१२

अथ द्वादशतमो ऽध्यायः

चातुर्वर्ण्यस्य कृत्स्नो ऽयम् उतो धर्मस् त्वयानघ ।
कर्मणां फलनिर्वृत्तिं शंस नस् तत्त्वतः पराम् ॥ १२.१ ॥

स तान् उवाच धर्मात्मा महर्षीन् मानवो भृगुः ।
अस्य सर्वस्य शृणुत कर्मयोगस्य निर्णयम् ॥ १२.२ ॥

शुभाशुभफलं कर्म मनोवाग्देहसंभवम् ।
कर्मजा गतयो नॄणाम् उत्तमाधममध्यमाः ॥ १२.३ ॥

तस्येह त्रिविधस्यापि त्र्यधिष्ठानस्य देहिनः ।
दशलक्षणयुक्तस्य मनो विद्यात् प्रवर्तकम् ॥ १२.४ ॥

परद्रव्येष्व् अभिध्यानं मनसानिष्टचिन्तनम् ।
वितथाभिनिवेशश् च त्रिविधं कर्म मानसम् ॥ १२.५ ॥

पारुष्यम् अनृतं चैव पैशुन्यं चापि सर्वशः ।
असंबद्धप्रलापश् च वाङ्मयं स्याच् चतुर्विधम् ॥ १२.६ ॥
अदत्तानाम् उपादानं हिंसा चैवाविधानतः ।
परदारोपसेवा च शारीरं त्रिविधं स्मृतम् ॥ १२.७ ॥

मानसं मनसैवायम् उपभुङ्क्ते शुभाशुभम् ।
वाचा वाचा कृतं कर्म कायेनैव च कायिकम् ॥ १२.८ ॥

शरीरजैः कर्मदोषैर् याति स्थावरतां नरः ।
वाचिकैः पक्षिमृगतां मानसैर् अन्त्यजातिताम् ॥ १२.९ ॥

वाग्दण्डो ऽथ मनोदण्डः कायदण्डस् तथैव च ।
यस्यैते निहिता बुद्धौ त्रिदण्डीति स उच्यते ॥ १२.१० ॥

त्रिदण्डम् एतन् निक्षिप्य सर्वभूतेषु मानवः ।
कामक्रोधौ सुसंयम्य34** ततः सिद्धिं निगच्छति**35** ॥ १२.११ ॥**

यो ऽस्यात्मनः कारयिता तं क्षेत्रज्ञं प्रचक्षते ।
यः करोति तु कर्माणि स भूतात्मोच्यते बुधैः ॥ १२.१२ ॥

जीवसंज्ञो ऽन्तरात्मान्यः सहजः सर्वदेहिनाम् ।
येन वेदयते सर्वं सुखं दुःखं च जन्मसु ॥ १२.१३ ॥

ताव् उभौ भूतसंपृक्तौ महान् क्षेत्रज्ञ एव च ।
उच्चावचेषु भूतेषु स्थितं तं व्याप्य तिष्ठतः ॥ १२.१४ ॥

परमात्मा चेतनाचेतनजगत्परित्यक्तः परमानन्दरूपः परस्ताच् च प्रतिपादयिष्यते ।
भूतसंपृक्तौ** भूतानि पञ्च । महान् इति45 । येन वेदयत इत्य् उक्तः । क्षेत्रज्ञः “अस्यात्मनः” (म्ध् १२.१२) इति ।

  • यथाव्याप्त्यापक्षे46 ऽपि द्वितीयस्थितं तम् इति । संश्रयणं च तत्कारणत्वात् सर्वस्यास्य जगतः । कार्यं च कारणम् आश्रयत्य् अतो ऽपेक्षैव संश्रयणम् । तथा च भवान् व्यासः-
  • द्वाव् इमौ पुरुषौ लोके क्षरश् चाक्षर एव च ।

  • क्षरः सर्वाणि भूतानि कूटस्थो ऽक्षर उच्यते ॥ (भ्ग् १५.१६)

क्षरशब्देन सर्वं चैतद् उच्यते, चाराचरप्रपञ्चरूपम् । अक्षरं प्रकृतिकारणम् कूटस्थशब्देन, कारणरूपतया प्रलये ऽप्य् अविनाशात् । अथ वा क्षरं शरीरम् अक्षरः क्षेत्रज्ञः । कूटस्थत्वं तु तस्यामोक्षप्राप्तेः कर्तृत्वभोक्तृत्वानिवृत्त्या-

  • उत्तमः पुरुषस् त्व् अन्यः परमात्मेत्य् उदाहृतः ।

  • यो लोकत्रयम् आविश्य बिभर्त्य् अव्यय ईश्वरः ॥ (भ्ग् १५.१७) ॥ १२. १४ ॥

असंख्या मूर्तयस् तस्य निष्पतन्ति शरीरतः ।
उच्चावचानि भूतानि सततं चेष्टयन्ति याः ॥ १२.१५ ॥

पञ्चभ्य एव भूतेभ्यः[^५०]** प्रेत्य दुष्कृतिनां नृणाम् ।**
शरीरं यातनार्थीयम् अन्यद् उत्पद्यते ध्रुवम् ॥ १२.१६ ॥

तेनानुभूय ता यामीः शरीरेणेह यातनाः ।
तास्व् एव भूतमात्रासु प्रलीयन्ते विभागशः ॥ १२.१७ ॥

सो ऽनुभूयासुखोदर्कान् दोषान् विषयसङ्गजान् ।
व्यपेतकल्मषो ऽभ्येति ताव् एवोभौ महौजसौ ॥ १२.१८ ॥

अन्ये तु महत्परमात्मानाव् इति व्याचक्षते ।
सुखोदर्कान्** क्षीणे पाप उत्तरकालं सुखम् अनुभूयते । प्रतिपन्थिनि53 पापे स्वल्पे ऽपि न सुखोत्पत्तिः । यथा स्वल्पे ऽप्य् अजीर्णे न भोजनं सुखाय ॥ १२ १८ ॥

तौ धर्मं पश्यतस् तस्य पापं चातन्द्रितौ सह ।
याम्यां प्राप्नोति संपृक्तः54** प्रेत्येह च सुखासुखम् ॥ १२.१९ ॥**

यद्य्[^६५]** आचरति धर्मं स प्रायशो ऽधर्मम् अल्पशः ।**
तैर् एव चावृतो भूतैः स्वर्गे सुखम् उपाश्नुते ॥ १२.२० ॥

यदि तु प्रायशो ऽधर्मं सेवते धर्मम् अल्पशः।
तैर् भूतैः स परित्यक्तो यामीः प्राप्नोति यातनाः ॥ १२.२१ ॥

यामीस् ता यातनाः प्राप्य स जीवो वीतकल्मषः ।
तान्य् एव पञ्चभूतानि पुनर् अप्य् एति भागशः ॥ १२.२२ ॥

