०८

०१

अथाष्टमो ऽध्यायः

व्यवहारान् दिदृक्षुस् तु ब्राह्मणैः सह पार्थिवः ।
मन्त्रज्ञैर् मन्त्रिभिश् चैव विनीतः प्रविशेत् सभाम् ॥ ८.१ ॥

तत्रासीनः स्थितो वापि पाणिम् उद्यम्य दक्षिणम् ।
विनीतवेषाभरणः पश्येत् कार्याणि कार्यिणाम् ॥ ८.२ ॥

प्रत्यहं देशदृष्टैश् च शास्त्रदृष्टैश् च हेतुभिः ।
अष्टादशसु मार्गेषु निबद्धानि पृथक् पृथक् ॥ ८.३ ॥

तेषाम् आद्यम् ऋणादानं निक्षेपो ऽस्वामिविक्रयः ।
संभूय च समुत्थानं दत्तस्यानपकर्म च ॥ ८.४ ॥

एषु स्थानेषु भूयिष्ठं विवादं चरतां नृणाम् ।
धर्मं शाश्वतम् आश्रित्य कुर्यात् कार्यविनिर्णयम् ॥ ८.८ ॥

यदा स्वयं न कुर्यात् तु नृपतिः कार्यदर्शनम् ।
तदा नियुञ्ज्याद् विद्वांसं ब्राह्मणं कार्यदर्शने ॥ ८.९ ॥

सो ऽस्य कार्याणि संपश्येत् सभ्यैर् एव त्रिभिर् वृतः ।
सभाम् एव प्रविश्याग्र्याम् आसीनः स्थित एव वा ॥ ८.१० ॥

यस्मिन् देशे निषीदन्ति विप्रा वेदविदस् त्रयः ।
राज्ञश् चाधिकृतो विद्वान् ब्रह्मणस् तां सभां विदुः ॥ ८.११ ॥

धर्मो विद्धस् त्व् अधर्मेण सभां यत्रोपतिष्ठते ।
शल्यं चास्य न कृन्तन्ति विद्धास् तत्र सभासदः ॥ ८.१२ ॥

यत्र धर्मो ह्य् अधर्मेण सत्यं यत्रानृतेन च ।
हन्यते प्रेक्षमाणानां हतास् तत्र सभासदः ॥ ८.१४ ॥

धर्म एव हतो हन्ति धर्मो रक्षति रक्षितः ।
तस्माद् धर्मो न हन्तव्यो मा नो धर्मो हतो वधीत् ॥ ८.१५ ॥

वृषो हि भगवान् धर्मस् तस्य यः कुरुते त्व् अलम् ।
वृषलं तं विदुर् देवास् तस्माद् धर्मं न लोपयेत् ॥ ८.१६ ॥

एक एव सुहृद् धर्मो निधने ऽप्य् अनुयाति यः ।
श्रीरेण समं नाशं सर्वम् अन्यद् धि गच्छति ॥ ८.१७ ॥

पादो धर्मस्य कर्तारं पादः साक्षिणम् ऋच्छति ।
पादः सभासदः सर्वान् पादो राजानम् ऋच्छति ॥ ८.१८ ॥

राजा भवत्य् अनेनास् तु मुच्यन्ते च सभासदः ।
एनो गच्छति कर्तारं निन्दार्हो यत्र निन्द्यते ॥ ८.१९ ॥

जातिमात्रोपजीवी वा कामं स्याद् ब्राह्मणब्रुवः ।
धर्मप्रवक्ता नृपतेर् न शूद्रः कथंचन ॥ ८.२० ॥

यस्य शूद्रस् तु कुरुते राज्ञो धर्मविवेचनम् ।
तस्य सीदति तद् राष्ट्रं पङ्के गौर् इव पश्यतः ॥ ८.२१ ॥

यद् राष्ट्रं शूद्रभूयिष्ठं नास्तिकाक्रान्तम् अद्विजम् ।
विनश्यत्य् आशु तत् कृत्स्नं दुर्भिक्षव्याधिपीडितम् ॥ ८.२२ ॥

धर्मासनम् अधिष्ठाय संवीताङ्गः समाहितः ।
प्रणम्य लोकपालेभ्यः कार्यदर्शनम् आरभेत् ॥ ८.२३ ॥

अर्थानर्थाव् उभौ बुद्ध्वा धर्माधर्मौ च केवलौ ।
वर्णक्रमेण सर्वाणि पश्येत् कार्याणि कार्यिणाम् ॥ ८.२४ ॥

बाह्यैर् विभावयेल् लिङ्गैर् भावम् अन्तर्गतं नृणाम् ।
स्वरवर्णेङ्गिताकारैश् चक्षुषा चेष्टितेन च ॥ ८.२५ ॥

आकारैर् इङ्गितैर् गत्या चेष्टया भाषितेन च ।
नेत्रवक्त्रविकारैश् च गृह्यते ऽन्तर्गतं मनः ॥ ८.२६ ॥

बालदायादिकं रिक्थं तावद् राजानुपालयेत् ।
यावत् स स्यात् समावृत्तो यावद् वातीतशैशवः ॥ ८.२७ ॥

वशापुत्रासु चैवं स्याद् रक्षणं निष्कुलासु च ।
पतिव्रतासु च स्त्रीषु विधवास्व् आतुरासु च ॥ ८.२८ ॥112

जीवन्तीनां तु तासां ये तद् धरेयुः स्वबान्धवाः ।
ताञ् छिष्याच् चौरदण्डेन धार्मिकः पृथिवीपतिः ॥ ८.२९ ॥

प्रनष्टस्वामिकं रिक्थं राजा त्र्यब्दं निधापयेत् ।
अर्वाक् त्र्यब्दाद् धरेत् स्वामी परेण नृपतिर् हरेत् ॥ ८.३० ॥

ममेदम् इति यो ब्रूयात् सो ऽनुयोज्यो यथाविधि ।
संवाद्य रूपसंख्यादीन् स्वामी तद् द्रव्यम् अर्हति ॥ ८.३१ ॥

अवेदयानो नष्टस्य देशं कालं च तत्त्वतः ।
वर्णं रूपं प्रमाणं च तत्समं दण्डम् अर्हति ॥ ८.३२ ॥

आददीताथ षड्भागं प्रनष्टाधिगतान् नृपः ।
दशमं द्वादशं वापि सतां धर्मम् अनुस्मरन् ॥ ८.३३ ॥

प्रनष्टाधिगतं द्रव्यं तिष्ठेद् युक्तैर् अधिष्ठितम् ।
यांस् तत्र चौरान् गृह्णीयात् तान् राजेभेन घातयेत् ॥ ८.३४ ॥

ममायम् इति यो ब्रूयान् निधिं सत्येन मानवः ।
तस्याददीत षड्भागं राजा द्वादशम् एव वा ॥ ८.३५ ॥

विद्वांस् तु ब्राह्मणो दृष्ट्वा पूर्वोपनिहितं निधिम् ।
अशेषतो ऽप्य् आददीत सर्वस्याधिपतिर् हि सः ॥ ८.३७ ॥

अनृतं तु वदन् दण्ड्यः स्ववित्तस्यांशम् अष्टमम् ।
तस्यैव वा निधानस्य संख्ययाल्पीयसीं कलाम् । ८.३६ ॥

यं तु पश्येन् निधिं राजा पुराणं निहितं क्षितौ ।
तस्माद् द्विजेभ्यो दत्वा ऽर्धम् अर्हं कोशे प्रवेशयेत् ॥ ८.३८ ॥

निधीनां तु पुराणानां धातूनाम् एव च क्षितौ ।
अर्धभाग् रक्षणाद् राजा भूमेर् अधिपतिर् हि सः ॥ ८.३९ ॥

दातव्यं सर्ववर्णेभ्यो राज्ञा चौरैर् हृतं धनम् ।
राजा तद् उपयुञ्जानश् चौरस्याप्नोति किल्बिषम् ॥ ८.४० ॥

जातिजानपदान् धर्मान् श्रेणीधर्मांश् च धर्मवित् ।
समीक्ष्य कुलधर्मांश् च स्वधर्मं प्रतिपादयेत् ॥ ८.४१ ॥

स्वानि कर्माणी कुर्वाणा दूरे सन्तो ऽपि मानवाः ।
प्रिया भवन्ति लोकस्य स्वे स्वे कर्मण्य् अवस्थिताः ॥ ८.४२ ॥

नोत्पादयेत् स्वयं कार्यं राजा नाप्य् अस्य पूरुषः ।
न च प्रापितम् अन्येन ग्रसेनार्थं कथंचन ॥ ८.४३ ॥

यथा नयत्य् असृक्पातैर् मृगस्य मृगयुः पदम् ।
नयेत् तथानुमानेन धर्मस्य नृपतिः पदम् ॥ ८.४४ ॥

सत्यम् अर्थं च संपश्येद् आत्मानम् अथ साक्षिणम् ।
देशं रूपं च कालं च व्यवहारविधौ स्थितः ॥ ८.४५ ॥

सद्भिर् आचरितं यत् स्याद् धार्मिकैश् च द्विजातिभिः ।
तद् देशकुलजातीनाम् अविरुद्धं प्रकल्पयेत् ॥ ८.४६ ॥

अधमर्णार्थसिद्ध्यर्थम् उत्तमर्णेन चोदितः ।
दापयेद् धनिकस्यार्थम् अधमर्णाद् विभावितम् ॥ ८.४७ ॥

यैर् यैर् उपयैर् अर्थं स्वं प्राप्नुयाद् उत्तमर्णिकः ।
तैस् तैर् उपायैः संगृह्य दापयेद् अधमर्णिकम् ॥ ८.४८ ॥

धर्मेण व्यवहारेण छलेनाचरितेन च ।
प्रयुक्तं साधयेद् अर्थं पञ्चमेन बलेन च ॥ ८.४९ ॥

यः स्वयं साधयेद् अर्थम् उत्तमर्णो ऽधमर्णिकात् ।
न स राज्ञाभियोक्तव्यः स्वकं संसाधयन् धनम् ॥ ८.५० ॥

अर्थे ऽपव्ययमानं तु कारणेन191** विभावितम् ।**
दापयेद् धनिकस्यार्थं दण्डलेशं च शक्तितः ॥ ८.५१ ॥

अपह्नवे ऽधमर्णस्य देहीत्य् उक्तस्य संसदि ।
अभियोक्ता दिशेद् देशं कारणं193** वान्यद् उद्दिशेत् ॥ ८.५२ ॥**

अदेशं206** यश् च दिशति निर्दिश्यापह्नुते च यः ।**
यश् चाधरोत्तरान् अर्थान् विगीतान् नावबुध्यते ॥ ८.५३ ॥

अपदिश्यापदेश्यं च पुनर् यस् त्व् अपधावति ।
सम्यक् प्रणिहितं चार्थं पृष्टः सन् नाभिनन्दति ॥ ८.५४ ॥

असंभाष्ये साक्षिभिश् च देशे संभाषते मिथः ।
निरुच्यमानं प्रश्नं च नेच्छेद् यश् चापि निष्पतेत् ॥ ८.५५ ॥

ब्रूहीत्य् उक्तश् च न ब्रूयाद् उक्तं च न विभावयेत् ।
न च पूर्वापरं विद्यात् तस्माद् अर्थात् स हीयते ॥ ८.५६ ॥

ज्ञातारः सन्ति मेत्य् उक्त्वा दिशेत्य् उक्तो दिशेन् न यः ।
धर्मस्थः कारणैर् एतैर् हीनं तम् इति निर्दिशेत् ॥ ८.५७ ॥

अभियोक्ता न चेद् ब्रूयाद् बध्यो230** दण्ड्यश् च धर्मतः ।**
न चेत् त्रिपक्षात् प्रब्रूयाद् धर्मं प्रति पराजितः ॥ ८.५८ ॥

यो यावन् निह्नुवीतार्थं मिथ्या यावति वा वदेत् ।
तौ नृपेण ह्य् अधर्मज्ञौ दाप्यौ तद्द्विगुणं दमम् ॥ ८.५९ ॥

पृष्टो ऽपव्ययमानस् तु कृतावस्थो धनैषिणा ।
त्र्यवरैः साक्षिभिर् भाव्यो नृपब्राह्मणसंनिधौ ॥ ८.६० ॥

यादृशा धनिभिः कार्या व्यवहारेषु साक्षिणः ।
तादृशान् संप्रवक्ष्यामि यथा वाच्यम् ऋतं च तैः ॥ ८.६१ ॥

गृहिणः पुत्रिणो मौलाः क्षत्रविट्शूद्रयोनय्ः ।
अर्थ्युक्ताः साक्ष्यम् अर्हन्ति न ये केचिद् अनापदि ॥ ८.६२ ॥

आप्ताः सर्वेषु वर्णेषु कार्याः कार्येषु साक्षिणः ।
सर्वधर्मविदो ऽलुब्धा विपरीतांस् तु वर्जयेत् ॥ ८.६३ ॥

नार्थसंबन्धिनो नाप्ता न सहाया न वैरिणः ।
न दृष्टदोषाः कर्तव्या न व्याध्यार्ता न दूषिताः ॥ ८.६४ ॥

