१०

अथ दशमो ऽध्यायः

अधीयीरंस् त्रयो वर्णाः स्वकर्मस्था द्विजातयः ।
प्रब्रूयाद् ब्राह्मणस् त्व् एषां नेतराव् इति निश्चयः ॥ १०.१ ॥

सर्वेषां ब्राह्मणो विद्याद् वृत्त्युपायान् यथाविधि ।
प्रब्रूयाद् इतरेभ्यश् च स्वयं चैव तथा भवेत् ॥ १०.२ ॥

वैशेष्यात् प्रकृतिश्रैष्ठ्यान् नियमस्य च धारणात् ।
संस्कारस्य विशेषाच् च वर्णानां ब्राह्मणः प्रभुः ॥ १०.३ ॥

ब्राह्मणः क्षत्रियो वैश्यस् त्रयो वर्णा द्विजातयः ।
चतुर्थ एकजातिस् तु शूद्रो नास्ति तु पञ्चमः ॥ १०.४ ॥

सर्ववर्णेषु तुल्यासु पत्नीष्व् अक्षतयोनिषु ।
आनुलोम्येन संभूता जात्या ज्ञेयास् त एव14** ते ॥ १०.५ ॥**

स्त्रीष्व् अनन्तरजातासु द्विजैर् उत्पादितान् सुतान् ।
सदृशान् एव तान् आहुर् मातृदोषविगर्हितान् ॥ १०.६ ॥

अनन्तरासु जातानां विधिर् एष सनातनः ।
द्व्येकान्तरासु जातानां धर्म्यं विद्याद् इमं विधिम् ॥ १०.७ ॥

ब्राह्मणाद् वैश्यकन्यायाम् अम्बष्ठो नाम जायते ।
निषादः शूद्रकन्यायां यः पारशव उच्यते ॥ १०.८ ॥

क्षत्रियाच् छूद्रकन्यायां क्रूराचारविहारवान् ।
क्षत्रशूद्रवपुर् जन्तुर् उग्रो नाम प्रजायते ॥ १०.९ ॥

विप्रस्य त्रिषु वर्णेषु नृपतेर् वर्णयोर् द्वयोः ।
वैश्यस्य वर्णे चैकस्मिन् षड् एते ऽपसदाः स्मृताः ॥ १०.१० ॥

क्षत्रियाद् विप्रकन्यायां सूतो भवति जातितः ।
वैश्यान् मागधवैदेहौ राजविप्राङ्गनासुतौ ॥ १०.११ ॥

शूद्राद् आयोगवः क्षत्ता चण्डालश् चाधनो नृणाम् ।
वैश्यराजन्यविप्रासु जायन्ते वर्णसंकराः ॥ १०.१२ ॥

एकान्तरे त्व् आनुलोम्याद् अम्बष्ठोग्रौ यथास्मृतौ ।
क्षत्तृवैदेहकौ तद्वत् प्रातिलोम्ये ऽपि जन्मनि ॥ १०.१३ ॥

पुत्रा ये ऽनन्तरस्त्रीजाः क्रमेणोक्ता द्विजन्मनाम् ।
तान् अनन्तरनाम्नस् तु मातृदोषात् प्रचक्षते ॥ १०.१४ ॥

ब्राह्मणाद् उग्रकन्यायाम् आवृतो नाम जायते ।
आभीरो ऽम्बष्ठकन्यायाम् आयोगव्यां तु धिग्वणः ॥ १०.१५ ॥
आयोगवश् च क्षत्ता च चण्डालश् चाधमो नृणाम् ।
प्रातिलोम्येन जायन्ते शूद्राद् अपसदास् त्रयः ॥ १०.१६ ॥
वैश्यान् मागधवैदेहौ क्षत्रियात् सूत एव तु ।
प्रतीपम् एते जायन्ते परे ऽप्य् अपसदास् त्रयः ॥ १०.१७ ॥
जातो निषादाच् छूद्रायां जात्या भवति पुक्कसः[^७०]** ।**
शूद्राज् जातो निषाद्यां तु स वै कुक्कुटकः स्मृतः ॥ १०.१८ ॥

क्षत्तुर् जातस् तथोग्रायां श्वपाक इति कीर्त्यते ।
वैदेहकेन त्व् अंबष्ठ्याम् उत्पन्नो वेण उच्यते ॥ १०.१९ ॥

द्विजातयः सवर्णासु जनयन्त्य् अव्रतांस् तु यान् ।
तान् सावित्रीपरिभ्रष्टान् व्रात्यान् इति विनिर्दिशेत् ॥ १०.२० ॥

व्रात्यात् तु जायते विप्रात् पापात्मा भृज्जकण्टकः[^७२]** ।**
आवन्त्यवाटधानौ च पुष्पधः शैख एव च ॥ १०.२१ ॥

झल्लो मल्लश् च राजन्याद् व्रात्याल् लिच्छविर् एव च ।
नटश् च करणश् चैव खसो द्रविड एव च ॥ १०.२२ ॥
वैश्यात् तु जायते व्रात्यात् सुधन्वाचार्य एव च ।
कारुषश् च विजन्मा च मैत्रः सात्वत एव च ॥ १०.२३ ॥

व्यभिचारेण वर्णानाम् अवेद्यावेदनेन च ।
स्वकर्मणां च त्यागेन जयन्ते वर्णसंकराः ॥ १०.२४ ॥