एता दृष्ट्वास्य जीवस्य गतीः स्वेनैव चेतसा ।
धर्मतो ऽधर्मतश् चैव धर्मे दध्यात् सदा मनः ॥ १२.२३ ॥

सत्त्वं रजस् तमश् चैव त्रीन् विद्याद् आत्मनो गुणान् ।
यैर् व्याप्येमान् स्थितो भावान् महान् सर्वान् अशेषतः ॥ १२.२४ ॥

यो यदैषां गुणो देहे साकल्येनातिरिच्यते ।
स तदा तद्गुणप्रायं तं करोति शरीरिणम् ॥ १२.२५ ॥

सत्त्वं ज्ञानं तमो ऽज्ञानं रागद्वेषौ रजः स्मृतम् ।
एतद् व्याप्तिमद् एतेषां सर्वभूताश्रितं वपुः ॥ १२.२६ ॥

तत्र यत् प्रीतिसंयुक्तं किंचिद् आत्मनि लक्षयेत् ।
प्रशान्तम् इव शुद्धाभं सत्त्वं तद् उपधारयेत् ॥ १२.२७ ॥

यत् तु दुःखसमायुक्तम् अप्रीतिकरम् आत्मनः ।
तद् रजोप्रतिपं विद्यात् सततं हर्तृ73 देहिनाम् ॥ १२.२८ ॥

यत् तु स्यान् मोहसंयुक्तम् अव्यक्तं विषयात्मकम् ।
अप्रतर्क्यम् अविज्ञेयं तमस् तद् उपधारयेत् ॥ १२.२९ ॥

त्रयाणाम् अपि चैतेषां गुणानां यः फलोदयः ।
अग्र्यो मध्यो जघन्यश् च तं प्रवक्ष्याम्य् अशेषतः ॥ १२.३० ॥

वेदाभ्यासस् तपो ज्ञानं शौचम् इन्द्रियनिग्रहः ।
धर्मक्रियात्मचिन्ता च सात्विकं गुणलक्षणम् ॥ १२.३१ ॥

आरम्भरुचिताधैर्यम् असत्कार्यपरिग्रहः।
विषयोपसेवा चाजस्रं राजसं गुणलक्षणम् ॥ १२.३२ ॥

लोभः स्वप्नो ऽधृतिः क्रौर्यं नास्तिक्यं भिन्नवृत्तिता ।
याचिष्णुता प्रमादश् च तामसं गुणलक्षणम् ॥ १२.३३ ॥

त्रयाणाम् अपि चैतेषां गुणानां त्रिषु तिष्ठताम् ।
इदं सामासिकं ज्ञेयं क्रमशो गुणलक्षणम् ॥ १२.३४ ॥

यत् कर्म कृत्वा कुर्वंश् च करिष्यंश् चैव लज्जति ।
तज् ज्ञेयं विदुषा सर्वं तामसं गुणलक्षणम् ॥ १२.३५ ॥

येनास्मिन् कर्मणा लोके ख्यातिम् इच्छति पुष्कलाम् ।
न च शोचत्य् असंपत्तौ तद् विज्ञेयं तु राजसम् ॥ १२.३६ ॥

यत् सर्वेणेच्छति ज्ञातुं यन् न लज्जति चाचरन् ।
तेन तुष्यति चात्मास्य तत् सत्त्वगुणलक्षणम् ॥ १२.३७ ॥

तमसो लक्षणं कामो रजसस् त्व् अर्थ उच्यते ।
सत्त्वस्य लक्षणं धर्मः श्रैष्ठ्यम् एषां यथोत्तरम् ॥ १२.३८ ॥

येन यांस्[^८७]** तु गुणेनैषां संसारान् प्रतिपद्यते ।**
तान् समासेन वक्ष्यामि सर्वस्यास्य यथाक्रमम् ॥ १२.३९ ॥

देवत्वं सात्त्विका यानि मनुष्यत्वं च राजसाः ।
तिर्यक्त्वं तामसा नित्यम् इत्य् एषा त्रिविधा गतिः ॥ १२.४० ॥

त्रिविधा त्रिविधैषा तु विज्ञेया गौणिकी गतिः ।
अधमा मध्यमाग्र्या च कर्मविद्याविशेषतः ॥ १२.४१ ॥

स्थावराः कृमिकीटाश् च मत्स्याः सर्पाः सकच्छपाः ।
पशवश् च मृगाश् चैव जघन्या तामसी गतिः ॥ १२.४२ ॥
हस्तिनश् च तुरङ्गाश् च शूद्रा म्लेच्छाश् च गर्हिताः ।
सिंहा व्याघ्रा वराहाश् च मध्यमा तामसी गतिः ॥ १२.४३ ॥
चारणाश् च सुपर्णाश् च पुरुषाश् चैव दाम्भिकाः ।
रक्षांसि च पिशाचाश् च तामसीषूत्तमा गतिः ॥ १२.४४ ॥

झल्ला मल्ला नटाश् चैव पुरुषाः शस्त्रवृत्तयः ।
द्यूतपानप्रसक्ताश् च जघ्न्या राजसी गतिः ॥ १२.४५ ॥

राजानः क्षत्रियाश् चैव राज्ञां चैव पुरोहिताः ।
वादयुद्धप्रधानाश् च मध्यमा राजसी गतिः ॥ १२.४६ ॥

गन्धर्वा गुह्यका यक्षा विबुधानुचराश् च ये ।
तथैवाप्सरसः सर्वा राजसीषूत्तमा गतिः ॥ १२.४७ ॥

तापसा यतयो विप्रा ये च वैमानिका गणाः ।
नक्षत्राणि च दैत्याश् च प्रथमा सात्त्विकी गतिः॥ १२.४८ ॥

यज्वान ऋषयो देवा वेदा ज्योतींषि वत्सराः ।
पितरश् चैव साध्याश् च द्वितीया सात्त्विकी गतिः ॥ १२.४९ ॥

ब्रह्मा विश्वसृजो धर्मो महान् अव्यक्तम् एव च ।
उत्तमां सात्त्विकीम् एतां गतिम् आहुर् मनीषिणः ॥ १२.५० ॥

एष सर्वः समुद्दिष्टस् त्रिःप्रकारस्य कर्मणः ।
त्रिविधस् त्रिविधः कृत्स्नः संसारः सार्वभौतिकः ॥ १२.५१ ॥

इन्द्रियाणां प्रसङ्गेन धर्मस्यासेवनेन च ।
पापान् संयान्ति संसारान् अविद्वांसो नराधमाः ॥ १२.५२ ॥

यां यां योनिं तु जीवो ऽयं येन येनेह कर्मणा।
क्रमशो याति लोके ऽस्मिंस् तत् तत् सर्वं निबोधत ॥ १२.५३ ॥
बहून् वर्षगणान् घोरान् नरकान् प्राप्य तत्क्षयात् ।
संसारान् प्रतिपद्यन्ते महापातकिनस् त्व् इमान् ॥ १२.५४ ॥