न साक्षी नृपतिः कार्यो न कारुककुशीलवौ ।
न श्रोत्रियो न लिङ्गस्थो न सङ्गेभ्यो विनिर्गतः ॥ ८.६५ ॥

नाध्यधीनो न वक्तव्यो न दस्युर् न विकर्मकृत् ।
न वृद्धो न शुशुर् नैको नान्त्यो न विकलेन्द्रियः ॥ ८.६६ ॥

नार्तो न मत्तो नोन्मत्तो न क्षुत्तृष्णोपपीडितः ।
न श्रमार्तो न कामार्तो न क्रुद्धो नापि तस्करः ॥ ८.६७ ॥

स्त्रीणां साक्ष्यं स्त्रियः कुर्युर् द्विजानां सदृशा द्विजाः ।
शूद्राश् च सन्तः शूद्राणाम् अन्त्यानाम् अन्त्ययोनयः ॥ ८.६८ ॥

अनुभावी तु यः कश्चित् कुर्यात् साक्ष्यं विवादिनाम् ।
अन्तर्वेश्मन्य् अरण्ये वा शरीरस्यापि चात्यये ॥ ८.६९ ॥

स्त्रियाप्य् असंभवे कर्यं बालेण स्थविरेण वा ।
शिष्येण बन्धुना वापि दासेन भृतकेन वा ॥ ८.७० ॥

बालवृद्धातुराणां च साक्ष्येषु वदतां मृषा ।
जानीयाद् अस्थिरां वाचम् उत्सिक्तमनसां तथा ॥ ८.७१ ॥

साहसेषु च सर्वेषु स्तेयसंग्रहणेषु च ।
वाग्दण्डयोश् च पारुष्ये न परीक्षेत साक्षिणः ॥ ८.७२ ॥

बहुत्वं परिगृह्णीयात् साक्षिद्वैधे नराधिपः ।
समेषु तु गुणोत्कृष्टान् गुणिद्वैधे द्विजोत्तमान् ॥ ८.७३ ॥

समक्षदर्शनात् साक्ष्यं श्रवणाच् चैव सिध्यति ।
तत्र सत्यं ब्रुवन् साक्षी धर्मार्थाभ्यां न हीयते ॥ ८.७४ ॥

साक्षी दृष्टश्रुताद् अन्यद् विब्रुवन्न् आर्यसंसदि ।
अवाङ् नरकम् अभ्येति प्रेत्य स्वर्गाच् च हीयते ॥ ८.७५ ॥

यत्रानिबद्धो ऽपीक्षेत शृणुयाद् वापि किंचन ।
दृष्टस् तत्रापि तद् ब्रूयाद् यथादृष्टं यथाश्रुतम् ॥ ८.७६ ॥

एको लुब्धस् त्व् असाक्षी282** स्याद् बह्व्यः शुच्यो ऽपि न स्त्रियः ।**
स्त्रीबुद्धेर् अस्थिरत्वात् तु दोषैश् चान्ये ऽपि ये वृताः ॥ ८.७७ ॥

स्वभावेनैव यद् ब्रूयुस् तद् ग्राह्यं व्यावहारिकम् ।
अतो यद् अन्यद् विब्रूयुर् धर्मार्थं तद् अपार्थकम् ॥ ८.७८ ॥

सभान्तः साक्षिणः प्राप्तान् अर्थिप्रत्यर्थिसंनिधौ ।
प्राड्विवाको ऽनुयुञ्जीत विधिनानेन सान्त्वयन् ॥ ८.७९ ॥

यद् द्वयोर् अनयोर् वेत्थ कार्ये ऽस्मिंश् चेष्टितं मिथः ।
तद् ब्रूत सर्वं सत्येन युष्माकं ह्य् अत्र साक्षिता ॥ ८.८० ॥

सत्यं साक्ष्ये ब्रुवन् साक्षी लोकान् प्राप्नोत्य् अनिन्दितान् ।
इह चानुत्तमां कीर्तिं वाग् एषा ब्रह्मपूजिता ॥ ८.८१ ॥

साक्ष्ये ऽनृतं वदन् पाशैर् बध्यते वारुणैर् भृशम् ।
विवशः शतम् आजातीस् तस्मात् साक्ष्यं वदेद् ऋतम् ॥ ८.८२ ॥

सत्येन पूयते साक्षी धर्मः सत्येन वर्धते ।
तस्मात् सत्यं हि वक्तव्यं सर्ववर्णेषु साक्षिभिः ॥ ८.८३ ॥

आत्मैव ह्य् आत्मनः साक्षी गतिर् आत्मा तथात्मनः ।
मावमंस्थाः स्वम् आत्मानं नृणां साक्षिणम् उत्तमम् ॥ ८.८४ ॥

मन्यन्ते वै पापकृतो न कश्चित् पश्यतीति नः ।
तांस् तु देवाः प्रपश्यन्ति स्वस्यैवान्तरपूरुषः ॥ ८.८५ ॥

द्यौर् भूमिर् आपो हृदयं चन्द्रार्काग्नियमानिलाः ।
रात्रिः संध्ये च धर्मश् च वृत्तज्ञाः सर्वदेहिनाम् ॥ ८.८६ ॥

देवब्राह्मणसांनिध्ये साक्ष्यं पृच्छेद् ऋतं द्विजान् ।
उदङ्मुखान् प्राङ्मुखान् वा पूर्वाह्णे वै शुचिः शुचीन् ॥ ८.८७ ॥

ब्रूहीति ब्राह्मणं पृच्छेत् सत्यं ब्रूहीति पार्थिवम् ।
गोबीजकाञ्चनैर् वैश्यं शूद्रम् एभिस्306** तु पातकैः ॥ ८.८८ ॥**

ब्रह्मघ्नो ये स्मृता लोका ये च स्त्रीबालघातिनः ।
मित्रद्रुहः कृथघ्नस्य ते ते स्युर् ब्रुवतो मृषा ॥ ८.८९ ॥

जन्मप्रभृति यत् किंचित् पुण्यं भद्र त्वया कृतम् ।
तत् ते सर्वं शुनो गच्छेद् यदि ब्रूयास् त्वम् अन्यथा ॥ ८.९० ॥

एको ऽहम् अस्मीत्य् आत्मानं यस् त्वं कल्याण मन्यसे ।
नित्यं स्थितस् ते हृद्य् एष पुण्यपापेक्षिता मुनिः ॥ ८.९१ ॥

यमो वैवस्वतो देवो यस् तवैष हृदि स्थितः ।
तेन चेद् अविवादस् ते मा गङ्गां मा कुरून् गमः ॥ ८.९२ ॥

नग्नो मुण्डः कपाली च भिक्षार्थी क्षुत्पिपासितः ।
अन्धः शत्रुकुलं गच्छेद् यः साक्ष्यम् अनृतं वदेत् ॥ ८.९३ ॥

अवाक्शिरास् तमस्य् अन्धे किल्बिषी नरकं व्रजेत् ।
यः प्रश्नं वितथं ब्रूयात् पृष्टः सन् धर्मनिश्चये ॥ ८.९४ ॥

अन्धो मत्स्यान् इवाश्नाति स नरः कण्टकैः सह ।
यो भाषते ऽर्थवैकल्यम् अप्रत्यक्षं सभां गतः ॥ ८.९५ ॥

यस्य विद्वान् हि वदतः क्षेत्रज्ञो नातिशङ्कते ।
तस्मिन् न देवाः श्रेयांसं लोके ऽन्यं पुरुषं विदुः ॥ ८.९६ ॥

यावतो बान्धवान् यस्मिन् हन्ति साक्ष्ये ऽनृतं वदन् ।
तावतः संख्यया तस्मिन् शृणु सौम्यानुपूर्वशः ॥ ८.९७ ॥

पञ्च पश्वनृते हन्ति दश हन्ति गवानृते ।
शतम् अश्वान्र्ते हन्ति सहस्रं पुरुषानृते ॥ ८.९८ ॥

हन्ति जातान् अजातांश् च हिरण्यार्थे ऽनृतं वदन् ।
सर्वं भूम्यनृते हन्ति मा स्म भूम्यनृतं वदीः324** ॥ ८.९९ ॥**

अप्सु भूमिवद् इत्य् आहुः स्त्रीणां भोगे च मैथुने ।
अब्जेषु चैव रत्नेषु सर्वेष्व् अश्ममयेषु च ॥ ८.१०० ॥

एतान् दोषान् अवेक्ष्य त्वं सर्वान् अनृतभाषणे ।
यथाश्रुतं यथादृष्टं सर्वम् एवाञ्जसा वद ॥ ८.१०१ ॥

गोरक्षकान् वाणिजकांस्2** तथा कारुकुशीलवान् ।**
प्रेष्यान् वार्धुषिकांश् चैव विप्रान् शूद्रवद् आचरेत् ॥ ८.१०२ ॥

तद् वदन् धर्मतो ऽर्थेषु जानन्न् अप्य् अन्यथा नरः ।
न स्वर्गाच् च्यवते लोकाद् दैवीं वाचं वदन्ति ताम् ॥ ८.१०३ ॥

शूद्रविट्क्षत्रविप्राणां यत्रर्तोक्तौ भवेद् वधः ।
तत्र वक्तव्यम् अनृतं तद् धि सत्याद् विशिष्यते ॥ ८.१०४ ॥

वाग्दैवत्यैश् च चरुभिर् यजेरंस् ते सरस्वतीम् ।
अनृतस्यैनसस् तस्य कुर्वाणा निष्कृतिं पराम् ॥ ८.१०५ ॥

कूष्माण्डैर् वापि जुहुयाद् घृतम् अग्नौ यथाविधि ।
उद् इत्य् ऋचा वा वारुण्या तृचेनाब्दैवतेन वा ॥ ८.१०६ ॥

त्रिपक्षाद् अब्रुवन् साक्ष्यम् ऋणादिषु नरो ऽगदः ।
तद् ऋणं प्राप्नुयात् सर्वं दशबन्धं च सर्वतः ॥ ८.१०७ ॥

यस्य दृश्येत सप्ताहाद् उक्तवाक्यस्य साक्षिणः ।
रोगो ऽग्निर् ज्ञातिमरणम् ऋणं दाप्यो दमं च सः ॥ ८.१०८ ॥

असाक्षिकेषु त्व् अर्थेषु मिथो विवदमानयोः ।
अविन्दंस् तत्त्वतः सत्यं शपथेनापि लम्भयेत् ॥ ८.१०९ ॥

महर्षिभिश् च देवैश् च कार्यार्थं सपथाः कृताः ।
वसिष्ठश् चापि शपथं शेपे पैजवने नृपे ॥ ८.११० ॥

न वृथा शपथं कुर्यात् स्वल्पे ऽप्य् अर्थे नरो बुधः ।
वृथा हि शपथं कुर्वन् प्रेत्य चेह च नश्यति ॥ ८.१११ ॥

कामिनीषु विवाहेषु गवां भक्ष्ये तथेन्धने ।
ब्राःमणाभ्युपपत्तौ च शपथे नास्ति पातकम् ॥ ८.११२ ॥

सत्येन शापयेद् विप्रं क्षत्रियं वाहनायुधैः ।
गोबीजकाञ्चनैर् वैश्यं शूद्रं सर्वैस्103** तु पातकैः ॥ ८.११३ ॥**

अग्निं वाहारयेद् एनम् अप्सु चैनं निमज्जयेत् ।
पुत्रदारस्य वाप्य् एनं शिरांसि स्पर्शयेत् पृथक् ॥ ८.११४ ॥

यम् इद्धो न दहत्य् अग्निर् आपो नोन्मज्जयन्ति च ।
न चार्तिम् ऋच्छति क्षिप्रं स ज्ञेयः शपथे शुचिः ॥ ८.११५ ॥

वत्सस्य ह्य् अभिशस्तस्य पुरा भ्रात्रा यवीयसा ।
नाग्निर् ददाह रोमापि सत्येन जगतः स्पशः ॥ ८.११६ ॥

यस्मिन् यस्मिन् विवाहे तु कौटसाक्ष्यं कृतं भवेत् ।
तत् तत् कार्यं निवर्तेत कृतं चाप्य् अकृतं भवेत् ॥ ८.११७ ॥

लोभान् मोहाद् भयान् मैत्रात् कामात् क्रोधात् तथैव च ।
अज्ञानाद् बालभावाच् च साक्ष्यं वितथम् उच्यते ॥ ८.११८ ॥

एषाम् अन्यतमे स्थाने यः साक्ष्यम् अनृतं वदेत् ।
तस्य दण्डविशेषांस् तु प्रवक्ष्याम्य् अनुपूर्वशः ॥ ८.११९ ॥

लोभात् सहस्रं दण्ड्यस् तु मोहात् पूर्वं तु साहसम् । भयाद् द्वौ मध्यमौ दण्डौ मैत्रात् पूर्वं चतुर्गुणम् ॥ ८.१२० ॥