संकीर्णयोनयो ये तु प्रतिलोमानुलोमजाः ।
अन्योन्यव्यतिषक्ताश् च तान् प्रवक्ष्याम्य् अशेषतः ॥ १०.२५ ॥

सूतो वैदेहकश् चैव चण्डालश् च नराधमः ।
मागधः क्षत्तृजातिश् च तथायोगव एव च ॥ १०.२६ ॥

एते षट् सदृशान् वर्णाञ् जनयन्ति स्वयोनिषु ।
मातृजात्याः72** प्रसूयन्ते प्रवरासु च योनिषु ॥ १०.२७ ॥**

यथा त्रयाणां वर्णानां द्वयोर् आत्मास्य जायते ।
आनन्तर्यात् स्वयोन्यां तु तथा बाह्येष्व् अपि क्रमात् ॥ १०.२८ ॥

ते चापि बाह्यान् सुबहूंस् ततो ऽप्य् अधिकदूषितान् ।
परस्परस्य दारेषु जनयन्ति विगर्हितान् ॥ १०.२९ ॥

यथैव शूद्रो ब्राह्मण्यां बाह्यं जन्तुं प्रसूयते ।
तथा बाह्यतरं बाह्यश् चातुर्वर्ण्ये प्रसूयते ॥ १०.३० ॥

प्रतिकूलं वर्तमाना बाह्या बाह्यतरान् पुनः ।
हीनाहीनान् प्रसूयन्ते वर्णान् पञ्चदशैव तु ॥ १०.३१ ॥

प्रसाधनोपचारज्ञम् अदासं दास्यजीवनम् ।
सैरन्ध्रं वागुरावृत्तिं सूते दस्युर् अयोगवे ॥ १०.३२ ॥

मैत्रेयकं तु वैदेहो माधूकं संप्रसूयते ।
नॄन् प्रशंसत्य् अजस्रं यो घण्टाताडो ऽरुणोदये ॥ १०.३३ ॥

निषादो मार्गवं सूते दासं नौकर्मजीविनम् ।
कैवर्त्तम् इति यं प्राहुर् आर्यावर्तनिवासिनः ॥ १०.३४ ॥

मृतवस्त्रभृत्स्व् अनार्यासु गर्हितान्नाशनासु च ।
भवन्त्य् आयोगवीष्व् एते जातिहीनाः पृथक् त्रयः ॥ १०.३५ ॥

कारावरो निषादात् तु चर्मकारं प्रसूयते ।
वैदेहिकाद् अन्ध्रमेदौ बहिर्ग्रामप्रतिश्रयौ ॥ १०.३६ ॥

चाण्डालात् पाण्डुसोपाकस् त्वक्सारव्यवहारवान् ।
आहिण्डिको निषादेन वैदेह्याम् एव जायते ॥ १०.३७ ॥

चाण्डालेन तु सोपाको मूलव्यसनवृत्तिमान् ।
पुल्कस्यां104** जायते पापः सदा सज्जनगर्हितः ॥ १०.३८ ॥**

निषादस्त्री तु चण्डालात् पुत्रम् अन्त्यावसायिनम् ।
श्मशानगोचरं सूते बाह्यानाम् अपि गर्हितम् ॥ १०.३९ ॥

संकरे जातयस् त्व् एताः पितृमातृप्रदर्शिताः ।
प्रच्छन्ना वा प्रकाशा वा वेदितव्याः स्वकर्मभिः ॥ १०.४० ॥

स्वजातिजान् अन्तरजाः षट् सुता द्विजधर्मिणः ।
शूद्राणां तु सधर्माणः सर्वे ऽपध्वंसजाः स्मृताः ॥ १०.४१ ॥

तपोबीजप्रभावैस् तु ते गछन्ति युगे युगे ।
उत्कर्षं चापकर्षं च मनुष्येष्व् इह जन्मतः ॥ १०.४२ ॥

शनकैस् तु क्रियालोपाद् इमाः क्षत्रियजातयः ।
वृषलत्वं गता लोके ब्राह्मणातिक्रमेण109** च ॥ १०.४३ ॥**

पौण्ड्रकाश् चौड्रद्रविडाः काम्बोजा यवनाः शकाः ।
पारदापह्लवाश् चीनाः किराता दरदाः खशाः ॥ १०.४४ ॥

मुखबाहूरुपज्जानां या लोके जातयो बहिः ।
म्लेच्छवाचश् चार्यवाचः सर्वे ते दस्यवः स्मृताः ॥ १०.४५ ॥

ये द्विजानाम् अपसदा ये चापध्वंसजाः स्मृताः ।
ते निन्दितैर् वर्तयेयुर् द्विजानाम् एव कर्मभिः ॥ १०.४६ ॥

सूतानाम् अश्वसारथ्यम् अम्बष्ठानां चिकित्सनम् ।
वैदेहकानां स्त्रीकार्यं मागधानां वणिक्पथः ॥ १०.४७ ॥

मत्स्यघातो निषादानां त्वष्टिस् त्व् आयोगवस्य च ।
मेदान्ध्रचुञ्चुमद्गूनाम् आरण्यपशुहिंसनम् ॥ १०.४८ ॥

क्षत्रुग्रपुल्कसानां[^१२६]** तु बिलौको वधबन्धनम् ।**
धिग्वणानां चर्मकार्यं वेणानां भाण्डवादनम् ॥ १०.४९ ॥