श्वसूकरखरोष्ट्राणां गोऽजाविमृगपक्षिणाम् ।
चण्डालपुक्कसानां च ब्रह्महा योनिम् ऋच्छति ॥ १२.५५ ॥
कृमिकीटपतङ्गानां विड्भुजां चैव पक्षिणाम् ।
हिंस्राणां चैव सत्त्वानां सुरापो ब्राःमणो व्रजेत् ॥ १२.५६ ॥

लूताहिसरटानां च तिरश्चां चाम्बुचारिणाम् ।
हिंस्राणां च पिशाचानां स्तेनो विप्रः सहस्रशः ॥ १२.५७ ॥
तृणगुल्मलतानां च क्रव्यादां दंष्ट्रिणाम् अपि ।
क्रूरकर्मकृतां चैव शतशो गुरुतल्पगः ॥ १२.५८ ॥

हिंस्रा भवन्ति क्रव्यादाः कृमयो ऽमेध्यभक्षिणः[^१०७]** ।**
परस्परादिनः स्तेनाः प्रेतान्त्यस्त्रीनिषेविणः ॥ १२.५९ ॥

संयोगं पतितैर् गत्वा परस्यैव च योषितम् ।
अपहृत्य च विप्रस्वं भवति ब्रह्मराक्षसः ॥ १२.६० ॥
मणिमुक्ताप्रवालानि हृत्वा लोभेन मानवः ।
विविधानि च रत्नानि जायते हेमकर्तृषु ॥ १२.६१ ॥

धान्यं हृत्वा भवत्य् आखुः कांस्यं हंसो जलं प्लवः ।
मधु दंशः पयः काको रसं श्वा नकुलो घृतम् ॥ १२.६२ ॥

मांसं गृध्रो वपां मद्गुस् तैलं तैलपकः खगः ।
चीरीवाकस् तु लवणं बलाकाशकुनिर् दधि ॥ १२.६३ ॥

कार्पासतान्तवं क्रौञ्चो गोधा गां वाग्गुधो गुडम् ॥ १२.६४ ॥

छुछुन्दरीः शुभान् गन्धान् पत्रशाकं तु बर्हिणः ।
श्वावित् कृतान्नं विविधम् अकृतान्नं तु शल्यकः ॥ १२.६५ ॥

बको भवति हृत्वाग्निं गृहकारी ह्य् उपस्करम् ।
रक्तानि हृत्वा वासांसि जायति जीवजीवकः ॥ १२.६६ ॥
वृको मृगेभं व्याघ्रो ऽश्वं फलमूलं तु मर्कटः ।
स्त्रीम् ऋक्षः स्तोकको वारि यानान्य् उष्ट्रः पशून् अजः ॥ १२.६७ ॥

यद् वा तद् वा परद्रव्यम् अपहृत्य बलान् नरः ।
अवश्यं याति तिर्यक्त्वं जग्ध्वा चैवाहुतं हविः ॥ १२.६८ ॥

स्त्रियो ऽप्य् एतेन कल्पेन हृत्वा दोषम् अवाप्नुयुः ।
एतेषाम् एव जन्तूनां भार्यात्वम् उपयान्ति ताः ॥ १२.६९ ॥
स्वेभ्यः स्वेभ्यस् तु कर्मभ्यश् च्युता वर्णा ह्य् अनापदि ।
पापान् संसृत्य संसारान् प्रेष्यतां यान्ति दस्युषु ॥ १२.७० ॥

वान्ताश्य् उल्कामुखः प्रेतो विप्रो धर्मात् स्वकाच् च्युतः ।
अमेध्यकुणपाशी च क्षत्रियः कूटपूतनः102** ॥ १२.७१ ॥**

मैत्राक्षिज्योतिकः प्रेतो वैश्यो भवति पूयभुक् ।
चैलाशकश् च भवति शूद्रो धर्मात् स्वकाच् च्युतः ॥ १२.७२ ॥

यथा यथा निषेवन्ते विषयान् विषयात्मकाः ।
तथा तथा कुशलता तेषां तेषूपजायते ॥ १२.७३ ॥

ते ऽभ्यासात् कर्मणां तेषां पापानाम् अल्पबुद्धयः ।
संप्राप्नुवन्ति दुःखानि तासु तास्व् इह योनिषु ॥ १२.७४ ॥

तामिस्रादिषु चोग्रेषु नरकेषु विवर्तनम् ।
असिपत्रवनादीनि बन्धनच्छेदनानि च ॥ १२.७५ ॥

विविधाश् चैव संपीडाः काकोलूकैश् च भक्षणम् ।
करम्भवालुकातापान् कुम्भीपाकांश् च दारुणान् ॥ १२.७६ ॥

संभवांश् च वियोनीषु दुःखप्रायासु नित्यशः ।
शीतातपाभिघातांश् च विविधानि भयानि च ॥ १२.७७ ॥

असकृद्गर्भवासेषु वासं जन्म च दारुणम् ।
बन्धनानि च काष्ठानि परप्रेष्यत्वम् एव च ॥ १२.७८ ॥

बन्धुप्रियवियोगांश् च संवासं चैव दुर्जनैः ।
द्रव्यार्जनं च नाशं च मित्रामित्रस्य चार्जनम् ॥ १२.७९ ॥
जरां चैवाप्रतीकारां व्याधिभिश् चोपपीडनम् ।
क्लेशांश् च विविधांश् तांस् तान् मृत्युम् एव च दुर्जयम् ॥ १२.८० ॥

यादृशेन तु भावेन यद् यत् कर्म निषेवते ।
तादृशेन शरीरेण तत् तत् फलम् उपाश्नुते ॥ १२.८१ ॥

एष सर्वः समुद्दिष्टः कर्मणां वः फलोदयः ।
नैःश्रेयसकरं कर्म विप्रस्येदं निबोधत ॥ १२.८२ ॥

वेदाभ्यासस् तपो ज्ञानम् इन्द्रियाणां च संयमः ।
अहिंसा गुरुसेवा च निःश्रेयसकरं परम् ॥ १२.८३ ॥

सर्वेषाम् अपि चैतेषां शुभानाम् इह कर्मणाम् ।
किंचिच् छ्रेयस्करतरं कर्मोक्तं पुरुषं प्रति ॥ १२.८४ ॥
सर्वेषाम् अपि चैतेषाम् आत्मज्ञानं परं स्मृतम् ।
तद् ध्य् अग्र्यं सर्वविद्यानां प्राप्यते ह्य् अमृतं ततः ॥ १२.८५ ॥

षण्णाम् एषां तु पूर्वेषां[^१२५]** कर्मणां प्रेत्य चेह च ।**
श्रेयस्करतरं ज्ञेयं सर्वदा कर्म वैदिकम् ॥ १२.८६ ॥

वैदिके कर्मयोगे तु सर्वाण्य् एतान्य् अशेषतः ।
अन्तर्भवन्ति क्रमशस् तस्मिंस् तस्मिन् क्रियाविधौ ॥ १२.८७ ॥

