०९

अथ नवमो ऽध्यायः

पुरुषस्य स्त्रियाश् चैव धर्म्ये वर्त्मनि तिष्ठतोः ।
संयोगे विप्रयोगे च धर्मान् वक्ष्यामि शाश्वतान् ॥ ९.१ ॥

अस्वतन्त्राः स्त्रियः कार्याः पुरुषैः स्वैर् दिवानिशम् ।
विषयेषु च सज्जन्त्यः संस्थाप्या आत्मनो वशे ॥ ९.२ ॥

पिता रक्षति कौमारे भर्ता रक्षति यौवने ।
रक्षन्ति स्थविरे पुत्रा न स्त्री स्वातन्त्र्यम् अर्हति ॥ ९.३ ॥

काले ऽदाता पिता वाच्यो वाच्यश् चानुपयन् पतिः ।
मृते भर्तरि पुत्रस् तु वाच्यो मातुर् अरक्षिता ॥ ९.४ ॥

सूक्ष्मेभ्यो ऽपि प्रसङ्गेभ्यः स्त्रिया रक्ष्या विशेषतः ।
द्वयोर् हि कुलयोः शोकम् आवहेयुर् अरक्षिताः ॥ ९.५ ॥

इमं हि सर्ववर्णानां पश्यन्तो धर्मम् उत्तमम् ।
यतन्ते रक्षितुं भार्यां भर्तारो दुर्बला अपि ॥ ९.६ ॥

स्वां प्रसूतिं चरित्रं च कुलम् आत्मानम् एव च ।
स्वं च धर्मं प्रयत्नेन जायां रक्षन् हि रक्षति ॥ ९.७ ॥

पतिर् भार्यां संप्रविश्य गर्भो भूत्वेह जायते ।
जायायास् तद् धि जायात्वं यद् अस्यां जायते पुनः ॥ ९.८ ॥

यादृशं भजते हि स्त्री सुतं सूते तथाविधम् ।
तस्मात् प्रजाविशुद्ध्यर्थं स्त्रियं रक्षेत् प्रयत्नतः ॥ ९.९ ॥

न कश्चिद् योषितः शक्तः प्रसह्य परिरक्षितुम् ।
एतैर् उपाययोगैस् तु शक्यास् ताः परिरक्षितुम् ॥ ९.१० ॥

अर्थस्य संग्रहे चैनाम् व्यये चैव नियोजयेत् ।
शौचे धर्मे ऽन्नपक्त्यां च पारिणाह्यस्य वेक्षणे34** ॥ ९.११ ॥**

अरक्षिता गृहे रुद्धाः पुरुषैर् आप्तकारिभिः ।
आत्मानम् आत्मना यास् तु रक्षेयुस् ताः सुरक्षिताः ॥ ९.१२ ॥

पानं दुर्जनसंसर्गः पत्या च विरहो ऽटनम् ।
स्वप्नो ऽन्यगेहवासश् च नारीसंदूषणानि षट् ॥ ९.१३ ॥

नैता रूपं परीक्षन्ते नासां वयसि संस्थितिः ।
सुरूपं वा विरूपं वा पुमान् इत्य् एव भुञ्जते ॥ ९.१४ ॥

पौंश्चल्याच् चलचित्ताच् च नैस्नेह्याच् च स्वभावतः ।
रक्षिता यत्नतो ऽपीह भर्तृष्व् एता विकुर्वते ॥ ९.१५ ॥

एवं स्वभावं ज्ञात्वासां प्रजापतिनिसर्गजम् ।
परमं यत्नम् आतिष्ठेत् पुरुषो रक्षणं प्रति ॥ ९.१६ ॥

शय्यासनम् अलंकारं कामं क्रोधम् अनार्यताम्[^४२]** ।**
द्रोग्धृभावं42** कुचर्यां च स्त्रीभ्यो मनुर् अकल्पयत् ॥ ९.१७ ॥**

नास्ति स्त्रीणां क्रिया मन्त्रैर् इति धर्मे व्यवस्थितिः ।
निरिन्द्रिया ह्य् अमन्त्राश् च स्त्रियो ऽनृतम् इति स्थितिः ॥ ९.१८ ॥

तथा च श्रुतयो बह्व्यो निगीता निगमेष्व् अपि ।
स्वालक्षण्यपरीक्षार्थं तासां शृणुत निष्कृतीः ॥ ९.१९ ॥

यन् मे माता प्रलुलुभे विचरन्त्य् अपतिव्रता ।
तन् मे रेतः पिता वृङ्क्ताम् इत्य् अस्यैतन् निदर्शनम् ॥ ९.२० ॥

ध्यायत्य् अनिष्टं यत् किंचित् पाणिग्राहस्य चेतसा ।
तस्यैष व्यभिचरस्य निह्नवः सम्यग् उच्यते ॥ ९.२१ ॥

यादृग्गुणेन भर्त्रा स्त्री संयुज्येत यथाविधि ।
तादृग्गुणा सा भवति समुद्रेणेव निम्नगा ॥ ९.२२ ॥

अक्षमाला वसिष्ठेन संयुक्ताधमयोनिजा ।
शारङ्गी मन्दपालेन जगामाभ्यर्हणीयताम् ॥ ९.२३ ॥

एताश् चान्याश् च लोके ऽस्मिन्न् अवकृष्टप्रसूतयः ।
उत्कर्षं योषितः प्राप्ताः स्वैः स्वैर् भर्तृगुणैः शुभैः ॥ ९.२४ ॥

एषोदिता लोकयात्रा नित्यं स्त्रीपुंसयोः शुभा ।
प्रेत्येह च सुखोदर्कान् प्रजाधर्मान् निबोधत ॥ ९.२५ ॥

प्रजनार्थं महाभागाः पूजार्हा गृहदीप्तयः ।
स्त्रियः श्रियश् च गेहेषु न विशेषो ऽस्ति कश्चन ॥ ९.२६ ॥

उत्पादनम् अपत्यस्य जातस्य परिपालनम् ।
प्रत्यर्थं81** लोकयात्रायाः प्रत्यक्षं स्त्री निबन्धनम् ॥ ९.२७ ॥**

अपत्यं धर्मकार्याणि शुश्रूषा रतिर् उत्तमा ।
दाराधीनस् तथा स्वर्गः पितॄणाम् आत्मनश् च ह ॥ ९.२८ ॥

पतिं या नाभिचरति मनोवाग्देहसंयता ।
सा भर्तृलोकान् आप्नोति सद्भिः साध्वीति चोच्यते ॥ ९.२९ ॥
व्यभिचारात् तु भर्तुः स्त्री लोके प्राप्नोति निन्द्यताम् । **
सृगालयोनिं84
चाप्नोति पापरोगैश् च पीड्यते ॥ ९.३० ॥**

पुत्रं प्रत्य् उदितं सद्भिः पूर्वजैश् च महर्षिभिः ।
विश्वजन्यम् इमं पुण्यम् उपन्यासं निबोधत ॥ ९.३१ ॥

भर्तुः पुत्रं विजानन्ति श्रुतिद्वैधं तु कर्तरि ।
आहुर् उत्पादकं केचिद् अपरे क्षेत्रिणं विदुः ॥ ९.३२ ॥

क्षेत्रभूता स्मृता नारी बीजभूतः स्मृतः पुमान् ।
क्षेत्रबीजसमायोगात् संभवः सर्वदेहिनाम् ॥ ९.३३ ॥

विशिष्टं कुत्रचिद् बीजं स्त्रीयोनिस् त्व् एव कुत्रचित् ।
उभयं तु समं यत्र सा प्रसूतिः प्रशस्यते ॥ ९.३४ ॥

बीजस्य चैव योन्याश् च बीजम् उत्कृष्टम् उच्यते ।
सर्वभूतप्रसूतिर् हि बीजलक्षणलक्षिता ॥ ९.३५ ॥

यादृशं तूप्यते बीजं क्षेत्रे कालोपपादिते ।
तादृग् रोहति तत् तस्मिन् बीजं स्वैर् व्यञ्जितं गुणैः ॥ ९.३६ ॥

इयं भूमिर् हि भूतानां शाश्वती योनिर् उच्यते ।
न च योनिगुणान् कांश्चिद् बीजं पुष्यति पुष्टिषु ॥ ९.३७ ॥

भूमाव् अप्य् एककेदारे कालोप्तानि कृषीवलैः ।
नानारूपानि जायन्ते बीजानीह् स्वभावतः ॥ ९.३८ ॥

व्रीहयः शालयो मुद्गास् तिला माषास् तथा यवाः ।
यथाबीजं प्ररोहन्ति लशुनानीक्षवस् तथा ॥ ९.३९ ॥

अन्यद् उप्तं जातम् अन्यद् इत्य् एतन् नोपपद्यते ।
उप्यते यद् धि यद् बीजं तत् तद् एव प्ररोहति ॥ ९.४० ॥

तत् प्राज्ञेन विनीतेन ज्ञानविज्ञानवेदिना ।
आयुष्कामेन वप्तव्यं न जातु परयोषिति ॥ ९.४१ ॥

अत्र गाथा वायुगीताः कीर्तयन्ति पुराविदः ।
यथा बीजं न वप्तव्यं पुंसा परपरिग्रहे ॥ ९.४२ ॥

नश्यतीषुर् यथा विद्धः खे विद्धम् अनुविध्यतः ।
तथा नश्यति वै क्षिप्रं बीजं परपरिग्रहे ॥ ९.४३ ॥

पृथोर् अपीमां पृथिवीं भार्यां पूर्वविदो विदुः ।
स्थाणुच्छेदस्य केदारम् आहुः शल्यवतो मृगम् ॥ ९.४४ ॥

एतावान् एव पुरुषो यज् जायात्मा प्रजेति ह ।
विप्राः प्राहुस् तथा चैतद् यो भर्ता सा स्मृताङ्गना ॥ ९.४५ ॥

न निष्क्रयविसर्गाभ्यां भर्तुर् भार्या विमुच्यते ।
एवं धर्मं विजानीमः प्राक् प्रजापतिनिर्मितम् ॥ ९.४६ ॥

सकृद् अंशो निपतति सकृत् कन्या प्रदीयते ।
सकृद् आह ददामीति त्रीण्य् एतानि सतां सकृत् ॥ ९.४७ ॥

यथा गोऽश्वोष्ट्रदासीषु महिष्यजाविकासु च ।
नोत्पादकः प्रजाभागी तथैवान्याङ्गनास्व् अपि ॥ ९.४८ ॥
ये ऽक्षेत्रिणो बीजवन्तः परक्षेत्रप्रवापिणः ।
ते वै सस्यस्य जातस्य न लभन्ते फलं क्वचित् ॥ ९.४९ ॥

यद् अन्यगोषु वृषभो वत्सानाम् जनयेच् छतम् ।
गोमिनाम् एव ते वत्सा मोघं स्कन्दितम् आर्षभम् ॥ ९.५० ॥

तथैवाक्षेत्रिणो बीजं परक्षेत्रप्रवापिणः ।
कुर्वन्ति क्षेत्रिणाम् अर्थं न बीजी लभते फलम् ॥ ९.५१ ॥

फलं त्व् अनभिसंधाय क्षेत्रिणां बीजिनां तथा ।
प्रत्यक्षं क्षेत्रिणाम् अर्थो बीजाद् योनिर् बलीयसी ॥ ९.५२ ॥

क्रियाभ्युपगमात् त्व् एतद् बीजार्थं यत् प्रदीयते ।
तस्येह भागिनौ दृष्टौ बीजी क्षेत्रिक एव च ॥ ९.५३ ॥

ओघवाताहृतं बीजं यस्य क्षेत्रे प्ररोहति ।
क्षेत्रिकस्यैव तद् बीजं न बीजी लभते फलम् ॥ ९.५४ ॥

एष धर्मो गवाश्वस्य दास्युष्ट्राजाविकस्य च ।
विहङ्गमहिषीणां च विज्ञेयः प्रसवं प्रति ॥ ९.५५ ॥

एतद् वः सारफल्गुत्वं बीजयोन्योः प्रकीर्तितम् ।
अतः परं प्रवक्ष्यामि योषितां धर्मम् आपदि ॥ ९.५६ ॥

भ्रातुर् ज्येष्ठस्य भार्या या गुरुपत्न्य् अनुजस्य सा ।
यवीयसस् तु या भार्या स्नुषा ज्येष्टस्य सा स्मृता ॥ ९.५७ ॥

ज्येष्ठो यवीयसो भार्यां यवीयान् वाग्रजस्त्रियम् ।
पतितौ भवतो गत्वा नियुक्ताव् अप्य् अनापदि ॥ ९.५८ ॥

देवराद् वा सपिण्डाद् वा स्त्रिया सम्यङ् नियुक्तया ।
प्रजेप्सिताधिगन्तव्या संतानस्य परिक्षये ॥ ९.५९ ॥

विधवायां नियुक्तस् तु घृताक्तो वाग्यतो निशि ।
एकम् उत्पादयेत् पुत्रं न द्वितीयं कथंचन ॥ ९.६० ॥

द्वितीयम् एके प्रजनं मन्यन्ते स्त्रीषु तद्विदः ।
अनिर्वृत्तं141** नियोगार्थं पश्यन्तो धर्मतस् तयोः ॥ ९.६१ ॥**

विधवायां नियोगार्थे निवृत्ते तु यथाविधि ।
गुरुवच् च स्नुषावच् च वर्तेयातां परस्परम् ॥ ९.६२ ॥

नियुक्तौ यौ विधिं हित्वा वर्तेयातां तु कामतः ।
ताव् उभौ पतितौ स्यातां स्नुषागगुरुतल्पगौ ॥ ९.६३ ॥

नान्यस्मिन् विधवा नारी नियोक्तव्या द्विजातिभिः ।
अन्यस्मिन् हि नियुञ्जाना धर्मं हन्युः सनातनम् ॥ ९.६४ ॥

नोद्वाहिकेषु मन्त्रेषु नियोगः कीर्त्यते क्वचित् ।
न विवाहविधाव् उक्तं विधवावेदनं पुनः ॥ ९.६५ ॥

अयं द्विजैर् अविद्वद्भिः[^१६९]** पशुधर्मो विगर्हितः ।**
मनुष्याणाम् अपि प्रोक्तो वेने राज्यं प्रशासति ॥ ९.६६ ॥

स महीम् अखिलां भुञ्जन् राजर्षिप्रवरः पुरा ।
वर्णानां संकरं चक्रे कामोपहतचेतनः ॥ ९.६७ ॥

ततः प्रभृति यो मोहात् प्रमीतपतिकां स्त्रियम् ।
नियोजयत्य् अपत्यार्थं तं विगर्हन्ति साधवः ॥ ९.६८ ॥

यस्या म्रियेत कन्याया वाचा सत्ये कृते पतिः ।
ताम् अनेन विधानेन निजो विन्देत देवरः ॥ ९.६९ ॥

यथाविध्य् अधिगम्यैनां शुक्लवस्त्रां शुचिव्रताम् ।
मिथो भजेताप्रसवात् सकृत् सकृद् ऋताव् ऋतौ ॥ ९.७० ॥

न दत्वा कस्यचित् कन्यां पुनर् दद्याद् विचक्षणः ।
दत्वा पुनः प्रयच्छन् हि प्राप्नोति पुरुषानृतम् ॥ ९.७१ ॥

विधिवत् प्रतिगृह्यापि त्यजेत् कन्यां विगर्हिताम् ।
व्याधितां विप्रदुष्टां वा छद्मना चोपपादिताम् ॥ ९.७२ ॥

