०४ वर्ण-जाति-विवेक-प्रकरणम्

अथ वर्णजातिविवेकप्रकरणम् ४

ब्राह्मणस्य चतस्रः भार्या भवन्ति क्षत्रियस्य तिस्रः वैश्यस्य द्वे शूद्रस्य एकेति उक्त्वा तासु च पुत्रा उत्पादयितव्या इति उक्तम् । इदानीं कस्यां कस्मात् कः पुत्रः भवति इति विवेकम्[^७]_ आह ।_

सवर्णेभ्यः सवर्णासु जायन्ते हि सजातयः । १.९०अब्
अनिन्द्येषु विवाहेषु पुत्राः संतानवर्धनाः ॥ १.९०च्द् ॥

सवर्णेभ्यो ब्राह्मणादिभ्यः सवर्णासु ब्राह्मण्यादिषु सजातयो मातृपितृसमानजातीयाः पुत्रा भवन्ति । “विन्नासु एष विधिः स्मृतः” (य्ध् १.९२) इति सर्वशेषत्वेनोपसंहाराद् विन्नासु सवर्णास्व् इति संबध्यते । विनाशब्दस्य संबन्धिशब्दत्वाद् वेत्तृभ्यः सवर्णेभ्य इति लभ्यते । एकः सवर्णशब्दः स्पष्टार्थः । अतश् चायम् अर्थः संवृत्तः । उक्तेन विधिनोढायां सवर्णायां वोढुः सवर्णाद् उत्पन्नास् तस्मात् समानजातीया भवन्ति । अतश् च कुण्डगोलककानीनसहोढजादीनाम् असवर्णत्वम् उक्तं भवति । ते च सवर्णेभ्यो ऽनुलोमप्रतिलोमेभ्यश् च भिद्यमाणाः साधारणधर्मैर् हिंसादिभिर् अधिक्रियन्ते,

शुद्राणां तु सधर्माणः सर्वे ऽपध्वंसजाः स्मृताः । (म्ध् १०.४१)

इति स्मरणात् । अपध्वंसजा व्यभिचारजाताः शूद्रधर्मैर् अपि द्विजशुश्रूषादिभिर् अधिक्रियन्ते । ननु कुण्डगोलकयोर् अब्राह्मणत्वात् श्राद्धे प्रतिषेधो ऽनुपपन्नः न्यायविरोधश् च । यो यज्जातीयाद् यज्जातीयायाम् उत्पन्नः सः तज्जातीय एव भवति, यथा गोर् गवि गौः, अश्वाद् वडवायाम् अश्वः । तस्माद् ब्राह्मणाद् ब्राह्मण्याम् उत्पन्नो ब्राह्मण इति न विरुद्धम् । तथा कानीनपौनर्भवादीन् अनुक्रम्य,

सजातीयेष्व् अयं प्रोक्तस् तनयेषु मया विधिः । (य्ध् २.१३३)

इति वक्ष्यमाणवचनविरोधश् च । नैतत् सारम् । ब्राह्मणेन ब्राह्मण्याम् उत्पन्नो ब्राह्मण इति भ्रमनिवृत्त्यर्थः श्राद्धे प्रतिषेधः । यथात्यन्तम् अप्राप्तस्य पतितस्य श्राद्धे प्रतिषेधः । न च न्यायविरोधः । यत्र प्रत्यक्षगम्या जातिर् भवति तत्र तथा । ब्राह्मणादिजातिस् तु स्मृतिलक्षणा यथास्मरणम् भवति । यथा समाने ऽपि ब्राह्मण्ये कुण्डिनो वसिष्टो ऽत्रिर् गौतम इति स्मरणलक्षणं गोत्रम्, तथा मनुष्यत्वे समाने ऽपि ब्राह्मण्यादिजातिः स्मरणलक्षणा । मातापित्रोश् चैतद् एव जातिलक्षणम् । न चानवस्था । अनादित्वात् संसारस्य शब्दार्थव्यवहारवत् ।

सजातीयेष्व् अयं प्रोक्तस् तनयेषु मया विधिः । (य्ध् २.१३३)

इति तूक्तानुवादत्वाद् यथासंभवं व्याख्यास्यते । क्षेत्रजस् तु मातृसमानजातीयो नियोगस्मरणात् शिष्टसमाचाराच् च । यथा धृतराष्ट्रपाण्डुविदुराः क्षेत्रजाः सन्तो मातृसमानजातीया इत्य् अलम् अतिप्रसङ्गेन । किं चानिन्द्येषु ब्राह्मदिविवाहेषु पुत्राः सन्तानवर्धना अरोगिणो दीर्घायुषो धर्मप्रजासंपन्ना भवन्ति ॥ १.९० ॥

सवर्णान् उक्त्वा इदानीम् अनुलोमान् आह ।

विप्रान् मूर्घावसिक्तो हि क्षत्रियायां विशः स्त्रियां । १.९१अब्
अम्बष्ठः शूद्र्यां निषादो जातः पारश्वो ऽपि वा ॥ १.९१च्द् ॥

