०५ शास्त्रपरम्परा

058 इदं शास्त्रम् ...{Loading}...

इदं शास्त्रं तु कृत्वासौ
माम् एव स्वयम् आदितः ।
विधिवद् ग्राहयाम् आस
मरीच्य्-आदींस् त्व् अहं मुनीन् ॥ १.५८ ॥

059 एतद् वो ...{Loading}...

एतद् वो ऽयं भृगुः शास्त्रं
श्रावयिष्यत्य् अशेसतः ।
एतद् +धि मत्तो ऽधिजगे
सर्वम् एषो ऽखिलं मुनिः ॥ १.५९ ॥+++(5)+++

+++(5)+++

060 ततस् तथा ...{Loading}...

ततस् तथा स तेनोक्तो
महर्षि-मनुना भृगुः ।
तान् अब्रवीद् ऋषीन् सर्वान्
प्रीतात्मा श्रूयताम् इति ॥ १.६० ॥


  1. DK (5: 89) suggests: aupādhyāyakaṃ ↩︎