कामाद् दशगुणं पूर्वं क्रोधात् तु त्रिगुणं परम् ।
अज्ञानाद् द्वे शते पूर्णे बालिश्याच् छतम् एव तु ॥ ८.१२१ ॥

एतान् आहुः कौटसाक्ष्ये प्रोक्तान् दण्डान् मनीषिभिः ।
धर्मस्याव्यभिचारार्थम् अधर्मनियमाय च ॥ ८.१२२ ॥

कौटसाक्ष्यं तु कुर्वाणांस् त्रीन् वर्णान् धार्मिको नृपः ।
प्रवासयेद् दण्डयित्वा ब्राह्मणं तु विवासयेत् ॥ ८.१२३ ॥

दश स्थानानि दण्डस्य मनुः स्वायंभुवो ऽब्रवीत् ।
त्रिषु वर्णेषु यानि स्युर् अक्षतो ब्राह्मणो व्रजेत् ॥ ८.१२४ ॥

उपस्थम् उदरं जिह्वा हस्तौ पादौ च पञ्चमम् ।
चक्षुर् नासा च कर्णौ च धनं देहस् तथैव च ॥ ८.१२५ ॥

अनुबन्धं परिज्ञाय देशकालौ च तत्त्वतः ।
सारापराधौ चालोक्य दण्डं दण्ड्येषु पातयेत् ॥ ८.१२६ ॥

अधर्मदण्डनं लोके यशोघ्नं कीर्तिनाशनम् ।
अस्वर्ग्यं च परत्रापि तस्मात् तत् परिवर्जयेत् ॥ ८.१२७ ॥

अदण्ड्यान् दण्डयन् राजा दण्ड्यांश् चैवाप्य् अदण्डयन् ।
अयशो महद् आप्नोति नरकं चैव गच्छति ॥ ८.१२८ ॥

वाग्दण्डं प्रथमं कुर्याद् धिग्दण्डं तदनन्तरम् ।
तृतीयं धनदण्डं तु वधदण्डम् अतः परम् ॥ ८.१२९ ॥

वधेनापि यदा त्व् एतान् निग्रहीतुं न शक्नुयात् ।
तदैषु सर्वम् अप्य् एतत् प्रयुञ्जीत चतुर्ष्टयम् ॥ ८.१३० ॥

लोकसंव्यवहारार्थं याः संज्ञाः प्रथिता भुवि ।
ताम्ररूप्यसुवर्णानां ताः प्रवक्ष्याम्य् अशेषतः ॥ ८.१३१ ॥

जालान्तरगते भानौ यत् सूक्ष्मं दृश्यते रजः ।
प्रथमं तत् प्रमाणानां त्रसरेणुं प्रचक्षते ॥ ८.१३२ ॥

त्रसरेणवो ऽष्टौ विज्ञेया लिक्षैका परिमाणतः । ता राजसर्षपस् तिस्रस् ते त्रयो गौरसर्षपः ॥ ८.१३३ ॥

सर्षपाः षट् यवो मध्यस् त्रियवं त्व् एककृष्णलम् ।
पञ्चकृष्णलको माषस् ते सुवर्णस् तु ष्ōडश ॥ ८.१३४ ॥

पलं सुवर्णास् चत्वारः पलानि धरणं दश ।
द्वे कृष्णले समधृते विज्ञेयो रूप्यमाषकः168** ॥ ८.१३५ ॥**

ते षोडश स्याद् धरणं पुराणश् चैव राजतः ।
कार्षापणस् तु विज्ञेयस् ताम्रिकः कार्षिकः पणः ॥ ८.१३६ ॥

धरणानि दश ज्ञेयः शतमानस् तु राजतः ।
चतुःसौवर्णिको निष्को विज्ञेयस् तु प्रमाणतः ॥ ८.१३७ ॥

पणानां द्वे शते सार्द्धे प्रथमः साहसः स्मृतः ।
मध्यमः पञ्च विज्ञेयः सहस्रं त्व् एव चोत्तमः ॥ ८.१३८ ॥

ऋणे देये प्रतिज्ञाते पञ्चकं शतम् अर्हति ।
अपह्नवे तद्द्विगुणं तन् मनोर् अनुशासनम् ॥ ८.१३९ ॥

वसिष्ठविहितां वृद्धिं सृजेद् वित्तविवर्धिनीम् ।
अशीतिभागं गृह्णीयान् मासाद् वार्धुषिकः शते ॥ ८.१४० ॥

द्विकं शतं वा गृह्णीयात् सतां धर्मम् अनुस्मरन् ।
द्विकं शतं हि गृह्णानो न भवत्य् अर्थकिल्बिषी ॥ ८.१४१ ॥

द्विकं त्रिकं चतुष्कं च पञ्चकं च शतं समम् ।
मासस्य वृद्धिं गृह्णीयाद् वर्णानाम् अनुपूर्वशः ॥ ८.१४२ ॥

न त्व् एवाधौ सोपकारे कौसीदीं वृद्धिम् आप्नुयात् ।
न चाधेः कालसंरोधान् निसर्गो ऽस्ति न विक्रयः ॥ ८.१४३ ॥

न भोक्तव्यो बलाद् आधिर् भुञ्जानो वृद्धिम् उत्सृजेत् ।
मूल्येन तोषयेच् चैनम् आधिस्तेनो ऽन्यथा भवेत् ॥ ८.१४४ ॥

आधिश् चोपनिधिश् चोभौ न कालात्ययम् अर्हतः ।
अवहार्यौ भवेतां तौ दीर्घकालम् अवस्थितौ ॥ ८.१४५ ॥

संप्रीत्या भुज्यमानानि न नश्यन्ति कदाचन ।
धेनुर् उष्ट्रो वहन्न् अश्वो यश् च दम्यः प्रयुज्यते ॥ ८.१४६ ॥

यत् किंचिद् दशवर्षाणि संनिधौ प्रेक्षते धनी ।
भुज्यमानं परैस् तूष्णीं न स तल् लब्धुम् अर्हति ॥ ८.१४७ ॥

अजडश् चेद् अपोगण्डो विषये चास्य भुज्यते ।
भग्नं तद् व्यवहारेण भोक्ता तद् धनम्232** अर्हति ॥ ८.१४८ ॥**

आधिः सीमा बालधनं निक्षेपोपनिधिः275** स्त्रियः ।**
राजस्वं श्रोत्रियस्वं च न भोगेन प्रणश्यति ॥ ८.१४९ ॥

यः स्वामिनाननुज्ञातम् आधिं भुङ्क्ते ऽविचक्षणः ।
तेनार्धवृद्धिर् भोक्तव्या तस्य भोगस्य निष्कृतिः ॥ ८.१५० ॥

कुसीदवृद्धिर् द्वैगुण्यं नात्येति सकृद् आहिता303** ।**
धान्ये सदे लवे वाह्ये नातिक्रामति पञ्चताम् ॥ ८.१५१ ॥

कृतानुसाराद् अधिका व्यतिरिक्ता न सिद्ध्यति ।
कुसीदपथम् आहुस् तं पञ्चकं शतम् अर्हति ॥ ८.१५२ ॥

नातिसांवत्सरीं वृद्धिं न चादृष्टां विनिर्हरेत्338** ।**
चक्रवृद्धिः कालवृद्धिः कारिता कायिका च या ॥ ८.१५३ ॥

ऋणं दातुम् अशक्तो यः कर्तुम् इच्छेत् पुनः क्रियाम् ।
स दत्त्वा निर्जितां वृद्धिं करणं परिवर्तयेत् ॥ ८.१५४ ॥

अदर्शयित्वा तत्रैव हिरण्यं परिवर्तयेत् ।
यावती संभवेद् वृद्धिस् तावतीं दातुम् अर्हति ॥ ८.१५५ ॥

चक्रवृद्धिं समारूढो देशकालव्यवस्थितः ।
अतिक्रामन् देशकालौ न तत्फलम् अवाप्नुयात् ॥ ८.१५६ ॥

समुद्रयानकुशला देशकालार्थदर्शिनः ।
स्थापयन्ति तु यां वृद्धिं सा तत्राधिगमं प्रति ॥ ८.१५७ ॥

यो यस्य प्रतिभूस् तिष्ठेद् दर्शनायेह मानवः ।
अदर्शयन् स तं तस्य यतेत स्वधनाद् ऋणम् ॥ ८.१५८ ॥

प्रातिभाव्यं वृथादानम् आक्षिकं सौरिकं च यत् ।
दण्डशुल्कावशेषं च न पुत्रो दातुम् अर्हति ॥ ८.१५९ ॥

दर्शनप्रातिभाव्ये तु विधिः स्यात् पूर्वचोदितः ।
दानप्रतिभुवि प्रेते दायादान् अपि दापयेत् ॥ ८.१६० ॥

अदातरि पुनर् दाता विज्ञातप्रकृताव् ऋणम् ।
पश्चात् प्रतिभुवि प्रेते परीप्सेत् केन हेतुना ॥ ८.१६१ ॥

निरादिष्टधनश् चेत् तु प्रतिभूः स्याद् अलंधनः ।
स्वधनाद् एव तद् दद्यान् निरादिष्ट इति स्थितिः ॥ ८.१६२ ॥

मत्तोन्मत्तार्ताध्यधीनैर् बालेन स्थविरेण वा ।
असंबद्धकृतश् चैव व्यवहारो न सिध्यति ॥ ८.१६३ ॥

सत्या न भाषा भवति यद्य् अपि स्यात् प्रतिष्ठिता ।
बहिश् चेद् भाष्यते धर्मान् नियताद् व्यावहारिकात् ॥ ८.१६४ ॥

योगाधमनविक्रीतं योगदानप्रतिग्रहम् ।
यत्र वाप्य् उपधिं पश्येत् तत् सर्वं विनिवर्तयेत् ॥ ८.१६५ ॥

ग्रहीता यदि नष्टः स्यात् कुटुम्बे च[^४८७]** कृतो व्ययः ।**
दातव्यं बान्धवैस् तत् स्यात् प्रविभक्तैर् अपि स्वतः ॥ ८.१६६ ॥

कुटुम्बार्थे ऽध्यधीनो ऽपि व्यवहारं यम् आचरेत् ।
स्वदेशे वा विदेशे वा तं ज्यायान् न विचालयेत् ॥ ८.१६७ ॥

बलाद् दत्तं बलाद् भुक्तं बलाद् यच् चापि लेखितम् ।
सर्वान् बलकृतान् अर्थान् अकृतान् मनुर् अब्रवीत् ॥ ८.१६८ ॥

त्रयः परार्थे क्लिश्यन्ति साक्षिणः प्रतिभूः कुलम् ।
चत्वारस् तूपचीयन्ते विप्र आढ्यो वणिङ् नृपः ॥ ८.१६९ ॥

अनादेयं नाददीत परिक्षीणो ऽपि पार्थिवः ।
न चादेयं समृद्धो ऽपि सूक्ष्मम् अप्य् अर्थम् उत्सृजेत् ॥ ८.१७० ॥

अनादेयस्य चादानाद् अदेयस्य च वर्जनात् ।
दौर्बल्यं ख्याप्यते राज्ञः स प्रेत्येह च नश्यति ॥ ८.१७१ ॥

स्वादानाद् वर्णसंसर्गात् त्व् अबलानां च रक्षणात् ।
बलं संजायते राज्ञः स प्रेत्येह च वर्धते ॥ ८.१७२ ॥

तस्माद् यम इव स्वामी स्वयं हित्वा प्रियाप्रिये ।
वर्तेत याम्यया वृत्त्या जितक्रोधो जितेन्द्रियः ॥ ८.१७३ ॥

यस् त्व् अधर्मेण कार्याणि मोहात् कुर्यान् नराधिपः ।
अचिरात् तं दुरात्मानं वशे कुर्वन्ति शत्रवः ॥ ८.१७४ ॥

कामक्रोधौ तु संयम्य यो ऽर्थान् धर्मेण पश्यति ।
प्रजास् तम् अनुवर्तन्ते समुद्रम् इव सिन्धवः ॥ ८.१७५ ॥

यः साधयन्तं छन्देन वेदयेद् धनिकं नृपे ।
स राज्ञा तच्चतुर्भागं दाप्यस् तस्य च तद् धनम् ॥ ८.१७६ ॥

[^५४७]कर्मणापि समं कुर्याद् धनिकायाधर्मर्णिकः । समो ऽवकृष्टजातिस् तु दद्याच् छ्रेयांस् तु तच् छनैः ॥ ८.१७७ ॥

अनेन विधिना राजा मिथो विवदतां नृणाम् ।
साक्षिप्रत्ययसिद्धानि कार्याणि समतां नयेत् ॥ ८.१७८ ॥

कुलजे वृत्तसंपन्ने धर्मज्ञे सत्यवादिनि ।
महापक्षे धनिन्य् आर्ये निक्षेपं निक्षिपेद् बुधः ॥ ८.१७९ ॥

यो यथा निक्षिपेद् धस्ते यम् अर्थं यस्य मानवः ।
स तथैव ग्रहीतव्यो यथा दायस् तथा ग्रहः ॥ ८.१८० ॥