यस् तु दोषवतीं कन्याम् अनाख्यायोपपादयेत् ।
तस्य तद् वितथं कुर्यात् कन्यादातुर् दुरात्मनः ॥ ९.७३ ॥

विधाय वृत्तिं भार्यायाः प्रवसेत् कार्यवान् नरः ।
अवृत्तिकर्शिता हि स्त्री प्रदुष्येत् स्थितिमत्य् अपि ॥ ९.७४ ॥

विधाय प्रोषिते वृत्तिं जीवेन् नियमम् आस्थिता ।
प्रोषिते त्व् अविधायैव जीवेच् छिल्पैर् अगर्हितैः ॥ ९.७५ ॥

प्रोषितो धर्म्कार्यार्थं प्रतीक्ष्यो ऽष्टौ नरः समाः ।
विद्यार्थं षड् यशोऽर्थं वा कामार्थं त्रींस् तु वत्सरान् ॥ ९.७६ ॥

संवत्सरं प्रतीक्षेत द्विषाणां योषितं पतिः ।
ऊर्ध्वं संवत्सरात् त्व् एनां दायं हृत्वा न संवसेत् ॥ ९.७७ ॥

अतिक्रामेत् प्रमत्तं या मत्तं रोगार्तम् एव वा ।
सा त्रीन् मासान् परित्याज्या विभूषणपरिच्छदा ॥ ९.७८ ॥

उन्मत्तं पतितं क्लीबम् अबीजं पापरोगिणम् ।
न त्यागो ऽस्ति द्विषन्त्याश् च न दायापवर्तनम् ॥ ९.७९ ॥

मद्यपासासत्यवृत्ता[^२१२]** च प्रतिकूला च या भवेत् ।**
व्याधिता वाधिवेत्तव्या हिंस्रार्थघ्नी च सर्वदा ॥ ९.८० ॥

वन्ध्याष्टमे ऽधिवेद्याब्दे दशमे तु मृतप्रजा ।
एकादसे स्त्रीजननी सद्यस् त्व् अप्रियवादिनी ॥ ९.८१ ॥

या रोगिणी स्यात् तु हिता संपन्ना चैव शीलतः ।
सानुज्ञाप्याधिवेत्तव्या नावमान्या च कर्हिचित् ॥ ९.८२ ॥

अधिविन्ना तु या नारी निर्गच्छेद् रुषिता गृहात् ।
सा सद्यः संनिरोद्धव्या त्याज्या वा कुलसंनिधौ ॥ ९.८३ ॥

प्रतिषेधे पिबेद्[^२२९]** या तु मद्यम् अभ्युदयेष्व् अपि ।**
प्रेक्षासमाजं गच्छेद् वा सा दण्ड्या कृष्णलानि षट् ॥ ९.८४ ॥

यदि स्वाश् चापराश् चैव विन्देरन् योषितो द्विजाः ।
तासां वर्णक्रमेण स्याज् ज्यैष्ठ्यं पूजा च वेश्म च ॥ ९.८५ ॥

भर्तुः शरीरश्रुश्रूषां धर्मकार्यं च नैत्यकम् ।
स्वा स्वैव231** कुर्यात् सर्वेषां नास्वजातिः कथंचन ॥ ९.८६ ॥**

यस् तु तत् कारयेन् मोहात् सजात्या स्थितयान्यया ।
यथा ब्राह्मणचाण्डालः पूर्वदृष्टस् तथैव सः ॥ ९.८७ ॥

उत्कृष्टायाभिरूपाय वराय सदृशाय च ।
अप्राप्ताम् अपि तां तस्मै कन्यां दद्याद् यथाविधि ॥ ९.८८ ॥

कामम् आ मरणात् तिष्ठेद् गृहे कन्यर्तुमत्य् अपि ।
न चैवैनां प्रयच्छेत् तु गुणहीनाय कर्हिचित् ॥ ९.८९ ॥

त्रीणि वर्षाण्य् उदीक्षेत कुमार्य् ऋतुमती सती ।
ऊर्ध्वं तु कालद् एतस्माद् विन्देत सदृशं पतिम् ॥ ९.९० ॥

अदीयमाना भर्तारम् अधिगच्छेद् यदि स्वयम् ।
नैनः किंचिद् अवाप्नोति न च यं साधिगच्छति ॥ ९.९१ ॥

अलंकारं नाददीत पित्र्यं कन्या स्वयंवरा ।
मातृकं भ्रातृदत्तं वा स्तेना स्याद् यदि तम् हरेत् ॥ ९.९२ ॥

पित्रे न दद्याच् छुल्कं तु कन्याम् ऋतुमतीं हरन् ।
स च240** स्वाम्याद् अतिक्रामेद् ऋतूनां प्रतिरोधनात् ॥ ९.९३ ॥**

त्रिंशद्वर्षो वहेत्[^२४८]** कन्यां हृद्यां द्वादशवार्षिकीं ।**
त्र्यष्टवर्षो ऽष्टवर्षां वा धर्मे सीदति सत्वरः ॥ ९.९४ ॥

देवदत्तां पतिर् भार्यां विन्दते नेच्छयात्मनः ।
तां साध्वीं बिभृयान् नित्यं देवानां प्रियम् आचरन् ॥ ९.९५ ॥

प्रजनार्थं स्त्रियः सृष्टाः संतानार्थं च मानवाः ।
तस्मात् साधारणो धर्मः श्रुतौ पत्न्या सहोदितः ॥ ९.९६ ॥

कन्यायां दत्तशुल्कायां म्रियेत यदि शुल्कदः ।
देवराय प्रदातव्या यदि कन्यानुमन्यते ॥ ९.९७ ॥

नाददीत न शूद्रो ऽपि शुल्कं दुहितरं ददन् ।
शुल्कं हि गृह्णन् कुरुते छन्नं दुहितृविक्रयम् ॥ ९.९८ ॥

एतत् तु न परे चक्रुर् नापरे जातु साधवः ।
यद् अन्यस्य प्रतिज्ञाय पुनर् अन्यस्य दीयते ॥ ९.९९ ॥

नानुशुश्रुम जात्व् एतत् पूर्वेष्व् अपि हि जन्मसु ।
शुल्कसंज्ञेन मूल्येन छन्नं दुहितृविक्रयम् ॥ ९.१०० ॥

अन्योन्यस्याव्यभीचारो भवेद् आमरणान्तिकः ।
एष धर्मः समासेन ज्ञेयः स्त्रीपुंसयोः परः ॥ ९.१०१ ॥

तथा नित्यं यतेयातां स्त्रीपुंसौ तु कृतक्रियौ ।
यथा नातिचरेतां तौ वियुक्ताव् इतरेतरम् ॥ ९.१०२ ॥

एष स्त्रीपुंसयोर् उक्तो धर्मो वो रतिसंहितः ।
आपद्य् अपत्यप्राप्तिश् च दायधर्मं257** निबोधत ॥ ९.१०३ ॥**

ऊर्ध्वं पितुश् च मातुश् च समेत्य भ्रातरः समम् ।
भजेरन् पैतृकं रिक्थम् अनीशास् ते हि जीवतोः ॥ ९.१०४ ॥

ज्येष्ठ एव तु गृह्णीयात् पित्र्यं धनम् अशेषतः ।
शेषास् तम् उपजीवेयुर् यथैव पितरं तथा ॥ ९.१०५ ॥
ज्येष्ठेन जातमात्रेण पुत्री भवति मानवः ।
पितॄणाम् अनृणश् चैव स तस्मात् सर्वम् अर्हति ॥ ९.१०६ ॥
यस्मिन्न् ऋणं संनयति येन चानन्त्यम् अश्नुते ।
स एव धर्मजः पुत्रः कामजान् इतरान् विदुः ॥ ९.१०७ ॥

पितेव पालयेत् पुत्रान् ज्येष्ठो भ्रातॄन् यवीयसः ।
पुत्रवच् चापि वर्तेरन् ज्येष्ठे भ्रातरि धर्मतः ॥ ९.१०८ ॥

ज्येष्ठः कुलं वर्धयति विनाशयति वा पुनः ।
ज्येष्ठः पूज्यतमो लोके ज्येष्ठः सद्भिर् अगर्हितः ॥ ९.१०९ ॥

यो ज्येष्ठो ज्येष्ठवृत्तिः स्यान् मातेव स पितेव सः ।
अज्येष्ठवृत्तिर् यस् तु स्यात् स संपूज्यस् तु बन्धुवत् ॥ ९.११० ॥

एवं सह वसेयुर् वा पृथग् वा धर्मकाम्यया ।
पृथग् विवर्धते धर्मस् तस्माद् धर्म्या पृथक्क्रिया ॥ ९.१११ ॥

ज्येष्ठस्य विंश उद्धारः सर्वद्रव्याच् च यद् वरम् ।
ततो ऽर्धं मध्यमस्य स्यात् तुरीयं तु यवीयसः ॥ ९.११२ ॥

ज्येष्ठश् चैव कनिष्ठश् च संहरेतां यथोदितम् ।
ये ऽन्ये ज्येष्ठकनिष्ट्ःआभ्यां तेषां स्यान् मध्यमं धनम् ॥ ९.११३ ॥

सर्वेषां धनजातानाम् आददीताग्र्यम् अग्रजः ।
यच् च सातिशयं किंचिद् दशतश् चाप्नुयाद् वरम् ॥ ९.११४ ॥

उद्धारो न दशस्व् अस्ति संपन्नानां स्वकर्मसु ।
यत् किंचिद् एव देयं तु ज्यायसे मानवर्धनम् ॥ ९.११५ ॥

एवं समुद्धृतोद्धारे समान् अंशान् प्रकल्पयेत् ।
उद्धारे ऽनुद्धृते त्व् एषाम् इयं स्याद् अंशकल्पना ॥ ९.११६ ॥

एकाधिकं हरेज् ज्येष्ठः पुत्रो ऽध्यर्धं ततो ऽनुजः ।
अंशम् अंशं यवीयांस इति धर्मो व्यवस्थितः ॥ ९.११७ ॥

स्वाभ्यः स्वाभ्यस्[^२८९]** तु कन्याभ्यः प्रदद्युर् भ्रातरः पृथक् ।**
स्वात् स्वाद् अंशाच् चतुर्भागं पतिताः स्युर् अदित्सवः ॥ ९.११८ ॥

अजाविकं चैकशफं[^३११]** न जातु विषमं भजेत् ।**
अजाविकं तु विषमं ज्येष्ठस्यैव विधीयते ॥ ९.११९ ॥

यवीयाञ् ज्येष्ठभार्यायां पुत्रम् उत्पादयेद् यदि ।
समस् तत्र विभागः स्याद् इति धर्मो व्यवस्थितः ॥ ९.१२० ॥

उपसर्जनं प्रधानस्य धर्मतो नोपपद्यते ।
पिता प्रधानं प्रजने तस्माद् धर्मेण तं भजेत् ॥ ९.१२१ ॥

पुत्रः कनिष्ठो ज्येष्ठायां कनिष्ठायां च पूर्वजः ।
कथं तत्र विभागः स्याद् इति चेत् संशयो भवेत् ॥ ९.१२२ ॥

एकं वृषभम् उद्धारं संहरेत स पूर्वजः ।
ततो ऽपरे ऽज्येष्ठवृषास् तदूनानां स्वमातृतः ॥ ९.१२३ ॥

ज्येष्ठस् तु जातो ऽज्येष्ठायां हरेद् वृषभषोडशाः ।
ततः स्वमातृतः शेषा भजेरन्न् इति धारणा ॥ ९.१२४ ॥

सदृशस्त्रीषु जातानां पुत्राणाम् अविशेषतः ।
न मातृतो ज्यैष्ठ्यम् अस्ति जन्मतो ज्यैष्ठ्यम् उच्यते ॥ ९.१२५ ॥

जन्मज्येष्ठेन चाह्वानं सुब्रह्मण्यास्व् अपि स्मृतम् ।
यमयोश् चैव गर्भेषु जन्मतो ज्येष्ठता स्मृता ॥ ९.१२६ ॥

अपुत्रो ऽनेन विधिना सुतां कुर्वीत पुत्रिकाम् ।
यद् अपत्यं भवेद् अस्यां तन् मम स्यात् स्वधाकरम् ॥ ९.१२७ ॥

अनेन तु विधानेन पुरा चक्रे ऽथ पुत्रिकाः ।
विवृद्ध्यर्थं स्ववंशस्य स्वयं दक्षः प्रजापतिः ॥ ९.१२८ ॥

ददौ स दश धर्माय कश्यपाय त्रयोदश ।
सोमाय राज्ञे सत्कृत्य प्रीतात्मा सप्तविंशतिम् ॥ ९.१२९ ॥

यथैवात्मा तथा पुत्रः पुत्रेण दुहिता समा ।
तस्याम् आत्मनि तिष्ठन्त्यां कथम् अन्यो धनं हरेत् ॥ ९.१३० ॥

मातुस् तु यौतकं यत् स्यात् कुमारीभाग एव सः ।
दौहित्र एव च हरेद् अपुत्रस्याखिलं धनम् ॥ ९.१३१ ॥

दौहित्रो ह्य् अखिलं रिक्थम् अपुत्रस्य पितुर् हरेत् ।
स एव दद्याद् द्वौ पिण्डौ पित्रे मातामहाय च ॥ ९.१३२ ॥

पौत्रदौहित्रयोर् लोके न विशेषोऽस्ति धर्मतः ।
तयोर् हि मातापितरौ संभूतौ तस्य देहतः ॥ ९.१३३ ॥

पुत्रिकायां कृतायां तु यदि पुत्रो ऽनुजायते ।
समस् तत्र विभागः स्याज् ज्येष्ठता नास्ति हि स्त्रियाः ॥ ९.१३४ ॥

अपुत्रायां मृतायां तु पुत्रिकायां कथंचन ।
धनं तत् पुत्रिकाभर्ता हरेतैवाविचारयन् ॥ ९.१३५ ॥

अकृता वा कृता वापि यं विन्देत् सदृशात् सुतम् ।
पौत्री माताहस् तेन दद्यात् पिण्डं हरेद् धनम् ॥ ९.१३६ ॥

पुत्रेण लोकाञ् जयति पौत्रेणानन्त्यम् अश्नुते ।
अथ पुत्रस्य पौत्रेण ब्रध्नस्याप्नोति विष्टपम् ॥ ९.१३७ ॥

पुंनाम्नो नरकाद् यस्मात् त्रायते पितरं सुतः ।
तस्मात् पुत्र इति प्रोक्तः स्वयम् एव स्वयंभुवा ॥ ९.१३८ ॥

पौत्रदौहित्रयोर् लोके विशेषो नोपपद्यते ।
दौहित्रो ऽपि ह्य् अमुत्रैनं संतारयति पौत्रवत् ॥ ९.१३९ ॥

मातुः प्रथमतः पिण्डं निर्वपेत् पुत्रिकासुतः ।
द्वितीयं तु पितुस् तस्यास् तृतीयं तत्पितुः382** पितुः ॥ ९.१४० ॥**

उपपन्नो गुणैः सर्वैः पुत्रो यस्य तु दत्रिमः ।
स हरेतैव तद्रिक्थं संप्राप्तो ऽप्य् अन्यगोत्रतः ॥ ९.१४१ ॥

गोत्ररिक्थे जनयितुर् न हरेद् दत्रिमः क्वचित् ।
गोत्ररिक्थानुगः पिण्डो व्यपैति ददतः स्वधा ॥ ९.१४२ ॥

अनियुक्तासुतश् चैव पुत्रिण्याप्तश् च देवरात् ।
उभौ तौ नार्हतो भागं जारजातककामजौ ॥ ९.१४३ ॥

