०२ ब्रह्म-चारि-प्रकरणम्

अथ ब्रह्मचारिप्रकरणम्

एतैर् नवभिः श्लोकैः सकलशास्त्रोपोद्घातम् उक्त्वा, इदानीं वर्णादीनां धर्मान् वक्तुं प्रथमं तावद् वर्णान् आह ।

ब्रह्मक्षत्रियविट्शूद्रा वर्णास् त्व् आद्यास् त्रयो द्विजाः ।
निषेकाद्याः श्मशानान्तास् तेषां वै मन्त्रतः क्रियाः ॥ १.१० ॥

ब्राह्मणक्षत्रियवैश्यशूद्राश् चत्वारो वर्णा वक्ष्यमाणलक्षणास्, तेषाम् आद्यास् त्रयो ब्राह्मणक्षत्रियवैश्या द्विजाः । द्विर् जायन्त इति द्विजाः । तेषां द्विजानां वै एव न शूद्रस्य । एतेन शूद्रस्यामन्त्रकाः क्रिया इत्य् उक्तं भवति ।

शूद्रो ऽप्य् एवंविधः कार्यो विना मन्त्रेण संस्कृतः ।

इति यमोक्तेः । निषेकाद्याः निषेको गर्भाधानम् आद्यो यासां तास् तथोक्ताः । श्मशानं पितृवनं तत्संबन्धि कर्म अन्ते [अन्तो] यासां ताः क्रिया मन्त्रैर् भवति ॥ १.१० ॥

इदानीं ताः क्रिया अनुक्रामति ।

गर्भाधानम् ऋतौ पुंसः सवनं स्पन्दनात् पुरा ।
षष्ठे ऽष्टमे वा सीमन्तो मास्य् एते जातकर्म च ॥ १.११ ॥
अहन्य् एकादशे नाम चतुर्थे मासि निष्क्रमः ।
षष्ठे ऽन्नप्राशनं मासि चूडा कार्या यथाकुलम् ॥ १.१२ ॥

गर्भाधानम् इत्य् अनुगतार्थं कर्मनामधेयम् । एवं वक्ष्यमणान्य् अपि । तद् गर्भाधानम्** ऋतौ** ऋतुकाले वक्ष्यमणलक्षणे । पुंसवनाख्यं कर्म गर्भचलनात् पूर्वम् । षष्ठे ऽष्टमे वा मासि सीमन्तोन्नयनम् । एते द्वे पुंसवनसीमन्तोन्नयने क्षेत्रसंस्कारकर्मत्वात् सकृद् एव कार्ये न प्रतिगर्भम् । यथाह देवलः ।

सकृच् च संस्कृता नारी सर्वगर्भेषु संस्कृता ।
यं यं गर्भं प्रसूयेत स सर्वः संस्कृतो भवेत् ॥ इति ।

यद् वा एते आ इते आगते गर्भकोशाज् जाते कुमारे जातकर्मएकादशे ऽहनि नाम । तच् च पितामहमातामहादिसंबद्धं कुलदेवतासंबद्धं वा । यथाह शङ्खः (२.१४) “कुलदेवतासंबद्धं पिता नाम कुर्यात्” इति । चतुर्थे मासि निष्क्रमणलक्षणं सूर्यावेक्षणं कर्म । षष्ठे मास्य् अन्नप्राशनं कर्म । चूडाकरणं तु यथाकुलंकार्यम् इति प्रत्येकं संबध्यते ॥ १.११-१२ ॥

एतेषां नित्यत्वे ऽप्य् आनुषङ्गिकं फलम् आह ।

एवम् एनः शमं याति बीजगर्भसमुद्भवम् ।

एवम् उक्तेन प्रकारेण गर्भाधानादिभिः संस्कारकर्मभिः कृतैर् एनः पापं शमं याति । किंभूतं । बीजगर्भसमुद्भवं शुक्रशोणितसंबद्धं गात्रव्याधिसंक्रान्तिनिमित्तं वा न तु पतितोत्पन्नत्वादि ॥

स्त्रीणां विशेषम् आह ।

तूष्णीम् एताः क्रियाः स्त्रीणां विवाहस् तु समन्त्रकः ॥ १.१३ ॥

एता जातकर्मादिकाः क्रियाः स्त्रीणां तूष्णीं विनैव मन्त्रैर् यथाकालं कार्याः । विवाहः पुनः समन्त्रकः कार्यः ॥ १.१३ ॥