यो निक्षेपं याच्यमानो निक्षेप्तुर् न प्रयच्छति ।
स याच्यः प्राड्विवाकेन तन् निक्षेप्तुर् असंनिधौ ॥ ८.१८१ ॥

साक्ष्यभावे प्रणिधिभिर् वयोरूपसमन्वितैः ।
अपदेशैश् च संन्यस्य हिरण्यं तस्य तत्त्वतः ॥ ८.१८२ ॥

स यदि प्रतिपद्येत यथान्यस्तं यथाकृतम् ।
न तत्र विद्यते किंचिद् यत् परैर् अभियुज्यते ॥ ८.१८३ ॥

तेषां न दद्याद् यदि तु तद् धिरण्यं यथाविधि ।
स निगृह्योभयं दाप्य548** इति धर्मस्य धारणा ॥ ८.१८४ ॥**

निक्षेपोपनिधी नित्यं न देयौ प्रत्यनन्तरे ।
नश्यतो विनिपाते ताव् अनिपाते त्व् अनाशिनौ ॥ ८.१८५ ॥

स्वयम् एव तु यो दद्यान् मृतस्य प्रत्यनन्तरे ।
न स राज्ञाभियोक्तव्यो560** न निक्षेप्तुश् च बन्धुभिः ॥ ८.१८६ ॥**

अच्छलेनैव चान्विच्छेत् तम् अर्थं प्रीतिपूर्वकम् ।
विचार्य तस्य वा वृत्तं साम्नैव परिसाधयेत् ॥ ८.१८७ ॥

निक्षेपेष्व् एषु सर्वेषु विधिः स्यात् परिसाधने[^६०३]** ।**
समुद्रे नाप्नुयात् किंचिद् यदि तस्मान् न संहरेत् ॥ ८.१८८ ॥

चौरैर् हृतं जलेनोडम् अग्निना दग्धम् एव वा ।
न दद्याद् यदि तस्मात् स न संहरति किंचन ॥ ८.१८९ ॥

निक्षेपस्यापहर्तारम् अनिक्षेप्तारम् एव च ।
सर्वैर् उपायैर् अन्विच्छेच् छपथैश् चैव वैदिकैः ॥ ८.१९० ॥

यो निक्षेपं नार्पयति यश् चानिक्षिप्य याचते ।
ताव् उभौ चौरवच् छास्यौ दाप्यौ वा तत्समं दमम् ॥ ८.१९१ ॥

निक्षेपस्यापहर्तारं तत्समं दापयेद् दमम् ।
तथोपनिधिहर्तारम् अविशेषेण पार्थिवः ॥ ८.१९२ ॥

उपधाभिश् च यः कश्चित् परद्रव्यं हरेन् नरः ।
ससहायः स हन्तव्यः प्रकाशं विविधैर् वधैः ॥ ८.१९३ ॥

निक्षेपो यः कृतो येन यावांश् च कुलसंनिधौ ।
तावान् एव स विज्ञेयो विब्रुवन् दण्डम् अर्हति ॥ ८.१९४ ॥

मिथो दायः कृतो येन गृहीतो मिथ एव वा ।
मिथ एव प्रदातव्यो यथा दायस् तथा ग्रहः ॥ ८.१९५ ॥

निक्षिप्तस्य धनस्यैवं प्रीत्योपनिहितस्य च ।
राजा विनिर्णयं कुर्याद् अक्षिण्वन् न्यासधारिणम् ॥ ८.१९६ ॥

विक्रीणीते परस्य स्वं यो ऽस्वामी स्वाम्यसंमतः ।
न तं नयेत साक्ष्यं तु स्तेनम् अस्तेनमानिनम् ॥ ८.१९७ ॥

अवहार्यो भवेच् चैव सान्वयः षट्शतं दमम् ।
निरन्वयो ऽनपसरः प्राप्तः स्याच् चौरकिल्बिषम् ॥ ८.१९८ ॥

अस्वामिना कृतो यस् तु दायो विक्रय एव वा ।
अकृतः स तु विज्ञेयो व्यवहारे यथा स्थितिः ॥ ८.१९९ ॥

संभोगो दृश्यते यत्र न दृश्येतागमः क्वचित् ।
आगमः कारणं तत्र न संभोग इति स्थितिः ॥ ८.२०० ॥

विक्रयाद् यो धनं किंचिद् गृह्णीयात् कुलसंनिधौ ।
क्रयेण स विशुद्धं हि न्यायतो लभते धनम् ॥ ८.२०१ ॥

अथ मूलम् अनाहार्यं प्रकाशक्रयशोधितः ।
अदण्ड्यो मुच्यते राज्ञा नाष्टिको लभते धनम् ॥ ८.२०२ ॥

नान्यद् अन्येन संसृष्टरूपं विक्रयम् अर्हति ।
न सावद्यं8** न च न्यूनं न दूरे न**9** तिरोहितम् ॥ ८.२०३ ॥**

अन्यां चेद् दर्शयित्वान्या वोढुः कन्या प्रदीयते ।
उभे त एकशुल्केन वहेद् इत्य् अब्रवीन् मनुः ॥ ८.२०४ ॥

नोन्मत्तया न कुष्ठिन्या न च या स्पृष्टमैथुना ।
पूर्वं दोषान् अभिख्याप्य प्रदाता दण्डम् अर्हति ॥ ८.२०५ ॥

ऋत्विग् यदि वृतो यज्ञे स्वकर्म परिहापयेत् ।
तस्य कर्मानुरूपेण देयो ऽंशः सह कतृभिः ॥ ८.२०६ ॥

दक्षिणासु च दत्तासु स्वकर्म परिहापयन् ।
कृत्स्नम् एव लभेतांशम् अन्येनैव च कारयेत् ॥ ८.२०७ ॥

यस्मिन्29** कर्मणि यास् तु स्युर् उक्ताः प्रत्यङ्गदक्षिणाः ।**
स एव ता आददीत भजेरन् सर्व एव वा ॥ ८.२०८ ॥

रथं हरेत चाध्वर्युर् ब्रह्मादाने च वाजिनम् ।
होता वापि हरेद् अश्वम् उद्गाता चाप्य् अनः क्रये ॥ ८.२०९ ॥

सर्वेषाम् अर्धिनो मुख्यास् तदर्धेनार्धिनो ऽपरे ।
तृतीयिनस् तृतीयांशाश् चतुर्थांशाश् च पादिनः ॥ ८.२१० ॥

संभूय स्वानि कर्माणि कुर्वद्भिर् इह मानवैः ।
अनेन विधियोगेन कर्तव्यांशप्रकल्पना ॥ ८.२११ ॥

धर्मार्थं येन दत्तं स्यात् कस्मैचिद् याचते धनम् ।
पश्चाच् च न तथा तत् स्यान् न देयं तस्य तद् भवेत् ॥ ८.२१२ ॥

यदि संसाधयेत् तत् तु दर्पाल् लोभेन वा पुनः ।
राज्ञा दाप्यः सुवर्णं स्यात् तस्य स्तेयस्य निष्कृतिः ॥ ८.२१३ ॥

दत्तस्यैषोदिता धर्म्या यथावद् अनपक्रिया ।
अत ऊर्ध्वं प्रवक्ष्यामि वेतनस्यानपक्रियाम् ॥ ८.२१४ ॥

भृतो ऽनार्तो न कुर्याद् यो दर्पात् कर्म यथोदितम् ।
स दण्ड्यः कृष्णलान्य् अष्टौ न देयं चास्य वेतनम् ॥ ८.२१५ ॥

आर्तस् तु कुर्यात् स्वस्थः सन् यथाभाषितम् आदितः।
स दीर्घस्यापि कालस्य तल् लभेतैव वेतनम् ॥ ८.२१६ ॥

यथोक्तम् आर्तः सुस्थो वा यस् तत् कर्म न कारयेत् ।
न तस्य वेतनं देयम् अल्पोनस्यापि कर्मणः ॥ ८.२१७ ॥

एष धर्मो ऽखिलेनोक्तो वेतनादानकर्मणः ।
अत ऊर्ध्वं प्रवक्ष्यामि धर्मं समयभेदिनाम् ॥ ८.२१८ ॥

यो ग्रामदेशसंघानां कृत्वा सत्येन संविदम् ।
विसंवदेन् नरो लोभात् तं राष्ट्राद् विप्रवासयेत् ॥ ८.२१९ ॥

निगृह्य दापयेच् चैनं समयव्यभिचारिणम् ।
चतुःसुवर्णान् षण्णिष्कांश् छतमानं च राजतम् ॥ ८.२२० ॥

एतद् दण्डविधिं कुर्याद् धार्मिकः पृथिवीपतिः ।
ग्रामजातिसमूहेषु समयव्यभिचारिणाम् ॥ ८.२२१ ॥

क्रीत्वा विक्रीय वा किंचिद् यस्येहानुशयो भवेत् ।
सो ऽन्तर्दशाहात् तद् द्रव्यं दद्याच् चैवाददीत वा ॥ ८.२२२ ॥

परेण तु दशाहस्य न दद्यान् नापि दापयेत् ।
आददानो ददच् चैव राज्ञा दण्ड्यौ शतानि षट् ॥ ८.२२३ ॥

यस् तु दोषवतीं कन्याम् अनाख्याय प्रयच्छति ।
तस्य कुर्यान् नृपो दण्डं स्वयं षण्णवतिं पणान् ॥ ८.२२४ ॥

अकन्येति तु यः कन्यां ब्रूयाद् द्वेषेण मानवः ।
स शतं प्राप्नुयाद् दण्डं तस्या दोषम् अदर्शयन् ॥ ८.२२५ ॥

पाणिग्रहणिका मन्त्राः कन्यास्व् एव प्रतिष्ठिताः ।
नाकन्यासु क्वचिन् नॄणां लुप्तधर्मक्रिया हि ताः ॥ ८.२२६ ॥

पाणिग्रहणिका मन्त्रा नियतं दारलक्षणम् ।
तेषां निष्ठा तु विज्ञेया विद्वद्भिः सप्तमे पदे ॥ ८.२२७ ॥

यस्मिन् यस्मिन् कृते कार्ये यस्येहानुशयो भवेत् ।
तम् अनेन विधानेन धर्म्ये पथि निवेशयेत् ॥ ८.२२८ ॥

पशुषु स्वामिनां चैव पालानां च व्यतिक्रमे ।
विवादं संप्रवक्ष्यामि यथावद् धर्मतत्त्वतः ॥ ८.२२९ ॥

दिवा वक्तव्यता पाले रातौ स्वामिनि तद्गृहे ।
योगक्षेमे ऽन्यथा चेत् तु पालो वक्तव्यतां इयात् ॥ ८.२३० ॥

गोपः क्षीरभृतो यस् तु स दुह्याद् दशतोवराम् ।
गोस्वाम्यनुमते भृत्यः सा स्यात् पाले ऽभृते भृतिः ॥ ८.२३१ ॥

नष्टं विनष्टं कृमिभिः श्वहतं विषमे मृतम् ।
हीनं पुरुषकारेण प्रदद्यात् पाल एव तु ॥ ८.२३२ ॥

विघुष्य तु हृतं चौरैर् न पालो दातुम् अर्हति ।
यदि देशे च काले च स्वामिनः स्वस्य शंसति ॥ ८.२३३ ॥

कर्णौ चर्म च वालांश् च बस्तिं स्नायुं च रोचनाम् ।
पशुषु स्वामिनां दद्यान् मृतेष्व् अङ्कानि दर्शयेत् ॥ ८.२३४ ॥

अजाविके तु संरुद्धे वृकैः पाले तु अनायति ।
यां प्रसह्य वृको हन्यात् पाले तत्किल्बिषं भवेत् ॥ ८.२३५ ॥

तासां चेद् अवरुद्धानां चरन्तीनां मिथो वने ।
याम् उत्प्लुत्य वृको हन्यान् न पालस् तत्र किल्बिषी ॥ ८.२३६ ॥

धनुःशतं परीहारो ग्रामस्य स्यात् समन्ततः ।
शम्यापातास् त्रयो वापि त्रिगुणो नगरस्य तु ॥ ८.२३७ ॥

तत्रापरिवृतं धान्यं विहंस्युः पशवो यदि ।
न तत्र प्रणयेद् दण्डं नृपतिः पशुरक्षिणाम् ॥ ८.२३८ ॥

वृतिं तत्र प्रकुर्वीत याम् उष्ट्रो न विलोकयेत् ।
छिद्रं च वारयेत् सर्वं श्वसूकरमुखानुगम् ॥ ८.२३९ ॥

पथि क्षेत्रे परिवृते ग्रामान्तीये ऽथ वा पुनः ।
सपालः शतदण्डार्हो विपालान् वारयेत् पशून् ॥ ८.२४० ॥

क्षेत्रेष्व् अन्येषु तु पशुः सपादं पणम् अर्हति ।
सर्वत्र तु सदो देयः क्षेत्रिकस्येति धारणा ॥ ८.२४१ ॥

अनिर्दशाहां गां सूतां वृषान् देवपशूंस् तथा ।
सपालान् वा विपालान् वा न दण्ड्यान् मनुर् अब्रवीत् ॥ ८.२४२ ॥