नियुक्तायाम् अपि पुमान् नार्यां जातो ऽविधानतः ।
नैवार्हः पैतृकं रिक्थं पतितोत्पादितो हि सः ॥ ९.१४४ ॥

हरेत् तत्र नियुक्तायां जातः पुत्रो यथौरसः ।
क्षेत्रिकस्य तु तद् बीजं धर्मतः प्रसवश् च सः ॥ ९.१४५ ॥

धनं यो बिभृयाद् भ्रातुर् मृतस्य स्त्रियम् एव च ।
सो ऽपत्यं भ्रातुर् उत्पाद्य दद्यात् तस्यैव तद् धनम् ॥ ९.१४६ ॥

यानियुक्तान्यतः पुत्रं देवराद् वाप्य् अवाप्नुयात् ।
तं कामजम् अरिक्थीयं मिथ्योत्पन्नं408** प्रचक्षते ॥ ९.१४७ ॥**

एतद् विधानं विज्ञेयं विभागस्यैकयोनिषु ।
बह्वीषु चैकजातानां नानास्त्रीषु निबोधत ॥ ९.१४८ ॥

ब्राह्मणस्यानुपूर्व्येण चतस्रस् तु यदि स्त्रियः ।
तासां पुत्रेषु जातेषु विभागे ऽयं विधिः स्मृतः ॥ ९.१४९ ॥

कीनाशो गोवृषो यानम् अलङ्कारश् च वेश्म च ।
विप्रस्यौद्धारिकं देयम् एकांशश् च प्रधानतः ॥ ९.१५० ॥

त्र्यंशं दायाद् धरेद् विप्रो द्वाव् अंशौ क्षत्रियासुतः ।
वैश्याजः सार्धम् एवांशम् अंशं शूद्रासुतो हरेत् ॥ ९.१५१ ॥

सर्वं वा रिक्थजातं तद् दशधा परिकल्प्य च ।
धर्म्यं विभागं कुर्वीत विधिनानेन धर्मवित् ॥ ९.१५२ ॥

चतुरो ऽंशान् हरेद् विप्रस् त्रीन् अंशान् क्षत्रियासुतः ।
वैश्यापुत्रो हरेत् द्व्यंशम् अंशं शूद्रासुतो हरेत् ॥ ९.१५३ ॥

यद्य् अपि स्यात् तु सत्पुत्रो यद्य्[^४३८]** असत्पुत्रो ऽपि वा भवेत् ।**
नाधिकं दशमाद् दद्याच् छूद्रापुत्राय धर्मतः ॥ ९.१५४ ॥

ब्राह्मणक्षत्रियविशां शूद्रापुत्रो न रिक्थभाक् ।
यद् एवास्य पिता दद्यात् तद् एवास्य धनं भवेत् ॥ ९.१५५ ॥

समवर्णासु वा[^४५७]** जाताः सर्वे पुत्रा द्विजन्मनाम् ।**
उद्धारं ज्यायसे दत्वा भजेरन्न् इतरे समम् ॥ ९.१५६ ॥

शूद्रस्य तु सवर्णैव नान्या भार्या विधीयते ।
तस्यां जाताः समांशाः स्युर् यदि पुत्रशतं भवेत् ॥ ९.१५७ ॥

पुत्रान् द्वादश यान् आह नृणां स्वायंभुवो मनुः ।
तेषां षड् बन्धुदायादाः षड् अदायादबान्धवाः ॥ ९.१५८ ॥

औरसः क्षेत्रजश् चैव दत्तः कृत्त्रिम एव च ।
गूढोत्पन्नो ऽपविद्धश् च दायादा बान्धवाश् च षट् ॥ ९.१५९ ॥
कानीनश् च सहोढश् च क्रीतः पौनर्भवस् तथा ।
स्वयंदत्तश् च शौद्रश् च षडदायादबान्धवाः ॥ ९.१६० ॥

यादृशं फलम् आप्नोति कुप्लवैः संतरं जलम् ।
तादृशं फलम् आप्नोति कुपुत्रैः संतरंस् तमः ॥ ९.१६१ ॥

यद्य् एकरिक्थिनौ स्याताम् औरसक्षेत्रजौ सुतौ ।
यस्य यत् पैतृकं रिक्थं स तद् गृह्णीत नेतरः ॥ ९.१६२ ॥

एक एवौरसः पुत्रः पित्र्यस्य वसुनः प्रभुः ।
शेषाणाम् आनृशंस्यार्थं प्रदद्यात् तु प्रजीवनम् ॥ ९.१६३ ॥

षष्ठं तु क्षेत्रजस्यांशं प्रदद्यात् पैतृकाद् धनात् ।
औरसो विभजन् दायं पित्र्यं पञ्चमम् एव वा ॥ ९.१६४ ॥

औरसक्षेत्रजौ पुत्रौ पितृरिक्थस्य[^४७४]** भागिनौ ।**
दशापरे तु क्रमशो गोत्ररिक्थांशभागिनः ॥ ९.१६५ ॥

स्वक्षेत्रे संस्कृतायां तु स्वयम् उत्पादयेद् धि यम् ।
तम् औरसं विजानीयात् पुत्रं प्रथमकल्पिकम्463** ॥ ९.१६६ ॥**

यस् तल्पजः प्रमीतस्य क्लीबस्य व्याधितस्य वा ।
स्वधर्मेण नियुक्तायां स पुत्रः क्षेत्रजः स्मृतः ॥ ९.१६७ ॥

माता पिता वा दद्यातां यम् अद्भिः पुत्रम् आपदि ।
सदृशं प्रीतिसंयुक्तं स ज्ञेयो दत्रिमः सुतः ॥ ९.१६८ ॥

सदृशं तु प्रकुर्याद् यं गुणदोषविचक्षणम् ।
पुत्रं पुत्रगुणैर् युक्तं स विज्ञेयश् च कृत्रिमः ॥ ९.१६९ ॥

उत्पद्यते गृहे यस्य न च ज्ञायेत कस्य सः ।
स गृहे गूढ उत्पन्नस् तस्य स्याद् यस्य तल्पजः ॥ ९.१७० ॥

मातापितृभ्याम् उत्सृष्टं तयोर् अन्यतरेण वा ।
यं पुत्रं परिगृह्णीयाद् अपविद्धः स उच्यते ॥ ९.१७१ ॥

पितृवेश्मनि कन्या तु यं पुत्रं जनयेद् रहः ।
तं कानीनं वदेन् नाम्ना वोढुः कन्यासमुद्भवम् ॥ ९.१७२ ॥

या गर्भिणी संस्क्रियते ज्ञाताज्ञातापि वा सती ।
वोडुः स गर्भो भवति सहोढ इत् चोच्यते ॥ ९.१७३ ॥
क्रीणीयाद् यस् त्व् अपत्यार्थं मातापित्रोर् यम् अन्तिकात् ।
स क्रीतकः सुतस् तस्य सदृशो ऽसदृशो ऽपि वा ॥ ९.१७४ ॥
या पत्या वा परित्यक्ता विधवा वा स्वयेच्छया ।
उत्पादयेत् पुनर् भूत्वा स पौनर्भव उच्यते ॥ ९.१७५ ॥
सा चेद् अक्षतयोनिः स्याद् गतप्रत्यागतापि वा ।
पौनर्भवेन भर्त्रा सा पुनः संस्कारम् अर्हति ॥ ९.१७६ ॥
मातापितृविहीनो यस् त्यक्तो वा स्याद् अकारणात् ।
आत्मानं स्पर्शयेद् यस्मै स्वयंदत्तस् तु स स्मृतः ॥ ९.१७७ ॥
यं ब्राःमणस् तु शूद्रायां कामाद् उत्पादयेत् सुतम् ।
स पारयन्न् एव शवस् तस्मात् पारशवः स्मृतः ॥ ९.१७८ ॥

दास्यां वा दासदास्यां वा यः शूद्रस्य सुतो भवेत् ।
सो ऽनुज्ञातो हरेद् अंशम् इति धर्मो व्यवस्थितः ॥ ९.१७९ ॥

क्षेत्रजादीन् सुतान् एतान् एकादश यथोदितान् ।
पुत्रप्रतिनिधीन् आहुः क्रियालोपान् मनीषिणः ॥ ९.१८० ॥

य एते ऽभिहिताः पुत्राः प्रसङ्गाद् अन्यबीजजाः ।
यस्य ते बीजतो जातास् तस्य ते नेतरस्य तु ॥ ९.१८१ ॥

भातॄणाम् एकजातानाम् एकश् चेत् पुत्रवान् भवेत् ।
सर्वांस् तांश् तेन पुत्रेण पुत्रिणो मनुर् अब्रवीत् ॥ ९.१८२ ॥
सर्वासाम् एकपत्नीनाम् एका चेत् पुत्रिणी भवेत् ।
सर्वास् तास् तेन पुत्रेण प्राह पुत्रवतीर् मनुः ॥ ९.१८३ ॥
श्रेयसः श्रेयसो ऽलाभे पापीयान् रिक्थम् अर्हति ।
बहवश् चेत् तु सदृशा सर्वे रिक्थस्य भागिनः ॥ ९.१८४ ॥
न भ्रातरो न पितरः पुत्रा रिक्थहराः पितुः ।
पिता हरेद् अपुत्रस्य रिक्थं भ्रातर एव च ॥ ९.१८५ ॥
त्रयाणाम् उदकं कार्यं त्रिषु पिण्डः प्रवर्तते ।
चतुर्थः संप्रदातैषां पञ्चमो नोपदयते ॥ ९.१८६ ॥
अनन्तरः सपिण्डाद्यस् तस्य तस्य धनं भवेत् ।
अत ऊर्ध्वं सकुल्यः स्याद् आचार्यः शिष्य एव वा ॥ ९.१८७ ॥
सर्वेषाम् अप्य् अभावे तु ब्राह्मणा रिक्थभागिनः ।
तैविद्याः शुचयो दान्तास् तथा धर्मो न हीयते ॥ ९.१८८ ॥
अहार्यं ब्राह्मणद्रव्यं राज्ञा नित्यम् इति स्थितिः ।
इतरेषां तु वर्णानां सर्वाभावे हरेन् नृपः ॥ ९.१८९ ॥
संस्थितस्यानपत्यस्य सगोत्रात् पुत्रम् आहरेत् ।
तत्र यद् रिक्थजातं स्यात् तत् तस्मिन् प्रतिपादयेत् ॥ ९.१९० ॥
द्वौ तु यौ विवदेयातां द्वाभ्यां जातौ स्त्रिया धने ।
तयोर् यद् यस्य पित्र्यं स्यात् तत् स गृह्णीत नेतरः ॥ ९.१९१ ॥
जनन्यां संस्थितायां तु समं सर्वे सहोदराः ।
भजेरन् मातृकं रिक्थं भगिन्यश् च सनाभयः ॥ ९.१९२ ॥
यास् तासां स्युर् दुहितरस् तासाम् अपि यथार्हतः ।
मातामह्या धनात् किंचित् प्रदेयं प्रीतिपूर्वकम् ॥ ९.१९३ ॥
अध्यग्न्यध्यावाहनिकं दत्तं च प्रीतिकर्मणि ।
भ्रातृमातृपितृप्राप्तं षड्विधं स्त्रीधनं स्मृतम् ॥ ९.१९४ ॥
अन्वाधेयं च यद् दत्तं पत्या प्रीतेन चैव यत् ।
पत्यौ जीवति वृत्तायाः प्रजायास् तद्धनं भवेत् ॥ ९.१९५ ॥
ब्राह्मदैवार्षगान्धर्वप्राजापत्येषु यद् वसु ।
अप्रजायाम् अतीतायां भर्तुर् एव तद् इष्यते ॥ ९.१९६ ॥
यत् त्व् अस्याः स्याद् धनं दत्तं विवाहेष्व् आसुरादिषु ।
अप्रजायाम् अतीतायां मातापित्रोस् तद् इष्यते ॥ ९.१९७ ॥
स्त्रियास्[^५२४]** तु यद् भवेद् वित्तं पित्रा दत्तं कथंचन ।**
ब्राह्मणी तद् धरेत् कन्या तदपत्यस्य वा भवेत् ॥ ९.१९८ ॥
न निर्हारं स्त्रियः कुर्युः कुटुम्बाद् बहुमध्यगात् ।
स्वकाद् अपि च वित्ताद् धि स्वस्य भर्तुर् अनाज्ञया ॥ ९.१९९ ॥
पत्यौ जीवति यः स्त्रीभिर् अलंकारो धृतो भवेत् ।
न तं भजेरन् दायादा भजमानाः पतन्ति ते ॥ ९.२०० ॥
अनंशौ क्लीबपतितौ जात्यन्धबधिरौ तथा ।
उन्मत्तजडमूकाश् च ये च केचिन् निरिन्द्रियाः ॥ ९.२०१ ॥
सर्वेषाम् अपि तु न्याय्यं दातुं शक्त्या मनीषिणा ।
ग्रासाच्छादनम् अत्यन्तं पतितो ह्य् अददद् भवेत् ॥ ९.२०२ ॥

यद्य् अर्थिता तु दारैः स्यात् क्लीबादीनां कथंचन ।
तेषाम् उत्पन्नतन्तूनाम् अपत्यं दायम् अर्हति ॥ ९.२०३ ॥

यत् किंचित् पितरि प्रेते धनं ज्येष्ठो ऽधिगच्छति ।
भागो यवीयसां तत्र यदि विद्यानुपालिनः518** ॥ ९.२०४ ॥**

अविद्यानां तु सर्वेषाम् ईहातश् चेद् धनं भवेत् ।
समस् तत्र विभागः स्याद् अपित्र्य इति धारणा ॥ ९.२०५ ॥

विद्याधनं तु यद्य् अस्य तत् तस्यैव धनं भवेत् ।
मैत्र्यम् औद्वाहिकं चैव माधुपर्किकम् एव च ॥ ९.२०६ ॥

भ्रातॄणां यस् तु नेहेत धनं शक्तः स्वकर्मणा ।
स निर्भाज्यः स्वकाद् अंशात् किंचिद् दत्वोपजीवनम् ॥ ९.२०७ ॥

अनुपघ्नन् पितृद्रव्यं श्रमेण यद् उपार्जितम् ।
स्वयम् ईहितलब्धं तन् नाकामो दातुम् अर्हति ॥ ९.२०८ ॥

पैतृकं तु पिता द्रव्यम् अनवाप्तं यद् आप्नुयात् ।
न तत् पुत्रैर् भजेत् सार्धम् अकामः स्वयम् अर्जितम् ॥ ९.२०९ ॥

विभक्ताः सह जीवन्तो विभजेरन् पुनर् यदि ।
समस् तत्र विभागः स्याज् ज्यैष्ठ्यं तत्र न विद्यते ॥ ९.२१० ॥

येषां ज्येष्ठः कनिष्ठो वा हीयेतांशप्रदानतः ।
म्रियेतान्यतरो वापि तस्य भागो न लुप्यते ॥ ९.२११ ॥

सोदर्या विभजेरंस् तं समेत्य सहिताः समम् ।
भ्रातरो ये च संसृष्टा भगिन्यश् च सनाभयः ॥ ९.२१२ ॥

यो ज्येष्ठो विनिकुर्वीत लोभाद् भ्रातॄन् यवीयसः ।
सो ऽज्येष्ठः स्याद् अभागश् च नियन्तव्यश् च राजभिः ॥ ९.२१३ ॥