सुखाभ्युदयिकं चैव नैःश्रेयसिकम् एव च ।
प्रवृत्तं च निवृत्तं च द्विविधं कर्म वैदिकम् ॥ १२.८८ ॥

इह चामुत्र वा काम्यं प्रवृत्तं कर्म कीर्त्यते ।
निष्कामं ज्ञानपूर्वं तु निवृत्तम् उपदिश्यते ॥ १२.८९ ॥

प्रवृत्तं कर्म संसेव्य देवानाम् एति साम्यताम् ।
निवृत्तं सेवमानस् तु भूतान्य् अत्येति पञ्च वै ॥ १२.९० ॥

सर्वभूतेषु चात्मानं सर्वभूतानि चात्मनि ।
समं पश्यन्न् आत्मयाजी स्वाराज्यम् अधिगच्छति ॥ १२.९१ ॥

यथोक्तान्य् अपि कर्माणि परिहाय द्विजोत्तमः ।
आत्मज्ञाने शमे च स्याद् वेदाभ्यासे च यत्नवान् ॥ १२.९२ ॥

एतद् धि जन्मसाफल्यं ब्राह्मणस्य विशेषतः ।
प्राप्यैतत् कृतकृत्यो हि द्विजो भवति नान्यथा ॥ १२.९३ ॥

पितृदेवमनुष्याणां वेदश् चक्षुः सनातनम् ।
अशक्यं चाप्रमेयं च वेदशास्त्रम् इति स्थितिः ॥ १२.९४ ॥

या वेदबाह्याः श्रुतयो[^२७०]** याश् च काश् च कुदृष्टयः ।**
सर्वास् ता निष्फलाः प्रेत्य तमोनिष्ठा हि ताः स्मृताः ॥ १२.९५ ॥

उत्पद्यन्ते विनश्यन्ति[^२८३]** यान्य् अतो ऽन्यानि कानिचित् ।**
तान्य् अर्वाक्कालिकतया निष्फलान्य् अनृतानि च ॥ १२.९६ ॥

चातुर्वर्ण्यं त्रयो लोकाश् चत्वारश् चाश्रमाः पृथक् ।
भूतं भव्यं भविष्यं च सर्वं वेदात् प्रसिध्यति ॥ १२.९७ ॥

शब्दः स्पर्शश् च रूपं च रसो गन्धश् च पञ्चमः ।
वेदाद् एव प्रसिध्यन्ति268** प्रसूतिर् गुणकर्मतः ॥ १२.९८ ॥**

बिभर्ति सर्वभूतानि वेदशास्त्रं सनातनम् ।
तस्माद् एतत् परं मन्ये यज् जन्तोर् अस्य साधनम् ॥ १२.९९ ॥

सैनापत्यं च राज्यं च दण्डनेतृत्वम् एव च ।
सर्वलोकाधिपत्यं च वेदशास्त्रविद् अर्हति ॥ १२.१०० ॥

यथा जातबलो वह्निर् दहत्य् आर्द्रान् अपि द्रुमान् ।
तथा दहति वेदज्ञः कर्मजं दोषम् आत्मनः ॥ १२.१०१ ॥

वेदशास्त्रार्थतत्त्वज्ञो यत्र तत्राश्रमे वसन् ।
इहैव लोके तिष्ठन् स ब्रह्मभूयाय कल्पते ॥ १२.१०२ ॥

अज्ञेभ्यो ग्रन्थिनः स्रेष्ठा ग्रन्थिभ्यो धारिणो वराः ।
धारिभ्यो ज्ञानिनः श्रेष्ठा ज्ञानिभ्यो व्यवसायिनः ॥ १२.१०३ ॥

तपो विद्या च विप्रस्य निःश्रेयसकरं परम् ।
तपसा किल्बिषं हन्ति विद्ययामृतम् अश्नुते ॥ १२.१०४ ॥

प्रत्यक्षं चानुमानं च शास्त्रं च विविधागमम् ।
त्रयं सुविदितं कार्यं धर्मशुद्धिम् अभीप्सता ॥ १२.१०५ ॥

आर्षं धर्मोपदेशं च वेदशास्त्राविरोधिना ।
यस् तर्केणानुसंधत्ते स धर्मं वेद नेतरः ॥ १२.१०६ ॥

नैःश्रेयसम् इदं कर्म यथोदितम् अशेषतः ।
मानवस्यास्य शास्त्रस्य रहस्यम् उपदिश्यते ॥ १२.१०७ ॥

अनाम्नातेषु धर्मेषु कथं स्याद् इति चेद् भवेत् ।
यं शिष्टा ब्राह्मणा ब्रूयुः स धर्मः स्याद् अशङ्कितः ॥ १२.१०८ ॥

धर्मेणाधिगतो यैस् तु वेदः सपरिबृंहणः ।
ते शिष्टा ब्राह्मणा ज्ञेयाः श्रुतिप्रत्यक्षहेतवः ॥ १२.१०९ ॥

दशावरा वा परिषद् यं धर्मं परिकल्पयेत् ।
त्र्यवरा वापि वृत्तस्था तं धर्मं न विचालयेत् ॥ १२.११० ॥

त्रैविद्यो हेतुकस्[^३७५]** तर्की नैरुक्तो धर्मपाठकः ।**
त्रयश् चाश्रमिणः पूर्वे परिषत् स्याद् दशावरा ॥ १२.१११ ॥

ऋग्वेदविद् यजुर्विच् च सामवेदविद् एव च ।
त्र्यवरा परिषज् ज्ञेया धर्मसंशयनिर्णये ॥ १२.११२ ॥

एको ऽपि वेदविद् धर्मं यं व्यवस्येद् द्विजोत्तमः ।
स विज्ञेयः परो धर्मो नाज्ञानाम् उदितो ऽयुतैः ॥ १२.११३ ॥

अव्रतानाम् अमन्त्राणां जातिमात्रोपजीविनाम् ।
सहस्रशः समेतानां परिषत्त्वं न विद्यते ॥ १२.११४ ॥

यं वदन्ति तमोभूता मूर्खा धर्मम् अतद्विदः ।
तत् पापं शतधा भूत्वा तद्वक्तॄन् अनुगच्छति ॥ १२.११५ ॥

एतद् वो ऽभिहितं सर्वं निःश्रेयसकरं परम् ।
अस्माद् अप्रच्युतो विप्रः प्राप्नोति परमां गतिम् ॥ १२.११६ ॥

एवं स भगवान् देवो लोकानां हितकाम्यया ।
धर्मस्य परमं गुह्यं ममेदं सर्वम् उक्तवान् ॥ १२.११७ ॥

सर्वम् आत्मनि संपश्येत् सच् चासच् च समाहितः ।
सर्वं ह्य् आत्मनि संपश्यन् नाधर्मे कुरुते मनः ॥ १२.११८ ॥