क्षेत्रिकस्यात्यये दण्डो भागाद् दशगुणो भवेत् ।
ततो ऽर्धदण्डो भृत्यानाम् अज्ञानात् क्षेत्रिकस्य तु ॥ ८.२४३ ॥

एतद् विधानम् आतिष्ठेद् धार्मिकः पृथिवीपतिः ।
स्वामिनां च पशूनां च पालानां च व्यतिक्रमे ॥ ८.२४४ ॥

सीमां प्रति समुत्पन्ने विवादे ग्रामयोर् द्वयोः ।
ज्येष्ठे मासि नयेत् सीमां संप्रकाशेषु सेतुषु ॥ ८.२४५ ॥

सीमावृक्षांश् च कुर्वीत न्यग्रोधाश्वत्थकिंशुकान् ।
शाल्मलीन् सालतालांश् च क्षीरिणश् चैव पादपान् ॥ ८.२४६ ॥

गुल्मान् वेणूंश् च विविधान् शमीवल्लीस्थलानि च ।
शरान् कुब्जकगुल्मांश् च तथा सीमा न नश्यति ॥ ८.२४७ ॥

अश्मनो ऽस्थीनि गोवालांस् तुषान् भस्मकपालिकाः । करीषम् इष्टकाङ्गारांश् छर्करा वालुकास् तथा ॥ ८.२४८ ॥ उपच्छन्नानि चान्यानि सीमालिङ्गानि कारयेत् । सीमाज्ञाने नृणां वीक्ष्य नित्यं लोके विपर्ययम् ॥ ८.२४९ ॥

तडागान्य् उदपानानि वाप्यः प्रस्रवणानि च ।
सीमासंधिषु कार्याणि देवतायतनानि च ॥ ८.२५० ॥

यानि चैवंप्रकाराणि कालाद् भूमिर् न भक्षयेत् ।
तानि संधिषु सीमायाम् अप्रकाशानि कारयेत् ॥ ८.२५१ ॥

एतैर् लिङ्गैर् नयेत् सीमां राजा विवदमानयोः ।
पूर्वभुक्त्या च सततम् उदकस्यागमेन च ॥ ८.२५२ ॥

यदि संशय एव स्याल् लिङ्गानाम् अपि दर्शने ।
साक्षिप्रत्यय एव स्यात् सीमावादविनिश्चयः ॥ ८.२५३ ॥

ग्रामेयककुलानां च समक्षं सीम्नि सक्षिणः ।
प्रष्टव्याः सीमलिङ्गानि तयोश् चैव विवादिनोः ॥ ८.२५४ ॥

ते पृष्टास् तु यथा ब्रूयुः समस्ताः सीम्नि निश्चयम् ।
निबध्नीयात् तथा सीमां सर्वांस् तांश् चैव नामतः ॥ ८.२५५ ॥

शिरोभिस् ते गृहीत्वोर्वीं स्रग्विणो रक्तवाससः ।
सुकृतैः सापिताः स्वैः स्वैर् नयेयुस् ते समञ्जसम् ॥ ८.२५६ ॥

यथोक्तेन नयन्तस् ते पूयन्ते सत्यसाक्षिणः ।
विपरीतं नयन्तस् तु दाप्याः स्युर् द्विशतं दमम् ॥ ८.२५७ ॥

साक्ष्यभावे तु चत्वारो ग्रामसीमान्तवासिनः163** ।**
सीमाविनिर्णयं कुर्युः प्रयता राजसंनिधौ ॥ ८.२५८ ॥

सामन्तानाम् अभावे तु मौलानां सीम्नि साकिषिणाम् ।
इमान् अप्य् अनुयुञ्जीत पुरुषान् वनगोचारान् ॥ ८.२५९ ॥

व्याधांश् छाकुनिकान् गोपान् कैवर्तान् मूलखानकान् ।
व्यालग्राहान् उञ्छवृत्तीन् अन्यांश् च वनचारिणः ॥ ८.२६० ॥

ते पृष्टास् तु यथा ब्रूयुः सीमासंधिषु लक्षणम् ।
तत् तथा स्थापयेद् राजा धर्मेण ग्रामयोर् द्वयोः ॥ ८.२६१ ॥

क्षेत्रकूपतडागानाम् आरामस्य गृहस्य च ।
सामन्तप्रत्ययो ज्ञेयः सीमासेतुविनिर्णयः ॥ ८.२६२ ॥

सामन्ताश् चेन् मृषा ब्रूयुः सेतौ विवदतां नृणाम् ।
सर्वे पृथक् पृथक् दण्ड्या राज्ञा मध्यमसाहसम् ॥ ८.२६३ ॥

गृहं तडागम् आरामं क्षेत्रं वा भीषया हरन् ।
शतानि पञ्च दण्ड्यः स्याद् अज्ञानाद् द्विशतो दमः ॥ ८.२६४ ॥

सीमायाम् अविषह्यायां स्वयं राजैव धर्मवित् ।
प्रदिशेद् भूमिम् एकेषाम्180** उपकाराद् इति स्थितिः ॥ ८.२६५ ॥**

एषो ऽखिलेनाभिहितो धर्मः सीमाविनिर्णये ।
अत ऊर्ध्वं प्रवक्ष्यामि वाक्पारुष्यविनिर्णयम् ॥ ८.२६६ ॥

शतं ब्राह्मणम् आक्रुश्य क्षत्रियो दण्डम् अर्हति ।
वैश्यो ऽप्य् अर्धशतं द्वे वा शूद्रस् तु वधम् अर्हति ॥ ८.२६७ ॥

पञ्चाशद् ब्राह्मणो दण्ड्यः क्षत्रियस्याभिशंसने ।
वैश्ये स्याद् अर्धपञ्चाशच् छूद्रे द्वादशको दमः ॥ ८.२६८ ॥

समवर्णे द्विजातीनां द्वादशैव व्यतिक्रमे ।
वादेष्व् अवचनीयेषु तद् एव द्विगुणं भवेत् ॥ ८.२६९ ॥

एकजातिर् द्विजातींस् तु वाचा दारुणया क्षिपन् ।
जिह्वायाः प्राप्नुयाच् छेदं जघन्यप्रभवो हि सः ॥ ८.२७० ॥

नामजातिग्रहं त्व् एषाम् अभिद्रोहेण कुर्वतः ।
निक्षेप्यो ऽयोमयः शङ्कुर् ज्वलन्न् आस्ये दशाङ्गुलः ॥ ८.२७१ ॥

धर्मोपदेशं दर्पेण विप्राणाम् अस्य कुर्वतः ।
तप्तम् आसेचयेत् तैलं वक्त्रे श्रोत्रे च पार्थिवः ॥ ८.२७२ ॥

श्रुतं देशं च जातिं च कर्म शारीरम् एव च ।
वितथेन ब्रुवन् दर्पाद् दाप्यः स्याद् द्विशतं दमम् ॥ ८.२७३ ॥

काणं वाप्य् अथ वा खञ्जम् अन्यं वापि तथाविधम् ।
तथ्येनापि ब्रुवन् दाप्यो दण्डं कार्षापणावरम् ॥ ८.२७४ ॥

मातरं पितरं जायां भ्रातरं तनयं212** गुरुम् ।**
आक्षारयञ् छतं दाप्यः पन्थानं चाददद् गुरोः ॥ ८.२७५ ॥

ब्राह्मणक्षत्रियाभ्यां तु दण्डः कार्यो विजानता ।
ब्राह्मणे साहसः पूर्वः क्षत्रिये त्व् एव मध्यमः ॥ ८.२७६ ॥

विट्शूद्रयोर् एवम् एव स्वजातिं प्रति तत्त्वतः ।
छेदवर्जं प्रणयनं दण्डस्येति विनिश्चयः ॥ ८.२७७ ॥

एष दण्डविधिः प्रोक्तो वाक्पारुष्यस्य तत्त्वतः ।
अत ऊर्ध्वं प्रवक्ष्यामि दण्डपारुष्यनिर्णयम् ॥ ८.२७८ ॥

येन केनचिद् अङ्गेन हिंस्याच् चेच् छ्रेष्ठम् अन्त्यजः ।
छेत्तव्यं तत् तद् एवास्य तन् मनोर् अनुशासनम् ॥ ८.२७९ ॥

पाणिम् उद्यम्य दण्डं वा पाणिच्छेदनम् अर्हति ।
पादेन प्रहरन् कोपात् पादच्छेदनम् अर्हति ॥ ८.२८० ॥

सहासनम् अभिप्रेप्सुर् उत्कृष्टस्यापकृष्टजः ।
कट्यां कृताङ्को निर्वास्यः स्फिचं वास्यावकर्तयेत् ॥ ८.२८१ ॥

अवनिष्ठीवतो दर्पाद् द्वाव् ओष्टौ छेदयेन् नृपः ।
अवमूत्रयतो मेढ्रम् अवशर्धयतो गुदम् ॥ ८.२८२ ॥

केशेषु गृह्णतो हस्तौ छेदेयेद् अविचारयन् ।
पादयोर् दाढिकायां च ग्रीवायां वृषणेषु च ॥ ८.२८३ ॥

त्वग्भेदकः शतं दण्ड्यो लोहितस्य च दर्शकः ।
मांसभेत्ता तु षण्णिष्कान् प्रवास्यस् त्व् अस्थिभेदकः ॥ ८.२८४ ॥

वनस्पतीनां सर्वेषाम् उपभोगो231** यथा यथा ।**
तथा तथा दमः कार्यो हिंसायाम् इति धारणा ॥ ८.२८५ ॥

मनुष्याणां पशूनां च दुःखाय प्रहृते सति ।
यथा यथा महद् दुःखं दण्डं कुर्यात् तथा तथा ॥ ८.२८६ ॥

अङ्गावपीडनायां च प्राणशोणितयोस्239** तथा ।**
समुत्थानव्ययं दाप्यः सर्वदण्डम् अथापि वा ॥ ८.२८७ ॥

द्रव्याणि हिंस्याद् यो यस्य ज्ञनतो ऽज्ञानतो ऽपि वा ।
स तस्योत्पादयेत् तुष्टिं राज्ञे दद्याच् च तत्समम् ॥ ८.२८८ ॥

चर्मचार्मिकभाण्डेषु काष्ठलोष्ठमयेषु च ।
मूल्यात् पञ्चगुणो दण्डः पुष्पमूलफलेषु च ॥ ८.२८९ ॥

यानस्य चैव यातुश् च यानस्वामिन एव च ।
दशातिवर्तनान्य् आहुः शेषे दण्डो विधीयते ॥ ८.२९० ॥

छिन्ननास्ये भग्नयुगे तिर्यक्प्रतिमुखागते ।
अक्षभङ्गे च यानस्य चक्रभङ्गे तथैव च ॥ ८.२९१ ॥

छेदने चैव यन्त्राणां योक्त्ररश्म्योस् तथैव च ।
आक्रन्दे चाप्य् अपैहीति न दण्डं मनुर् अब्रवीत् ॥ ८.२९२ ॥

यत्रापवर्तते युग्यं वैगुण्यात् प्राजकस्य तु ।
तत्र स्वामि भवेद् दण्ड्यो हिंसायां द्विशतं दमम् ॥ ८.२९३ ॥

प्राजकश् चेद् भवेद् आप्तः प्राजको दण्डम् अर्हति ।
युग्यस्थाः प्राजके ऽनाप्ते सर्वे दण्ड्याः शतं शतम् ॥ ८.२९४ ॥

स चेत् तु पथि संरुद्धः पशुभिर् वा रथेन वा । प्रमापयेत् प्राणभृतस् तत्र दण्डो ऽविचारितः ॥ ८.२९५ ॥

मनुष्यमारणे क्षिप्रं चौरवत् किल्बिषं भवेत् ।
प्राणभृत्सु महत्स्व् अर्धं गोगजोष्ट्रहयादिषु ॥ ८.२९६ ॥

क्षुद्रकाणां पशूनां तु हिंसायां द्विशतो दमः ।
पञ्चाशत् तु भवेद् दण्डः शुभेषु मृगपक्षिषु ॥ ८.२९७ ॥

गर्दभाजाविकानां तु दण्डः स्यात् पाञ्चमाषिकः ।
माषिकस् तु भवेद् दण्डः श्वसूकरनिपातने ॥ ८.२९८ ॥

भार्या पुत्रश् च दासश् च प्रेष्यो भ्राता च सोदरः ।
प्राप्तापराधास् ताड्याः स्यू रज्ज्वा वेणुदलेन वा ॥ ८.२९९ ॥

पृष्ठतस् तु शरीरस्य नोत्तमाङ्गे कथंचन ।
अतो ऽन्यथा तु प्रहरन् प्राप्तः स्याच् चौरकिल्बिषम् ॥ ८.३०० ॥

एषो ऽखिलेनाभिहितो दण्डपारुष्यनिर्णयः ।
स्तेनस्यातः प्रवक्ष्यामि विधिं दण्दविनिर्णये ॥ ८.३०१ ॥