सर्व एव विकर्मस्था नार्हन्ति भ्रातरो धनम् ।
न चादत्वा कनिष्ठेभ्यो ज्येष्ठः कुर्वीत यौतकम् ॥ ९.२१४ ॥

भ्रातॄणाम् अविभक्तानां यद्य् उत्थानं भवेत् सह ।
न पुत्रभागं विषमं पिता दद्यात् कथंचन ॥ ९.२१५ ॥

ऊर्ध्वं विभागाज् जातस् तु पित्र्यम् एव हरेद् धनम् ।
संसृष्टास् तेन वा ये स्युर् विभजेत स तैः सह ॥ २१६ ॥

अनपत्यस्य पुत्रस्य माता दायम् अवाप्नुयात् ।
मातर्य् अपि च वृत्तायां पितुर् माता हरेद् धनम् ॥ ९.२१७ ॥

ऋणे धने च सर्वस्मिन् प्रविभक्ते यथाविधि ।
पश्चाद् दृश्येत यत् किंचित् तत् सर्वं समतां नयेत् ॥ ९.२१८ ॥

वस्त्रं पत्रम् अलंकारं कृतान्नम् उदकं स्त्रियः ।
योगक्षेमं प्रचारं च न विभाज्यं प्रचक्षते ॥ ९.२१९ ॥

अयम् उक्तो विभागो वः पुत्राणां च क्रियाविधिः ।
क्रमशः क्षेत्रजादीनां द्यूतधर्मं निबोधत ॥ ९.२२० ॥
द्यूतं समाह्वयं चैव राजा राष्ट्रान् निवारयेत् ।
राजान्तकरणाव् एतौ द्वौ दोषौ पृथिवीक्षिताम् ॥ ९.२२१ ॥
प्रकाशम् एतत् तास्कर्यं यद् देवनसमाह्वयौ ।
तयोर् नित्यं प्रतिघाते नृपतिर् यत्नवान् भवेत् ॥ ९.२२२ ॥
अप्राणिभिर् यत् क्रियते तल् लोके द्यूतम् उच्यते ।
प्राणिभिः क्रियते यस् तु स विज्ञेयः समाह्वयः ॥ ९.२२३ ॥
द्यूतं समाह्वयं चैव यः कुर्यात् कारयेत वा ।
तान् सर्वान् घातयेद् राजा शूद्रांश् च द्विजलिङ्गिनः ॥ ९.२२४ ॥
कितवान् कुशीलवान् क्रूरान् पाषाण्डस्थांश् च मानवान् ।
विकर्मस्थान् शौण्डिकांश् च क्षिप्रं निर्वासयेत् पुरात् ॥ ९.२२५ ॥
एते राष्ट्रे वर्तमाना राज्ञः प्रछन्नतस्कराः ।
विकर्मक्रियया नित्यं बाधन्ते भद्रिकाः प्रजाः ॥ ९.२२६ ॥
द्यूतम् एतत् पुराकल्पे दृष्टं वैरकरं महत् ।
तस्माद् द्यूतं न सेवेत हास्यार्थम् अपि बुद्धिमान् ॥ ९.२२७ ॥
प्रच्छन्नं वा प्रकाशं वा तन् निषेवेत यो नरः ।
तस्य दण्डविकल्पः स्याद् यथेष्टं नृपतेस् तथा ॥ ९.२२८ ॥

क्षत्रविट्शूद्रयोनिस् तु दण्डं दातुम् अशक्नुवन् ।
आनृण्यं कर्मणा गच्छेद् विप्रो दद्याच् छनैः शनैः ॥ ९.२२९ ॥

स्त्रीबालोन्मत्तवृद्धानां दरिद्राणां च रोगिणाम् ।
शिफाविदलरज्ज्वादैर् विदध्यान् नृपतिर् दमम् ॥ ९.२३० ॥

ये नियुक्तास् तु कार्येषु हन्युः कार्याणि कार्यिणाम् ।
धनोष्मणा पच्यमानास् तान् निःस्वान् कारयेन् नृपः ॥ ९.२३१ ॥

कूटशासनकर्तॄंश् च प्रकृतीनां च दूषकान् ।
स्त्रीबालब्राह्मणघ्नांश् च हन्यद् द्विट्सेविनस् तथा ॥ ९.२३२ ॥

तीरितं चानुशिष्टं च यत्र क्वचन यद् भवेत् ।
कृतं तद् धर्मतो विद्यान् न तद् भूतो निवर्तयेत् ॥ ९.२३३ ॥

अमात्याः प्राड्विवको वा यत् कुर्युः कार्यम् अन्यथा ।
तत् स्वयं नृपतिः कुर्यात् तान्580** सहस्रं च दण्डयेत् ॥ ९.२३४ ॥**

ब्रह्महा च सुरापश् च तस्करो[^६०३]** च गुरुतल्पगः ।**
एते सर्वे पृथक् ज्ञेया महापातकिनो नराः ॥ ९.२३५ ॥

चतुर्णाम् अपि चैतेषां प्रायश्चित्तम् अकुर्वताम् ।
शारीरं धनसंयुक्तं दण्डं धर्म्यं प्रकल्पयेत् ॥ ९.२३६ ॥

गुरुतल्पे भगः कार्यः सुरापाने सुराध्वजः ।
स्तेये च585** श्वपदं कार्यं ब्रह्महण्य् अशिराः पुमान् ॥ ९.२३७ ॥**

असंभोज्या ह्य् असंयाज्या असंपाठ्याविवाहिनः[^६१०]** ।**
चरेयुः पृथिवीं दीनाः सर्वधर्मबहिष्कृताः ॥ ९.२३८ ॥

ज्ञाति संबन्धिभिस् त्व् एते त्यक्तव्याः कृतलक्षणाः ।
निर्दया निर्नमस्कारास् तन् मनोर् अनुशासनम् ॥ ९.२३९ ॥

प्रायश्चित्तं तु कुर्वाणाः पूर्वे वर्णा[^६१६]** यथोदितम् ।**
नाङ्क्या राज्ञा ललाटे स्युर् दाप्यास् तूत्तमसाहसम् ॥ ९.२४० ॥

आगःसु ब्राह्मणस्यैव कार्यो मध्यमसाहसः ।
विवास्यो वा भवेद् राष्ट्रात् सद्रव्यः सपरिच्छदः ॥ ९.२४१ ॥

इतरे कृतवन्तस् तु पापान्य् एतान्य् अकामतः ।
सर्वस्वहारम् अर्हन्ति कामतस् तु प्रवासनम् ॥ ९.२४२ ॥

नाददीत नृपः साधुर् महापातकिनो धनम् ।
आददानस् तु तल् लोभात् तेन दोषेण लिप्यते ॥ ९.२४३ ॥

अप्सु प्रवेश्य तं दण्डं वरुणायोपपादयेत् ।
श्रुतवृत्तोपपन्ने वा ब्राह्मणे प्रतिपादयेत् ॥ ९.२४४ ॥

ईशो दण्डस्य वरुणो राज्ञां दण्डधरो हि सः ।
ईशः सर्वस्य जगतो ब्राह्मणो वेदपारगः ॥ ९.२४५ ॥

यत्र वर्जयते राजा पापकृद्भ्यो धनागमम् ।
तत्र कालेन जायन्ते मानवा दीर्घजीविनः ॥ ९.२४६ ॥
निष्पद्यन्ते च सस्यानि यथोप्तानि विशां पृथक् ।
बालाश् च न प्रमीयन्ते विकृतं597** न च जायते ॥ ९.२४७ ॥**

ब्राह्मणान् बाधमानं तु कामाद् अवरवर्णजम् ।
हन्याच् चित्रैर् वधोपायैर् उद्वेजनकरैर् नृपः ॥ ९.२४८ ॥

यावान् अवध्यस्य वधे तावान् वध्यस्य मोक्षणे ।
अधर्मो नृपतेर् दृष्टो धर्मस् तु विनियच्छतः ॥ ९.२४९ ॥

उदितो ऽयं विस्तरशो मिथो विवदमानयोः ।
अष्टादशसु मार्गेषु व्यवहारस्य निर्णयः ॥ ९.२५० ॥

एवं धर्म्याणि कार्याणि सम्यक् कुर्वन् महीपतिः ।
देशान् अलब्धान् लिप्सेत लब्धांश् च परिपालयेत् ॥ ९.२५१ ॥

सम्यङ्निविष्टदेशस् तु कृतदुर्गश् च शास्त्रतः ।
कण्टकोद्धरणे नित्यम् आतिष्ठेद् यत्नम् उत्तमम् ॥ ९.२५२ ॥

रक्षणाद् आर्यवृत्तानां कण्टकानां च शोधनात् ।
नरेन्द्रास् त्रिदिवं यान्ति प्रजापालनतत्पराः ॥ ९.२५३ ॥

अशासंस् तस्करान् यस् तु बलिं गृह्णाति पार्थिवः ।
तस्य प्रक्षुभ्यते राष्ट्रं स्वर्गाच् च परिहीयते ॥ ९.२५४ ॥

निर्भयं तु भवेद् यस्य राष्ट्रं बाहुबलाश्रितम् ।
तस्य तद् वर्धते नित्यं सिच्यमान इव द्रुमः ॥ ९.२५५ ॥

द्विविधांस् तस्करान् विद्यात् परद्रव्यापहारकान् ।
प्रकाशांश् चाप्रकाशांश् च चारचक्षुर् महीपतिः ॥ ९.२५६ ॥

प्रकाशवञ्चकास् तेषां नानापण्योपजीविनः ।
प्रच्छन्नवञ्चकास् त्व् एते ये स्तेनाटविकादयः ॥ ९.२५७ ॥

उत्कोचकाश् चौपधिका वञ्चकाः कितवास् तथा ।
मङ्गलादेशवृत्ताश् च भद्राश् चेक्षणिकैः634** सह ॥ ९.२५८ ॥**

असम्यक्कारिणश् चैव महामात्राश् चिकित्सकाः ।
शिल्पोपचारयुक्ताश् च निपुणाः पण्ययोषितः ॥ ९.२५९ ॥

एवमाद्यान्[^६७७]** विजानीयात् प्रकाशांल् लोककण्टकान् ।**
निगूढचारिणश् चान्यान् अनार्यान् आर्यलिङ्गिनः ॥ ९.२६० ॥

तान् विदित्वा सुचरितैर् गूढैस् तत्कर्मकारिभिः ।
चारैश् चानेकसंस्थानैः प्रोत्साद्य वशम् आनयेत् ॥ ९.२६१ ॥

तेषां दोषान् अभिख्याप्य स्वे स्वे कर्मणि तत्वतः ।
कुर्वीत शासनं राजा सम्यक् सारापराधतः ॥ ९.२६२ ॥
न हि दण्डाद् ऋते शक्यः कर्तुं पापविनिग्रहः ।
स्तेनानां पापबुद्धीनां निभृतं चरतां क्षितौ ॥ ९.२६३ ॥
सभा प्रपापूपशालावेशमद्यान्नविक्रयाः ।
चतुष्पथाश् चैत्यवृक्षाः समाजा प्रेक्षणानि च ॥ ९.२६४ ॥
जीर्णोद्यानान्य् अरण्यानि कारुकावेशनानि च ।
शून्यानि चाप्य् अगाराणि वनान्य् उपवनानि च ॥ ९.२६५ ॥
एवंविधान् नृपो देशान् गुल्मैः स्थावरजङ्गमैः ।
तस्करप्रतिषेधार्थं चारैश् चाप्य् अनुचारयेत् ॥ ९.२६६ ॥
तत्सहायैर् अनुगतैर् नानाकर्मप्रवेदिभिः ।
विद्याद् उत्साहयेच् चैव निपुणैः पूर्वतस्करैः ॥ ९.२६७ ॥
भक्ष्यभोज्योपदेशैश् च ब्राह्मणानां च दर्शनैः ।
शौर्यकर्मापदेशैश् च कुर्युस् तेषां समागमम् ॥ ९.२६८ ॥
ये तत्र नोपसर्पेयुर् मूलप्रणिहिताश् च ये ।
तान् प्रसह्य नृपो हन्यात् समित्रज्ञातिबान्धवान् ॥ ९.२६९ ॥
न होढेन विना चौरं घतयेद् धार्मिको नृपः ।
सहोढं सोपकरणं घतयेद् अविचारयन् ॥ ९.२७० ॥
ग्रामेष्व् अपि च ये केचिच् चौराणां भक्तदायकाः ।
भाण्डावकाशदाश् चैव सर्वांस् तान् अपि घातयेत् ॥ ९.२७१ ॥
राष्ट्रेषु रक्षाधिकृतान् सामन्तांश् चैव चोदितान् ।
अभ्याघातेषु मध्यस्थान् शिष्याच् चौरान् इव द्रुतम् ॥ ९.२७२ ॥
यश् चापि धर्मसमयात् प्रच्युतो धर्मजीवनः ।
दण्डेनैव तम् अप्य् ओषेत् स्वकाद् धर्माद् धि विच्युतम् ॥ ९.२७३ ॥
ग्रामघाते हिताभङ्गे पथि मोषाभिदर्शने ।
शक्तितो नाभिधावन्तो निर्वास्याः सपरिच्छदाः ॥ ९.२७४ ॥

राज्ञः कोशापहर्तॄंश् च प्रातिकूलेष्व् अवस्थितान्[^६९०]** ।**
घातयेद् विविधैर् दण्डैर् अरीणां चोपजापकान् ॥ ९.२७५ ॥

संधिं भित्वा तु ये चौर्यं रात्रौ कुर्वन्ति तस्कराः ।
तेषां छित्वा नृपौ हस्तौ तीक्ष्णे शूले निवेशयेत् ॥ ९.२७६ ॥
अङ्गुलीर् ग्रन्थिभेदस्य छेदयेत् प्रथमे ग्रहे ।
द्वितीये हस्तचरणौ तृतीये वधम् अर्हति ॥ ९.२७७ ॥

अग्निदान् भक्तदांश् चैव तथा शस्त्रावकाशदान् ।
संनिधातॄंश् च मोषस्य हन्याच् चौरम् इवेश्वरः ॥ ९.२७८ ॥

तडागभेदकं हन्याद् अप्सु शुद्धवधेन वा ।
यद् वापि प्रतिसंस्कुर्याद् दाप्यस् तूत्तमसाहसम् ॥ ९.२७९ ॥

कोष्ठागारायुधागारदेवतागारभेदकान् ।
हस्त्यश्वरथहर्तॄंश् च हन्याद् एवाचिवारयन् ॥ ९.२८० ॥
यस् तु पूर्वनिविष्टस्य तडागस्योदकं हरेत् ।
आगमं वाप्य् अपां भिद्यात् स दाप्यः पूर्वसाहसम् ॥ ९.२८१ ॥
समुत्सृजेद् राजमार्गे यस् त्व् अमेध्यम् अनापदि ।
स द्वौ कार्षापणौ दद्याद् अमेध्यं चाशु शोधयेत् ॥ ९.२८२ ॥

आपद्गतो ऽथ वा वृद्धा[^६९७]** गर्भिणी बाल एव वा ।**
परिभाषणम्669** अर्हन्ति तच् च शोद्यम् इति स्थितिः ॥ ९.२८३ ॥**

चिकित्सकानां सर्वेषां मिथ्याप्रचरतां दमः ।
अमानुषेषु प्रथमो मानुषेषु तु मध्यमः ॥ ९.२८४ ॥

संक्रमध्वजयष्टीनां प्रतिमानां च भेदकः ।
प्रतिकुर्याच् च तत् सर्वं पञ्च दद्याच् छतानि च ॥ ९.२८५ ॥