ब्राह्मणात् क्षत्रियायां विन्नायाम् उत्पन्नो मूर्धावसिक्तो नाम पुत्रः भवति । वैश्यकन्यायां विन्नायाम् उत्पन्नो ऽम्बष्ठो नाम भवति । शूद्रायां विन्नायां निषादओ नाम पुत्रो भवति । निषादो नाम कश् चिन् मत्स्यघातजीवी प्रतिलोमजः स मा भूद् इति पारश्वो ऽयं निषाद इति संज्ञाविकल्पः । विप्राद् इति सर्वत्रानुवर्तते । यत् तु “ब्राह्मणेन क्षत्रियायाम् उत्पादितः क्षत्रिय एव भवति । क्षत्रियेण वैश्यायाम् उत्पादितो वैश्य एव भवति । वैश्येन शूद्रायाम् उत्पादितः शूद्र एव भवति” इति शङ्खस्मरणं, तत् क्षत्रियादिधर्मप्राप्त्यर्थं न पुनर् मूर्धावसिक्तादिजातिनिराकरणार्थं क्षत्रियादिजातिप्राप्त्यर्थं वा । अतश् च मूर्धावसिक्तादीनां क्सत्रियादेर् उक्तैर् एव दण्डाजिनोपवीतादिभिर् उपनयनादिकं कार्यम् । प्राग् उपनयनात् कामचारादि पूर्ववद् एव वेदितव्यम् ॥ १.९१ ॥

वैश्याशूद्र्योस् तु राजन्यान् माहिष्योग्रौ सुतौ स्मृतौ । १.९२अब्
वैश्यात् तु करणः शूद्र्यां विन्नास्व् एष विधिः स्मृतः ॥ १.९२च्द् ॥

वैश्यायां शूद्रायां च विन्नायां राजन्यान् माहिष्योग्रौ यथाक्रमं पुत्रौ भवत्ः । वैश्येन शूद्रायां विन्नायां करणो नाम पुत्रो भवति । एष सर्वणमूर्धावसिक्तादिसंज्ञाविधिः विन्नासूढासु स्मृत उक्तो वेदितव्यः । एते च मूर्धावसिक्ताम्बष्ठनिषादमाहिष्योग्रकरणाः षड् अनुकोमजाः पुत्रा वेदितव्याः ॥ १.९२ ॥

प्रतिलोमजान् आह ।

ब्राह्मण्यां क्षत्रियात् सूतो वैश्याद् वैदेहकस् तथा । १.९३अब्
शूद्राज् जातस् तु चण्डालः सर्वधर्मबहिष्कृतः ॥ १.९३च्द् ॥

ब्राह्मण्यां क्षत्रियवैश्यशूद्रैर् उत्पादिता यथाक्रमं सूतवैदेहकचण्डालाख्याः पुत्रा भवन्ति । तत्र चण्डालः सर्वधर्मबहिष्कृतः ॥ १.९३ ॥

क्षत्रिया मागधं वैश्याच् छूद्रात् क्षत्तारम् एव च । १.९४अब्
शूद्राद् आयोगवं वैश्या जनयामास वै सुतम् ॥ १.९४च्द् ॥

किं च । क्षत्रिया योषित् वैश्यान् मागधं नाम पुत्रं जनयति । सैव शूद्रात् क्षत्तारं पुत्रं जनयति । वैश्ययोषिच् छूद्राद् आयोगवं पुत्रं जनयति । एते च सूतवैदेहकचण्डालमागधक्षत्त्रायोगवाः षट् प्रतिलोमजाः । एतेषां च वृत्तय औशनसे मानवे च द्रष्टव्याः ॥ १.९४ ॥

संकीर्णसंकरजात्यन्तरम् आह ।

**माहिष्येण करण्यां तु रथकारः प्रजायते । १.९५अब् **
असत्सन्तस् तु विज्ञेयाः प्रतिलोमानुलोमजाः ॥ १.९५च्द् ॥

क्षत्रियेण वैश्यायाम् उत्पादितो माहिष्यः । वैश्येन शूद्रायाम् उत्पादिता करणी तस्यां माहिष्येनोत्पादितो रथकारो नाम जात्या भवति । तस्य च उपनयनादि सर्वं कार्यं वचनात् । यथाह शङ्खः । “क्षत्रियवैश्यानुलोमान्तरोत्पन्नो यो रथकारस् तस्येज्यादानोपन्यनसंस्कारक्रिया अश्वप्रतिष्ठारथसूत्रवास्तुविद्याध्ययनवृत्तिता च” इति । एवं ब्राह्मणक्षत्रियोत्पन्नमूर्धावसिक्तमाहिष्याद् अनुलोमसंस्करे जात्यन्तरता उपनयनादिप्राप्तिश् च वेदितव्या, तयोर् द्विजातित्वात् । संज्ञास् तु स्मृत्यन्तरोक्ताद् द्रष्टव्याः । एतच् च प्रदर्शनमात्रम् उक्तम् । संकीर्णसंकरजातीनाम् आनन्त्याद् वक्तुम् अशक्यत्वात् । अत एतावद् अत्र विवक्षितं- असन्तः प्रतिलोमजाः सन्तश् चानुलोमजा ज्ञातव्या इति ॥ १.९५ ॥

