्” (ग्ध् ९.५०) इति गौतमस्मरणात् । तथा अतिभोजनं च वर्जयेत्, अनारोग्यहेतुत्वात् ॥ १.११२ ॥

अतिथिं श्रोत्रियं तृप्तम् आ सीमान्तम् अनुव्रजेत् । १.११३अब्
अहःशेषं समासीत शिष्टैर् इष्टैश् च बन्धुभिः ॥ १.११३च्द् ॥

पूर्वोक्तं श्रोत्रियातिथिं वेदपारगातिथिं च भोजनादिना तृप्तं सीमान्तं यावद् अनुव्रजेत् । ततो भोजनानन्तरम् अहःशेषं शिष्टैर् इतिहासपुराणादिवेदिभिः, इष्टैः काव्यकथाप्रपञ्चचतुरैः, बन्धुभिश् चानुकूलालापकुशलैः सहासीत ॥ १.११३ ॥

उपास्य पश्चिमां संध्यां हुत्वाग्नींस् तान् उपास्य च । १.११४अब्
भृत्यैः परिवृतो भुक्त्वा नातितृप्याथ संविशेत् ॥ १.११४च्द् ॥

ततः पूर्वोक्तेन विधिना पश्चिमां संध्याम् उपास्य, आहवनीयादीन् अग्नीन् अग्निं वा हुत्वा, तान् उपास्य उपस्थाय, भृत्यैः पूर्वोक्तैः स्ववासिन्यादिभिः परिवृतो नातितृप्य भुक्त्वा, चकाराद् आयव्ययादिगृहचिन्तां निर्वर्त्यानन्तरं संविशेत् स्वप्यात् ॥ १.११४ ॥

ब्राह्मे मुहूर्ते चोत्थाय चिन्तयेद् आत्मनो हितम् । १.११५अब्
धर्मार्थकामान् स्वे काले यथाशक्ति न हापयेत् ॥ १.११५च्द् ॥

ततो ब्राह्मे मुहूर्ते उत्थाय पश्चिमे ऽर्धप्रहरे प्रबुद्ध्य, आत्मनो हितं कृतं करिष्यमाणं च वेदार्थसंशयांश् च चिन्तयेत् । तदानीं चित्तस्याव्याकुलत्वेन तत्त्वप्रतिमानयोग्यत्वात् । ततो धर्मार्थकामान् स्वोचितकाले यथाशक्ति न परित्यजेत् । यथासंभवं सेवेत इत्य् अर्थः, पुरुषार्थत्वात् । यथाह गौतमः “न पूर्वाह्णमध्याह्नापराह्णान् अफलान् कुर्यात्, धर्मार्थकामेभ्यस् तेषु धर्मोत्तरः स्यात्” (ग्ध् ९.४६–४७) इति । अत्र यद्य् अप्य् एतेषां सामान्येन सेवनम् उक्तं तथापि कामार्थयोर् धर्माविरोधेनानुष्ठानं तयोर् धर्ममूलत्वाद् एवं प्रतिदिनम् अनुष्ठेयम् ॥ १.११५ ॥

विद्याकर्मवयोबन्धुवित्तैर् मान्या यथाक्रमम् । १.११६अब्
एतैः प्रभूतैः शूद्रो ऽपि वार्धके मानम् अर्हति ॥ १.११६च्द् ॥

विद्या पूर्वोक्ता, कर्म श्रौतं स्मार्तं च, वय आत्मनो ऽतिरिक्तं सप्तत्या वा ऊर्ध्वं, बन्धुः स्वजनसंपत्तिः, वित्तं ग्रामरत्नादिकम्, एतैर् युक्ताः क्रमेण मान्याः पूजनीयाः । एतैर् विद्याकर्मबन्धुवित्तैः प्रभूतैः प्रवृद्धैः समस्तैर् व्यस्तैर् वा युक्तः शूद्रो ऽपि वार्धके अशीतेर् ऊर्ध्वं मानम् अर्हति । “शूद्रो ऽप्य् अशीतिको वरः” (ग्ध् ६.१०) इति गौतमस्मरणात् ॥ १.११६ ॥

वृद्धभारिनृपस्नातस्त्रीरोगिवरचक्रिणाम् । १.११७अब्
**पन्था देयो नृपस् तेषां मान्यः स्नातश् च भूपतेः ॥ १.११७च्द् ॥ **