अदूषितानां द्रव्याणां दूषणे भेदने तथा ।
मणीनाम् अपवेधे च दण्डः प्रथमसाहसः ॥ ९.२८६ ॥

समैर् हि विषमं यस् तु चरेद् वै मूल्यतो ऽपि वा ।
समाप्नुयाद् दमं पूर्वं नरो मध्यमम् एव वा ॥ ९.२८७ ॥

बन्धनानि च सर्वाणि राजमार्गे[^७१३]** निवेशयेत् ।**
दुःखिता यत्र दृश्येरन् विकृताः पापकारिणः ॥ ९.२८८ ॥

प्राकारस्य च भेत्तारं परिखाणां च पूरकम् ।
द्वाराणां चैव भङ्क्तारं क्षिप्रम् एव प्रवासयेत् ॥ ९.२८९ ॥

अभिचारेषु सर्वेषु कर्तव्यो द्विशतो दमः ।
मूलकर्मणि चानाप्तैः685** कृत्यासु विविधासु च ॥ ९.२९० ॥**

अबीजविक्रयी चैव बीजोत्क्रष्टा तथैव च ।
मर्यादाभेदकश् चैव विकृतं प्राप्नुयाद् वधम् ॥ ९.२९१ ॥

सर्वकण्टकपापिष्ठं हेमकारं तु पार्थिवः ।
प्रवर्तमानम् अन्याये छेदयेत् खण्डशः692** क्षुरैः ॥ ९.२९२ ॥**

सीताद्रव्यापहरणे शस्त्राणाम् औषधस्य च ।
कालम् आसाद्य कार्यं च राजा दण्डं प्रकल्पयेत् ॥ ९.२९३ ॥

स्वाम्यमात्यौ पुरं राष्ट्रं कोशदण्डौ सुहृत् तथा ।
सप्त प्रकृतयो ह्य् एताः सप्ताङ्गं राज्यम् उच्यते ॥ ९.२९४ ॥

सप्तानां प्रकृतीनां तु राज्यस्यासां यथाक्रमम् ।
पूर्वं पूर्वं गुरुतरं जानीयाद् व्यसनं महत् ॥ ९.२९५ ॥

सप्ताङ्गस्येह राज्यस्य विष्टब्धस्य त्रिदण्डवत् ।
अन्योन्यगुणवैशेष्यान् न किंचिद् अतिरिच्यते ॥ ९.२९६ ॥

तेषु तेषु तु कृत्येषु तत् तद् अङ्गं विशिष्यते ।
येन यत् साध्यते कार्यं तत् तस्मिन् श्रेष्ठम् उच्यते ॥ ९.२९७ ॥

चारेणोत्साहयोगेन क्रिययैव च कर्मणाम् ।
स्वशक्तिं परशक्तिं च नित्यं विद्यात् परात्मनोः ॥ ९.२९८ ॥

पीडनानि च सर्वाणि व्यसनानि तथैव च ।
आरभेत ततः कार्यं संचिन्त्य गुरुलाघवम् ॥ ९.२९९ ॥

आरभेतैव कर्माणि श्रान्तः स्रान्तः पुनः पुनः।
कर्माण्य् आरभमाणं हि पुरुषं श्रीर् निषेवते ॥ ९.३०० ॥

कृतं त्रेतायुगं चैव द्वापरं कलिर् एव च ।
राज्ञो वृत्तानि सर्वाणि राजा हि युगम् उच्यते ॥ ९.३०१ ॥

कलिः प्रसुप्तो भवति स जाग्रद् द्वापरं युगम् ।
कर्मस्व् अभ्युद्यतस् त्रेता विचरंस् तु कृतं युगम् ॥ ९.३०२ ॥

इन्द्रस्यार्कस्य वायोश् च यमस्य वरुणस्य च ।
चन्द्रस्याग्नेः पृथिव्याश् च तेजोवृत्तं नृपश् चरेत् ॥ ९.३०३ ॥

वार्षिकांश् चतुरो मासान् यथेन्द्रो ऽभिप्रवर्षति ।
तथाभिवर्षेत् स्वं राष्ट्रं कामैर् इन्द्रव्रतं चरन् ॥ ९.३०४ ॥

अष्टौ मासान् यथादित्यस् तोयं हरति रश्मिभिः ।
तथा हरेत् करं राष्ट्रान् नित्यम् अर्कव्रतं हि तत् ॥ ९.३०५ ॥

प्रविश्य सर्वभूतानि यथा चरति मारुतः ।
तथा चारैः प्रवेष्टव्यं व्रतम् एतद् धि मारुतम् ॥ ९.३०६ ॥
यथा यमः प्रियद्वेष्यौ प्राप्ते काले नियच्छति ।
तथा राज्ञा नियन्तव्याः प्रजास् तद् धि यमव्रतम् ॥ ९.३०७ ॥

वरुणेन यथा पाशैर् बद्ध एवाभिदृश्यते ।
तथा पापान् निगृह्णीयाद् व्रतम् एतद् धि वारुणम् ॥ ९.३०८ ॥

परिपूर्णं यथा चन्द्रं दृष्ट्वा हृष्यन्ति मानवाः ।
तथा प्रकृतयो यस्मिन् स चान्द्रव्रतिको नृपः ॥ ९.३०९ ॥

प्रतापयुक्तस् तेजस्वी नित्यं स्यात् पापकर्मसु ।
दुष्टसामन्तहिंस्रश् च तद् आग्नेयं व्रतं स्मृतम् ॥ ९.३१० ॥

यथा सर्वाणि भूतानि धरा धारयते समम् ।
तथा सर्वाणि भूतानि बिभ्रतः पार्थिवं व्रतम् ॥ ९.३११ ॥

एतैर् उपायैर् अन्यैश् च युक्तो नित्यम् अतन्द्रितः ।
स्तेनान् राजा निगृह्णीयात् स्वराष्ट्रे पर एव च ॥ ९.३१२ ॥

पराम् अप्य् आपदं प्राप्तो ब्राह्मणान् न प्रकोपयेत् ।
ते ह्य् एनं कुपिता हन्युः सद्यः सबलवाहनम् ॥ ९.३१३ ॥

यैः कृतः सर्वभक्ष्यो ऽअग्निर् अपेयश् च महोदधिः ।
क्षयी चाप्यायितः सोमः को न नश्येत् प्रकोप्य तान् ॥ ९.३१४ ॥

लोकान् अन्यान् सृजेयुर् ये लोकपालांश् च कोपिताः ।
देवान् कुर्युर् अदेवांश् च कः क्षिण्वंस् तान्त् समृध्नुयात् ॥ ९.३१५ ॥

यान् उपाश्रित्य तिष्ठन्ति लोका देवाश् च सर्वदा ।
ब्रह्म चैव धनं येषां को हिंस्यात् ताञ् जिजीविषुः ॥ ९.३१६ ॥

अविद्वांश् चैव विद्वांश् च ब्राह्मणो दैवतं महत् ।
प्रणीतश् चाप्रणीतश् च यथाग्निर् दैवतं महत् ॥ ९.३१७ ॥

श्मशानेष्व् अपि तेजस्वी पावको नैव दुष्यति ।
हूयमानश् च यज्ञेषु भूय एवाभिवर्धते ॥ ९.३१८ ॥

एवं यद्य् अप्य् अनिष्टेषु वर्तन्ते सर्वकर्मसु ।
सर्वथा ब्राह्मणाः पूज्याः परमं दैवतं हि तत् ॥ ९.३१९ ॥

क्षत्रस्यातिप्रवृद्धस्य ब्राह्मणान् प्रति सर्वशः ।
ब्रह्मैव संनियन्तृ स्यात् क्षत्रं हि ब्रह्मसंभवम् ॥ ९.३२० ॥

अद्भ्यो ऽग्निर् ब्रह्मतः क्षत्रम् अश्मनो लोहम् उत्थितम् ।
तेषां सर्वत्रगं तेजः स्वासु योनिषु शाम्यति ॥ ९.३२१ ॥

नाब्रह्म क्षत्रम् ऋध्नोति नाक्षत्रं ब्रह्म वर्धते ।
ब्रह्म क्षत्रं च संपृक्तम् इह चामुत्र वर्धते ॥ ९.३२२ ॥

दत्वा धनं तु विप्रेभ्यः सर्वदण्डसमुत्थितम् ।
पुत्रे राज्यं समासाद्य749** कुर्वीत प्रायणं रणे ॥ ९.३२३ ॥**

एवं चरन् सदा युक्तो राजधर्मेषु पार्थिवः ।
हितेषु चैव लोकेभ्यः755** सर्वान् भृत्यान् नियोजयेत् ॥ ९.३२४ ॥**

एषो ऽखिलः कर्मविधिर् उक्तो राज्ञः सनातनः ।
इमं कर्मविधिं विद्यात् क्रमशो वैश्यशूद्रयोः ॥ ९.३२५ ॥

वैश्यस् तु कृतसंस्कारः कृत्वा दारपरिग्रहम् ।
वार्तायां नित्ययुक्तः स्यात् पशूनां चैव रक्षणे ॥ ९.३२६ ॥

प्रजापतिर् हि वैश्याय सृष्ट्वा परिददे पशून् ।
ब्राह्मणाय च राज्ञे च सर्वाः परिददे प्रजाः ॥ ९.३२७ ॥

न च वैश्यस्य कामः स्यान् न रक्ष्येयं पशून् इति ।
वैश्ये चेच्छति नान्येन रक्षितव्याः कथंचन ॥ ९.३२८ ॥

मणिमुक्ताप्रवालानां लोहानां तान्तवस्य च ।
गन्धानां च रसानां च विद्याद् अर्घबलाबलम् ॥ ९.३२९ ॥

बीजानाम् उप्तिविच् च स्यात् क्षेत्रदोषगुणस्य च ।
मानयोगं च जानीयात् तुलायोगांश् च सर्वशः ॥ ९.३३० ॥

सारासारं च भाण्डानां देशानां च गुणागुणान् ।
लाभालाभं च पण्यानां पशूनां परिवर्धनम् ॥ ९.३३१ ॥

भृत्यानां च भृतिं विद्याद् भाषाश् च विविधा नृणाम् ।
द्रव्याणां स्थानयोगांश् च क्रयविक्रयम् एव च ॥ ९.३३२ ॥

धर्मेण च द्रव्यवृद्धाव् आतिष्ठेद् यत्नम् उत्तमम् ।
दद्याच् च सर्वभूतानाम् अन्नम् एव प्रयत्नतः ॥ ९.३३३ ॥

विप्राणां वेदविदुषां गृहस्थानां यशस्विनाम् ।
शुश्रूषैव तु शूद्रस्य धर्मो नैश्रेयसः परम् ॥ ९.३३४ ॥

शुचिर् उत्कृष्टशुश्रूषुर् मृदुवाग् अनहंकृतः ।
ब्राह्मणाद्याश्रयो नित्यम् उत्कृष्टां जातिम् अश्नुते ॥ ९.३३५ ॥

एषो ऽनापदि वर्णानाम् उक्तः कर्मविधिः शुभः ।
आपद्य् अपि हि यस् तेषां क्रमशस् तन् निबोधत ॥ ९.३३६ ॥