चैत्यद्रुमश्मशानेषु शैलेषूपवनेषु च ।
वसेयुर् एते विज्ञाता120** वर्तयन्तः स्वकर्मभिः ॥ १०.५० ॥**

चण्डालश्वपचानां तु बहिर्ग्रामात् प्रतिश्रयः ।
अपपात्राश् च कर्तव्या धनम् एषां श्वगर्दभम् ॥ १०.५१ ॥

वासांसि मृतचेलानि[^१३४]** भिन्नभाण्डे च**[^१३५]** भोजनम् ।**
कार्षायसम् अलंकरः परिव्र्ज्या च नित्यशः ॥ १०.५२ ॥

न तैः समयम् अन्विच्छेत् पुरुषो धर्मम् आचरन् ।
व्यवहारो मिथस् तेषां विवाहः सदृशैः सह ॥ १०.५३ ॥

अन्नम् एषां पराधीनं देयं स्याद् भिन्नभाजने ।
रात्रौ न विचरेयुस् ते ग्रामेषु नगरेषु च ॥ १०.५४ ॥

दिवा चरेयुः कार्यार्थं चिह्निता राजशासनैः ।
अबान्धवं शवं चैव127** निर्हरेयुर् इति स्थितिः ॥ १०.५५ ॥**

वध्यांश् च हन्युः सततं यथाशास्त्रं नृपाज्ञया ।
वध्यवासांसि गृह्णीयुः शय्याश् चाभरणानि च ॥ १०.५६ ॥
वर्णापेतम् अविज्ञातं नरं कलुषयोनिजम् ।
आर्यरूपम् इवानार्यं कर्मभिः स्वैर् विभावयेत् ॥ १०.५७ ॥

अनार्यता निष्टुरता क्रूरता निष्क्रियात्मता ।
पुरुषं व्यञ्जयन्तीह लोके कलुषयोनिजम् ॥ १०.५८ ॥

पित्र्यं वा भजते शीलं मातुर् वोभयम् एव वा ।
न कथंचन दुर्योनिः प्रकृतिं स्वां नियच्छति ॥ १०.५९ ॥

कुले मुख्ये ऽपि जातस्य यस्य स्याद् योनिसंकरः ।
संश्रयत्य् एव तच्छीलं नरो ऽल्पम् अपि वा बहु ॥ १०.६० ॥

यत्र त्व् एते परिध्वंसाज् जायन्ते वर्णदूषकाः ।
राष्ट्रियैः129** सह तद् राष्ट्रं क्षिप्रम् एव विनश्यति ॥ १०.६१ ॥**

ब्राह्मणार्थे गवार्थे वा देहत्यागो ऽनुपस्कृतः ।
स्त्रीबालाभ्यवतत्तौ130** च बह्यानां सिद्धिकारणम् ॥ १०.६२ ॥**

अहिंसा सत्यम् अस्तेयं शौचम् इन्द्रियनिग्रहः ।
एतं सामासिकं धर्मं चातुर्वर्ण्ये ऽब्रवीन् मनुः ॥ १०.६३ ॥

शूद्रायां ब्राह्मणाज् जातः श्रेयसा चेत् प्रजायते ।
अश्रेयान् स्रेयसीं जातिं गच्छत्य् आ सप्तमाद् युगात् ॥ १०.६४ ॥

शूद्रो ब्राह्मणताम् एति ब्राह्मणश् चैति शूद्रताम् ।
क्षत्रियाज् जातम् एवं तु विद्याद् वैश्यात् तथैव च ॥ १०.६५ ॥

अनार्यायां समुत्पन्नो ब्राह्मणात् तु यदृच्छया ।
ब्राह्मण्याम् अप्य् अनार्यात् तु श्रेयस्त्वं क्वेति चेद्139** भवेत् ॥ १०.६६ ॥**

जातो नार्याम् अनार्यायाम् आर्याद् आर्यो भवेद् गुणैः ।
जातो ऽप्य् अनार्याद् आर्यायाम् अनार्य इति निश्चयः ॥ १०.६७ ॥

ताव् उभाव् अप्य् असंस्कार्याव् इति धर्मो व्यवस्थितः ।
वैगुण्याज् जन्मनः पूर्व उत्तरः प्रतिलोमतः ॥ १०.६८ ॥

सुबीजं चैव सुक्षेत्रे जातं संपद्यते यथा ।
तथार्याज् जात आर्यायां सर्वं संस्कारम् अर्हति ॥१०.६९ ॥

बीजम् एके प्रशंसन्ति क्षेत्रम् अन्ये मनीषिणः ।
बीजक्षेत्रे तथैवान्ये तत्रेयं तु व्यवस्थितिः ॥ १०.७० ॥

अक्षेत्रे बीजम् उत्सृष्टम् अन्तरैव विनश्यति ।
अबीजकम् अपि क्षेत्रं केवलं स्थण्डिलं भवेत् ॥ १०.७१ ॥

यस्माद् बीजप्रभावेण तिर्यग्जा ऋषयो ऽभवन् ।
पूजिताश् च प्रशस्ताश् च तस्माद् बीजं प्रशस्यते ॥ १०.७२ ॥

अनार्यम् आर्यकर्माणम् आर्यं चानार्यकर्मिणम् ।
संप्रधार्याब्रवीद् धाता न समौ नासमाव् इति ॥ १०.७३ ॥