उपनयनकालम् आह ।

गर्भाष्टमे ऽष्टमे वाब्दे ब्राह्मणस्योपनायनम् ।
राज्ञाम् एकादशे सैके विशाम् एके यथाकुलम् ॥ १.१४ ॥

गर्भाधानम् आदिं कृत्वा जननं वाष्टमे वर्षे ब्राह्मणस्योपनायनं उपनयनम् एव उपनायनम् । स्वार्थे अण् । वृत्तानुसारात् छन्दोभङ्गात् । आर्षं वा दीर्घत्वं । अत्रेच्छया विकल्पः । राज्ञाम् एकादशेविशां वैश्यानां सैके एकादशे । द्वादशे इत्य् अर्थः । गर्भग्रहणं सर्वत्रानुवर्तते । समासे गुणभूतस्यापि गर्भशब्दस्य बुद्ध्या विभज्योभयत्राप्य् अनुवर्तनं कार्यम् ।

गर्भाद् एकादशे राज्ञो गर्भाद्धि द्वादशे विशः । (शङ्ख्। २.१७)

इति स्मृत्यन्तरदर्शनात् । यथा अथ शब्दानुशासनं, केषां शब्दानाम्, लौकिकानां वैदिकानाम् इति । अत्रापि कार्यम् इत्य् अनुवर्तते । कुलस्थित्या केचिद् उपनयनम् इच्छन्ति ॥ १.१४ ॥

गुरुधर्मान् आह ।

उपनीय गुरुः शिष्यं महाव्याहृतिपूर्वकम् ।
वेदम् अध्यापयेद् एनं शौचाचारांश् च शिक्षयेत् ॥ १.१५ ॥

स्वगृह्योक्तविधिन्ओपनीय गुरुः शिष्यं महाव्याहृतिपूर्वकं वेदम् अध्यापयेत् । महाव्याहृतयश् च भूरादिसत्यान्ताः सप्त । पञ्च वा गौतमाभिप्रायेण (ग्ध् १.५१)। किं च शौचाचारांश् च वक्ष्यमाणलक्षणान् शिक्षयेत् । उपनीय शौचाचारांश् च शिक्षयेद् इत्य् अनेन प्राग् उपनयनात् कामचारो दर्शितो वर्णधर्मान् वर्जयित्वा । स्त्रीणाम् अप्य् एतत्समानं विवाहाद् अर्वाक् उपनयनस्थानीयत्वाद् विवाहस्य ॥ १.१५ ॥

शाउचाचारान् आह ।

दिवासंध्यासु कर्णस्थब्रह्मसूत्र उदङ्मुखः ।
कुर्यान् मूत्रपुरीषे च रात्रौ चेद् दक्षिणामुखः ॥ १.१६ ॥

कर्णस्थं ब्रह्मसूत्रं यस्य स तथोक्तः । कर्णश् च दक्षिणः ।

पवित्रं दक्षिणे कर्णे कृत्वा विण्मूत्रम् उत्सृजेत् ।

इति लिङ्गात् । असाव् अहनि संध्ययोश् च उदङ्मुखो मूत्रपुरीषे कुर्यात्काराद् भस्मादिरहिते देशे । रात्रौ तु दक्षिणामुखः ॥ १.१६ ॥

किं च ।

गृहीतशिश्नश् चोत्थाय मृद्भिर् अभ्युद्धृतैर् जलैः ।
गन्धलेपक्षयकरं शौचं कुर्याद् अतन्द्रितः ॥ १.१७ ॥

अनन्तरं शिश्नं गृहीत्वोत्थायोद्धृताभिर् अद्भिर् वक्ष्यमाणलक्षणाभिर् मृद्भिश्गन्धलेपयोः क्षयकरं शौचं कुर्यात्अतन्द्रितो ऽनलसः । उद्धृताभिर् अद्भिर् इति जलान्तःशौचनिषेधः । अत्र गन्ध्लेपक्षयकरम् इति सर्वाश्रमिणां साधारणम् इदं शौचम् । मृत्संख्यानियमस् त्व् अदृष्टार्थः ॥ १.१७ ॥

अन्तर्जानु शुचौ देश उपविष्ट उदङ्मुखः ।
प्राग् वा ब्राह्मेण तीर्थेन द्विजो नित्यम् उपस्पृशेत् ॥ १.१८ ॥