परमं यत्नम् आतिष्ठेत् स्तेनानां निग्रहे नृपः ।
स्तेनानां निग्रहाद् अस्य यशो राष्ट्रं च वर्धते ॥ ८.३०२ ॥

अभयस्य हि यो दाता स पूज्यः सततं नृपः ।
सत्त्रं हि वर्धते तस्य सदैवाभयदक्षिणम् ॥ ८.३०३ ॥

सर्वतो धर्मषड्भागो राज्ञो भवति रक्षतः ।
अधर्माद् अपि षड्भागो भवत्य् अस्य ह्य् अरक्षतः ॥ ८.३०४ ॥

यद् अधीते यद् यजते यद् ददाति यद् अर्चति ।
तस्य षड्भागभाग् राजा सम्यग् भवति रक्षणात् ॥ ८.३०५ ॥

रक्षन् धर्मेण भूतानि राजा वध्यांश् च घातयन् ।
यजते ऽहर् अहर् यज्ञैः सहस्रशतदक्षिणैः ॥ ८.३०६ ॥

यो ऽरक्षन् बलिम् आदत्ते करं शुल्कं च पार्थिवः ।
प्रतिभागं च दण्डं च स सद्यो नरकं व्रजेत् ॥ ८.३०७ ॥

अरक्षितारम् अत्तारं बलिषड्भागहारिणम् ।
तम् आहुः सर्वलोकस्य समग्रमलहारकम् ॥ ८.३०८ ॥

अनपेक्षितमर्यादं नास्तिकं विप्रलुम्पकम् ।
अरक्षितारम् अत्तारं नृपं विद्याद् अधोगतिम् ॥ ८.३०९ ॥

अधार्मिकं त्रिभिर् न्यायैर् निगृह्णीयात् प्रयत्नतः ।
निरोधनेन बन्धेन विविधेन वधेन च ॥ ८.३१० ॥

निग्रहेण हि पापानां साधूनां संग्रहेण च ।
द्विजातय इवेज्याभिः पूयन्ते सततं नृपाः ॥ ८.३११ ॥

क्षन्तव्यं प्रभुना नित्यं क्षिपतां कार्यिणां नृणाम् ।
बालवृद्धातुराणां च कुर्वता हितम् आत्मनः ॥ ८.३१२ ॥

यः क्षिप्तो मर्षयत्य् आर्तैस् तेन स्वर्गे महीयते ।
यस् त्व् ऐश्वर्यान् न क्षमते नरकं तेन गच्छति ॥ ८.३१३ ॥

राजा स्तेनेन गन्तव्यो मुक्तकेशेन धीमता10** ।**
आचक्षाणेन तत् स्तेयम् एवंकर्मास्मि शाधि माम् ॥ ८.३१४ ॥

स्कन्धेनादाय मुसलं लगुडं वापि खादिरम् ।
शक्तिं चोभयतस् तीक्ष्णाम् आयसं दण्डम् एव वा ॥ ८.३१५ ॥

शासनाद् वा विमोक्षाद् वा स्तेनः स्तेयाद् विमुच्यते ।
अशासित्वा तु तं राजा स्तेनस्याप्नोति किल्बिषम् ॥ ८.३१६ ॥

अन्नादे भ्रूणहा मार्ष्टि पत्यौ भार्यापचारिणी ।
गुरौ शिष्यश् च याज्यश् च स्तेनो राजनि किल्बिषम् ॥ ८.३१७ ॥

राजभिः धृतदण्डास् तु कृत्वा पापानि मानवाः ।
निर्मलाः स्वर्गम् आयान्ति सन्तः सुकृतिनो यथा ॥ ८.३१८ ॥

यस् तु रज्जुं घटं कूपाद् धरेद् भिन्द्याच् च यः प्रपाम् ।
स दण्डं प्राप्नुयान् माषं तच् च तस्मिन् समाहरेत् ॥ ८.३१९ ॥

धान्यं दशभ्यः कुम्भेभ्यो हरतो ऽभ्यधिकं वधः ।
शेषे ऽप्य् एकादशगुणं दाप्यस् तस्य च तद्धनम् ॥ ८.३२० ॥

तथा धरिममेयानां शताद् अभ्यधिके वधः ।
सुवर्णरजतादीनाम् उत्तमानाम् च वाससाम् ॥ ८.३२१ ॥

पञ्चाशतस् त्व् अभ्यधिके हस्तच्छेदनम् इष्यते ।
शेषे त्व् एकादशगुणं मूल्याद् दण्डं प्रकल्पयेत् ॥ ८.३२२ ॥

पुरुषाणां कुलीनानां नारीणां च विशेषतः ।
मुख्यानां चैव रत्नानां हरणे वधम् अर्हति ॥ ८.३२३ ॥

महापशूनां हरणे शस्त्राणाम् औषधस्य च ।
कालम् आसाद्य कार्यं च दण्डं राजा प्रकल्पयेत् ॥ ८.३२४ ॥

गोषु ब्राह्मणसंस्थासु खरिकायाश्78** च भेदने ।**
पशूनां हरणे चैव सद्यः कार्यो ऽर्धपादिकः ॥ ८.३२५ ॥

सूत्रकार्पासकिण्वानां गोमयस्य गुडस्य च ।
दध्नः क्षीरस्य तक्रस्य पानीयस्य तृणस्य च ॥ ८.३२६ ॥

वेणुवैदलभाण्डानां लवणानां तथैव च । मृण्मयानां च हरणे मृदो भस्मन एव च ॥ ८.३२७ ॥ मत्स्यानां पक्षिणां चैव तैलस्य च घृतस्य च । मांसस्य मधुनश् चैव यच् चान्यत् पशुसंभवम् ॥ ८.३२८ ॥ अन्येषां चैवमादीनाम् अद्यानाम् ओदनस्य च । पक्वान्नानां च सर्वेषां तन्मूल्याद् द्विगुणो दमः ॥ ८.३२९ ॥

पुष्पेषु हरिते धान्ये गुल्मवल्लीनगेषु च ।
अन्येष्व् अपरिपूतेषु दण्डः स्यात् पञ्चकृष्णलः ॥ ८.३३० ॥

परिपूतेषु धान्येषु शाकमूलफलेषु च ।
निरन्वये शतं दण्डः सान्वये ऽर्धशतं दमः ॥ ८.३३१ ॥

स्यात् साहसं त्व् अन्वयवत् प्रसभं कर्म यत् कृतम् ।
निरन्वयं भवेत् स्तेयं हृत्वापव्ययते च यत् ॥ ८.३३२ ॥

यस् त्व् एतान्य् उपकॢप्तानि द्रव्याणि स्तेनयेन् नरः ।
तं शतं दण्डयेद् राजा यश् चाग्निं चोरयेद् गृहात् ॥ ८.३३३ ॥

येन येन यथाङ्गेन स्तेनो नृषु विचेष्टते ।
तत् तद् एव हरेत् तस्य प्रत्यादेशाय पार्थिवः ॥ ८.३३४ ॥

पिताचार्यः सुहृन् माता भार्या पुत्रः पुरोहितः ।
नादण्ड्यो नाम राज्ञो ऽस्ति यः स्वधर्मे न तिष्ठति ॥ ८.३३५ ॥

कार्षापणं भवेद् दण्ड्यो यत्रान्यः प्राकृतो जनः ।
तत्र राजा भवेद् दण्ड्यः सहस्रम् इति धारणा ॥ ८.३३६ ॥

अष्टापाद्यं तु शूद्रस्य स्तेये भवति किल्बिषम् ।
षोडशैव तु वैश्यस्य द्वात्रिंशत् क्षत्रियस्य च ॥ ८.३३७ ॥

ब्राह्मणस्य चतुःषष्टिः पूर्णं वापि शतं भवेत् ।
द्विगुणा वा चतुःषष्टिस् तद्दोषगुणविद् धि सः ॥ ८.३३८ ॥

वानस्पत्यं मूलफलं दार्वग्न्यर्थं तथैव च ।
तृणं च गोभ्यो ग्रासार्थम् अस्तेयं मनुर् अब्रवीत् ॥ ८.३३९ ॥

यो ऽदत्तादायिनो हस्ताल् लिप्सेत ब्राह्मणो धनम् ।
याजनाध्यापनेनापि यथा स्तेनस् तथैव सः ॥ ८.३४० ॥

द्विजो ऽध्वगः क्षीणवृत्तिर् द्वाव् इक्षू द्वे च मूलके ।
आददानः परक्षेत्रान् न दण्डं दातुम् अर्हति ॥ ८.३४१ ॥

संदितानां संदाता संदितानां च मोक्षकः ।
दासाश्वरथहर्ता च प्राप्तः स्याच् चोरकिल्बिषम् ॥ ८.३४२ ॥

अनेन विधिना राजा कुर्वाणः स्तेननिग्रहम् ।
यशो ऽस्मिन् प्राप्नुयाल् लोके प्रेत्य चानुत्तमं सुखम् ॥ ८.३४३ ॥

ऐन्द्रं स्थानम् अभिप्रेप्सुर् यशश् चाक्षयम् अव्ययम् ।
नोपेक्षेत क्षणम् अपि राजा साहसिकं नरम् ॥ ८.३४४ ॥

वाग्दुष्टात् तस्कराच् चैव दण्डेनैव च हिंसतः ।
साहसस्य नरः कर्ता विज्ञेयः पापकृत्तमः ॥ ८.३४५ ॥

साहसे वर्तमानं तु यो मर्षयति पार्थिवः ।
स विनाशं व्रजत्य् आशु विद्वेषं चाधिगच्छति ॥ ८.३४६ ॥

न मित्रकारणाद् राजा विपुलाद् वा धनागमात् ।
समुत्सृजेत् साहसिकान् सर्वभूतभयावहान् ॥ ८.३४७ ॥

शस्त्रं द्विजातिभिर् ग्राह्यं धर्मो यत्रोपरुध्यते ।
द्विजातीनां च वर्णानां विप्लवे कालकारिते ॥ ८.३४८ ॥

आत्मनश् च परित्राणे दक्षिणानां च सङ्गरे । स्त्रीविप्राभ्युपपत्तौ च घ्नन् धर्मेण न दुषति ॥ ८.३४९ ॥

गुरुं वा बालवृद्धौ वा ब्राह्मणं वा बहुश्रुतम् ।
आततायिनम् आयान्तं हन्याद् एवाचिवारयन् ॥ ८.३५० ॥

नाततायिवधे दोषो हन्तुर् भवति कश्चन ।
प्रकाशं वाप्रकाशं वा मन्युस् तं मन्युम् ऋच्छति ॥ ८.३५१ ॥

परदाराभिमर्शेषु प्रवृत्तान् नॄन् महीपतिः ।
उद्वेजनकरैर् दण्डैश् चिह्नयित्वा प्रवासयेत् ॥ ८.३५२ ॥

तत्समुत्थो हि लोकस्य जायते वर्णसंकरः ।
येन मूलहरो ऽधर्मः सर्वनाशाय कल्पते ॥ ८.३५३ ॥

परस्य पत्न्या पुरुषः संभाषां योजयन् रहः ।
पूर्वम् आक्षारितो दोषैः प्राप्नुयात् पूर्वसाहसम् ॥ ८.३५४ ॥

यस् त्व् अनाक्षारितः पूर्वम् अभिभाषेत कारणात् ।
न दोषं प्राप्नुयात् किंचिन् न हि तस्य व्यतिक्रमः ॥ ८.३५५ ॥

परस्त्रियं यो ऽभिवदेत् तीर्थे ऽरण्ये वने ऽपि वा ।
नदीनां वापि संभेदे स संग्रहणम् आप्नुयात् ॥ ८.३५६ ॥

उपकारक्रिया193** केलिः स्पर्शो भूषणवाससाम् ।**
सह खट्वासनं चैव सर्वं संग्रहणं स्मृतम् ॥ ८.३५७ ॥

स्त्रियं स्पृशेद् अदेसे यः स्पृष्टो वा मर्षयेत् तया ।
परस्परस्यानुमते सर्वं संग्रहणं स्मृतम् ॥ ८.३५८ ॥

अब्राह्मणः संग्रहणे प्राणान्तं दण्डम् अर्हति ।
चतुर्णाम् अपि वर्णानां दारा रक्ष्यतमाः सदा ॥ ८.३५९ ॥

भिक्षुका बन्दिनश् चैव दीक्षिताः कारवस् तथा ।
संभाषणं सह स्त्रीभिः कुर्युर् अप्रतिवारिताः ॥ ८.३६० ॥

न संभाषां परस्त्रीभिः प्रतिषिद्धः समाचरेत् ।
निषिद्धो भाषमाणस् तु सुवर्णं दण्डम् अर्हति ॥ ८.३६१ ॥

नैष चारणदारेषु विधिर् नात्मोपजीविषु ।
सज्जयन्ति हि ते नारीर् निगूढाश् चारयन्ति च ॥ ८.३६२ ॥

किंचिद् एव तु दाप्यः स्यात् संभाषां ताभिर् आचरन् ।
प्रैष्यासु चैकभक्तासु रहः प्रव्रजितासु च ॥ ८.३६३ ॥