वृद्धः पक्वकेशः प्रसिद्धः । भारी भाराक्रान्तः । नृपो भूपतिः न क्षत्रियमात्रम् । स्नातो विद्याव्रतोभयस्नातकः । स्त्री प्रसिद्धा । रोगी व्याधितः । वरो विवाहोद्यतः । चक्री शाकटिकः । चकारान् मत्तोन्मत्तादीनां ग्रहणम्, “बालवृद्धमत्तोन्मत्तोपहतदेहभारक्रान्तस्त्री-स्नातकप्रव्रजितेभ्यः” इति शङ्खस्मरणात् । एतेभ्यः पन्था देयः । एतेष्व् अभिमुखायातेषु स्वयं पथो ऽपक्रामेत् । वृद्धादीनां राज्ञा सह पथि समवाये राजा मान्य इति तस्मै पन्था देयः । भूपतेर् अपि स्नातको मान्यः । स्नातकग्रहणं स्नातकमात्रप्राप्त्यर्थं न ब्राह्मणाभिप्रायेण, तस्य सदैव गुरुत्वात् । यथाह शङ्खः- “अथ ब्राह्मणायाग्रे पन्था देयो राज्ञ इत्य् एके । तच् चानिष्टं गुरुर् ज्येष्ठश् च ब्राह्मणो राजानम् अतिशेते तस्मै पन्था” इति । वृद्धादीनां पथि परस्परसमवाये वृद्धतराद्यपेक्षया विद्यादिभिर् वा विशेषो द्रष्टव्यः ॥ १.११७ ॥

इज्याध्ययनदानानि वैश्यस्य क्षत्रियस्य च । १.११८अब्
प्रतिग्रहो ऽधिको विप्रे याजनाध्यापने तथा ॥ १.११८च्द् ॥

वैश्यस्य क्षत्रियस्य च चकाराद् ब्राह्मणस्य द्विजानुलोमानां च यागाध्ययनदानानि साधारणानि कर्माणि । ब्राह्मणस्याधिकानि प्रतिग्रहयाजनाध्यापनानि । “तथा” इति स्मृत्यन्तरोक्तवृत्त्युपसंग्रहः । यथाह गौतमः- “कृषिवाणिज्ये वा स्वयं कृते कुसीदं च” (ग्ध् १०.५–६) इति । अध्यापनं तु क्षत्रियवैश्ययोर् ब्राह्मणप्रेरितयोर् भवति न स्वेच्छया, “आपत्काले ब्राह्मणस्याब्राह्मणाद् विद्योपयोगो ऽनुगमनं शुश्रूषा, समाप्ते ब्राह्मणो गुरुः” (ग्ध् ७.१–३) इति गौतमस्मरणात् । एतान्य् अनापदि ब्राह्मणस्य षट् कर्माणि । तत्र त्रीणीज्यादीनि धर्मार्थानि । त्रीणि प्रतिग्रहादीनि वृत्त्यर्थानि,

षण्णां तु कर्मणाम् अस्य त्रीणि कर्माणि जीविका ।
याजनाध्यापने चैव विशुद्धाच् च प्रतिग्रहः ॥ (म्ध् १०.७६)

इति मनुस्मरणात् । अत इज्यादीन्य् अवश्यं कर्तव्यानि न प्रतिग्रहादीनि । “द्विजातीनाम् अध्ययनम् इज्या दानं च, ब्राह्मणस्याधिकाः प्रवचनयाजनप्रतिग्रहाः, पूर्वेषु नियमः” (ग्ध् १०.१–२) इति गौतमस्मरणात् ॥ १.११८ ॥

प्रधानं क्षत्रिये कर्म प्रजानां परिपालनम् । १.११९अब्
**कुसीदकृषिवाणिज्यपाशुपाल्यं विशः स्मृतम् ॥ १.११९च्द् ॥ **

क्षत्रियस्य प्रजापालनं प्रधानं कर्म धर्मार्थं वृत्त्यर्थं च । वैश्यस्य कुसीदकृषिवाणिज्यपशुपालनानि वृत्त्यर्थानि कर्माणि । कुसीदं वृद्ध्यर्थं द्रव्यप्रयोगः । लाभार्थं क्रयविक्रयौ वाणिज्यम् । शेषं प्रसिद्धम्,

शस्त्रास्त्रभृत्त्वं क्षत्रस्य वणिक्पशुकृषी विशः ।
आजीवनार्थं धर्मस् तु दानम् अध्ययनं यजिः ॥ (म्ध् १०.७९)