ब्राह्मणा ब्रह्मयोनिस्था ये स्वकर्मण्य् अवस्थिताः ।
ते सम्यग् उपजीवेयुः षट्कर्माणि यथाक्रमम् ॥ १०.७४ ॥

अध्यापनम् अध्ययनं यजनं याजनं तथा ।
दानं प्रतिग्रहश् चैव षट् कर्माण्य् अग्रजन्मनः ॥ १०.७५ ॥

षण्णां तु कर्मणाम् अस्य त्रीणि कर्माणि जीविका ।
याजनाध्यापने चैव विशुद्धाच् च प्रतिग्रहः ॥ १०.७६ ॥

त्रयो धर्मा निवर्तन्ते ब्राह्मणात् क्षत्रियं प्रति ।
अध्यापनं याजनं च तृतीयश् च प्रतिग्रहः ॥ १०.७७ ॥

वैश्यं प्रति तथैवैते निवर्तेरन्न् इति स्थितिः ।
न तौ प्रति हि तान् धर्मान् मनुर् आह प्रजापतिः ॥ १०.७८ ॥

शस्त्रास्त्रभृत्त्वं क्षत्रस्य वणिक्पशुकृषीर् विशः ।
आजीवनार्थं धर्मस् तु दानम् अध्ययनं यजिः ॥ १०.७९ ॥

वेदाभ्यासो ब्रह्मणस्य क्षत्रियस्य च रक्षणम् ।
वार्ताकर्मैव वैश्यस्य विशिष्टानि स्वकर्मसु ॥ १०.८० ॥

अजीवंस् तु यथोक्तेन ब्राह्मणः स्वेन कर्मणा ।
जीवेत् क्षत्रियधर्मेण स ह्य् अस्य प्रत्यनन्तरः ॥ १०.८१ ॥

उभाभ्याम् अप्य् अजीवंस् तु कथं स्याद् इति चेद् भवेत् ।
कृषिगोरक्षम् आस्थाय जीवेद् वैश्यस्य जीविकाम् ॥ १०.८२ ॥

वैश्यवृत्त्यापि जीवंस् तु ब्राह्मणः क्षत्रियो ऽपि वा ।
हिंसाप्रायां पराधीनां कृषिं यत्नेन वर्जयेत् ॥ १०.८३ ॥

कृषिं साध्व् इति मन्यन्ते सा वृत्तिः सद्विगर्हिता ।
भूमिं भूमिशयांश् चैव हन्ति काष्ठम् अयोमुखम् ॥ १०.८४ ॥

इदं तु वृत्तिवैकल्यात् त्यजतो धर्मनैपुणम् ।
विट्पण्यम् उद्धृतोद्धारं विक्रेयं वित्तवर्धनम् ॥ १०.८५ ॥

सर्वान् रसान् अपोहेत कृतान्नं च तिलैः सह ।
अश्मनो लवणं चैव पशवो ये च मानुषाः ॥ १०.८६ ॥

सर्वं च तान्तवं रक्तं शाणक्षौमाविकानि[^१७९]** च ।**
अपि चेत् स्युर् अरक्तानि फलमूले तथौषधीः ॥ १०.८७ ॥

अपः शस्त्रं विषं मांसं सोमं गन्धांश् च सर्वसः ।
क्षीरं क्षौद्रं दधि घृतं तैलं मधु गुडं कुशान् ॥ १०.८८ ॥

आरण्यांश् च पशून् सर्वान् दंष्ट्रिणश् च वयांसि च ।
मद्यं नीलीं च लाक्षां च सर्वांश् चैकशफांस् तथा ॥ १०.८९ ॥

कामम् उत्पाद्य कृष्यां तु स्वयम् एव कृषीवलः ।
विक्रीणीत तिलान् शुद्धान् धर्मार्थम् अचिरस्थितान् ॥ १०.९० ॥

भोजनाभ्यञ्जनाद् दानाद् यद् अन्यत् कुरुते तिलैः ।
कृमिभूतः श्वविष्ठायां पितृभिः सह मज्जति ॥ १०.९१ ॥

सद्यः पतति मांसेन लाक्षया लवणेन च ।
त्र्यहेण शूद्रो भवति ब्राह्मणः क्षीरविक्रयात् ॥ १०.९२ ॥

इतरेषां तु पण्यानां विक्रयाद् इह कामतः ।
ब्राह्मणः सप्तरात्रेण वैश्यभावं नियच्छति ॥ १०.९३ ॥

रसा रसैर् निमातव्या न त्व् एव लवणं रसैः ।
कृतान्नं चाकृतान्नेन तिला धान्येन तत्समाः ॥ १०.९४ ॥

जीवेद् एतेन राजन्यः सर्वेणाप्य् अनयं गतः ।
न त्व् एव ज्यायसीं वृत्तिम् अभिमन्येत कर्हिचित् ॥ १०.९५ ॥

यो लोभाद् अधमो जात्या जीवेद् उत्कृष्टकर्मभिः ।
तं राजा निर्धनं कृत्वा क्षिप्रम् एव प्रवासयेत् ॥ १०.९६ ॥

वरं स्वधर्मो विगुणो न परधर्मात् स्वनुष्ठितात्[^१९६]** ।**
परधर्मेण जीवन् हि सद्यः पतति जातितः ॥ १०.९७ ॥