आत्माइव देवताः सर्वाः सर्वम् आत्मन्य् अवस्थितम् ।
आत्मा हि जनयत्य् एषां कर्मयोगं शरीरिणाम् ॥ १२.११९ ॥

खं संनिवेशयेत् खेषु चेष्टनस्पर्शने ऽनिलम् ।
पक्तिदृष्ट्योः परं तेजः स्नेहे ऽपो गां च मूर्तिषु ॥ १२.१२० ॥

मनसीन्दुं दिशः श्रोत्रे क्रान्ते विष्णुं बले हरम् ।
वाच्य् अग्निं मित्रम् उत्सर्गे प्रजने च प्रजापतिम् ॥ १२.१२१ ॥

प्रशासितारं सर्वेषाम् अणीयांसम् अणोर् अपि ।
रुक्माभं स्वप्नधीगम्यं विद्यात् तं पुरुषं परम् ॥ १२.१२२ ॥

एतम् एके वदन्त्य् अग्निं मनुम् अन्ये प्रजापतिम् ।
इन्द्रम् एके परे प्राणम् अपरे ब्रह्म शाश्वतम् ॥ १२.१२३ ॥
एष सर्वाणि भूतानि पञ्चभिर् व्याप्य मूर्तिभिः ।
जन्मवृद्धिक्षयैर् नित्यं संसारयति चक्रवत् ॥ १२.१२४ ॥
एवं यः सर्वभूतेषु पश्यत्य् आत्मानम् आत्मना ।
स सर्वसमताम् एत्य ब्रह्माभ्येति परं पदम् ॥ १२.१२५ ॥

इत्य् एतन् मानवं शास्त्रं भृगुप्रोक्तं पठन् द्विजः ।
भवत्य् आचारवान् नित्यं यथेष्टां प्राप्नुयाद् गतिम् ॥ १२.१२६ ॥

**इति मानवे धर्मशास्त्रे भृगुप्रोक्तायां संहितायां **

द्वादशो ऽध्यायः ॥

**मान्या कापि मनुस्मृतिस् तदुचिता व्याख्या हि मेधातिथेः **
सा लुप्तैव विधेर् वशात् क्वचिद् अपि प्राप्यं न यत् पुस्तकम् ।
**क्षोणीन्द्रो मदनः सहारणसुतो देशान्तराद् आहृतं **
जीर्णोद्धारम् अचीकरत् तत इतस् तत्पुस्तकैर् लेखितैः ।

इति भट्टवीरस्वामिसूनोर् भट्टमेधातिथिकृतौ

मनुभाष्ये द्वादशो ऽध्यायः ॥


  1. M G: sāmānyārtham ↩︎

  2. M G: yāni ↩︎

  3. M G: yāny atulyāni ↩︎

  4. M G J: svargāyuś (my reading is conjectural, based on Āp and the presence of the final “ca”) ↩︎

  5. M G: vihitāni ↩︎

  6. M G: kṛte for ityādinā ↩︎

  7. M G: na ca ↩︎

  8. M G: śāstrācoditaṃ ↩︎

  9. M G: tatra nānuṣṭhānam ↩︎

  10. M G: apekṣā ↩︎

  11. M G: atra kāṃkṣā ↩︎

  12. M G: pravartamānasya ↩︎

  13. M G: yadākāṃkṣīyata ↩︎

  14. J omit: kartṛkaraṇa iti ca śrūyate ↩︎

  15. M G: vidhis ↩︎

  16. M G: niyojyaṃ viṣa- ↩︎

  17. M G omit: na ↩︎

  18. M G: tadatikrameṇa ↩︎

  19. M G: tatra ↩︎

  20. M G: na cāśrutāpy ↩︎

  21. M G omit: karma ↩︎

  22. M G: kriyāmātra ↩︎

  23. M G: śubham ↩︎

  24. M G: -sādhanādivat ↩︎

  25. M G: sarva- ↩︎

  26. M G: īdṛśa etasya ↩︎

  27. M G: kāraṇāt ↩︎

  28. M G: meghavarṇasādṛśyāt ↩︎

  29. M G: santamāsaṃbhavāt pravṛtti saṃtamāsaṃbhavati ↩︎

  30. M G: vividhasya ↩︎

  31. M G add: īdṛśam ↩︎

  32. M G: vidāṃ prāmāṇyam; J: vedāḥ prāmāṇyam (my reading is conjectural, also based on Jha’s translation) ↩︎

  33. M G: -ārthaṃ param ↩︎

  34. M G: tu saṃyamya ↩︎

  35. M G: niyacchati ↩︎

  36. M G: vā na | atra ↩︎

  37. M G: te sarve ↩︎

  38. M G: kriyāṃ pari- ↩︎

  39. M G omit: vṛttiḥ ↩︎

  40. M G: pāṇādi- ↩︎

  41. M G: mahad abhibhūtaṃ sūkṣmapariveṣṭitaṃ ↩︎

  42. M G: nānārūpaṃ bhogabhāvair adhivāsitaṃ ↩︎

  43. M G: sahaśabdasya ↩︎

  44. M G: tad api yogena ↩︎

  45. M G: mahānti ↩︎

  46. M G: athāvyāptyāpakṣe ↩︎

  47. M G place nātra bhūtāni at the beginning of the com. on the next verse. ↩︎

  48. M G: tejasā- ↩︎

  49. M G omit: tadarthīyam ↩︎

  50. M G: yady ↩︎

  51. M G: chalena ↩︎

  52. M G: mahākṣetrajñāc ↩︎

  53. M G: pratirandhriṇi ↩︎

  54. M G: saṃvṛktaḥ ↩︎

  55. M G: na śloke ↩︎

  56. M G: evamuktaṃ ↩︎

  57. M G: tataḥ ↩︎

  58. M G: yābhyāṃ; J: tābhyāṃ ↩︎

  59. M G: atha ↩︎

  60. M G: kāraṇāpekṣā ↩︎

  61. M G: -pravaṇabhāsāpi ↩︎

  62. M G: -vilakṣaṇā- ↩︎

  63. M G: yāni svargaśarīrāṇi bhakṣyāṇi ↩︎

  64. M G: cānya- ↩︎

  65. M G J read: sukhānubhavena, without the elided “a”. I think it is asukhānubhavena, thus when there is a small amount of adharma, the asukha is experience in this very world, and after death the person goes to heaven. ↩︎