इति मनुस्मरणात् ॥ १.११९ ॥

शूद्रस्य द्विजशुश्रूषा तयाजीवन् वणिग् भवेत् । १.१२०अब्
शिल्पैर् वा विविधैर् जीवेद् द्विजातिहितम् आचरन् ॥ १.१२०च्द् ॥

शुद्रस्य द्विजशुश्रूषा प्रधानं कर्म धर्मार्थं वृत्त्यर्थं च । तत्र ब्राह्मणशुश्रूषा परमो धर्मः,

विप्रसेवैव शुद्रस्य विशिष्टं कर्म कीर्त्यते । (म्ध् १०.१२३)

इति मनुस्मरणात् । यदा पुनर् द्विजशुश्रूषया जीवितुं न शक्नोति तदा वणिग्वृत्त्या जीवेत् । नानाविधैर् वा शिल्पैर् द्विजातीनां हितं कुर्वन् । यादृशैः कर्मभिर् द्विजातिशुश्रूषायाम् अयोग्यो न भवति तादृशानि कर्माणि कुर्वन्न् इत्य् अर्थः । तानि च देवलोक्तानि “शूद्रधर्मो द्विजातिशुश्रूषा पापवर्जनं कलत्रादिपोषणं कर्षणपशुपालनभारोद्वहनपण्यव्यवहारचित्रकर्म-नृत्यगीतवेणुवीणामुरजमृदङ्गवादनादीनि” ॥ १.१२० ॥

किं च ।

भार्यारतिः शुचिर् भृत्यभर्ता श्राद्धक्रियारतः । १.१२१अब्
नमस्कारेण मन्त्रेण पञ्चयाज्ञान् न हापयेत् ॥ १.१२१च्द् ॥

भार्यायाम् एव न साधारणस्त्रीषु परस्त्रीषु वा रतिर् अभिगमनं यस्य स तथोक्तः । शुचिः बाह्याभ्यन्तरशौचयुक्तः द्विजवत् । भृत्यादिभर्ता । श्राद्धक्रियारतः श्राद्धानि नित्यनैमित्तिककाम्यानि, क्रियाः स्नातकव्रतान्य् अविरुद्धानि तेषु रतः । नम इत्य् अनेन मन्त्रेण पूर्वोक्तान् पञ्चमहायज्ञान् अहरहर् न हापयेद् अनुतिष्टेत् । नमस्कारमन्त्रं च केचित्,

देवताभ्यः पितृभ्यश् च महायोगिभ्य एव च ।
नमः स्वाहायै स्वधायै नित्यम् एव नमो नमः ॥

इति वर्णयन्ति । नम इत्य् अन्ये । तत्र वैश्वदेवं लौकिके ऽग्नौ कर्तव्यं न वैवाहिके ऽग्नाव् इत्य् आचार्याः ॥ १.१२१ ॥

इदानीं साधारणधर्मान् आह ।

अहिंसा सत्यम् अस्तेयं शौचम् इन्द्रियनिग्रहः ।
दानं दमो दया क्षान्तिः सर्वेषां धर्मसाधनम् ॥ १.१२२ ॥

हिंसा प्राणिपीडा तस्या अकरणम् अहिंसा । सत्यम् अप्राणिपीडाकरं यथार्थवचनम् । अस्तेयम् अदत्तानुपादानम् । शौचं बाह्यम् अभ्यन्तरं च । बुद्धिकर्मेन्द्रियाणां नियतविषयव्र्त्तित्एन्द्रियनिग्रहः । यथाशक्ति प्राणिनाम् अन्नोदकादिदनेनार्तिपरिहारो दानम् । अन्तःकरणसंयमो दमः । आपन्नरक्षणं दया । अपकारे ऽपि चित्तस्याविकारः क्षान्तिः । इत्य् एते सर्वेषां पुरुषाणां ब्राह्मणाद्याचण्डालान्तं धर्मसाधनम् ॥ १.१२२ ॥

वयोबुद्ध्यर्थवाग्वेषश्रुताभिजनकर्मणाम् ।
आचरेत् सदृशीं वृत्तिम् अजिह्माम् अशठां तथा ॥ १.१२३ ॥