  1. M G: -upamṛṣṭena ↩︎

  2. M G: liṅgāviśeṣā- ↩︎

  3. M G DK (1: 1044): saṃbandhinidhāne ↩︎

  4. M G: pravāsaprāyeṇa ↩︎

  5. M G: -grahaṇaśrutiḥ ↩︎

  6. M G J: rakṣādhigatāḥ ↩︎

  7. M G: anyataḥ ↩︎

  8. M G: vijñāyī yatnebhya ↩︎

  9. M G J: caśabda ↩︎

  10. M G: cānyāyatā ↩︎

  11. M G: vādhikatara- ↩︎

  12. M G: akurvataḥ ↩︎

  13. M G: eva svātantryam ↩︎

  14. M G: ca svātantryam ↩︎

  15. M G DK add: tena sarvakriyāviṣayam (DK: -viṣaye) ↩︎

  16. M G: ’nenārthaḥ ↩︎

  17. M G: -manaskatā ↩︎

  18. M G DK omit: anupayann ↩︎

  19. M G DK: kālaś carituṃ sadvratasya ↩︎

  20. M G DK omit: sarvais ↩︎

  21. DK adds: dharmaḥ (probably a conjecture) ↩︎

  22. M G DK omit: doṣaḥ ↩︎

  23. M G: sādhyaṃ svīyam ↩︎

  24. DK: - ānirvṛtter na rakṣā ↩︎

  25. M G DK: prasiddhātmanopapatināvaśyaṃ (DK: prasiddam ātmo-) ↩︎

  26. M G: bhavati ↩︎

  27. J: patyā ↩︎

  28. M G: na ca patyā + + + + + veśadarśana ↩︎

  29. M G: -bhārabhūta- ↩︎

  30. M G: jāyāśabda + + yavacanatve ↩︎

  31. M G: -ādijātiṃ ca ** mānajātīya- ↩︎

  32. M G: utkṛ **** nam anujñātaṃ ↩︎

  33. M G: parapuruṣādhidhyānādinā; DK: parapuruṣādhidhyānādito ↩︎

  34. M G DK: cekṣaṇe ↩︎

  35. M G: yasyāsaṃdī-; J: visyāsaṃdī- (the reading here is unclear) ↩︎

  36. M G: kañcukinena sve ↩︎

  37. M G: yatheṣṭaṃ vihāra- ↩︎

  38. M G DK: śastraśākādi- ↩︎

  39. DK: evaṃ ↩︎

  40. J: mānaviruddhahṛdayā ↩︎

  41. M G DK: utpattikāle ↩︎

  42. M G DK: drohabhāvaṃ ↩︎

  43. M G: śīlamaṇḍanam ↩︎

  44. J omits: puruṣavyasanīyatayādharmātmakatvaṃ bhartrādīnām ↩︎

  45. J: ‘prakhyātaiḥ ↩︎

  46. M G DK: avihitamantre ↩︎

  47. M G DK omit: pratiṣedhaṃ manyamānā . . . kena cit kriyate ↩︎

  48. J: tatra sarvatra yatra ↩︎

  49. M G: te te ↩︎

  50. M G omit the avagraha ↩︎

  51. M G: arthavāditayā ↩︎

  52. J: tadālambanaṃ nyāyena ↩︎

  53. J omits: prekṣayā ↩︎

  54. M G: vṛttam ↩︎

  55. M G: śīlasnehatvāsthiratvād ↩︎

  56. M G: anyadvacanena ↩︎

  57. J omits: babhūthātatantha ityādi nigame ↩︎

  58. J adds: nigamo ↩︎

  59. M G: ca saṃbhavaḥ ↩︎

  60. J: -bhūtāni ↩︎

  61. M G: niruktaḥ ↩︎

  62. M G: pāṭhāntaranigadā ↩︎

  63. J omits: tāḥ ↩︎

  64. M G: aṅgadakuṇḍalādilakṣaṇaṃ ↩︎

  65. M G J: yad avyabhicārātmakam (Jha’s trans. presupposes vyabhicāra) ↩︎

  66. M G: itikāra- ↩︎

  67. M G: vā tatpituḥ ↩︎

  68. M G: parikalpate ↩︎

  69. M G DK omit: retaḥ ↩︎

  70. M G add: doṣasapādyatvaṃ ↩︎

  71. M G: jāpamānā ↩︎

  72. M G: -arthanāpy ↩︎

  73. M G DK: pāpato ↩︎

  74. M G: -doṣe ↩︎

  75. M G J: āvṛtatvatyāgārhāḥ ↩︎

  76. J: na ↩︎

  77. M G: doṣaprayojanaṃ ↩︎

  78. M G: -ādi ca ↩︎

  79. M G J: doṣāṇām ↩︎

  80. M G: prayojanaṃ ↩︎

  81. M G DK: pratyahaṃ ↩︎

  82. M G add at the beginning: atrasthānīyasya pūrvaślokasya bhāṣyasthāv imau ślokau | ↩︎

  83. M G DK: nibandhananimittam ↩︎

  84. J: śṛgāla**-** ↩︎

  85. M G: saṃskṛto ↩︎

  86. M G: samāyogāsaṃbandha ↩︎

  87. M G: ākāraśaḥ ↩︎

  88. M G: vinigamanād; J: vinigamanāya; M G add: yāvad; J adds: ca ↩︎

  89. M G: anyathānyatarasyeti ↩︎

  90. J: etat ↩︎

  91. M G J: yādṛśaṃ śabda- ↩︎

  92. M G: utpādite ↩︎

  93. M G: kaṣṭa- ↩︎

  94. M G: tac ca ↩︎

  95. M G: puṣṭyaṅgaṃ bhūtāyām ↩︎

  96. J omits: anuvṛtau ↩︎

  97. M G: yonir guṇān prāpyati ↩︎

  98. J omits: nimittaṃ na puṣyati nānuvartate ↩︎

  99. M G DK: udāharaṇād ↩︎

  100. M G: ‘pi paratra ↩︎

  101. M G add: anyad uptaṃ jātam anyad ity anenopapadyate | yad dhi yad bījaṃ tad eva prarohati ↩︎

  102. All read: eṣāpi (I follow AitB reading) ↩︎

  103. J DK: vijñagāthā ↩︎

  104. M G omit: gāthāḥ; DK: gāthā ↩︎

  105. M G DK: parastriyaṃ ↩︎

  106. M G: yaḥ ↩︎

  107. M G: nānyeva ↩︎

  108. M G: -bhāgakeṣu ↩︎

  109. M G: parikalayya ↩︎

  110. M G: yady asāv ayathārthatāṃ; J yady ādāv eva yathārthatāṃ ↩︎

  111. M G: tadāsyaiva ↩︎

  112. M G: itaḥ ↩︎

  113. M G: bhāgakeṣv ↩︎

  114. M G: samavāpavibhāgam ↩︎

  115. M G DK: anuśayanāt; J: anuśayanāḥ (my reading conjectural based on J) ↩︎

  116. M G omit: na ↩︎

  117. M G: svasaṃbandhaḥ ↩︎

  118. M G: kanyādāne nivartate; J: kanyādānaṃ pravartate ↩︎

  119. M G DK: vṛṣabhaṃ ↩︎

  120. M G: niṣkalam ↩︎

  121. M G places sarvatra kṣetraprādhānyam ity arthaḥ before ogho jalaniṣekaḥ ↩︎

  122. M G: anuvadann ↩︎

  123. M G: tanoti ↩︎

  124. M G: ca karaṇam; after this M G add: kevalāyā na hi putrikāyāś ca putrasya karaṇaṃ ↩︎

  125. M G: kevalāyāṃ ↩︎

  126. M G: anujñātayā ↩︎

  127. M G: niyoge ↩︎

  128. M G: viśeṣeṇa ↩︎

  129. J: vadati (but Jha’s translation appears to presuppose anuvadati) ↩︎

  130. M G add: tarhi viśeṣeṇa ↩︎

  131. M G: -grahaṇatvena ↩︎

  132. M G: na yuktās ↩︎

  133. M G: striyāṃ; J omits: sa eva striyāṃ ↩︎

  134. M G: kāryākṣamatām ↩︎

  135. M G: klībādiniyogo jīvatpatyā apy ↩︎

  136. DK (1: 1065) adds: ghṛtāka iti ↩︎

  137. M G: niyuktāṃ yo ↩︎

  138. M G DK: vijñāyeta ↩︎

  139. M G J: prakṛtatvād ↩︎

  140. Some confusion here. MG omit: utpādayet; J: gamanena _adds _na; DK: tenāhni gamanaṃ na, kṣetrajam ekam ↩︎

  141. M G: anivṛttaṃ ↩︎

  142. M G: anivṛttaṃ ↩︎

  143. M G: ekasyotpādanena saṃpattiṃ ↩︎

  144. M G: guṇābhāvād ↩︎

  145. M G DK: yad evaṃ ↩︎

  146. M G: arthavatā ↩︎

  147. DK: anyanivṛttyartham arthavat | mantrasyāpy ayam abhiprāyaḥ na ↩︎

  148. M G add: na ↩︎

  149. J omits: tu ↩︎

  150. M G: patyādaniyoktavyeti ↩︎

  151. M G: upapattibhedaḥ | na ca vidhyabhāvapratiṣedho; DK: upapattibhedena vidhivat pratiṣedho ↩︎

  152. M G: ‘pyaśiṣṭaḥ ↩︎

  153. M G add: na ↩︎

  154. M G DK: vikalpete ↩︎

  155. M G: tu ↩︎

  156. M G: api vṛddhis ↩︎

  157. M G: udyate ↩︎

  158. Perhaps the reading should be cāputrārthinyā. That the widow should not get niyoga because she wants children is expressed elsewhere by Medhātithi: MDh 9.64 (upakāraviśeṣārthenāsya pravṛttau pratiṣedhātikrameṇa śyenatulyatā) and especially MDh 5.157 (_niyogas tu navame gurvicchayā vihito nātmatantratayā putrārthinyāḥ. _I thank David Brick for pointing this out. ↩︎

  159. M G DK: tadapekṣyaṃ ↩︎

  160. M G: liṅgāni gacchanty ↩︎

  161. M G: -lakṣaṇaḥ ↩︎

  162. M G DK: nāpagamena stutir astīty ↩︎

  163. M G: abhipretamantre ↩︎

  164. J: vivāho vihita ↩︎

  165. M G: vivāhavidhāv ↩︎

  166. M G: liṅgādyanvayaparatvaṃ ↩︎

  167. M G: cedānīṃtana ādi; J: cedānīṃtano na, ādi (reading unclear; DK provides the best option) ↩︎

  168. M G: tu ↩︎

  169. J: vā sa putro ↩︎

  170. M G: viśeṣu ↩︎

  171. M G DK: kim apatyo- ↩︎

  172. J: pravara ity uktam | ↩︎

  173. M G J omit: adhigamainām, yathā (DK reading may be a conjecture; but the other reading makes little sense) ↩︎

  174. M G: tathāvidhāyāḥ; DK (1: 1041): tathāvidhā yā ↩︎

  175. M G omit: tat; DK: tasya tat ↩︎

  176. M G: vidhiśāstraṃ ↩︎

  177. M G DK add: viduṣṭāṃ ↩︎

  178. M G DK: manojñām ↩︎

  179. M G: praduṣṭāṃ ↩︎

  180. M G omit: anye ↩︎

  181. M G J: kanyādivikṛtā ↩︎

  182. J: copapāditām nyūnādhikāṅgīm ↩︎

  183. J: yato hetur ukto ↩︎

  184. M G: nihate ↩︎

  185. M G DK (1: 1060): jīveteti ↩︎

  186. M G J: vijanādīni ↩︎

  187. M G: coktam ↩︎

  188. M G: nāsyājñāne; J: nāsyā jñānena ↩︎

  189. M G: abādhanaiṣā; DK: avadher naiṣā ↩︎

  190. M G: -karmavad ↩︎

  191. M G DK: add: vaśīkuryād ↩︎

  192. M G: pūrvaḥ ↩︎

  193. J: pāñcayājñikam ↩︎

  194. J places na ca after bhavatīti; M G omits na ca and reads asaṃvidhāya ↩︎

  195. M G J: asaṃvidhāya ↩︎

  196. M G: ekatarakāla iti yuktam; J: ity uktam ↩︎

  197. M G J: pāñcayājñikasya ↩︎

  198. M G: sukāryāya ↩︎

  199. M G DK: -cchedananiścitārthā ↩︎

  200. M G: -vidyātva- ↩︎

  201. M G: saniṣkāsanaṃ ↩︎

  202. M G DK (1:1056): vinayādhānārthopahāra (without avagraha, thus reading upahāra) ↩︎

  203. M G DK: -ādivibhūṣaṇair ↩︎

  204. M G: paricchadāparigraheṇa; J: paricchadā parigraheṇa ↩︎

  205. M G: yādṛśaṃ yo ↩︎

  206. M G: tasya ↩︎

  207. M G DK: pūrvoktam, connecting it with apavartanam ↩︎

  208. J: tatparirakṣaṇāya ↩︎

  209. M G: pratiṣedham āpadyamānā ↩︎

  210. M G DK: pratiṣiddhāṃ ↩︎

  211. M G: tataḥ pāna- ↩︎

  212. M G: bhūyaḥ atipravṛttau ↩︎

  213. M G: bhrūṇahantri ↩︎

  214. M G omit: arthaghnī ↩︎

  215. M G J: syādevātitāḍaṇaśīlā (the reading here is corrupt; DK appears to be a conjectural emendation) ↩︎

  216. M G DK: -vidhir ↩︎

  217. M G DK: -vidhiś ↩︎

  218. M G J: nādhivedanena ↩︎

  219. M G J: śramaniyamaḥ ↩︎

  220. M G: vidhānayoḥ ↩︎

  221. J: paribhāṣitam ↩︎

  222. M G: nanu ↩︎

  223. M G: bhojanācchādanābhitāḍanādinā ↩︎

  224. M G: gurusaṃbandhi ↩︎

  225. M G: vyayaṃ ↩︎

  226. DK: -mātrayā ↩︎

  227. M G: daṇḍaḥ svātantrye ↩︎

  228. DK: samānajātīyāś cāsamānajātīyāś ca; M G: samānajātīyāś ca (omit asamānajātīyāḥ) ↩︎

  229. J: phale hi dānanimitte ↩︎

  230. M G J: niścalaḥ ↩︎

  231. M G DK: caiva ↩︎

  232. DK: caiva ↩︎

  233. M G: prāpnoti rūpasvabhāvavacano ↩︎

  234. M G svabhāvaḥ ↩︎

  235. M G: vā’lamaprāptaṃ ↩︎

  236. M G: dharmaprayukte tām ↩︎

  237. M G: nāśastrīyaiva ↩︎

  238. M G add: na ↩︎

  239. M G: pitrā nālaṅkāras tyājayitavyaḥ; DK: pitryān alaṅkārāṃs tyājayitavyā ↩︎

  240. M G DK: hi ↩︎

  241. M G: vedayituḥ ↩︎

  242. M G J DK: vastrānnadānaṃ (my reading follows MDh 11.187, of which this is a citation) ↩︎

  243. M G: kalpeta ↩︎

  244. M G omit: tathā ↩︎

  245. M G add: dviṣāṇāṃ ↩︎

  246. M G: vindeta ↩︎

  247. M G: prajārtheṣu ↩︎

  248. M G: prāyaścitte madyapānaṃ; DK: prāyaścitte na madyapānaṃ ↩︎

  249. M G: tad ↩︎

  250. M G add: na ↩︎

  251. M G: śulkadasyānujñayā ↩︎

  252. J: vacanakriyā; DK (1: 154): vacanavityā ↩︎

  253. J: naikasyā ↩︎

  254. M G J: niyuktau ↩︎

  255. M G: tataḥ paropasaṃhāraḥ śloko; J: tataḥ paropasaṃhāraśloko ↩︎

  256. M G J: pūrvoktaprakaraṇayoḥ (see DK 1: 1127) ↩︎

  257. M G DK: dāyabhāgaṃ ↩︎

  258. M G J: śayane saṃkrāmati ↩︎

  259. M G: yathāśrutitātparyaṃ srutigrahaṇād ↩︎

  260. M G omit: tair apy ayaṃ piteti bhāvanīyam ↩︎

  261. M G DK (1: 1197): guṇahīnā vivadanti ↩︎

  262. M G: ca ↩︎

  263. M G add: kanīyāṃso ‘pi tathaiva vartanteti (this is from the previous verse) ↩︎

  264. M G: nirapekṣyasya dravyasādhyeṣu; J: nirapekṣyas taddravyasādhyeṣu ↩︎

  265. M G: dharmādharmyaṃ tatsvarūpeṇāstīty ↩︎

  266. M G DK (1: 1128): avibhaktadhanānām ↩︎

  267. M G: agnihotrādyāhavanīyādiṣu ↩︎

  268. M G omit: na ↩︎

  269. M G DK: mahāyajñamadhyapāṭhāt ↩︎

  270. M G: hi ↩︎

  271. M G: -hetu- ↩︎

  272. M G: madhyadeśaḥ pūrva- ↩︎

  273. M G: nijān janapadadharmān ↩︎

  274. M G: ācaritān ↩︎

  275. M G: madhyadravyād vā ↩︎

  276. M G: madhyamadhyamānāṃ ↩︎

  277. M G: ’nantaraślokair ↩︎

  278. J: sa vibhajanīyaḥ ↩︎

  279. M G DK (1: 1189): tena bahudhanārho ↩︎

  280. M G J: copāttānām ↩︎

  281. M G: prajābhya ity apekṣayā ↩︎

  282. M G omit: svābhyo ↩︎

  283. M G DK: caturthāṃśe kalpanā ↩︎

  284. J: tadicchayāmūlyenāpi ↩︎

  285. M G: tulya- ↩︎

  286. M G DK: vaikāntikaḥ ↩︎

  287. M G iti ca | idaṃ ↩︎

  288. M G: alaṃkāratvaṃ ↩︎

  289. M G: bhinnam ↩︎

  290. M G J: nirupapadasodarya ↩︎

  291. M G: tasyā ayaṃ dāyaḥ; J: tasyā adāyaḥ ↩︎

  292. M G J: saudāyikasya prāpnoti ↩︎

  293. M G J: ekātmamātṛkāś ↩︎

  294. M G J: ceti ↩︎

  295. I follow the DK reading, which may be partly conjectural, unless the editor had access to a fresh manuscript. M G J read: yac chiṣṭaṃ pitṛdāyebhyaḥ pradānikam ( thus omitting darvarṇaṃ paitṛkam . . . kanyābhyaś ca). The DK reading makes much better sense, and also restores the two citation from NSm and KAŚ. ↩︎

  296. M G: tat ↩︎

  297. J: samūhaḥ bhāgaḥ ↩︎

  298. M G DK: yad apy ucyate ↩︎

  299. M G: yathā vocyate; DK; tatrocyate ↩︎

  300. M G DK: bhrātre dadyād iti cocyate na punar (the many variants in this passage is caused by the inability to follow Medhātithi’s reasoning. I think Jha has the best interpretation) ↩︎