शुचौ अशुचिद्रव्यासंस्पृष्टे । देश इत्य् उपादानाद् उपानच्छयनासनादिनिषेधः । उपविष्टो न स्थितः शयानः प्रह्वो गच्छन् वा । उदङ्मुखः प्राङ्मुखो वेति दिगन्तरनिवृत्तिः । शुचौ देशे इत्य् एतस्मात् पादप्रक्षालनप्राप्तिः । ब्राह्मेण तीर्थेन वक्ष्यमाणलक्षणेन । द्विजो न शूद्रादिः । नित्यं सर्वकालम् आश्रमान्तरगतो ऽपि । उपस्पृशेद् आचामेत् । कथम् । अन्तर्जानु जानुनोर् मध्ये हस्तौ कृत्वा दक्षिणेन हस्तेनेति ॥ १.१८ ॥

प्राजापत्यादितीर्थान्य् आह ।

कनिष्ठादेशिन्यङ्गुष्ठमूलान्य् अग्रं करस्य च ।
प्रजापतिपितृब्रह्मदेवतीर्थान्य् अनुक्रमात् ॥ १.१९ ॥

कनिष्ठायास् तर्जन्या अङ्गुष्ठस्य च मूलानि करस्याग्रं च प्रजापतिपितृब्रह्मदेवतीर्थानि यथाक्रमं वेदितव्यानि ॥ १.१९ ॥

आचमनप्रकारः ।

त्रिः प्रास्यापो द्विर् उन्मृज्य खान्य् अद्भिः समुपस्पृशेत् ।
अद्भिस् तु प्रकृतिस्थाभिर् हीनाभिः फेनबुद्बुदैः ॥ १.२० ।

वारत्रयम् अपः पीत्वा मुखम् अङ्गुष्ठमूलेन द्विर् उन्मृज्य खानि छिद्राणि ऊर्ध्वकायगतानि घ्राणादीन्य् अद्भिर् उपस्पृशेत्अद्भिर् द्रव्यान्तरासंसृष्टाभिः । पुनर् अद्भिर् इत्य् अब्ग्रहणम् प्रतिच्छिद्रम् उदकस्पर्शनार्थम्, स्मृत्यन्तरात्-

अङ्गुष्ठेन प्रदेशिन्या घ्राणं चैव मुखं स्पृशेत् ।
अङ्गुष्ठानामिकाभ्यां च चक्षुःश्रोत्रं पुनः पुनः ॥
कनिष्ठाङ्गुष्ठयोर् नाभिं हृदयं तु तलेन वै ।
सर्वाभिस् तु शिरः पश्चाद् बाहू चाग्रेण संस्पृशेत् ॥ इति ।

पुनस् ता एव विशिनष्टि प्रकृतिस्थाभिः गन्धरूपरसस्पर्शान्तरम् अप्राप्ताभिः फेनबुद्बुदरहिताभिः । तुशब्दाद् वर्षधारागतानां शूद्राद्यावर्जितानां च निषेधः ॥ १.२०

हृत्कण्ठतालुगाभिस् तु यथासंख्यं द्विजातयः ।
शूध्येरन् स्त्री च शूद्रश् च सकृत् स्पृष्टाभिर् अन्ततः ॥ १.२१ ॥

हृत्कण्ठतालुगाभिर् अद्भिर् यथाक्रमेण द्विजातयः शुध्यन्ति । स्त्री च शूद्रश् च अन्ततो ऽन्तर्गतेन तालुना स्पृष्टाभिर् अपि । सकृद् इति वैश्याद् विशेषः । शब्दाद् अनुपनीतो ऽपि ॥ १.२१ ॥

स्नानम् अब्दैवतैर् मन्त्रैर् मार्जनं प्राणसंयमः ।
सूर्यस्य चाप्य् उपस्थानं गायत्र्याः प्रत्यहं जपः ॥ १.२२ ॥

प्रातःस्नानं यथाशास्त्रम् अब्दैवतैर् मन्त्रैः “आपो हि ष्ठा” इत्य् एवमादिभिर् मार्जनम्प्राणसंयमः प्राणायामो वक्ष्यमानलक्षणः । ततः सूर्यस्योपस्थानं सौरमन्त्रेण । गायत्र्याः “तत् सवितुर् वरेण्यम्” इत्याद्यायाः प्रतिदिवसं जपः कार्यः । कार्यशब्दो यथालिङ्गं प्रत्येकम् अभिसंबध्यते ॥ १.२२ ॥