वैश्यो ऽजीवन् स्वधर्मेण शूद्रवृत्त्यापि वर्तयेत् ।
अनाचरन्न् अकार्याणि निवर्तेत च शक्तिमान् ॥ १०.९८ ॥

अशक्नुवंस् तु शुश्रूषां शूद्रः कर्तुं द्विजन्मनाम् ।
पुत्रदारात्ययं प्राप्तो जीवेत् कारुककर्मभिः ॥ १०.९९ ॥

यैः कर्मभिः प्रचरितैः शुश्रूष्यन्ते द्विजातयः ।
तानि कारुककर्माणि शिल्पानि विविधानि च ॥ १०.१०० ॥

वैश्यवृत्तिम् अनातिष्ठन् ब्राह्मणः स्वे पथि स्थितः ।
अवृत्तिकर्षितः सीदन्न् इमं धर्मं समाचरेत् ॥ १०.१०१ ॥

सर्वतः प्रतिगृह्णीयाद् ब्राह्मणस् त्व् अनयं गतः ।
पवित्रं दुष्यतीत्य् एतद् धर्मतो नोपपद्यते ॥ १०.१०२ ॥

नाध्यापनाद् याजनाद् वा गर्हिताद् वा प्रतिग्रहात् ।
दोषो भवति विप्राणां ज्वलनाम्बुसमा हि ते ॥ १०.१०३ ॥

जीवितात्ययम् आपन्नो यो ऽन्नम् अत्ति ततस्[^२०९]** ततः ।**
आकाशम् इव पङ्केन न स पापेन लिप्यते ॥ १०.१०४ ॥

अजीगर्तः सुतं हन्तुम् उपासर्पद् बुभुक्षितः ।
न चालिप्यत पापेन क्षुत्प्रतीकारम् आचरन् ॥ १०.१०५ ॥

श्वमांसम् इच्छन्न् आर्त्तो ऽत्तुं धर्माधर्मविचक्षणः ।
प्राणानां परिरक्षार्थं वामदेवो न लिप्तवान् ॥ १०.१०६ ॥

भरद्वाजः क्षुधार्त्तस् तु सपुत्रो विजने वने ।
बह्वीर् गाः प्रतिजग्राह वृधोस् तक्ष्णो महातपाः ॥ १०.१०७ ॥

क्षुधार्त्तश् चात्तुम् अभ्यागाद् विश्वामित्रः श्वजाघनीम् ।
चण्डालहस्ताद् आदाय धर्माधर्मविचक्षणः ॥ १०.१०८ ॥

प्रतिग्रहाद् याजनाद् वा तथैवाध्यापनाद् अपि ।
प्रतिग्रहः प्रत्यवरः प्रेत्य विप्रस्य गर्हितः ॥ १०.१०९ ॥

याजनाध्यापने नित्यं क्रियेते संस्कृतात्मनाम् ।
प्रतिग्रहस् तु क्रियते शूद्राद् अप्य् अन्त्यजन्मनः ॥ १०.११० ॥

जपहोमैर् अपैत्येनो याजनाध्यापनैः कृतम् ।
प्रतिग्रहनिमित्तं तु त्यागेन तपसैव च ॥ १०.१११ ॥

शिलोञ्छम् अप्य् आददीत विप्रो ऽजीवन् यतस् ततः ।
प्रतिग्रहाच् छिलः स्रेयांस् ततो ऽप्य् उञ्छः प्रशस्यते ॥ १०.११२ ॥

सीदद्भिः कुप्यम् इच्छद्भिर् धनं[^२१७]** वा पृथिवीपतिः ।**
याच्यः स्यात् स्नातकैर् विप्रैर् अदित्संस् त्यागम् अर्हति ॥ १०.११३ ॥

अकृतं च कृतात् क्षेत्राद् गौर् अजाविकम् एव च ।
हिरण्यं धान्यम् अन्नं च पूर्वं पूर्वम् अदोषवत् ॥ १०.११४ ॥

सप्त वित्तागमा धर्म्या दायो लाभः क्रयो जयः ।
प्रयोगः कर्मयोगश् च सत्प्रतिग्रह एव च ॥ १०.११५ ॥

विद्या शिल्पं भृतिः सेवा गोरक्ष्यं विपणिः कृषिः ।
धृतिर् भैक्ष्यं कुसीदं च दश जीवनहेतवः ॥ १०.११६ ॥

ब्राह्मणः क्षत्रियो वापि वृद्धिं नैव प्रयोजयेत् ।
कामं तु खलु धर्मार्थं दद्यात् पापीयसे ऽल्पिकाम् ॥ १०.११७ ॥

चतुर्थम् आददानो ऽपि क्षत्रियो भागम् आपदि ।
प्रजा रक्षन् परं शक्त्या किल्बिषात् प्रतिमुच्यते ॥ १०.११८ ॥

स्वधर्मो विजयस् तस्य नाहवे स्यात् पराङ्मुखः ।
शस्त्रेण वैश्यान् रक्षित्वा धर्म्यम् आहारयेद् बलिम् ॥ १०.११९ ॥

धान्ये ऽष्टमं विशां शुल्कं विंशं कार्षापणावरम् ।
कर्मोपकरणाः शूद्राः कारवः शिल्पिनस् तथा ॥ १०.१२० ॥