वयो बाल्ययौवनादि । बुद्धिर् नैसर्गिकी लौकिकवैदिकव्यवहारेषु । अर्थो वित्तं गृहक्षेत्रादि । वाक् कथनम् । वेषो वस्त्रमाल्यादिविन्यासः । श्रुतं पुरुषार्थशास्त्रश्रवणम् । अभिजनः कुलम् । कर्म वृत्त्यर्थं प्रतिग्रहादि । एतेषां वयःप्रभृतिनां सदृशीम् उचितां वृत्तिम् आचरणं आचरेत् स्वीकुर्यात् । यथा वृद्धः स्वोचितां न यौवनोचिताम् । एवं बुद्ध्यादिष्व् अपि योज्यम् । अजिह्माम् अवक्राम् । अशठाम् अमत्सराम् ॥ १.१२३ ॥

एवं स्मार्तानि कर्माण्य् अनुक्रम्येदानीं श्रौतानि कर्माण्य् अनुक्रामति ।

त्रैवार्षिकाधिकान्नो यः स हि सोमं पिबेद् द्विजः । १.१२४अब्
प्राक्सौमिकीः क्रियाः कुर्याद् यस्यान्नं वार्षिकं भवेत् ॥ १.१२४च्द् ॥

त्रिवर्गजीवनपर्याप्तं त्रैवार्षिकम् अधिकं वा अन्नं यस्य स एव सोमपानं कुर्यान् न ततो ऽल्पधनः,

अतः स्वल्पीयसि द्रव्ये यः सोमं पिबति द्विजः ।
स पीतसोमपूर्वो ऽपि न तस्याप्नोति तत्फलम् ॥ (म्ध् ११.८)

इति दोषश्रवणात् । एतच् च काम्याभिप्रायेण । नित्यस्य चावश्यकर्तव्यत्वान् न नियमः । यस्य वर्षजीवनपर्याप्तम् अन्नं भवति स प्राक्सौमित्कीः सोमात् प्राक् प्राक्सोमं प्राक्सोमंभावः प्राक्सौमिक्यः । काः ताः । अग्निहोत्रदर्शपूर्णमासाग्रयणपशुचातुर्मास्यानि कर्माणि तद्विकाराश् चैताः क्रियाः कुरात् ॥ १.१२४ ॥

एवं काम्यानि श्रौतानि कर्माण्य् अभिधायेदानीं नित्यान्य् आह ।

प्रतिसंवत्सरं सोमः पशुः प्रत्ययनं तथा । १.१२५अब्
कर्तव्याग्रयणेष्टिश् च चातुर्मास्यानि चैव हि ॥ १.१२५च्द् ॥

संवत्सरे संवत्सरे सोमयागः कार्यः । पशुः प्रत्ययणम् अयने अयने दक्षिणोत्तरसंज्ञिते निरूढपशुयागः कार्यः । तथा प्रतिसंवत्सरं वा, “पशुना संवत्सरे संवत्सरे यजेत षट्सु षट्सु वा मासेष्व् इति एके” इति बौधायनश्रवणात्[^१०] । आग्रयणेष्टिश् च सस्योत्पत्तौ कर्तव्या । चातुर्मास्यानि च प्रतिसंवत्सरं कर्तव्यानि ॥ १.१२५ ॥

एषाम् असंभवे कुर्याद् इष्टिं वैश्वानरीं द्विजः । १.१२६अब्
हीनकल्पं न कुर्वीत सति द्रव्ये फलप्रदम् ॥ १.१२६च्द् ॥

एषां सोमप्रभृतीनां पूर्वोक्तानां नित्यानां कथं चिद् संभवे तत्काले वैश्वानरीम् इष्टिं कुर्यात् । किं च यओ ऽयम् हीनकल्प उत्क्तः सति द्रव्ये ऽसौ न कर्तव्यः । यच् च फलप्रदं काम्यं तद् धीनकल्पं न कुर्वीत न कर्तव्यम् इति[^११] ॥ १.१२६ ॥

चण्डालो जायते यज्ञकरणाच् छूद्रभिक्षितात् । १.१२७अब्
यज्ञार्थं लब्धम् अददद् भासः काको ऽपि वा भवेत् ॥ १.१२७ च्द् ॥

यज्ञार्थं शूद्रधनयाचनेन जन्मान्तरे चण्डालो जायते । यः पुनर् यज्ञार्थं याचितं न सर्वं प्रयच्छति न त्यजति स भासः काको ऽपि वा वर्षशतं भवेत् । यथाह मनुः (११.२५) ।