  301. M G: paśudvandvāṃvadhavikavadbhāvaḥ; J: paśudvandvavidhāv ekavadbhāvaḥ ↩︎

  302. M D J: bhrātari sahite ↩︎

  303. M G add: kṣetraṃ ↩︎

  304. M G: vāśritya ↩︎

  305. M G: evāhṛtya ↩︎

  306. M G DK (1: 1235): -krameṇeti ↩︎

  307. M G DK: mukhyatvoḍatvāt ↩︎

  308. M G omit: sa garīyasīṃ yasya kanīyasī sa ↩︎

  309. DK (4: 853) suggests: sadṛśāḥ samānajātīyāḥ ↩︎

  310. M G J: ityādiprayoge bahutvād ↩︎

  311. M G J: janmano ↩︎

  312. M G: anyatra ↩︎

  313. J: abhisaṃbandhamātrāt ↩︎

  314. M G: saṃvādādyabhisaṃbandhamātrādiyogena ↩︎

  315. M G J: nanu ↩︎

  316. M G: abhisaṃbandhe; J: abhisaṃbandho ↩︎

  317. J: -kṛta ity ucyate ↩︎

  318. M G: sutavacanena; J: punarvacanena ↩︎

  319. M G: tad ↩︎

  320. M G J: tadīyāya ↩︎

  321. M G: saudāyakam ↩︎

  322. M G tat- ↩︎

  323. M G: na _for _itare tu ↩︎

  324. DK (1: 1438) omit: kumārībhāga eva ↩︎

  325. M G J: kumārīgrahaṇād ūḍhā nāsti ↩︎

  326. DK: putrikāviṣayam ↩︎

  327. M G: dātuḥ ↩︎

  328. M G omit: na ↩︎

  329. M G: piṇḍadānena ↩︎

  330. DK (1:1295): ‘vigītaś ↩︎

  331. M G: na tu ↩︎

  332. M G: tadanyabhāryāputraputrikā ↩︎

  333. M G: jātaḥ putras ↩︎

  334. J: -bhāve ↩︎

  335. M G: -lakṣaṇaḥ ↩︎

  336. M G -putra-; J: -putraṃ ↩︎

  337. M G: na tu: J: sa tu ↩︎

  338. M G DK omit: ca ↩︎

  339. M G DK omit: ‘pi pakṣāntareṣu dadyāt | na ca sarvagrahaṇapakṣe dadyād iti nodanā pakṣāntare ‘pi ↩︎

  340. M G J: anudyamāne ↩︎

  341. M G J: asvāminyās ↩︎

  342. M G J: aparipūrṇatvāyārthavatvasya yathaitad ayam ↩︎

  343. M G J: bhartus tena vety ↩︎

  344. DK (1: 1298): nanu ↩︎

  345. M G J: itaḥsādhyaṃ ↩︎

  346. M G J: tāni nāmāni ↩︎

  347. M G J: bhavāṃ ↩︎

  348. DK: saṃskarahīnā ↩︎

  349. The long section from añjasā unti the end of the commentary on verse 135 is placed within the commentary on verse 132 in M and G, showing again that G followed M slavishly. ↩︎

  350. J omits: añjasā ayaṃ prayuṅkta iti (probably created by the confusion in M G) ↩︎

  351. M G J: rūḍhāyā ↩︎

  352. M G: pumāṃsaṃprayogam ↩︎

  353. M G: arthasaṃskārahīneti ↩︎

  354. M G: pāṇigrahaṇakā ↩︎

  355. M G DK: tathokte ↩︎

  356. M G DK omit: na ↩︎

  357. M G DK omit: tadatikrame vivāhasya saṃskārataiva nāsti śūdrādyādhānasyevāhavanīyādyarhatā ↩︎

  358. M G: pratiṣedhas tadapratiṣedheṣūpalabhyamānamūlatvāt; DK: pratiṣedhas tatpratidhopalabhyamānamūlatvāt ↩︎

  359. J: śiṣṭāṃ ↩︎

  360. M G DK: svadharmānuṣṭhānam ↩︎

  361. J: -pūrvābhāgo, and places kṣatayonyanyapūrvābhāvo ’tra within parentheses. ↩︎

  362. M G J: spṛṣṭipratiṣedho ↩︎

  363. M G: noddhāraśaṅkā ↩︎

  364. DK: sahādhikāra iti bhavati | parihāras; MG: bhavaty aparihāras (clearly this passage is obscure and editors are struggling to find meaning) ↩︎

  365. DK: saṃskārābhāvād ↩︎

  366. M G: sva-; DK: svaḥ ↩︎

  367. M G: pitṛsutāsaṃskārabhāvo na dharmalakṣaṇapratyayād anyataradharmābhāve; DK; pitṛsvatā saṃskārabhāvena dharmalakṣaṇapratyayānyataradharmābhāve J add: tu ↩︎

  368. M G J add: caiva mātāmahasya (J puts this within parentheses) ↩︎

  369. M G J: iti padārthas tu tadā ↩︎

  370. J: tena cāpatyamātro kānīno bhavati ↩︎

  371. M G: sarva- ↩︎

  372. M G: mānavasmṛtir lakṣyate; DK: mānavasmṛter lakṣyate ↩︎

  373. DK: putrasiddhy- ↩︎

  374. M G omit: piṇḍa- ↩︎

  375. M G: karaṇaṃ ↩︎

  376. M G omit: na ↩︎

  377. M G: lakṣaṇayoḥ ↩︎

  378. J: -viśeṣaparijñāne ↩︎

  379. M G: kāraṇatyāgasyeti ↩︎

  380. M G J: taṃ niveśo ↩︎

  381. M G: padārtha- ↩︎

  382. M G DK (1: 1302): tu pituḥ ↩︎

  383. M G DK: dadyāt piṇḍaṃ ca ↩︎

  384. J: dvitīyaṃ tu tasyā eva pitur ity ↩︎

  385. M G omit: tat- ↩︎

  386. M G: viṃśadaṃśābhāvāt; DK: viśeṣanirdeśābhāvāt ↩︎

  387. J: ṣaṣṭhapañcamādibhāgakalpanā ↩︎

  388. M G: kṛtrime ↩︎

  389. M G: tadvad ete; DK adds: dadataḥ ↩︎

  390. M G: uktaṃ ↩︎

  391. M G: yady api ↩︎

  392. M G: naiva ↩︎

  393. M G: -deśenāśravaṇāt; DK (1: 1395): -deśena śravaṇāt ↩︎

  394. M G: atrānena caturdaśenā- ↩︎

  395. M G: jātā ↩︎

  396. J omit: pāvaka ↩︎

  397. M G: dāsye ↩︎

  398. M G: putravatyābhiyogaḥ ↩︎

  399. M G: kāmato yena; DK: kāmalobhena ↩︎

  400. DK (1: 1318): nocyeta ↩︎

  401. DK: vyavasthānaṃ ↩︎

  402. M G: vyavasthāne hy anyad ↩︎

  403. DK connects sarvasya kṣetrikasya ↩︎

  404. M G DK: dṛśyeta ↩︎

  405. M G: apatyārthavādaḥ ↩︎

  406. M G: na dadyāt ↩︎

  407. M G: vakṣyamāṇatvāt tasya vacanaṃ dadyād iti ↩︎

  408. M G DK (1: 1396): vṛthotpannaṃ ↩︎

  409. M G: aniyuktena ca praśleṣo; DK: ca preśleṣo ↩︎

  410. M G: virodhe ↩︎

  411. M G: - parihāras tatra tu pūrvānumatam icchanti ↩︎

  412. M G omit: aniyukteti ↩︎

  413. DK: saṃgacchatetarām ↩︎

  414. M G DK (1: 1245): manyante | ’nena nānājātīyāyāṃ jātānāṃ ↩︎

  415. M G: vakṣyamāṇau ↩︎

  416. M G: jātīyāyāṃ ↩︎

  417. J: vijātīyāyāṃ kadāpi na prayujyate tasyehāsaṃbhavād agrahaṇam (partly taken from com. on 150) ↩︎

  418. M G omit: kīnāśo karṣakaḥ; J: vāhaḥ; ↩︎

  419. J omits: kadarye ‘pi prayujyate | tasyehāsaṃbhavād agrahaṇam (see under 148 for this confusion) ↩︎

  420. J places jyeṣṭhasya before etan ↩︎

  421. M G: dhi bahuṣv ↩︎

  422. M G: -saṃkhyeṣv akalpanā ↩︎

  423. J: iha viśeṣeṇāpi (although Jha’s translation follows the reading aviśeṣeṇa) ↩︎

  424. M G: viśiṣṭāyāgamāyāṣṭamo ↩︎

  425. M G: sarvaṃ ↩︎

  426. M G omit: na ↩︎

  427. M G: labheta ↩︎

  428. M G: -ābhāve ↩︎

  429. J adds: śūdro labhate ↩︎

  430. M G: tu draṣṭavyāvasthā ↩︎

  431. M G omit: yadā ↩︎

  432. J omit: yoga- ↩︎

  433. M G: samānabhāvajātīyā- ↩︎

  434. DK: -jātāś ca ↩︎

  435. DK: svajātīyavijātīyāḥ śūdraparyantāḥ ↩︎

  436. DK: satputro ↩︎

  437. J: daśamoṃśa- ↩︎

  438. M G omit: vadantaḥ ↩︎

  439. M G: kā ↩︎

  440. M G: śuśrūṣā ↩︎

  441. M G DK (1: 1396): labhate ↩︎

  442. M G DK omit: atha ↩︎

  443. J: bhrātṛjāyā- ↩︎

  444. J: vihite ↩︎

  445. M G: kṣatriyā- ↩︎

  446. M G: tathāpy uktam ↩︎

  447. M G DK omit: ye ↩︎

  448. M G J: savarṇād ↩︎

  449. M G: pratilomāvivāhaḥ ↩︎

  450. M G: tu nāsaṅkā ↩︎

  451. M G: abhiyuktā- ↩︎

  452. M G J: manyante ↩︎

  453. M G J: saprajayā ↩︎

  454. M G J omit: kṣetrajaurasayor yugapadbhāvaḥ . . . kṣetrika eva tasya pitā ↩︎

  455. M G: janako hetuḥ ↩︎

  456. M G: mātṛdhane; J: tatraurasena pitṛdhane ↩︎

  457. M G: apacāriṇaḥ putram apatyam utpāditaṃ; J: kathaṃcit janayituḥ anyad apatyan notpātidaṃ ↩︎

  458. M G J: na ca ↩︎

  459. J: parāyattam ↩︎

  460. M G DK (1: 1324): kṣetrajād anye ↩︎

  461. M G J: ‘yaṃ ślokaḥ ↩︎

  462. M G omit: na ↩︎

  463. M G DK (1: 1303): -kalpitam ↩︎

  464. DK: -kṛtāyā ↩︎

  465. M G J: anya ↩︎

  466. M G: caturaḥ ↩︎

  467. M G: saṃpūrṇa- ↩︎

  468. M G: ca janake ↩︎

  469. M G: ye ↩︎

  470. DK: tanniṣedhārthaṃ jātatvam ↩︎

  471. M G: apakāre ↩︎

  472. M G: dṛṣṭo ↩︎

  473. M G: apakartum ↩︎

  474. M G omit: prāthamakalpikam iti; DK: upakartuṃ na tathetare iti ↩︎

  475. M G: upakārāpacayo hi prāyaścittapratinidhivyavahāraḥ ↩︎

  476. DK: ‘ṅgāpacāre pratinidhir ↩︎

  477. M G: putrakarmāgamo; DK: putrakarmāṅgam ↩︎

  478. DK: -karmaṇo ‘guṇa- ↩︎

  479. M G: eva kṣetraje ↩︎

  480. M G: atha svayaṃ prayojanaṃ ↩︎

  481. M G: atha kṣatriyāputrikāputratve; DK: atha kṣetrajādiṣu putrikāputreṇa ↩︎

  482. M D add: atas; DK add: iti ↩︎

  483. DK adds: na vāśabdaḥ ↩︎

  484. M G J: svatvāpattau ↩︎

  485. J: sānumāpīdṛśaṃ daśāntu ↩︎

  486. J: abhāvo; M G: bīninām; M G J omit: mātā ↩︎

  487. M G: yogaviśeṣaviṣayatvāt; J: bījino nāsti viyoge viśeṣaviṣayatvāt ↩︎

  488. J: sadṛśety ↩︎

  489. DK adds at beginning: sadṛśam ity uktaṃ ↩︎

  490. M G: pratigrahaṇaṃ ↩︎

  491. M G: sa ↩︎

  492. M G: nanu ↩︎

  493. M G: tathā ↩︎

  494. M G: puruṣakāryādhikāriṇaḥ; J: putrakāryādhikāriṇaḥ ↩︎

  495. M G J: pratyakṣatvena ↩︎

  496. M G J: eva ↩︎

  497. M G: anyatvam apy; J: anyatra | tathaivam apy ↩︎

  498. M G J add: ca ↩︎

  499. M G omit: vyākhyātaḥ ↩︎

  500. M G: asmin ↩︎

  501. M G: dhanena; J: dhane na; DK (1: 1307) places this sentence within parentheses ↩︎

  502. M G J: dāsītyarthe ‘pi vacanāt ↩︎

  503. M G J omit: api tu ↩︎

  504. M G DK omit: duhitṝṇāṃ sutād ṛte ↩︎

  505. DK: dauhitrānyasyāśru- ↩︎

  506. M G J: ity asya vidhilopo ↩︎

  507. M G DK: ete kalpā ↩︎

  508. M G: ca saty ↩︎

  509. M G: manīṣiṇaḥ ↩︎

  510. M G: śaknoti; J: śaktyeti ↩︎

  511. M G J: vāntaretās ↩︎

  512. M G: jantūtpattiḥ ↩︎

  513. M G J add: tasya ↩︎

  514. M G add: na ↩︎

  515. M G: vā tena ↩︎

  516. J: kutas teṣāṃ ↩︎

  517. M G: vātaretasaś ca svakīyasya śa (?) ↩︎

  518. M G: -pālitaḥ ↩︎

  519. M G: -purohitād eva ↩︎

  520. M G: anupārjitā ↩︎

  521. J: -vāṇijyā- ↩︎

  522. M G: eva vibhāgatā ↩︎

  523. M G: apitrye ‘pi ↩︎

  524. M G: vidyāyā ↩︎

  525. J: audvāhikaṃ caiva mādhuparkikam ārtvijyena ↩︎

  526. M G: jāyamānena ↩︎

  527. J: udvāhanimittena yad dhanaṃ ↩︎

  528. J: mūladhanasya ↩︎

  529. M G: ceyaṃ ↩︎

  530. M G omit: nirgatasya ↩︎

  531. M G: mantre; DK (1: 1213): mitra- ↩︎

  532. DK: cet svayaṃ vidyāśauryādinā (this sentence seems to be corrupt in all editions) ↩︎

  533. J: tad uktam ↩︎

  534. M G: cecchati ↩︎

  535. J gives the whole verse: mātur nivṛtte rajasi prattāsu bhaginīṣu ca | nivṛtte cāpi ramaṇe pitary uparataspṛhe (probably Jha simply took this from the edition of NSm) ↩︎