प्राणायामविचारः ।

गायत्रीं शिरसा सार्धं जपेद् व्याहृतिपूर्विकाम् ।
प्रतिप्रणवसंयुक्तां त्रिर् अयं प्राणसंयमः ॥ १.२३ ॥

गायत्रीं पूर्वोक्ताम् “आपो ज्योतिः” इत्यादिना शिरसा संयुक्तां उक्तव्याहृतिपूर्विकां प्रतिव्याहृति प्रणव्एन संयुक्तां “ॐ भुः ॐ भुवः ॐ स्वर्” इति त्रीन् वारान् मुखनासिकासंचारिवायुं निरुन्धन् मनसा जपेद् इत्य् अयं सर्वत्र प्राणायामः ॥ १.२३ ॥

सावित्रीजपप्रकारः ।

प्राणान् आयम्य संप्रोक्ष्य तृचेनाब्दैवतेन तु ।
जपन्न् आसीत सावित्रीं प्रत्यग् आ तारकोदयात् ॥ १.२४ ॥
संध्यां प्राक् प्रातर् एवं हि तिष्ठेद् आ सूर्यदर्शानात् । १.२५अब्

प्राणायामं पूर्वोक्तं कृत्वा तृचेनाब्दैवतेन पूर्वोक्तेन आत्मानम् अद्भिः संप्रोक्ष्य सावित्रीं जपन् प्रत्यक् संध्याम् आसीत । अर्थात् प्रत्यङ्मुख इति लभ्यते । आ तारकोदयात् तारकोदयावधि । प्राक् संध्यां प्रातःसमये एवं पूर्वोक्तविधिम् आचरन् प्राङ्मुखः सूर्योदयावधि तिष्ठेत् । अहोरात्रयोः संधौ या क्रिया विधीयते सा संध्या । तत्र अहः संपूर्णाद् इत्य् अमण्डलदर्शनयोग्यः कालः तद्विपरीता रात्रिः । यस्मिन् काले खण्डमण्डलस्योपलब्धिः स संधिः ।

अग्निकार्यं ततः कुर्यात् संध्ययोर् उभयोर् अपि ॥ १.२५च्द् ॥

ततः संध्योपासनान्तरं द्वयोः संध्ययोर् अग्निकार्यं अग्नौ कार्यं समित्प्रक्षेपादि यत् तत् कुर्यात् स्वगृह्योक्तेन विधिना ॥ १.२५ ॥

ततो ऽभिवादयेत् वृद्धान् असाउ अहम् इति ब्रुवन् । १.२६अब्

तदनन्तरं वृद्धान् गुरुप्रभ्र्̣तीन् अभिवादयेत् । कथम् । असौ देवदत्तशर्म्आहम् इति स्वं नाम कीर्तयन् ॥

गुरुं चैवाप्य् उपासीत स्वाध्यायार्थं समाहितः ॥ १.२६च्द् ॥
आहूतश् चाप्य् अधीयीत लब्धं चास्मै निवेदयेत् । १.२७अब्
हितं तस्य अचरेन् नित्यं मनोवाक्कायकर्मभिः ॥ १.२७च्द् ॥

तथा गुरुं वक्ष्यमाणलक्षणम् उपासीत तत्परिचर्यापरस् तदधीनस् तिष्ठेत् । स्वाध्यायार्थम् अध्ययनसिद्धये समाहितो ऽविक्षिप्तचित्तो भवेत् । आहूतश् चाप्य् अधीयीत गुर्वाहूत एव अधीयीत न स्वयं गुरुं प्रेरयेत् । यच् च लब्धं तत् सर्वं गुरवे निवेदयेत् । तथा तस्य गुरोर् हितम् आचरेत्नित्यं सदा । मनोवाक्कायकर्मभिः न प्रतिकूलं कुर्यात् । अपिशब्दाद् गुरुदर्शने गौतमोक्तं (ग्ध् २.१४) कण्ठप्रावृतादि वर्जयेत् ॥ १.२६ ॥ १.२७ ॥

अध्याप्यान् आह ।

कृतज्ञाद्रोहिमेधाविशुचिकल्यानसूयकाः । १.२८अब्
अध्याप्या धर्मतः सधुशक्ताप्तज्ञानवित्तदाः ॥ १.२८च्द् ॥

