०८ युगेषु धर्मकलाः

081 चतुष्पात् सकलो ...{Loading}...

चतुष्पात् सकलो धर्मः
सत्यं चैव कृते युगे ।
नाऽधर्मेणागमः कश् चिन्
मनुष्यान् प्रति वर्तते [मेधातिथिपाठः - उपवर्तते] ॥ १.८१ ॥

082 इतरेष्व् आगमाद् ...{Loading}...

इतरेष्व् आगमाद् धर्मः
पादशस् त्व् अवरोपितः ।
चौरिकानृत-मायाभिर्
धर्मश् चाऽपैति पादशः ॥ १.८२ ॥

083 अरोगाः सर्वसिद्धार्थाश् ...{Loading}...

अरोगाः सर्वसिद्धार्थाश्
चतुर्वर्षशतायुषः ।
कृते त्रेतादिषु ह्य् एषां
आयुर् ह्रसति पादशः [व्। वयो ह्रसति] ॥ १.८३ ॥

084 वेदोक्तम् आयुर् ...{Loading}...

वेदोक्तम् आयुर् मर्त्यानाम्
आशिषश् चैव कर्मणाम् ।
फलन्त्य् अनुयुगं लोके
प्रभावश् च शरीरिणाम् ॥ १.८४ ॥

085 अन्ये कृतयुगे ...{Loading}...

अन्ये कृतयुगे धर्मास्
त्रेतायां द्वापरे ऽपरे [मेधातिथिपाठः - परे] ।
अन्ये कलियुगे नॄणां
युगह्रासानुरूपतः ॥ १.८५ ॥

086 तपः परम् ...{Loading}...

तपः परं कृतयुगे
त्रेतायां ज्ञानम् उच्यते ।
द्वापरे यज्ञम् एवाहुर्
दानम् एकं कलौ युगे ॥ १.८६ ॥


  1. M G J: guhāyāṃ (perhaps influenced by the explanatory statement in Pat I: 3). ↩︎

  2. M G J: nihitāni (I follow DK 5: 810) ↩︎

  3. M G: vāco; G 2nd ed.: bhāgo ↩︎

  4. G 2nd ed.: vaidikānāṃ ↩︎

  5. M G 1st ed.: na hi prakāśanta | turīyaṃ bhāgaṃ vaidikānāṃ manuṣyā vadanti (thus combining the RV citation and the explanatory statement). This whole section has been confused in the editions because of the failure to distinguish the RV citations from the commentarial explanations. ↩︎

  6. M G 1st ed. omit: ādau na vedavākyaṃ ↩︎

  7. M G 1st ed.: prādhānyārthaḥ ↩︎

  8. J: nādharme ↩︎

  9. DK (5: 810): vānuṣṭhātum ↩︎

  10. M G: hetutvena nocyate ↩︎

  11. M G: vyapanītaḥ antarhitaḥ | ↩︎

  12. M: tāvad eva śākhāḥ ↩︎

  13. M G: pariprāpyate ↩︎

  14. M G omit: sambandhaḥ ↩︎

  15. M G 1st ed.: vayobhedapratipādakaḥ ↩︎

  16. M G 1st ed.: vṛddhānuktāyām ↩︎

  17. DK (5: 811) suggests: tasyaiva ↩︎

  18. M G J: viśiṣṭānusaṃkhyā (I follow DK 5: 811) ↩︎

  19. M G J: aprāptavidheyā (I follow DK 5: 811) ↩︎

  20. M G 1st ed.: ukto ‘sya; G 2nd ed.: uktoktasya ↩︎

  21. M G 1st ed. omit: tv ↩︎

  22. M G J: ākhyeyaḥ (I follow the suggestion of DK 5: 812) ↩︎

  23. M G: susaṃpādanā ↩︎