शूद्रस् तु वृत्तिम् आकांक्षन् क्षत्रम् आराधयेद् यदि ।
धनिनं वाप्य् उपाराध्य वैश्यं शूद्रो जिजीविशेत् ॥ १०.१२१ ॥

स्वर्गार्थम् उभयार्थं वा विप्रान् आराधयेत् तु सः ।
जातब्राह्मणशब्दस्य सा ह्य् अस्य कृतकृत्यता ॥ १०.१२२ ॥

विप्रसेवैव शूद्रस्य विशिष्टं कर्म कीर्त्यते ।
यद् अतो ऽन्यद् धि कुरुते तद् भवत्य् अस्य निष्फलम् ॥ १०.१२३ ॥

प्रकल्प्या तस्य तैर् वृत्तिः स्वकुटुम्बाद् यथार्हतः ।
शक्तिं चावेक्ष्य दाक्ष्यं च भृत्यानां च परिग्रहम् ॥ १०.१२४ ॥

उच्छिष्टम् अन्नं दातव्यं जीर्णानि वसनानि च ।
पुलाकाश् चैव धान्यानां जीर्ञाश् चैव परिच्छदाः ॥ १०.१२५ ॥

न शूद्रे पातकं किंचिन् न च संस्कारम् अर्हति ।
नास्याधिकारो धर्मे ऽस्ति न धर्मात् प्रतिषेधनम् ॥ १०.१२६ ॥

धर्मेप्सवस् तु धर्मज्ञाः सतां धर्मम्[^२३४]** अनुष्ठिताः ।**
मन्त्रवर्ज्यं न दुष्यन्ति प्रशंसां प्राप्नुवन्ति च ॥ १०.१२७ ॥

यथा यथा हि सद्वृत्तम् आतिष्ठत्य् अनसूयकः ।
तथा तथेमं चामुं च लोकं प्राप्नोत्य् अनिन्दितः ॥ १०.१२८ ॥

शक्तेनापि हि शूद्रेण न कार्यो धनसंचयः ।
शूद्रो हि धनम् आसाद्य ब्राह्मणान् एव बाधते ॥ १०.१२९ ॥

एते चतुर्णां वर्णानाम् आपद्धर्माः प्रकीर्तिताः ।
यान् सम्यग् अनुतिष्ठन्तो व्रजन्ति परमां गतिम् ॥ १०.१३० ॥

एष धर्मविधिः कृत्स्नश् चातुर्वर्ण्यस्य कीर्तितः ।
अतः परं प्रवक्ष्यामि प्रायश्चित्तविधिं शुभम् ॥ १०.१३१ ॥