कृतम् उपकारं न विस्मरति इति कृतज्ञःअद्रोही दयावान् । मेधावी ग्रन्थग्रहणधारणशक्तः । शुचिर् बाह्याभ्यन्तरशौचवान् । कल्य आधिव्याधिरहितः । अनसूयको दोषानाविष्कारेण गुणाविष्करणशीलः । साधुर् वृत्तवान् । शक्तः शुश्रूषायाम् । आप्तो बन्धुह् । ज्ञानदो विद्याप्रदः । वित्तदो ऽपणपूर्वकम् अर्थप्रदाता । एते गुणाः समस्ता व्य्स्ताश् च यथासंभवं द्रष्टव्याः । एते च धर्मतः शास्त्रानुसारेण अध्याप्याः ॥ १.२८ ॥

दण्डादिधारणम् आह ।

दण्डाजिनोपवीतानि मेखलां चैव धारयेत् । १.२९अब्

तथा स्मृत्यन्तरप्रसिद्धं पालाशादिदण्डं, अजिनं कार्ष्णादि, उपवीतं कार्पासादिनिर्मितं, मेखलां च मुञ्जादिनिर्मितां, ब्राह्मणादिर् ब्रह्मचारी धारयेत् । १.२९अब् ।

भैक्षचर्याप्रकारः ।

ब्राह्मणेषु चरेद् भैक्षम् अनिन्द्येष्व् आत्मवृत्तये ॥ १.२९च्द् ॥
आदिमध्यावसानेषु भवच्छब्दोपलक्षिता । १.३०अब्
ब्राह्मणक्षत्रियविशां भैक्षचर्या यथाक्रमम् ॥ १.३०च्द् ॥

पूर्वोक्तदण्डादियुक्तो ब्रह्मचारी ब्राह्मणेष्व् अनिन्द्येष्व् अभिशस्तादिव्यतिरिक्तेषु स्वकर्मनिरतेषु भैक्षं चरेत्आत्मवृत्तये आत्मनो जीवनाय न परार्थं आचार्यतद्भार्यापुत्रव्यतिरेकेण । निवेद्य गुरवे तदनुज्ञातो भुञ्जीत । “तदभावे तत्पुत्रादौ” इति नियमात् । अत्र च ब्राह्मणग्रहणं संभवे सति नियमार्थम् । यत् तु सार्ववर्णिकं भैक्षचरणम् इति तत् त्रैवर्णिकविषयम् । यच् च “चातुर्वर्ण्यं चरेत् भैक्षम्” इति तद् आपद्विषयम् । कथं भैक्षचर्या कार्या । आदिमध्यावसानेषु भवच्छद्बोपलक्षिता । “भवति भिक्षां देहि । भिक्षां भवति देहि । भिक्षां देहि भवति” इत्य् एवं वर्णक्रमेण भैक्षचर्या कार्या ॥ १.२९ ॥ १.३० ॥

भोजनप्रकारः ।

कृताग्निकार्यो भुञ्जीत वाग्यतो गुर्वनुज्ञया । १.३१अब्
अपोशनक्रियापूर्वं सत्कृत्यान्नम् अकुत्सयन् ॥ १.३१च्द् ॥

पूर्वोक्तेन विधिना भिक्षाम् आहृत्य गुरवे निवेद्य तदनुज्ञया कृताग्निकार्यो वाग्यतो मौन्य् अन्नं सत्कृत्य संपूज्य अकुत्सयन्न् अनिन्दन् अपोशनक्रियां “अमृतोपस्तरणम् असि” इत्यादिकां पूर्वं कृत्वा भुञ्जीत । अत्र पुनर् अग्निकार्यग्रहणं संध्याकाले कथंचिद् अकृताग्निकार्यस्य कालान्तरविधानार्थं न पुनस् तृतीयप्राप्त्यर्थम् ॥ १.३१ ॥

ब्रह्मचर्ये स्थितो नैकम् अन्नम् अद्याद् अनापदि । १.३२अब्
ब्राह्मणः कामम् अश्नीयाच् छ्राद्धे व्रतम् अपीडयन् ॥ १.३२च्द् ॥