यो ऽकामां दूषयेत् कन्यां स सद्यो वधम् अर्हति ।
सकामां दूषयंस् तुल्यो न वधं प्राप्नुयान् नरः ॥ ८.३६४ ॥

कन्यां भजन्तीम् उत्कृष्टं न किंचिद् अपि दापयेत् ।
जघन्यं सेवमानां तु संयतां वासयेद् गृहे ॥ ८.३६५ ॥

उत्तमां सेवमानस् तु जघन्यो वधम् अर्हति ।
शुल्कं दद्यात् सेवमानः समाम् इच्छेत् पिता यदि ॥ ८.३६६ ॥

अभिषह्य तु यः कन्यां कुर्याद् दर्पेण मानवः ।
तस्याशु कर्त्ये अङ्गुल्यौ दण्डं चार्हति षट्शतम् ॥ ८.३६७ ॥

सकामां दूषयंस् तुल्यो नाङ्गुलिच्छेदम् आप्नुयात् ।
द्विशतं तु दमं दाप्यः प्रसङ्गविनिवृत्तये ॥ ८.३६८ ॥

कन्यैव कन्यां या कुर्यात् तस्याः स्याद् द्विशतो दमः ।
शुल्कं च द्विगुणं दद्याच् छिपाश् चैवाप्नुयाद् दश ॥ ८.३६९ ॥

या तु कन्यां प्रकुर्यात् स्त्री सा सद्यो मौण्ड्यम् अर्हति ।
अङ्गुल्योर् एव वा छेदं खरेणोद्वहनं तथा ॥ ८.३७० ॥

भर्तारं लङ्घयेद् या तु स्त्री ज्ञातिगुणदर्पिता ।
तां श्वभिः खादयेद् राजा संस्थाने बहुसंस्थिते ॥ ८.३७१ ॥

पुमांसं दाहयेत् पापं शयने तप्त आयसे ।
अभ्यादध्युश् च काष्ठानि तत्र दह्येत पापकृत् ॥ ८.३७२ ॥

संवत्सराभिशस्तस्य दुष्टस्य द्विगुणो दमः ।
व्रात्यया सह संवासे चाण्डाल्या तावद् एव तु ॥ ८.३७३ ॥

शूद्रो गुप्तम् अगुप्तं वा द्वैजातं वर्णम् आवसन् ।
अगुप्तम् अङ्गसर्वस्वी277** गुप्तं सर्वेण हीयते ॥ ८.३७४ ॥**

वैश्यः सर्वस्वदण्डः स्यात् संवत्सरनिरोधतः ।
सहस्रं क्षत्रियो दण्ड्यो मौण्ड्यं मूत्रेण चार्हति ॥ ८.३७५ ॥

ब्राह्मणीं यद्य् अगुप्तां तु गच्छेतां वैश्यपार्थिवौ ।
वैश्यं पञ्चशतं कुर्यात् क्षत्रियं तु सहस्रिणम् ॥ ८.३७६ ॥

उभाव् अपि तु ताव् एव ब्राह्मण्या गुप्तया सह ।
विप्लुतौ शूद्रवद् दण्ड्यौ दग्धव्यौ वा कटाग्निना ॥ ८.३७७ ॥

सहस्रं ब्राह्मणो दण्ड्यो गुप्तां विप्रां बलाद् व्रजन् ।
शतानि पञ्च दण्ड्यः स्याद् इच्छन्त्याः सह सङ्गतः ॥ ८.३७८ ॥

मौण्ड्यं प्राणान्तिको दण्डो ब्राह्मणस्य विधीयते ।
इतरेषां तु वर्णानां दण्डः प्राणान्तको भवेत् ॥ ८.३७९ ॥

न जातु ब्राह्मणं हन्यात् सर्वपापेष्व् अपि स्थितम् ।
राष्ट्राद् एनं बहिः कुर्यात् समग्रधनम् अक्षतम् ॥ ८.३८० ॥

न ब्राह्मणवधाद् भूयान् अधर्मो विद्यते भुवि ।
तस्माद् अस्य वधं राजा मनसापि न चिन्तयेत् ॥ ८.३८१ ॥

वैश्यश् चेत् क्षत्रियां गुप्तां वैश्यां वा क्षत्रियो व्रजेत् ।
यो ब्राह्मण्याम् अगुप्तायां ताव् उभौ दण्डम् अर्हतः ॥ ८.३८२ ॥

सहस्रं ब्राह्मणो दण्डं दाप्यो गुप्ते तु ते व्रजन् ।
शूद्रायां296** क्षत्रियविशोः साहस्रो वै भवेद् दमः ॥ ८.३८३ ॥**

क्षत्रियायाम् अगुप्तायां वैश्ये पञ्चसतं दमः ।
मूत्रेण मौण्ड्यम् ऋच्छेत्299** तु क्षत्रियो दण्डम् एव वा ॥ ८.३८४ ॥**

अगुप्ते क्षत्रियावैश्ये शूद्रां वा ब्राह्मणो व्रजन् ।
शतानि पञ्च दण्ड्यः स्यात् सहस्रं त्व् अन्त्यजस्त्रियम् ॥ ८.३८५ ॥

यस्य स्तेनः पुरे नास्ति नान्यस्त्रीगो न दुष्टवाक् ।
न साहसिकदण्डघ्नो स राजा शक्रलोकभाक् ॥ ८.३८६ ॥

एतेषां निग्रहो राज्ञः पञ्चानां विषये स्वके ।
साम्राज्यकृत् सजात्येषु लोके चैव यशस्करः ॥ ८.३८७ ॥

ऋत्विजं यस् त्यजेद् याज्यो याज्यं चर्त्विक् त्यजेद् यदि ।
शक्तं कर्मण्य् अदुष्टं च तयोर् दण्डः शतं सतम् ॥ ८.३८८ ॥

न माता न पिता न स्त्री न पुत्रस् त्यागम् अर्हति ।
त्यजन्न् अपतितान् एतान् राज्ञा दण्ड्यः शतानि षट् ॥ ८.३८९ ॥

आश्रमेषु द्विजातीनां कार्ये विवदतां मिथः ।
न विब्रूयान् नृपो धर्मं चिकीर्षन् हितम् आत्मनः ॥ ८.३९० ॥

यथार्हम् एतान् अभ्यर्च्य ब्राह्मणैः सह पार्थिवः ।
सान्त्वेन प्रशमय्यादौ स्वधमं प्रतिपादयेत् ॥ ८.३९१ ॥

प्रतिवेश्यानुवेश्यौ321** च कल्याणे विंशतिद्विजे ।**
अर्हाव् अभोजयन् विप्रो दण्डम् अर्हति माषकम् ॥ ८.३९२ ॥

श्रोत्रियाः श्रोत्रियं साधुं भूतिकृत्येष्व् अभोजयन् ।
तदन्नं द्विगुणं दाप्यो हिरण्यं चैव माषकम् ॥ ८.३९३ ॥

अन्धो जडः पीठसर्पी सप्तत्या स्थविरश् च यः ।
श्रोत्रियेषूपकुर्वंश् च न दाप्याः केनचित् करम् ॥ ८.३९४ ॥

श्रोत्रियं व्याधितार्तौ च बालवृद्धाव् अकिंचनम् ।
महाकुलीनम् आर्यं च राजा संपूजयेत् सदा ॥ ८.३९५ ॥

शाल्मलीफलके श्लक्ष्णे नेनिज्यान् नेजकः शनैः ।
न च वासांसि वसोभिर् निर्हरेन् न च वासयेत् ॥ ८.३९६ ॥

तन्तुवायो दशपलं दद्याद् एकपलाधिकम् ।
अतो ऽन्यथा वर्तमानो दाप्यो द्वादशकं दमम् ॥ ८.३९७ ॥

शुल्कस्थानेषु कुशलाः सर्वपण्यविचक्षणाः ।
कुर्युर् अर्घं यथापण्यं ततो विंशं नृपो हरेत् ॥ ८.३९८ ॥

राज्ञः प्रख्यातभाण्डानि प्रतिषिद्धानि यानि च ।
तानि निर्हरतो लोभात् सर्वहारं हरेन् नृपः ॥ ८.३९९ ॥

शुल्कस्थानं परिहरन्न् अकाले क्रयविक्रयी ।
मिथ्यावादी च संख्याने दाप्यो ऽष्टगुणम् अत्ययम् ॥ ८.४०० ॥

आगमं निर्गमं स्थानं तथा वृद्धिक्षयाव् उभौ ।
विचार्य सर्वपण्यानां कारयेत् क्रयविक्रयौ ॥ ८.४०१ ॥

पञ्चरात्रे पञ्चरात्रे पक्षे पक्षे ऽथ वा गते ।
कुर्वीत चैषां प्रत्यक्षम् अर्घसंस्थापनं नृपः ॥ ८.४०२ ॥

तुला मानं प्रतीमानं सर्वं च स्यात् सुलक्षितम् ।
षट्सु षट्सु च मासेषु पुनर् एव परीक्षयेत् ॥ ८.४०३ ॥

पणं यानं तरे दाप्यं पौरुषो ऽर्धपणं तरे ।
पादं365** पशुश् च योषिच् च पादार्धं रिक्तकः पुमान् ॥ ८.४०४ ॥**

भाण्डपूर्णानि यानानि तार्यं दाप्यानि सारतः ।
रिक्तभाण्डानि यत् किंचित् पुमांसश् चापरिच्छदाः ॥ ८.४०५ ॥

दीर्घाध्वनि यथादेशं यथाकालं तरो भवेत् ।
नदीतीरेषु तद् विद्यात् समुद्रे नास्ति लक्षणम् ॥ ८.४०६ ॥

गर्भिणी तु द्विमासादिस् तथा प्रव्रजितो मुनिः ।
ब्राह्मणा लिङ्गिनश् चैव न दाप्यास् तारिकं तरे ॥ ८.४०७ ॥

यन् नावि किंचिद् दाशानां विशीर्येतापराधतः ।
तद् दाशैर् एव दातव्यं समागम्य स्वतो ऽंशतः ॥ ८.४०८ ॥

एष नौयायिनाम् उक्तो व्यवहारस्य निर्णयः ।
दाशापराधतस् तोये दैविके नास्ति निग्रहः ॥ ८.४०९ ॥

वाणिज्यं कारयेद् वैश्यं कुसीदं कृषिम् एव च ।
पशूनां रक्षणं चैव दास्यं शूद्रं द्विजन्मनाम् ॥ ८.४१० ॥

क्षत्रियं चैव वैश्यं च ब्राह्मणो वृत्तिकर्शितौ ।
बिभृयाद् आनृशंस्येन स्वानि कर्माणि कारयन् ॥ ८.४११ ॥

दास्यं तु कारयंल् लोभाद् ब्राह्मणः संस्कृतान् द्विजान् ।
अनिच्छतः प्राभवत्याद् राज्ञा दण्ड्यः शतानि षट् ॥ ८.४१२ ॥

शूद्रं तु कारयेद् दास्यं क्रीतम् अक्रीतम् एव वा ।
दास्यायैव हि सृष्टो ऽसौ ब्राह्मणस्य स्वयंभुवा ॥ ८.४१३ ॥

न स्वामिना निसृष्टो ऽपि शूद्रो दास्याद् विमुच्यते ।
निसर्गजं हि तत् तस्य कस् तस्मात् तद् अपोहति ॥ ८.४१४ ॥

ध्वजाहृतो भक्तदासो गृहजः क्रीतदत्रिमौ ।
पैत्रिको दण्डदासश् च सप्तैते दासयोनयः ॥ ८.४१५ ॥

भार्या पुत्रश् च दासश् च त्रय एवाधनाः स्मृताः ।
यत् ते समधिगच्छन्ति यस्य ते तस्य तद् धनम् ॥ ८.४१६ ॥

विस्रब्धं ब्राह्मणः शूद्राद् द्रव्योपादानम् आचरेत् ।
न हि तस्यास्ति किंचित् स्वं भर्तृहार्यधनो हि सः ॥ ८.४१७ ॥

वैश्यशूद्रौ प्रयत्नेन स्वानि कर्माणि कारयेत् ।
तौ हि च्युतौ स्वकर्मभ्यः क्षोभयेताम् इदं जगत् ॥ ८.४१८ ॥

अहन्य् अहन्य् अवेक्षेत कर्मान्तान् वाहनानि च ।
आयव्ययौ च नियताव् आकरान् कोशम् एव च ॥ ८.४१९ ॥

एवं सर्वान् इमान् राजा व्यवहारान् समापयन् ।
व्यपोह्य किल्बिषं सर्वं प्राप्नोति परमां गतिम् ॥ ८.४२० ॥