  536. M G: yatas; DK: yadaiva ↩︎

  537. DK adds: nāsti ↩︎

  538. M G add: saty api ↩︎

  539. M G omit: na ↩︎

  540. M G DK: ācāre cāsyām ↩︎

  541. M G: putrakāmena vā vibhakāv ↩︎

  542. J: yathāsatkṛtaprati- ↩︎

  543. M G: bhūtaḥ sarvagatyā ↩︎

  544. M G: pādetyādyavi- ↩︎

  545. M G: yeṣāṃ saṃsṛṣṭārthe; J: yeṣāṃ saṃsṛṣṭorthe; DK: ye ca saṃsṛṣṭās te (my reading is conjectural) ↩︎

  546. M G: aputrās ↩︎

  547. M G: pravṛttāḥ ↩︎

  548. M G omit: na ↩︎

  549. M G J: nānayamātrikaḥ ↩︎

  550. M G DK: viśeṣakāryasāmānyotthavibhaktānām ↩︎

  551. M G: anyataraprameyasodarya; J: anyataraprameye sodarya ↩︎

  552. M G J: paraloko ↩︎

  553. DK (1: 1397): paradhanavañcanam ↩︎

  554. M G J: sarve jyeṣṭha- ↩︎

  555. M G: -āṃśanirhatvaṃ ↩︎

  556. M G J: niyantavyam ↩︎

  557. M G J: dhanaṃ ↩︎

  558. M G J omit: anādeśakṛtā akṛtadārā . . . vṛddhiṃ nayet (I am not sure from where DK got this passage) ↩︎

  559. M G: yat ↩︎

  560. M G: tad vardhanam ↩︎

  561. M G: tādṛśa- ↩︎

  562. M G: tebhyo ‘smin ↩︎

  563. The reading here appears to be corrupt. ↩︎

  564. DK (4: 1112) suggests adding at the beginnng: śeṣaḥ ↩︎

  565. M G: saṃbandhe- ↩︎

  566. M G: damaḥ; DK (1: 580) omit: damam ↩︎

  567. M G: tacchiṣyādibhis ↩︎

  568. M G J: -darśitādiṣu ↩︎

  569. M G: anyasmād ↩︎

  570. M G J DK (4: 1409): satyānām; I follow DK 1: 1632. ↩︎

  571. M G: vakṣyamāṇo; DK (1: 1632): vakṣyamāṇe ↩︎

  572. M G J: śayanti ↩︎

  573. M G J: rājavallekhyād ↩︎

  574. M G: asti ↩︎

  575. M G: -saṃbādhaśāsanaṃ; DK: -saṃbādhiśāsanaṃ ↩︎

  576. M G: -labdhānāṃ ↩︎

  577. M G: brāhmaṇayor api ↩︎

  578. M G: -kāraṇe ↩︎

  579. M G: anuśabdaṃ ↩︎

  580. J: taṃ ↩︎

  581. M G: brāhmaṇaḥ su- ↩︎

  582. J: narāḥ kathitāḥ ↩︎

  583. M G: uttarārdham ↩︎

  584. M G: ca kartanaṃ ↩︎

  585. J: taskare ↩︎

  586. M G: saṃyojanaṃ ↩︎

  587. M G: yojanaṃ ↩︎

  588. J: - āvigarhitā ↩︎

  589. J: vigarhitāā ↩︎

  590. J: svaratve ↩︎

  591. M G: śūdrādāv anye ↩︎

  592. M G DK: pūrvavarṇās ↩︎

  593. J: dāpyate ↩︎

  594. M G: aparādhiṣu ↩︎

  595. DK (1: 581): rājabhiḥ kṛtadaṇḍāḥ; DK (4: 1349) rājabhiḥ dhṛtadaṇḍāḥ (= MDh 8.318) ↩︎

  596. M G: mahāpātakinaṃ ↩︎

  597. M G: vikṛtir ↩︎

  598. J omit: na ↩︎

  599. M G DK: vikṛtiḥ ↩︎

  600. DK (4: 1349; but not 1: 582): karṇākṣavihānam ↩︎

  601. J: śiraḥchedaḥ (meaning of raktacheda unclear; could it be hastacheda?) ↩︎

  602. M G: rājño ‘yuktasya ↩︎

  603. J: rājña uparyukteṣu | arthabhāgaharasya dharmānakurvataḥ ↩︎

  604. M G DK: rājyanigrāhyasaṃskārārthas ↩︎

  605. M G: iṣṭārtheṣu ↩︎

  606. M G DK: rājyatantrasiddhyarthavadhaśravaṇaṃ yathā hi sādhanaś ca (the readings here appears to be uncertain) ↩︎

  607. M G DK: niyacchato ↩︎

  608. M G J omit: ca (see DK 1: 1692; 4: 709) ↩︎

  609. M G: kṛtyaṃ ↩︎

  610. M G DK (1: 1692): āryavṛttaṃ ↩︎

  611. DK: śāstracoditam ↩︎

  612. M G: kartavyo ’nuṣṭhānaniṣedhaḥ; DK: kartavyetarānuṣṭhānaniṣedhau ↩︎

  613. M G: te ca ↩︎

  614. DK (1: 1692; but not 4: 710): rakṣe tu vṛttiniṣkrayaṇena ↩︎

  615. DK (1: 1692; but not 4: 710): anye ↩︎

  616. DK (1: 1692; but not 4: 710): vṛttiparikrītatvādarśanād ↩︎

  617. M G: -paripālane ‘pi ↩︎

  618. DK (1: 1692; but not 4: 710): svarājabhāgasthānīyās te rājñaḥ ↩︎

  619. M G J: kāmyaṃ ↩︎

  620. M G: anāryaparipālanaṃ ↩︎

  621. DK (4: 710) suggests: kāmaṃ śrutito ↩︎

  622. J: nityān ↩︎

  623. Unclear whether “kovara” is part of the name of Viṣṇusvāmī ↩︎

  624. M G J: nigrahaṃ ↩︎

  625. M G J omit: ca ↩︎

  626. M G J: taskaradharmaviśeṣatayā ↩︎

  627. M G J: prakāśas taskarāṇāṃ ↩︎

  628. M G J: nātitaskaravyavahāro ↩︎

  629. M G J: aṭavīrātricarāṇām | āptas ↩︎

  630. J: kreyārthaṃ ↩︎

  631. M G DK: mānatulādinā ↩︎

  632. M G: prakāśakā ↩︎

  633. M G: vaṇijakāḥ ↩︎

  634. J: bhadraprekṣaṇikaiḥ ↩︎

  635. M G: utkocakāryeṇa ↩︎

  636. M G J: pravṛtto [J pravṛttā] grahaṇātikāryasiddhau ↩︎

  637. DK (1: 1693): darśayitvā apakāre ↩︎

  638. M G: bhīṣikāpradarśanaṃ vā upadhāvanagrahaṇārthe; J: kitavā dhanagrahaṇavañcakāḥ, and omits: sadā devina ity . . . vipralambhakāḥ ↩︎

  639. M G: pādavañcakā ↩︎

  640. J: nānyatrodyathā ↩︎

  641. DK: kurvanti ↩︎

  642. M G: nānākāraṇanānāvidhair; J: nānākāriṇo nānāvidhair ↩︎

  643. M G J: jīvanti ↩︎

  644. M G: yāntyupadeśikā; J: ye hyupadeśikā ↩︎

  645. M G J: tathāstu ↩︎

  646. M G: ādeśavṛttāḥ ↩︎

  647. M G: sarvasya karavardhane abhadrābhadrāprekṣaṇakāḥ praśaṃsipuruṣalakṣaṇāḥ; J: sarvasya karavardhane bhadraprekṣaṇakāḥ praśaṃsipuruṣalakṣaṇāḥ (the text here is mutilated, with two distinct readings of the root text. I follow DK, which is probably not the orignal but least makes some sense) ↩︎

  648. J: -nikaṭikaḥ; DK: -naikaṭikās ↩︎

  649. J: anupayujyamānaṃ svaśilpakauśalaṃ ↩︎

  650. M G: cāpakāreṇāsat- ↩︎

  651. M G: evamādyā ↩︎

  652. M G J: -hārāṇāṃ ↩︎

  653. M G: aśakyaṃ; J: āśakyāṃ ↩︎

  654. M G J: avadhārayantīm ↩︎

  655. M G: na yadi ↩︎

  656. M G: apriyavādi ↩︎

  657. M G: nigūḍhacāraṇas; M G J give this at the beginning of the commentary on the next verse. There appears to be something missing here. ↩︎

  658. M G J omit: tatkarmakāribhiḥ ↩︎

  659. M G place this passage at the end of the previous verse: nigūḍhacāraṇas tulyakarmakāribhir . . . kathayiṣyanti ↩︎

  660. M G J: tathādyair ↩︎

  661. M G J add: tatkarmakāribhir ↩︎

  662. M G DK: nirvāsyenāpahartavyam ↩︎

  663. M G: dravyajñāti- ↩︎

  664. J: āṃjaneyāśvādi; DK: ajāvikāśvādi (inability to understand ājāneya as well-bred) ↩︎

  665. M G DK (1: 1697) omit: agnidāḥ ↩︎

  666. M G: mokṣasya ↩︎

  667. DK omits: kartāraḥ ↩︎

  668. M G J: -bhedanenodake ↩︎

  669. M G: paribhāṣaṇām ↩︎

  670. M G omit: te ↩︎

  671. J; āśaṅkya te ↩︎

  672. M G DK: vyapadeṣṭaṃ ↩︎

  673. M G: vānanyaratayārtha- ↩︎

  674. DK (1: 1699): sāhasadaṇḍo ↩︎

  675. M G omit: saṃkramaḥ ↩︎

  676. M G: vāsaḥ saṃkramadhvajacihnaṃ ↩︎

  677. M G DK (1: 1630): samadadhītāpratyāpattiṃ ↩︎

  678. J omits: tena ↩︎

  679. M G: kuṃkumādinā ↩︎

  680. M G DK omit: avedhitavyapradeśena vidhyate iti apavedhaḥ ↩︎

  681. J omits: atra vedhatir bhedane vidyate ↩︎

  682. M G: vidhate; J: vidhyate ↩︎

  683. DK (1: 1705): -moktyā ↩︎

  684. M G: durgatānāṃ ↩︎

  685. M G: cānāpteḥ; J: vānāptaiḥ ↩︎

  686. DK (1: 1631): -daṇḍaś ca ↩︎

  687. M G: pautra-; DK: pitṛ- ↩︎

  688. M G: uccāṭanasuhṛdbandhukulād dhi vicitrīkaraṇādihetavo; J: uccāṭanaṃ suhṛdbandhukulād dhi vicitiīkaraṇādihetavo ↩︎

  689. M G: bhūtādyādharāḥ; J: bhūtvidyāḥ ↩︎

  690. M G J: ciraproṣitāni ↩︎

  691. M G: yat karṣati ↩︎

  692. M G DK (1: 1708): chedayel lavasaḥ ↩︎

  693. M G DK: anyāye ↩︎

  694. M G: dravyajñānādyanurūpaḥ; J: dravye jātyanurūpaḥ ↩︎

  695. M G J: prakṛta- ↩︎

  696. M G: aprayojanam ↩︎

  697. M G: svāmyād iti ↩︎

  698. J: gurulāghavaś (I follow DK 4: 1166; see the same reading under verse 296) ↩︎

  699. J: evārtham ↩︎

  700. M G omit: rājyaprakṛtitvena . . . kṣobho ‘mātyāt [haplography]; J adds: iti rājaprakṛtitvena (probably taken from the previous sentence) ↩︎

  701. M G: durbalān ↩︎

  702. M G: yodhayitvā ↩︎

  703. DK suggests emending to: utkṛṣyāsminn evādhyāye ucyate ↩︎

  704. DK: mantrī purohitaḥ ↩︎

  705. M G J: dharmadaṇḍād iva ↩︎

  706. M G J: bhedo vistāro ↩︎

  707. M G: yojyo; J: yo ↩︎

  708. M G: daṇḍāt kośaḥ ↩︎

  709. M G: kośarāṣṭram ↩︎

  710. J: kṛtaḥ ↩︎

  711. M G: rāṣṭrāvināśakāryaṃ ↩︎

  712. M G J: yattato ↩︎

  713. DK (4: 1576) suggests: sarvaṃ yavasendhanādi ↩︎

  714. M G: pradhānād amātyanāśe ↩︎

  715. J reads: pradhānāmātyanāśe sarvanāśaḥ and omits the rest of the commentry. ↩︎

  716. M G adds here: kācit prakṛtir adhikety arthaḥ | evaṃ prakṛtināśe sarvanāśaḥ; probably part of the commentary on the previous verse. ↩︎

  717. M G: avaṣṭabdha- ↩︎

  718. M G omit: ca; J: na ↩︎

  719. M G: vināśotpattaiḥ ↩︎

  720. M G: tulyatātrocyate ↩︎

  721. M G: astv evātra ↩︎

  722. M G: tadanādareṇa ↩︎

  723. M G J: ‘cireṇa (acireṇa) ↩︎

  724. M G: evety alaṃ balalaghīyastāyāḥ ↩︎

  725. M G: mama kartuṃ śaktiḥ; J: śaktam; I follow DK (4: 711) ↩︎

  726. M G add: vā ↩︎

  727. M G J: avarṣādivarṣaparjanya- ↩︎

  728. M G: prakṛtisamahīnaṃ ↩︎

  729. M G omit: nṛtyagītādisukhānubhavavyāpārāntareṇa vā punaḥ karmāṇi veditavyāni; DK after -opanyāsena vā has a very different reading: svaparātmanoḥ saṃcintya, tathā gurubhāvaḥ (? gurulaghubhāvaṃ) tayoḥ kasyaitad guru kasyālpam iti, tataḥ ārabheta kāryaṃ saṃdhivigrahādi. **cleary the reading of this passage is very uncertain. ↩︎

  730. M G omit: na ↩︎

  731. M G: saṃtoṣeṇānvitavyamādyātavat ṣāḍguṇyacintākṛtā | ānvāhikāyavyajau kathācin mātrayopagato rājyavṛttaṃ prakṛtisamīhitaṃ caramukhād avāptaṃ gītādisukhānubhavavyāpārāntareṇa ↩︎

  732. J omit: karmasūdyuktaḥ puruṣaḥ . . . karmāṇi veditavyāni ↩︎

  733. J: sarvāṇi yugādi ↩︎

  734. M G: svarāṣṭraṃ ↩︎

  735. M G: stokaṃ ↩︎

  736. M G: aparādhena ↩︎

  737. M G DK (4:815): avaśaṅkitā ↩︎

  738. M G: kāryakāriṇo ↩︎

  739. DK (4: 816) suggests adding: yathā ↩︎

  740. M G: nirvātā āpannaparitāpā ↩︎

  741. DK (4: 816) suggests: vaṃśyāś ↩︎

  742. DK (4: 696): -māhātmye; DK (5: 1200): -māhātmyam ↩︎

  743. M G: nādikriyāsv ↩︎

  744. M G: avijñeya; J: anavijñeya ↩︎

  745. M G: -liptāvasthābhaṅgena ↩︎

  746. DK (4: 699) adds within parentheses: utpannebhyaḥ ↩︎

  747. M G: yat kṣatriyabrāhmaṇarahitaṃ ↩︎

  748. DK: rājāpāśritāḥ ↩︎

  749. M G DK (4: 701): samāsṛjya ↩︎

  750. M G: rajasābhi- ↩︎

  751. M G: gṛhītavyam ↩︎

  752. M G J: rājñā ↩︎

  753. M G: tasya kośasya ↩︎

  754. M G J: samāsaṃ janam ↩︎

  755. M G DK (4:712): lokasya ↩︎

  756. M G: tadā yuktas ↩︎

  757. M G add: tatparaḥ ↩︎

  758. DK: anena; M G add: śūdreṇa ↩︎

  759. M G: vaiśyaśūdrayor upacāre ↩︎

  760. DK (5: 1203) suggests: -kāryasamudāyo ↩︎

  761. M G: jīvikā yair ↩︎

  762. M G: dharmāya prītiṃ ↩︎

  763. DK (5: 1203) suggests: niyogaḥ paridānam ↩︎

  764. M G J: kṛṣṭāvikṛṣṭaṃ ↩︎

  765. M G add: yadā ↩︎

  766. M G: prakṛtiḥ ↩︎

  767. M G J: nyūnatārghasya ↩︎

  768. DK (5: 1204): kālo ↩︎

  769. M G: ucyata ↩︎

  770. M G: ucyata ↩︎

  771. M G J: viṃdyāt ↩︎

  772. M G: vikreyaṃ ↩︎

  773. M G J: kāle ↩︎