ब्रह्मचर्ये स्थित एकान्नं नाद्याद् अनापदि व्याध्याद्यभावे । ब्राह्मणः पुनः श्राद्धे ऽभ्यर्थितः सन् कामम् अश्नीयात्व्रतम् अपीडयन् मधुमांसपरिहारेण । अत्र ब्राह्मणग्रहणं क्षत्रियादेः श्राद्धभोजनव्युदासार्थम्,

राजन्यवैश्ययोश् चैव नैतत् कर्म प्रचक्षते ।

इति स्मरणात् ॥ १.३२ ॥

मधुमांसादिवर्ज्यान्य् आह ।

**
मधुमांसाञ्जनोच्छिष्टशुक्तस्त्रीप्राणिहिंसनम् । १.३३अब्
**भास्करालोकनाश्लीलपरिवादादि वर्जयेत् ॥ १.३३च्द् ॥ **

मधु क्षौद्रं न मद्यम् । तस्य “नित्यं मद्यं ब्राह्मणो वर्जयेत्” इति निषेधात् । मांसं छागादेर् अपि । अञ्जनं घृतादिना गात्रस्य कज्जलादिना चाक्ष्णोः । उच्छिष्टम् अगुरोः । शुक्तं निष्ठुरवाक्यं नान्नरसः, तस्याभक्ष्यप्रकरणे निषेधात् । स्त्रियम् उपभोगे । प्राणिहिंसनं जीववधः । भास्करस्योदयास्तमयावलोकनम्अश्लीलम् असत्यभाषणम् । परिवादः सदसद्रूपस्य परदोषस्य ख्यापनम् । आद्इशब्दात् स्मृत्यन्तरोक्तं गन्धमाल्यादि गृह्यते । एतानि ब्रह्मचारी वर्जयेत् ॥ १.३३ ॥

_ गुर्वाचार्यादिलक्षणम् आह ।_

स गुरुर् यः क्रियाः कृत्वा वेदम् अस्मै प्रयच्छति । १.३४अब्
उपनीय ददद् वेदम् आचार्यः स उदाहृतः ॥ १.३४च्द् ॥

यो ऽसौ गर्भाधानाद्या उपनयनपर्यन्ताः क्रिया यथाविधि कृत्वा वेदम् अस्मै ब्रह्मचारिणे प्रयच्छति स गुरुः । यः पुनर् उपनयनमात्रं कृत्वा वेदं प्रयच्छति आचार्यः ॥ १.३४ ॥

उपाध्यायर्त्विग्लक्षणम् ।

एकदेशम् उपाध्याय ऋत्विग् यज्ञकृद् उच्यते । १.३५अब्
एते मान्या यथापूर्वम् एभ्यो माता गरीयसी ॥ १.३५च्द् ॥

वेदस्य्ऐकदेशं मन्त्रब्राह्मणयोर् एकम्, अङ्गानि वा, यो ऽध्यापयति स उपाध्यायः । यः पुनः पाकयज्ञादिकं वृतः करोति स ऋत्विक्एते च गुर्वाचार्योपाध्यायर्त्विजो यथापूर्वं यथाक्रमेण मान्याः पूज्याः । एभ्यः सर्वेभ्यो माता गरीयसी पूज्यतमा ॥ १.३५ ॥

वेदग्रहणार्थं ब्रह्मचर्यावधिम् आह ।

प्रतिवेदं ब्रह्मचर्यं द्वादशाब्दानि पञ्च वा । १.३६अब्
ग्रहणान्तिकम् इति एके केशान्तश् चैव षोडशे ॥ १.३६च्द् ॥

यदा विवाहासंभवे “वेदान् अधीत्य वेदौ वा वेदं वा” (म्ध् ३.२) इति प्रवर्तते तदा प्रतिवेदं वेदं वेदं प्रति ब्रह्मचर्यं पूर्वोक्तं द्वादशवर्षाणि कार्यम् । अशक्तौ पञ्च । ग्रहणान्तिकम् इति एके वर्णयन्ति । केशान्तः पुनर् गोदानाख्यं कर्म गर्भाद् आरभ्य षोडशे वर्षे ब्राह्मणस्य कार्यम् । एतच् च द्वादशवार्षिके वेदव्रते बोद्धव्यं । इतरस्मिन् पक्षे यथासंभवं द्रष्टव्यम् । राजन्यवैश्ययोस् तूपनयनकालवद् द्वाविंशे चतुर्विंशे वा द्रष्टव्यम् ॥ १.३६ ॥