  66. M G: tadanubhave; DK (5: 631) suggests: na tv anubhavena ↩︎

  67. M G omit: jīvatau ↩︎

  68. M G: pramāvasthā vāpy atra bhavān ↩︎

  69. M G places yathā . . . acaitanyam eva after ucyate ↩︎

  70. M G J: cātiprasādaḥ (but Jha’s translation assumes pramāma) ↩︎

  71. M G: place anucchedād bījavāsanāyā ā brahmaprāptisthitatvāt under verse 27, after evaṃ sarvam ↩︎

  72. M G: svasaṃvedyaiva kasyāṃ ↩︎

  73. M G: hāri ↩︎

  74. M G: bhartṛviṣayeṣu ↩︎

  75. M G: tat kasyeti saṃbandha- (see kasyeti given later) ↩︎

  76. M G: saṃbandhasya ↩︎

  77. M G: gaṇanaṃ ↩︎

  78. M G: apāyaparihāre ↩︎

  79. M G: -dhanānām ↩︎

  80. M G: -kālebhyo ↩︎

  81. M G: saṃcarante ↩︎

  82. M G: buddhipūrvaprayogaś ↩︎

  83. M G add: ca ↩︎

  84. M G omit: vā ↩︎

  85. M G: acetanāditacchaktiḥ ↩︎

  86. M G: dharmādeś ca ↩︎

  87. M G: kṛtir ↩︎

  88. M G: eva paraṃ ↩︎

  89. M G: ye ye prakārāḥ santi ↩︎

  90. M G omit: vā ↩︎

  91. M G: aguṇatyāgā ↩︎

  92. M G: ceti ↩︎

  93. M G omit: nikṛṣṭataraṃ ↩︎

  94. M G omit: na ↩︎

  95. M G: indriyasaṅgo ‘pratiṣiddha- ↩︎

  96. M G: paramāt saṃsārāt ↩︎

  97. M G: tatra ↩︎

  98. M G: ghorā ↩︎

  99. M G: kṣayaṃ ↩︎

  100. M G: naraka- ↩︎

  101. M G omit: ’ntyāḥ ↩︎

  102. M G: kaṭa- ↩︎

  103. M G: prakaṭaḥ pūtano ↩︎

  104. M G: ādityalokaḥ ↩︎

  105. M G: ādityāl loke ↩︎

  106. M G: pravṛttasya syāt tatsvabhāvatayaiva ↩︎

  107. M G omit: na ↩︎

  108. M G: tadātmatve ca ↩︎

  109. M G: aśiṣṭā- ↩︎

  110. M G add: ity arthaḥ ↩︎

  111. M G J omit: vihitānāṃ (I follow the suggested emendation of DK 5: 632) ↩︎

  112. M G: vartitavyam ↩︎

  113. M G J: śreyase (I follow the suggested emendation of DK 5: 632) ↩︎

  114. M G J: -kāraṇatve (I follow the suggested emendation of DK 5: 633) ↩︎

  115. M G: -opasenābhyā- ↩︎

  116. M G J: -śvarabhāvasyātmanaḥ (I follow the suggested emendation of DK 5: 634) ↩︎

  117. M G omit: na ↩︎

  118. J omits: teṣu mokṣatvaṃ pratipadyate ↩︎

  119. DK (5: 634) suggests: samudāyāntarbhūtaviśeṣasya ↩︎

  120. DK (5: 634) suggests: na copapadya- ↩︎

  121. M G add: na hi bhavati ↩︎

  122. DK (5: 634) vedābhyāsādīni, thus omitting the initial antar- ↩︎

  123. M G: uddiṣṭaṃ ↩︎

  124. M G: sāmānyasāmānyāt ↩︎

  125. DK (5: 634) suggests: vaidikāni ↩︎

  126. M G: śreyaskaram ↩︎

  127. M G: -dīnām avaidikatvāt ↩︎

  128. M G: vaidikādīni ↩︎

  129. M G J: sarve (I follow the suggestion of DK 5: 634) ↩︎

  130. M G: agatvena tadbhāvaḥ ↩︎

  131. M G: vedābhyāsādīnām ↩︎

  132. M G: parimāṇavat ↩︎

  133. M G J: caitenoktena (I follow DK 5: 634; Jha translation also presupposed the negative) ↩︎

  134. M G: -karataratve vacanam; DK (5: 634) -karatvavacanam ↩︎

  135. M G: yathoktakalpavirodhe ↩︎

  136. M G: atulyāyāḥ śruteḥ smṛtyābādhaḥ ↩︎

  137. M G omit: śruti- ↩︎

  138. M G: anuvāda- ↩︎

  139. M G: arthayuktaṃ ↩︎

  140. DK ( 5: 635) suggests: tathāsyārthaḥ ↩︎

  141. M G: vidhis tair ↩︎

  142. M G add: agnihotrādyupadeśaḥ (omitted in J and DK, but found in Jha’s translation; the phrase is given later in this passage) ↩︎

  143. M G place tair vyākhyātam iti after kathaṃ ca ↩︎

  144. J notes a lacuna here, but not M G or DK (5: 635. ↩︎

  145. M G: vaidikaṃ mana ātmajñānam evam arthasya ↩︎

  146. M G: śākhābhyāsa- ↩︎

  147. M G: svavedā- ↩︎

  148. M G: sati ↩︎

  149. M G: karmavidhir vaidikakarmayoge ↩︎

  150. M G J: kratuṃ yajñebhya iti ↩︎

  151. M G J: tad vā (I follow the suggestion of DK 5: 636) ↩︎

  152. M G: sarvatrāntarbhavati ↩︎

  153. M G: -opadeśasoma-; DK (5: 636): -opasatsoma- ↩︎

  154. DK (5: 636) suggests: payo vrataṃ ↩︎

  155. M G: jñānaṃ sarvatrāpi duḥkhānadhikārāt; DK (5: 363) suggests: viduṣām adhikārāt ↩︎

  156. M G: pratyahagāminaḥ; J: pratiyāgagāmi na ↩︎

  157. M G: apeyān ↩︎

  158. M G J: ahiṃsāniratāṃ rātriṃ (clearly the editors failed to note the citation; DK 5: 636 has the correct reading) ↩︎

  159. M G J: prāṇenācchindyād ↩︎

  160. M G: ajānānasya ↩︎

  161. M G: kṛtiniṣkṛtitvāt ↩︎

  162. M G: vīpsāyāvidhir ↩︎

  163. M G DK (5: 636): brāhmaṇānyupāsīta; J: brāhmāṇyupāsīta (my reading is conjectural based in ChU) ↩︎

  164. M G J: tasyaivādhastāt ↩︎

  165. M G: nivṛttaṃ ↩︎

  166. M G add: na punar agnihotrādīni ↩︎

  167. DK (5: 637) suggests: vaidikatvaṃ ↩︎

  168. M G: upetyo- ↩︎

  169. DK (5: 637) suggests: vā matvartho ↩︎

  170. M G: pravṛttapade ↩︎

  171. DK (5: 637) suggests: pūrvatra ↩︎

  172. J: kārīrā- ↩︎

  173. M G omit: tat- ↩︎

  174. M G: kāmyata ↩︎

  175. M G: jñātaṃ pūrvam; J: jñātapūrvam (I think it should be jñāna, as Jha’s translation and the vigraha of the compound given below suggest) ↩︎