  1. M G: gṛhītasya vedasya vā vismaraṇam ↩︎

  2. M G: -karaṇasyāśrutatvāt ↩︎

  3. M G: tadarthaṃ vyākhyānam ↩︎

  4. J: atha vālaukika- ↩︎

  5. M G J: yathopadiṣṭā (see DK: 5: 1206) ↩︎

  6. DK suggests: ata ↩︎

  7. M G add: hṛdayaṅgmābhir ityādi grāma eva ↩︎

  8. DK suggests; ityādir upanayanādir ↩︎

  9. M G: -dvādaśato ↩︎

  10. M G: syād eva svavarṇakālaviśeṣayukto nimittārthaḥ ↩︎

  11. M G J: tad ucyata (Govindarāja also cites MDh 10.127 at this point) ↩︎

  12. M G: amantrakasya niyatakālasya ↩︎

  13. M G: -niyamārtham ayaṃ ↩︎

  14. J: evaṃ ↩︎

  15. M G: dharme ↩︎

  16. M G: bhartṛsaṃbhūtāsu; DK (5: 1208) suggests: saṃbhutāḥ ↩︎

  17. M G: -grahaṇāsyāśrutopi; DK suggests deleting: ato ↩︎

  18. DK suggests: āśaṅkyamānaṃ ↩︎

  19. M G: yady ↩︎

  20. M G: punaḥpunaḥśabda- ↩︎

  21. M G: dhetur uktaḥ ↩︎

  22. M G: tajjāyāḥ ↩︎

  23. M G: prayojanavācyam ↩︎

  24. M G: pramāṇaṃ tair eva ↩︎

  25. M G: -ślokair ↩︎

  26. M G: puruṣāparādhāsāv ↩︎

  27. M G: niyāmakāḥ ↩︎

  28. M G: abhyupapadyata ↩︎

  29. M G: saṃtānavacanatvāt ↩︎

  30. M G add: vā ↩︎

  31. M G: antare pabhāvānāṃ ↩︎

  32. M G: kataraṃ ↩︎

  33. M G: jātiviśeṣaḥ svīyo; J: jātiviśeṣaḥ striyo ↩︎

  34. DK suggests: -ārthāvṛtteḥ ↩︎

  35. M G: sahacārijātyantareṇa tritvam ↩︎

  36. M G: tad uktam ↩︎

  37. M G J: api ↩︎

  38. M G: prayujyata evāpadhvaṃsanivṛttyarthaṃ ca ↩︎

  39. M G add: sa ca mātāpitror ↩︎

  40. M G: -gamyatvam ↩︎

  41. M G: tāsu ↩︎

  42. M G J: -paryaṃ kaiś ↩︎

  43. M G: -darśanatve ↩︎

  44. DK: bhagavati ↩︎

  45. M G: brāhmaṇo ↩︎

  46. M G: saṃgatābhūva ↩︎

  47. M G: tv atas ↩︎

  48. M G: paricārikājīvikāhetoḥ; DK suggests: paricārikātvahetoḥ ↩︎

  49. M G J: nanu ↩︎

  50. M G: sākṣājjānāti- ↩︎

  51. M G J: tena ↩︎

  52. M G J omit: doṣasya ↩︎

  53. M G: uttarārdham; the reference is to the commentary on 10.5: ānulomyagrahaṇam uttarārtham ↩︎

  54. M G: itaḥ ↩︎

  55. M G add: ete ↩︎

  56. M G: sadā putrārthaphaladā apaśīrṇāḥ ↩︎

  57. M G: bhidyante ↩︎

  58. M G J: prātilomye na ↩︎

  59. M G: adhyayanādiṣu ↩︎

  60. M G: evaṃ ↩︎

  61. M G: vānyeṣu ↩︎

  62. M G: caṇḍāla- ↩︎

  63. M G: -nāmnaḥ ↩︎

  64. M G add: yā ↩︎

  65. M G: tarhy ↩︎

  66. M G: pratilomādi ↩︎

  67. M G J: api ↩︎

  68. M G: tāsvayam; DK suggests deleting svayam ↩︎

  69. M G: kṣatra- ↩︎

  70. M G omit: iti ↩︎

  71. M G: uttarārdhaṃ ↩︎

  72. M G DK: mātṛjātyāṃ ↩︎

  73. M G: svayoni- ↩︎

  74. M G: ‘mbaṣṭhāṃ ↩︎

  75. M G; varṇayoniṣu ↩︎

  76. M G: prasajyata ↩︎

  77. M G: prātilomyaṃ ca sāmānyena ↩︎

  78. M G: anulomajā ↩︎

  79. M G: kṣatriyāyāṃ kṣatrāyogavyāṃ ↩︎

  80. M G: kṣatriyāyām ↩︎

  81. M G: caṇḍālābhyaḥ ↩︎

  82. M G: bāhyatareṇa bāhyā jātāḥ ↩︎

  83. M G: kṣatriyacaṇḍālā ↩︎

  84. M G J: śūdrās trayaḥ ↩︎

  85. M G: -bhavanti ↩︎

  86. M G J: ‘hīnān (with avagraha) ↩︎

  87. M G J: varṇābhāvāt (I follow DK 5: 1470 suggestion) ↩︎

  88. M G: prāptilābha- ↩︎

  89. M G: karmakāryakṣiprakāritā kāryāṇām ↩︎

  90. DK (5: 1471) suggests: avasara ityā- ↩︎

  91. M G: vāgurā vṛttir ↩︎

  92. M G J: -pitryarthaṃ ↩︎

  93. M G add: varṇakaḥ ↩︎

  94. DK (5: 1472) suggests: praśaṃsati; but see tāḍayanti later. ↩︎

  95. M G: evāyaṃ janayati ↩︎

  96. M G: ye ’nantara ↩︎

  97. J omits: ye ’nantaram . . . ślokaḥ (probably a formatting error; Jha has this passage in his translation) ↩︎

  98. M G J: jāyante ↩︎

  99. M G: -kāraṇāl ↩︎

  100. M G: -niṣādyau ↩︎

  101. M G: vaidehyā- ↩︎

  102. M G: bhinnarṇa- ↩︎

  103. M G: -vyavahāratvāt ↩︎

  104. M G: pukkasyāṃ ↩︎

  105. M G: pukkasyāṃ ↩︎

  106. M G: āhārādīni karmāṇi taiḥ prasiddhaiḥ sopākādināmatayā tajjātīya eva so ’ntaś cāṇḍālād ↩︎

  107. M G: -jātīyās tu ↩︎

  108. M G add: dharmiṇa iti śabdasya dharmo ‘rthanīyaḥ ↩︎

  109. M G DK (5.1477): brāhmaṇādarśanena ↩︎

  110. M G: tathopa- ↩︎

  111. DK suggests: tasyaiva ↩︎

  112. M G J: lugvidhau ↩︎

  113. M G J: lug ↩︎

  114. M G J: lugyogāt prakhyānāt ↩︎

  115. M G J: kriyate ↩︎

  116. M G J: aprasiddhair ↩︎

  117. M G: ātmāno ↩︎

  118. M G: -ādi- ↩︎

  119. M G: takṣā karma ↩︎

  120. M G: vijñānā ↩︎

  121. M G: nivasedyaḥ ↩︎

  122. M G: vijñātāvijñāticihnaṃ ↩︎

  123. M G J omit: ca ↩︎

  124. M G: atha vāvapātrāya ↩︎

  125. M G: śakteṣu ↩︎

  126. M G omit: na ↩︎

  127. M G: caivaṃ ↩︎

  128. M G: draṣṭavyam ↩︎

  129. J: rāṣṭrīyaiḥ ↩︎

  130. M G DK (5: 1746): -bhyupapattau ↩︎

  131. M G: -hetutvam ↩︎

  132. M G J: eva ca (taking this as part of the previous citation) ↩︎

  133. M G: avagamas ↩︎

  134. M G: utpannaḥ; I follow J and DK (5: 1747). I suggest the following emendation: yathākutaścid avagamāt teṣām anupapannāhiṃsā ↩︎