यज्ञार्थम् अर्थं भिक्षित्वा यः सर्वं न प्रयच्छति ।
स याति भासतां विप्रः काकतां वा शतं समाः ॥ इति । (म्ध् ११.२५)

भासः शकुन्तः । काकः प्रसिद्धः ॥ १.१२७ ॥

कुशूलकुम्भीधान्यो वा त्र्याहिको ऽश्वस्तनो ऽपि वा । १.१२८ अब्

कुशूलं कोष्टकं, कुम्भी उष्ट्रिका, कुशूलं च कुम्भी च कुशूलकुम्भ्यौ, ताभ्यां परिमितं धान्यं यस्य स तथोक्तः कुशूलधान्यः स्यात्, कुम्भीधान्यो वा । तत्र स्वकुटुम्बपोषणे द्वादशाहमात्रपर्याप्तं धान्यं यस्यास्ति स कुशूलधान्यः । कुम्भीधान्यस् तु स्वकुटुम्बपोषणे षडहमात्रपर्याप्तधान्यः । त्र्यहःपर्याप्तं धान्यम् अस्यास्तीति त्र्याहिकः । श्वोभवं धान्यम् अस्यास्तीति श्वस्तनः । न विद्यते श्वस्तनं यस्य सो ऽश्वस्तनः ॥

कुशूलधान्यादिसंचयोपायम् आह ।

जीवेद् वापि शिलोञ्छेन श्रेयान् एषां परः परः ॥ १.१२८ च्द् ॥

शाल्यादिनिपतितपरित्यक्तवल्लरीग्रहणं शिलम् । एकैकस्य परित्यक्तस्य कणस्योपादानम् उञ्छः, शिलं चोञ्छश् च शिलोञ्छं तेन शिलेनोञ्छेन वा । कुशूलधान्यादिश् चतुर्विधो गृहस्थो जीवेत् । एषां कुशूलधान्यादीनां ब्राह्मणानां गृहस्थानां चतुर्णां परः परः पश्चात् पश्चात् पठितः श्रेयान् प्रशस्यतरः । एतच् च यद्य् अपि द्विजः प्रकृतस् तथापि ब्राह्मणस्यैव भवितुम् अर्हति विद्योपशमादियोगात्,। तथा च मनुना,

अद्रोहेणैव भूतानाम् अल्पद्रोहेण वा पुनः ।
या वृत्तिस् तां समास्थाय विप्रो जीवेद् अनापदि ॥ (म्ध् ४.२)

इति विप्रम् एव प्रस्तुत्य,

कुशूलधान्यको वा स्यात् कुम्भीधान्यक एव वा । (म्ध् ४.७)

इत्याद्यभिहितत्वात् । एतच् चानतिसंयतं यायावरं प्रत्य् उच्यते न विप्रमात्राभिप्रायेण । तथा सति,

त्रैवार्षिकाधिकान्नो यः स हि सोमं पिबेद् द्विजः । (य्ध् १.१२४)

इत्य् अनेनन विरोधः । तथा च गृहस्थानां द्वैविध्यं तत्र तत्रोक्तम् । यथाह देवलः- “द्विविधो गृहस्थो यायावरः शालीनश् च । तयोर् यायावरः प्रवरो याजनाध्यापनप्रतिग्रह-रिक्थसंचयवर्जनात् । षट्कर्माधिष्ठितः प्रेष्यचतुष्पदगृहग्रामधनधान्ययुक्तो लोकानुवर्ती शालीनः” इति । शालीनो ऽपि चतुर्विधः याजनाध्यापनप्रतिग्रहकृषिवाणिज्यपाशुपाल्यैः षड्भिर् जीवत्य् एकः । याजनादिभिस् त्रिभिर् अन्यः । याजनाध्यापनाभ्याम् अपरः । चतुर्थस् त्व् अध्यापनेनैव । तथाह मनुः ।

षट्कर्मैको भवत्य् एषां त्रिभिर् अन्यः प्रवर्तते ।
द्वाभ्याम् एकश् चतुर्थस् तु ब्रह्मसत्रेण जीवति ॥ इति । (म्ध् ४.९)

अत्र च “प्रतिग्रहो ऽधिको विप्रे” इत्यादिना शालीनस्य वृत्तयो दर्शिताः । यायावरस्यापि शिलोञ्छेनेति ॥ १.१२८ ॥

**इति गृहस्थधर्मप्रकरणम् **