  176. M G: anayor api ↩︎

  177. M G: tadubhayaśeṣaḥ ↩︎

  178. DK (5: 638) suggests: ādyārthaṃ ↩︎

  179. M G: prabhūtāny apyeti paṃcadheti ↩︎

  180. M G: tathāpy ↩︎

  181. M G: apyeti ↩︎

  182. M G: anyatrāpyayo ↩︎

  183. M G: brahmarūpāpattiṃ ye paṭhanti ↩︎

  184. M G: na ↩︎

  185. M G omit: na ↩︎

  186. M G: tejomūrtiṃ cānveti ↩︎

  187. M G J: śarīram ekaṃ (I follow DK 5: 639) ↩︎

  188. M G: vābhavat ↩︎

  189. M G: ca ↩︎

  190. M G: nityākāmaphalatvāt ↩︎

  191. M G: pravṛttaṃ ↩︎

  192. M G: kiṃcana ↩︎

  193. M G: atha na ↩︎

  194. M G omit: praśaṃsā | santi ca kānicit devatvaprāptiphalāni karmāṇi ↩︎

  195. J: yat kartavyaṃ tathā ↩︎

  196. M G: tadabhāvo ↩︎

  197. M G: avyatikriyamāṇāni ↩︎

  198. M G: ca ↩︎

  199. M G: ātmajñānasyopabhogaḥ vidyamānaṃ tasyaiva vidyayā ↩︎

  200. DK (5: 639) suggests: mokṣārthī na ↩︎

  201. M G: pravartate ↩︎

  202. M G: kāmyayor ↩︎

  203. M G J: uktam | bhagavadbhinnaṃ (I follow DK 5: 639); bhagavadbhiḥ refers to Kumārila. ↩︎

  204. M G: uktagarbhavad bhinnaṃ ↩︎

  205. M G: na cānuṣṭhitayogavidyāyā ↩︎

  206. M G: ye cāpi bhūtāny apy etīty apy ayaṃ prati ↩︎

  207. M G J: aya (I follow DK 5: 639) ↩︎

  208. M G: puṇyaprāṇi ↩︎

  209. M G: pratiṣedhavad bhedāvabhāsasvaparavyavahāraṃ ↩︎

  210. M G: adya te bandhyaḥ ↩︎

  211. M G: na svārājyadevatārthaḥ ↩︎

  212. M G: nāsty ↩︎

  213. M G: ātmāpadeśena ↩︎

  214. M G: cocyate ↩︎

  215. M G: svārājyān ↩︎

  216. M G: bhavāḥ svārājyāḥ ↩︎

  217. M G omit: na ↩︎

  218. M G: apekṣatendriyāṇi ↩︎

  219. M G: mana āditaḥ paśyantīti ↩︎

  220. M G: bhāve tad ucyate ↩︎

  221. M G omit: na ↩︎

  222. M G: tadbāvanāparasyāt ↩︎

  223. M G: tvālaṃbanaṃ ↩︎

  224. M G: mukto ↩︎

  225. M G: puruṣamedhādiṣu ↩︎

  226. M G: dvijanmanāṃ ↩︎

  227. M G: ca rāṇakaśrutiḥ ↩︎

  228. M G omit: tat ↩︎

  229. M G: bhinnābhāvaḥ ↩︎

  230. DK (5: 109) suggests: cakṣuḥ ↩︎

  231. M G: cakṣuṣā paricchinno ‘rtho niścitaḥ; DK (5: 109) suggests: -chinneṣu niścitaḥ ↩︎

  232. M G: anenāpuruṣakṛtatvāt mahāpuruṣakṛtatve ↩︎

  233. M G: puruṣagataguṇadoṣasadṛśād bhāvaniśvayāt ↩︎

  234. M G: cādīpayet ↩︎

  235. DK (5: 109) suggests: vākyānāṃ ↩︎

  236. M G: bhāvānmahattvena ↩︎

  237. M G: svārājyaphalāyāṃ ↩︎

  238. M G: bhāvanātiśayayogāṃgā na śakyante ↩︎

  239. DK (5: 109) suggests: dveṣād ↩︎

  240. M G: pṛṣṭaṃ ↩︎

  241. DK (5: 109) suggests: bhāvanayā ↩︎

  242. DK (5: 109) suggests: kāminīm eva ↩︎

  243. DK (5: 109) suggests: stutipadāni ↩︎

  244. DK (5: 109) suggests: siddhisaṃyuktā ↩︎

  245. DK (5: 109) suggests: cedṛśaṃ ↩︎

  246. M G: atha vā ↩︎

  247. M G: śakyam ↩︎

  248. M G J: vedāṅgaṃ (I follow DK 5: 109) ↩︎

  249. M G: -saṃdṛpteṣu ↩︎

  250. DK (5: 111): nirgranthasaugatādi- ↩︎

  251. M G: -siddhāntaprasiddhāḥ ↩︎

  252. M G: kudṛṣṭyā ↩︎

  253. M G: -dṛṣṭāntaḥ ↩︎

  254. M G: rātriyati ↩︎

  255. M G: upadeśenāprāmāṇye ↩︎

  256. M G: śakyam api śakter uddeśikasya ↩︎

  257. M G add: na ↩︎

  258. M G: devatāsiddhiḥ ↩︎

  259. M G: pretyamatyāsyatāniṣphalās tā niṣṭās ↩︎

  260. DK (5: 111) suggests: durlabam ↩︎

  261. M G: yadi nāma kecid ↩︎

  262. M G: vipralambhamodakādilakṣaṇaṃ siddhe ‘pi ↩︎

  263. M G: sarvavarṇeṣv atulyatvād ↩︎

  264. M G: tā ↩︎

  265. DK (5: 112) suggests: āśramā api ↩︎

  266. M G: vedā vedabhūtam ↩︎

  267. M G: bhaviṣyati ↩︎

  268. M G J: prasūyante (but see prasidhyanti given in the commentary) ↩︎

  269. M G: chrutikarma- ↩︎

  270. M G: vedāḥ ↩︎

  271. DK (5: 112) omits: etan ↩︎

  272. DK (5: 113) suggests omitting: ataḥ śarīrārambhakāḥ śabdādayas tābhyām ↩︎

  273. M G: citrādiṣu; DK (5: 1123) suggests: agnihotrādi ↩︎

  274. M G: prasūter ↩︎

  275. M G: tasyāvasthāyāḥ ↩︎

  276. M G puts at the beginning: tasmād etat paraṃ manye ↩︎

  277. DK (5: 113): tena vṛṣṭir ↩︎

  278. DK (5: 113): utpattiḥ sthitir ↩︎

  279.  ↩︎
  280. M G: daṇḍena tāvad ↩︎

  281. M G: -prekṣaṇāniyuktāḥ ↩︎

  282. M G omit: yatra ↩︎

  283. DK (5: 114): anuvidya ↩︎

  284. M G: na punar ↩︎

  285. M G: amatyā paratāṃ ↩︎

  286. M G: śreṣṭham ↩︎

  287. M G: anyavaśānām ↩︎