  135. M G add: no ↩︎

  136. M G: pitryarthe yogyatā ↩︎

  137. M G: ete yathokte ↩︎

  138. M G: prāptaṃ ↩︎

  139. J: kasya cid ↩︎

  140. DK (5: 1484): prasajjayitum ↩︎

  141. M G: evam anyatra ↩︎

  142. M G J: ārocayamāna ↩︎

  143. M G place vā after kṣetraṃ ↩︎

  144. M G: bhavet kevalaṃ ↩︎

  145. M G: yadā śakyante ↩︎

  146. M G: buddhā ↩︎

  147. DK (5: 1214) suggests: garīyastvāt ↩︎

  148. M G: śūdratulyaḥ syāt ↩︎

  149. M G: yathāvikāraṃ ↩︎

  150. M G: -pekṣyam ↩︎

  151. M G: cānuvāda ↩︎

  152. M G: vaṇikkarmāntarbhāvena ↩︎

  153. M G: svakarmaśāstrapravṛttikarmasv ↩︎

  154. M G: prāptaṃ ↩︎

  155. M G: kuṭumbasvakarmanityakarmāvasthitam; J: kuṭumbasvakarmāṇi nityakarmāvasthitām ↩︎

  156. M G J add: tu ↩︎

  157. M G: vā svayaṃkṛte ↩︎

  158. M G: tasyāmapratiṣedhārthā ↩︎

  159. M G: na tu tad yuktam; DK (5: 1220): yad uktam ↩︎

  160. M G: kāṣṭhavatpīḍām ↩︎

  161. M G: anubhavantī ↩︎

  162. M G: sarva- ↩︎

  163. DK suggests: vitta for vṛtti ↩︎

  164. M G: dhānābhāvād ↩︎

  165. M G: bhāvānuvādhaḥ ↩︎

  166. M G omit: tato nyūnā vāṇijyā ↩︎

  167. M G: gorakṣādayaḥ ↩︎

  168. M G: tathā ↩︎

  169. M G J: ca (I follow DK 5:1220) ↩︎

  170. M G J: rasavikāraṃ ↩︎

  171. M G: -pratiṣedhe nivṛtyarthagrahaṇam; J: -arthagrahaṇam ↩︎

  172. DK suggests: apekṣya ↩︎

  173. M G: kālāntareṇāgāmī ↩︎

  174. M G: veyam arthe; J: veyam artha (typo?) ↩︎

  175. M G J omit: vā ↩︎

  176. M G: yavatilān ↩︎

  177. M G: brāhmādayo ↩︎

  178. M G J omit: hi ↩︎

  179. DK suggests: niyamārtham ↩︎

  180. M G omit: na ↩︎

  181. M G J: anāpadity- ↩︎

  182. M G: saktvodanādyakṛtānnena; DK suggests anyena for annena, and thinks Medh reads kṛtānnaṃ ca kṛtānnena, which is also the reading of Vijñāneśvara on YDh 3.39. ↩︎

  183. M G J: nārthāpe- ↩︎

  184. M G J: prakṛtivinimayam astu; ↩︎

  185. M G: gautamenaivaṃ darśitam ↩︎

  186. M G: sarvaṃ śeṣa ↩︎

  187. M G: jīveta ↩︎

  188. M G J: vivāhādikarmaṇām eṣāṃ vidhānān (I follow DK conjecture) ↩︎

  189. M G: vaiśyavṛttir ↩︎

  190. M G: karśitaṃ ↩︎

  191. M G: prāpnuyāt ↩︎

  192. M G: -saṃsargeṇa ↩︎

  193. M G J omit: na. I follow DK (5: 1229) in inserting the negative particle, which makes the pūrvapakṣa view different from that stated by Medh. ↩︎

  194. M G: evaṃ ↩︎

  195. M G J: prativacanaṃ ↩︎

  196. M G: tad eva vākyatvāpatter ↩︎

  197. M G: prabhṛtiḥ ↩︎

  198. M G: jātikarmāt tadapekṣam atra svāminam ↩︎

  199. M G: śeṣārthavādaś ca ↩︎

  200. M G J: abhyāgata ↩︎

  201. M G: pratigrahaḥ samānajātīyaḥ ↩︎

  202. M G: syāt ↩︎

  203. M G J: tatrādhidevatāniṣṭhitabhṛtyāgataṃ ↩︎

  204. M G: upapannena kurvīteyam ↩︎

  205. M G: nimittaiḥ ↩︎

  206. M G: nibandhāt ↩︎

  207. M G: tadīyaśabdena ↩︎

  208. M G: viśeṣaśravaṇe ↩︎

  209. M G J: yānabandhenāpi ↩︎

  210. M G: pārśvaka-; J DK (5: 1234): pāśuka- ↩︎

  211. M G add: āvarjanaḥ ↩︎

  212. M G: puruṣamātre viṣa- ↩︎

  213. M G: -pannivṛttir ↩︎

  214. DK (4: 1350): yuddhaṃ ↩︎

  215. M G a very different reading: dhānavyavahāriṇāḥ śūdrā karma ↩︎

  216. M G: yadasya ↩︎

  217. M G: viśiṣṭaṃ karmaiṣa śabdo ↩︎

  218. M G: yadasya ↩︎

  219. M G add: na ↩︎

  220. M G add: tad uktam “nivṛttis tu mahāphalā” ↩︎

  221. M G: dharmaprāptum ↩︎

  222. M G add: tāvatikaṃ ↩︎