उपनयनकालस्य परमावधिम् आह ।

आ षोडशाद् आ द्वविंशाच् चतुर्विंशाच् च वत्सरात् । १.३७अब्
ब्रह्मक्षत्रविशां काल औपनायनिकः परः ॥ १.३७च्द् ॥
**अत ऊर्ध्वं पतन्त्य् एते सर्वधर्मबहिष्कृताः । १.३८अब् **
सावित्रीपतिता व्रात्या व्रात्यस्तोमाद् ऋते क्रतोः ॥ १.३८च्द् ॥
**

आ षोडशाद् वर्षात् षोडशवर्षं यावद् आ द्वाविंशाद् आ चतुर्विंशाद् वर्षाद् ब्रह्मक्षत्रविशाम् औपनायनिक उपनयनसंबन्धी परः कालः । नातः परम् उपनयनकालो ऽस्ति किं तु अत ऊर्ध्वं पतन्त्य् एते सर्वधर्मबहिष्कृताः सर्वधर्मेष्व् अनधिकारिणो भवन्ति । सावित्रीपतिताः पतितसावित्रीका भवन्ति । सावित्रीदानयोग्या न भवन्ति-

व्रात्याः संस्कारहीनाश् च व्रात्यस्तोमात् क्रतोर् विना ।

कृते तु तस्मिन्न् उपनयनाधिकारिणो भवन्ति ॥ १.३७ ॥ १.३८ ॥

“आद्यास् त्रयो द्विजाः” इत्य् उक्तं । तत्र हेतुम् आह ।

मातुर् यद् अग्रे जायन्ते द्वितीयं मौञ्जिबन्धनात् । १.३९अब्
ब्राह्मणक्षत्रियविशस् तस्माद् एते द्विजाः स्मृताः ॥ १.३९च्द् ॥

मातुः सकाशात् प्रथमं जायन्ते मौञ्जिबन्धनात्द्वितीयं जन्म यस्मात् तस्मात् एते ब्राह्मणक्षत्रियवैश्या द्विजा उच्यन्ते ॥ १.१३९ ॥

वेदग्रहणाध्ययनफलम् आह ।

यज्ञानां तपसां चैव शुभानां चैव कर्मणाम् । १.४०अब् ।
वेद एव द्विजातीनां निःश्रेयसकरः परः ॥ १.४०च्द् ॥

यज्ञानां श्रौतस्मार्तानां तपसां कायसंतापरूपाणां चान्द्रायणादीनां शुभानांकर्मणाम् उपनयनादिसंस्काराणाम् अवबोधकत्वेन वेद एव द्विजातीनां परो निःश्रेयसकरो नान्यः । वेद एवेति तन्मूलकत्वेन स्मृतेर् अपि उपलक्षणार्थम् ॥ १.४० ॥

ग्रहणाध्ययनफलम् उक्त्वा इदानीं काम्यब्रह्मयज्ञाध्ययनफलम् आह ।

मधुना पयसा चैव स देवंस् तर्पयेद् द्विजः । १.४१अब्
पितॄन् मधुघृताभ्यां च ऋचो ऽधीते हि यो ऽन्वहम् ॥ १.४१च्द् ॥
यजूंषि शक्तितो ऽधीते यो ऽन्वहं स घृतामृतैः । १.४२अब्
प्रीणाति देवान् आज्येन मधुना च पितॄंस् तथा ॥ १.४२च्द् ॥
स तु सोमघृतैर् देवांस् तर्पयेद् यो ऽन्वहं पठेत् । १.४३अब् ।
सामानि तृप्तिं कुर्याच् च पितॄणां मधुसर्पिषा ॥ १.४३च्द् ॥

यो ऽन्वहम् ऋचो ऽधीतेमधुना पयसा च देवान् पितॄंश् च मधुघृताभ्यं तर्पयति । यः पुनः शक्तितो ऽन्वहं यजूंष्य् अधीतेघृतामृतैर् देवान् पितॄंश् च मधुघृताभ्यां तर्पयति । यस् तु सामान्य् अन्वहम् अधीते स सोमघृतैर् देवान् पितॄंश् च मधुसर्पिर्भ्यां प्रीणाति । ऋगादिग्रहणं सामान्येन ऋगादिमात्रप्राप्त्यर्थम् ॥ १.४१ ॥ १.४२ ॥ १.४३ ॥