“सर्वेणभ्यः सर्वणासु जायन्ते” (य्ध् १.९०) इत्यादिना वर्णप्राप्तौ कारणम् उक्तम् । इदानीं कारणान्तरम् आह ।

जात्युत्कर्षो युगे ज्ञेयः सप्तमे पञ्चमे ऽपि वा । १.९६अब्
**व्यत्यये कर्मणां साम्यं पूर्ववच् चाधरोत्तरम् ॥ १.९६च्द् ॥ **

जातयो मूर्धावसिक्ताद्यास् तासाम् उत्कर्षो ब्राह्मणत्वादिजातिप्राप्तिर् जात्युत्कर्षो युगे जन्मनि सप्तमे पञ्चमे अपिशब्दात् षष्ठे वा बोद्धव्यः । व्यवस्थितश् चायं विकल्पः । व्यवस्था च- ब्राह्मणेन शूद्रायाम् उन्पादिता निषादी, सा ब्राह्मणेनोढा दुहितरं कांचिज् जनयति, सापि ब्राह्मणेनोढान्यां जनयतीत्य् अनेन प्रकारेण षष्टी सप्तमं ब्राह्मणं जनयति । ब्राह्मणेन वैश्यायाम् उत्पादिता अम्बष्ठा । साप्य् अनेन प्रकारेण पञ्चमी षष्ठं ब्राह्मणं जनयति । मूर्धावसिक्ताप्य् अनेन प्रकारेण चतुर्थी पञ्चमं ब्राह्मणम् एव जनयति । एवम् उग्रा क्षत्रियेणोढा माहिष्या च यथाक्रमं षष्ठं पञ्चमं च क्षत्रियं जनयति । तथा करणी वैश्योढा पञ्चमं वैश्यम् इत्य् एवम् अन्यत्राप्य् ऊहनीयम् । किं च कर्मणां व्यत्यये वृत्त्यर्थानां कर्मणां विपर्यासे यथा ब्राह्मणो मुख्यया वृत्त्या अजीवन् क्षात्रेण कर्मणा जीवेद् इत्य् अनुकल्पः । तेनाप्य् अजीवन् वैश्यवृत्त्या तयाप्य् अजीवन् शूद्रवृत्त्या । क्षत्रियो ऽपि स्वकर्मणा जीवनार्थेनाजीवन् वैश्यवृत्त्या शूद्रवृत्त्या वा । वैश्यो ऽपि स्ववृत्त्या अजीवन् शूद्रवृत्त्येति कर्मणां व्यत्ययः । तस्मिन् व्यत्यये सति यद्य् आपद्विमोक्षे ऽपि तां वृत्तिं न परित्यजति तदा सप्तमे षष्ठे पञ्चमे वा जन्मनि साम्यं यस्य हीनवर्णस्य कर्मणा जीवति तत्समानजातित्वं भवति । तद् यथा । ब्राह्मणः शूद्रवृत्त्या जीवंस् ताम् अपरित्यजन् यदि पुत्रम् उत्पादयति सो ऽपि तयैव वृत्त्या जीवन् पुत्रान्तरम् इत्य् एवं परम्परया सप्तमे जन्मनि शूद्रम् एव जनयति । वैश्यवृत्त्या जीवन् षष्ठे वैश्यम् । क्षत्रियवृत्त्या जीवन् पञ्चमे क्षत्रियम् । क्षत्रियो ऽपि शूद्रवृत्त्या जीवन् षष्ठे शूद्रम् । वैश्यवृत्त्या जीवन् पञ्चमे वैश्यम् । वैश्यो ऽपि शूद्रवृत्त्या जीवंस् ताम् अपरित्यजन् पुत्रपरम्परया पञ्चमे जन्मनि शूद्रं जनयतीति । “पूर्ववच् चाधरोत्तरम्” । अस्यार्थः- वर्णसंकरे अनुलोमजाः प्रतिलोमजाश् च दर्शिताः । संकीर्णसंकरजाताश् च रथकारनिदर्शनेन दर्शिताः । इदानीं वर्णसंकीर्णसंकरजाताः प्रदर्श्यन्ते । अधरे च उत्तरे च अधरोत्तरं यथा मूर्धावैक्तायां क्षत्रियवैश्यशूद्रैर् उत्पादितस् तथा अम्बष्ठायां वैश्यशूद्राभ्यां निषाद्यां शूद्रेणोत्पादिता अधराः प्रतिलोमजास् तथा मूर्धावसिक्ताम्बष्ठानिषादिषु ब्राह्मणेनोत्पादिताः, माहिष्योग्रयोर् ब्राह्मणेन क्षत्रियेण चोत्पादिताः, करण्यां ब्राह्मणेन क्षत्रियेण वैश्येन चोत्पादिता उत्तरे अनुलोमजाः । एवम् अन्यत्राप्य् ऊहनीयम् । एतद् अधरोत्तरं पूर्ववद् असद्सद् इति बोद्धव्यम् ॥ १.९६ ॥

इति वर्णजातिविवेकप्रकरणम् ।