  288. M G: nirviciktsādyā ↩︎

  289. M G: naitad ↩︎

  290. M G omit: na ↩︎

  291. M G: tadarthā naiva ↩︎

  292. M G: tu bhāvena ↩︎

  293. M G: balānandarūpatā ↩︎

  294. M G: vivaraṇapūrvakāśayanirākaraṇe ‘ṅga- ↩︎

  295. M G: utaitat ↩︎

  296. M G: śabdanityatvāt siddhiḥ ↩︎

  297. M G omit: nāsti ↩︎

  298. M G: sa ubhayor ↩︎

  299. M G: cānumānenopari dṛṣṭaśabde ‘pi ↩︎

  300. M G: -śāstrānta- ↩︎

  301. M G: anuvivecitaṃ (omit yena na) ↩︎

  302. M G: pakṣayor ↩︎

  303. M G omit: -vidhi- ↩︎

  304. M G: svādhyāyavidyākṣepaḥ ↩︎

  305. M G: śuddhabhāvenopadiṣṭaḥ ↩︎

  306. M G: places this under 12.208 erroneously. ↩︎

  307. DK (5: 121) suggests: yathā ↩︎

  308. M G: -ārthasamavāyād ↩︎

  309. DK ( 5: 121) suggests adding: iti ↩︎

  310. M G: -virodho ↩︎

  311. M G: uccāraṇena ↩︎

  312. M G omit: prayojyatvaṃ manyate, “ataś cāvikṛta eva mantraḥ prayoktavyaḥ” iti, so ‘pi śāstravirodhī tarkaḥ ↩︎

  313. M G omit: na ca ↩︎

  314. M G: -svarūpanirūpaṇa- ↩︎

  315. M G omit: na ↩︎

  316. M G: -pamā śabdāḥ ↩︎

  317. M G: tadvacanād āmnāyasya prāmāṇyam ↩︎

  318. M G: tayedam ↩︎

  319. M G: kiṃcit vedaḥ ↩︎

  320. M G: prāmāṇiko ↩︎

  321. M G: upayujyate ↩︎

  322. M G J: aviśuddhiḥ kṣayā- ↩︎

  323. M G: karmamīmāṃsāvedyaṃ tarkabhāṣābhyām ↩︎

  324. M G: prayacchata ↩︎

  325. M G: brāhmaṇa uktavāṃs tarkayaty ↩︎

  326. DK (5: 122) suggests: -āpekṣatvād ↩︎

  327. M G: siddha- ↩︎

  328. M G: -śruter ↩︎

  329. M G J: yatredam (I follow DK 5: 122) ↩︎

  330. M G: tūcchiṣṭavacanaṃ pramāṇaṃ kartavyam ↩︎

  331. M G: brūte ↩︎

  332. M G: kāpi cikitsā ↩︎

  333. M G J: kathaṃ ca (I follow DK 5: 122) ↩︎

  334. M G J: mānave ↩︎

  335. M G: pratigotra- ↩︎

  336. M G J: yo ’tra saṃdeha (I follow DK 5: 123) ↩︎

  337. M G place this passage under 12.105: sa hi jijñāsā ca . . . yo ’tra saṃdeha utpadyate ↩︎

  338. M G: vidvattayā ↩︎

  339. M G J: śrutatvāt (I follow DK 5: 123) ↩︎

  340. DK (5: 123) suggests: aparipūrṇatvāt ↩︎

  341. M G: viditaḥ paribṛṃhaṇāni ↩︎

  342. M G: api ↩︎

  343. M G: anyābhidhānam ucyate ↩︎

  344. M G: śrutaḥ ↩︎

  345. M G omit: te ↩︎

  346. DK (5: 123) suggests adding: na ↩︎

  347. DK (5: 123) suggests: cemāṃ nāpramāṇīkurvanti ↩︎

  348. M G: śruteḥ pratyakṣaśruteḥ ↩︎

  349. M G J: daśāvarāḥ ↩︎

  350. M G J: tryavarāḥ ↩︎

  351. M G: -hetur guṇān ↩︎

  352. M G add: pūrvoktāc cetoviṣāṇīvaruddhān pratibāladhiḥ sāprāvaniti gotrelipsām iti (the reading here is unclear) ↩︎

  353. DK (5: 124) suggests adding: haitukaḥ ↩︎

  354. M G: vedanamātrā ↩︎

  355. M G: vedārthaṃ gra- ↩︎

  356. M G: -smṛtiśrutiśāstrāṇām ↩︎

  357. M G: pūrvo ↩︎

  358. M G J: nāniṣiddhaḥ (I follow DK 5: 124) ↩︎

  359. M G: ceyaṃ mānuṣī ↩︎

  360. DK (5: 125) suggests: adharmam ↩︎

  361. M G: dharmāśrayāt; J: dharmāśrayet (my reading is a conjecture) ↩︎

  362. M G: jñāyate ’nyasya ↩︎

  363. J: uditaḥ ↩︎

  364. J: vyākhyātaḥ ↩︎

  365. M G omit: yaṃ ↩︎

  366. M G: vikalpate ↩︎

  367. M G: pratijñāna- ↩︎

  368. DK (5: 340) suggests: śrūyatām iti (here with two “iti”) ↩︎

  369. M G: mamāpi ↩︎

  370. M G: vānyaḥ ↩︎

  371. M G: yac ca ↩︎

  372. M G: saddarśanena darśanasyāpy ↩︎

  373. M G: -karmaṇi ↩︎

  374. M G: aśrutopanyāsa- ↩︎

  375. M G: vikaraṇakṣetrajñata uttaraṃ ↩︎

  376. M G: naitasya ↩︎

  377. M G J: gārgī ↩︎

  378. M G: neha pratya- ↩︎

  379. M G J: -ādidaiva- ↩︎

  380. M G: vyavasthito nāmādhyātmam ↩︎

  381. M G: kāraṇātmanā jitasya ↩︎

  382. M G: yatra ↩︎

  383. J: vākakpadoye; M G: vākyapradīpe ↩︎

  384. M G: darśayann ↩︎

  385. M G: vikārasya grāmyasya ↩︎

  386. M G: -ākṣarāvadhāratvāt ↩︎

  387. M G: buddhiś cetaso ↩︎

  388. M G: prativilāpayeta ↩︎

  389. M G: aniyato ↩︎

  390. M G: vāyvādi- ↩︎

  391. M G: kuśalo ↩︎

  392. M G: sarvaṃ tatparaṃ ↩︎

  393. M G: ityātma- ↩︎

  394. M G: tato ↩︎

  395. M G: yatrālpam atikrāmati ↩︎

  396. M G: ekānte karmaṇā ↩︎

  397. M G: evaṃ ca tehara ↩︎

  398. M G: yaṃ yaṃ ↩︎

  399. M G: ca bhittyādīnām ↩︎

  400. M G: jagata-; J: jagat- ↩︎

  401. M G: -ādisvavyāpāro ↩︎

  402. M G: -ābhipretapratiniyamena ca ↩︎

  403.  ↩︎