**मेदसा तर्पयेद् देवान् अथर्वाङ्गिरसः पठन् । १.४४अब् **
पितॄंश् च मधुसर्पिर्भ्याम् अन्वहं शक्तितो द्विजः ॥ १.४४च्द् ॥
वाकोवाक्यं पुराणं च नाराशंसीश् च गाथिकाः । १.४५अब्
इतिहासांस् तथा विद्याः शक्त्याधीते हि यो ऽन्वहम् ॥ १.४५च्द् ॥
मांसक्षीरौदनमधुतर्पणं स दिवौकसाम् । १.४६अब्
करोति तृप्तिं कुर्याच् च पितॄणां मधुसर्पिषा ॥ १.४६च्द् ॥
**ते तृप्तास् तर्पयन्त्य् एनं सर्वकामफलैः शुभैः । १.४७अब् **

यः पुनः शक्तितो ऽन्वहम् अथवाङ्गिरसो ऽधीते स देवान् मेदसा पितॄंश् च मधुसर्पिर्भ्यां तर्पयति । यस् तु वाकोवाक्यं प्रश्नोत्तररूपं वेदवाक्यं, पुराणं ब्रह्मादि, चकारान् मानवादिधर्मशास्त्रं, नाराशंसीश् च रुद्रदैवत्यान् मन्त्रान्, गाथा यज्ञगाथेन्द्रगाथाद्याः, इतिहासान् महाभारतादीन्, विद्याश् च वारुणाद्याः, शक्तितो ऽअन्वहम् अधीते स मांसक्षीरौदनमधुसर्पिर्भिर् देवान् पितॄंश् च मधुसर्पिर्भ्यां तर्पयति ॥ १.४४ ॥ १.४५ ॥ १.४६ ॥ ते पुनस् तृप्ताः सन्तो देवाः पितरश् च एनं स्वाध्यायकारिणं सर्वकामफलैः शुभैर् अनन्योपघातलक्षणैर् तर्पयन्ति ॥ १.४७अब् ॥

प्रशंसार्थम् आह ।

यं यम् ऋतुम् अधीते च तस्य तस्य आप्नुयात् फलम् ॥ १.४७च्द् ॥
त्रिर् वित्तपूर्णपृथिवीदानस्य फलम् अश्नुते । १.४८अब्
तपसश् च परस्येह नित्यस्वाध्यायवान् द्विजः ॥ १.४८च्द् ॥

यस्य यस्य क्रतोः प्रतिपादकं वेदैकदेशम् अन्वहम् अधीते तस्य तस्य क्रतोः फलम् अवाप्नोति । तथा वित्तपूर्णायाः पृथिव्याः त्रिः त्रिवारं दानस्य यत् फलं परस्य तपसश् चान्द्रायणादेर् यत् फलं तद् अपि नित्यस्वाध्यायवान् आप्नोति । नित्यग्रहणं काम्यस्यापि सतो नित्यत्वज्ञापनार्थम् ॥ १.४७ ॥ १.४८ ॥

एवं सामान्येन ब्रह्मचारिधर्मान् अभिधाय, अधुना नैष्ठिकस्य विशेषम् आह ।

नैष्ठिको ब्रह्मचारी तु वसेद् आचार्यसंनिधौ । १.४९अब्
तदभावे ऽस्य तनये पत्न्यां वैश्वानरे ऽपि वा ॥ १.४९च्द् ॥
अनेन विधिना देहं साधयन् विजितेन्द्रियः । १.५०अब्
ब्रह्मलोकम् अवाप्नोति न चेह जायते पुनः ॥ १.५०च्द् ॥

उक्तेन प्रकारेणात्मानं निष्ठा उत्क्रान्तिकालं नयतीति नैष्टिकः, स यावज्जीवम् आचार्यसमीपे वसेत् । न वेदग्रहणोत्तरकालं स्वतन्त्रो भवेत् । तदभावे तत्पुत्रसमीपे तदभावे तद्भार्यासमीपे तदभावे वैश्वानरे ऽपि । अनेन उक्तविधिना देहं साधयन् क्षपयन् विजितेन्द्रिय इन्द्रियजये विशेषप्रयत्नवान् ब्रह्मचारी ब्रह्मलोकम् अमृतत्वम् आप्नोति । न कदाचिद् इह पुनर् जायते ॥ १.४९ ॥ १.५० ॥

**इति ब्रह्मचारिप्रकरणम् **