  1. DK (1: 29; 4: 1815): karaḥ śuklādi ↩︎ ↩︎ ↩︎ ↩︎

  2. DK (1: 29) suggests etadanyathā ↩︎ ↩︎ ↩︎ ↩︎

  3. M G J: -āśanodhārāya; I follow DK (1: 29); DK (4: 1815) suggests: -āśayoddhārāya ↩︎ ↩︎ ↩︎ ↩︎

  4. M G J: praviśec cety; I follow DK (1: 29; 4: 1815). ↩︎ ↩︎ ↩︎ ↩︎

  5. M G J: adṛṣṭaṃ na; I follow DK (1: 29). ↩︎ ↩︎ ↩︎ ↩︎

  6. DK (1: 29; 4: 1815) suggests: hi mantrajñā ↩︎ ↩︎ ↩︎ ↩︎

  7. M G add: na ↩︎ ↩︎ ↩︎ ↩︎

  8. M G: vyavahārastutir ↩︎ ↩︎ ↩︎ ↩︎

  9. M G: yata ānurūpāpīyaso; J: yato ’niṣṭaṃ pāpīyaso ↩︎ ↩︎ ↩︎ ↩︎

  10. M G J: yas tv avadharhān avakāśān na puradāsyādiskhalitād anuhatadaṇḍatākhyāpanāya vā janaiḥ ↩︎ ↩︎ ↩︎ ↩︎

  11. M G J: ghātayitvopapatti (this whole passage has been corrupted; I have followed DK, but the readings are uncertain). ↩︎ ↩︎ ↩︎ ↩︎

  12. J: rājasatvāt ↩︎ ↩︎ ↩︎ ↩︎

  13. M G J omit: vadhe ↩︎ ↩︎ ↩︎ ↩︎

  14. M G J: -vyatikarmatayā ↩︎ ↩︎ ↩︎ ↩︎

  15. M G J: yuktimatvenedaṃ ↩︎ ↩︎ ↩︎ ↩︎

  16. M G: śvagaṇānāṃ; DK (1: 30) svagaṇānāṃ, for ayaṃ tāval lokānāṃ ↩︎ ↩︎ ↩︎ ↩︎

  17. DK: -ārtham ↩︎ ↩︎ ↩︎ ↩︎

  18. M G: uddhṛtaveṣe ↩︎ ↩︎ ↩︎ ↩︎

  19. M G add: vṛttilakṣaṇayā; DK adds: pratilabhya ↩︎ ↩︎ ↩︎ ↩︎

  20. M G: uddhṛta- ↩︎ ↩︎ ↩︎ ↩︎

  21. M G DK omit: syāt ↩︎ ↩︎ ↩︎ ↩︎

  22. M G DK omit: veṣaḥ ↩︎ ↩︎ ↩︎ ↩︎

  23. M G: uddhṛtaveṣa ↩︎ ↩︎ ↩︎ ↩︎

  24. M G: uddhṛtābharaṇo ↩︎ ↩︎ ↩︎ ↩︎

  25. M G: bahvāhāraś ↩︎ ↩︎ ↩︎ ↩︎

  26. DK (1: 31; not 4: 1816): tāvatparyantaṃ ↩︎ ↩︎ ↩︎ ↩︎

  27. M G: -mātram | phalaṃ ↩︎ ↩︎ ↩︎ ↩︎

  28. M G: votsukanirṇayādūtir; DK (1: 31; not 4.1816): pūtir; (the reading here is uncertain). ↩︎ ↩︎ ↩︎ ↩︎

  29. M G: tāś ca syus ↩︎ ↩︎ ↩︎ ↩︎

  30. M G: vadadbhis tu ↩︎ ↩︎ ↩︎ ↩︎

  31. M G: bāndhavādi- ↩︎ ↩︎ ↩︎ ↩︎

  32. M G: vicalanti ↩︎ ↩︎ ↩︎ ↩︎

  33. M G add: na ↩︎ ↩︎ ↩︎ ↩︎

  34. M G: -ārtha ↩︎ ↩︎ ↩︎ ↩︎

  35. M G omit: adhikṛtaḥ ↩︎ ↩︎ ↩︎ ↩︎

  36. M G: pātanīyāc ↩︎ ↩︎ ↩︎ ↩︎

  37. M G: -manasaḥ sūyante; DK: -manasaḥ śrūyante ↩︎ ↩︎ ↩︎ ↩︎

  38. M G: vivekasūtyātmānas ↩︎ ↩︎ ↩︎ ↩︎

  39. DK (1: 71) suggests: pratidivasaṃ gamanena ↩︎ ↩︎ ↩︎ ↩︎

  40. M G J: ca parīkṣitasya; I follow DK (1: 71) ↩︎ ↩︎ ↩︎ ↩︎

  41. M G J: asatyāt pūrvavad arthaniścayaḥ; I follow DK (1: 71) ↩︎ ↩︎ ↩︎ ↩︎

  42. M G DK (1: 71): akṣaparāhatā ↩︎ ↩︎ ↩︎ ↩︎

  43. M G: tatsaivānantaraṃ; DK (1: 71) tataḥ saivānantaraṃ ↩︎ ↩︎ ↩︎ ↩︎

  44. M G: kṛcchraṃ ↩︎ ↩︎ ↩︎ ↩︎

  45. M G J: anuditāḥ; I follow DK (1: 71) ↩︎ ↩︎ ↩︎ ↩︎

  46. M G J omit: tu; I follow DK (1: 71) ↩︎ ↩︎ ↩︎ ↩︎

  47. J: śāstrakāravacanvat ↩︎ ↩︎ ↩︎ ↩︎

  48. M G: bhavati ↩︎ ↩︎ ↩︎ ↩︎

  49. M G: tathā ↩︎ ↩︎ ↩︎ ↩︎

  50. J omit: tasmin ↩︎ ↩︎ ↩︎ ↩︎

  51. J: yac cedṛśe ↩︎ ↩︎ ↩︎ ↩︎

  52. M G: lekhyakam upalikhitaṃ ↩︎ ↩︎ ↩︎ ↩︎

  53. M G J: patra- ↩︎ ↩︎ ↩︎ ↩︎

  54. M G J: nirupādhis; I follow DK (1: 72) ↩︎ ↩︎ ↩︎ ↩︎

  55. M G J: pūrveṇottarā; I follow DK (1: 72) ↩︎ ↩︎ ↩︎ ↩︎

  56. M G J: pūrvā; I follow DK (1: 72) ↩︎ ↩︎ ↩︎ ↩︎

  57. J: nāsty ↩︎ ↩︎ ↩︎ ↩︎

  58. M G: -lekhya- ↩︎ ↩︎ ↩︎ ↩︎

  59. J omits: nānyavastuto saṃbandhaḥ ↩︎ ↩︎ ↩︎ ↩︎

  60. DK (1: 72): samūlalābha- ↩︎ ↩︎ ↩︎ ↩︎

  61. M G J: iyaṃ; I follow DK (1: 72). ↩︎ ↩︎ ↩︎ ↩︎

  62. M G: balopādhi- ↩︎ ↩︎ ↩︎ ↩︎

  63. M G J: prāmāṇāntaraṃ; I follow DK (1: 72). ↩︎ ↩︎ ↩︎ ↩︎

  64. M G DK: nāsya ↩︎ ↩︎ ↩︎ ↩︎

  65. M G: puṇyāheturakāraṇam; DK: puṇyāhas tu kāraṇam ↩︎ ↩︎ ↩︎ ↩︎

  66. M G: gṛhāṇāś ca ↩︎ ↩︎ ↩︎ ↩︎

  67. M G: sarvadātāsmīty ↩︎ ↩︎ ↩︎ ↩︎

  68. M G: nyāyakāntara-; DK: nyāyakārāntara- ↩︎ ↩︎ ↩︎ ↩︎

  69. M G: ābhāsākṛte ↩︎ ↩︎ ↩︎ ↩︎

  70. M G J: na svahasta-; I follow DK (1: 72). ↩︎ ↩︎ ↩︎ ↩︎

  71. DK (1: 73): pratipanno ↩︎ ↩︎ ↩︎ ↩︎

  72. M G: ahantuṃ; DK: apahantuṃ ↩︎ ↩︎ ↩︎ ↩︎

  73. M G DK: tatpramāṇaṃ ↩︎ ↩︎ ↩︎ ↩︎

  74. DK adds: na ↩︎ ↩︎ ↩︎ ↩︎

  75. M G: apekṣā ↩︎ ↩︎ ↩︎ ↩︎

  76. M G DK add: ‘vaśyaṃ ↩︎ ↩︎ ↩︎ ↩︎

  77. DK: haret ↩︎ ↩︎ ↩︎ ↩︎

  78. M G J: tadvastupratyabhijñānena; I follow DK. ↩︎ ↩︎ ↩︎ ↩︎

  79. M G: tatsadṛśaṃ ↩︎ ↩︎ ↩︎ ↩︎

  80. M G DK omit: na ↩︎ ↩︎ ↩︎ ↩︎

  81. M G DK add: bādhaḥ sa ↩︎ ↩︎ ↩︎ ↩︎

  82. M G DK: bāḍham; I do not understand the meaning of boḍhāra accepted by Jha. ↩︎ ↩︎ ↩︎ ↩︎

  83. M G DK (1: 1713): vyācakṣate | pūrvo ↩︎ ↩︎ ↩︎ ↩︎

  84. M G DK: avaśyam ayaṃ daṇḍa ity evānye paṭhanti ↩︎ ↩︎ ↩︎ ↩︎

  85. M G DK omit: na hy anyaḥ . . . mithaḥ** **parasparam | ↩︎ ↩︎ ↩︎ ↩︎

  86. M G DK (1: 435): veśeṣeṣu ↩︎ ↩︎ ↩︎

  87. DK: pratyabhiśastaḥ ↩︎ ↩︎ ↩︎

  88. M G omit: na ↩︎ ↩︎ ↩︎

  89. DK (1: 32; 4:1817) suggests: sabhāpraveśasthānāsaneṣu ↩︎ ↩︎ ↩︎ ↩︎

  90. M G: niravadyaiveyam ↩︎ ↩︎ ↩︎ ↩︎

  91. M G: dharma- ↩︎ ↩︎ ↩︎ ↩︎

  92. M G: vedadharmeṇa ↩︎ ↩︎ ↩︎ ↩︎

  93. M G J: siddhaṃ; I follow DK (1:35) ↩︎ ↩︎ ↩︎ ↩︎

  94. M G: no ‘rthaṃ; J: hanti ity arthaḥ — pratyarthī; DK (5: 627) ity arthaḥ, no ‘rthī ( the text here is clearly corrup). ↩︎ ↩︎ ↩︎ ↩︎

  95. M G: arthādayaḥ ↩︎ ↩︎ ↩︎ ↩︎

  96. M G: evaṃjānaḥ; J: evaṃjānānaḥ; I follow DK (1: 35; 5: 627). ↩︎ ↩︎ ↩︎ ↩︎

  97. M G add: dharmaḥ nidhane ‘py anjuyān ↩︎ ↩︎ ↩︎ ↩︎

  98. M G omit: vā ↩︎ ↩︎ ↩︎ ↩︎

  99. M G DK (1:36) omit: vā ↩︎ ↩︎ ↩︎ ↩︎

  100. J: -gocaram ↩︎ ↩︎ ↩︎ ↩︎

  101. M G: pūrvaślokārthapratiṣedhaḥ śeṣatayā; J: pūrvaślokārthapratiṣedhaśeṣatayā; I follow DK (1: 33). ↩︎ ↩︎ ↩︎ ↩︎

  102. M G DK omit: tu ↩︎ ↩︎ ↩︎ ↩︎

  103. M G DK (1: 110): yadārthe ↩︎ ↩︎ ↩︎ ↩︎

  104. DK (1:192): niścitaṃ liṅgaṃ ↩︎ ↩︎ ↩︎ ↩︎

  105. M G J: -vikṣepādi ↩︎ ↩︎ ↩︎ ↩︎

  106. M G: tvasaṃvedam ↩︎ ↩︎ ↩︎ ↩︎

  107. J places tathā hi loke before verse 26 as an introduction to it. ↩︎ ↩︎ ↩︎ ↩︎

  108. M G: dṛṣṭaśaktito ’nena ↩︎ ↩︎ ↩︎ ↩︎

  109. M G J read caitanyād without the avagraha. ↩︎ ↩︎ ↩︎ ↩︎

  110. M G: pratyakaṣaḥ śābdo; J: -vedyā ↩︎ ↩︎ ↩︎ ↩︎

  111. M G: -jālavad bhāntimahanādatramukhabibhīṣikāsañjanamātraṃ phalaṃ; J: -jālavad bhrāntivad atra mukhabibhīṣikāsañjanamātraphalaṃ (clearly the reading here is quite uncertain). ↩︎ ↩︎ ↩︎ ↩︎

  112. J: upanyasati ↩︎ ↩︎ ↩︎ ↩︎

  113. M G: - mātulādi- ↩︎ ↩︎ ↩︎ ↩︎

  114. M G: ca tad ↩︎ ↩︎ ↩︎ ↩︎

  115. M G DK (1:1951): tāś ↩︎ ↩︎ ↩︎ ↩︎

  116. M G DK: bhavanti ↩︎ ↩︎ ↩︎ ↩︎

  117. DK: tā rakṣyadhanāḥ ↩︎ ↩︎ ↩︎ ↩︎

  118. M G: vibhūṣaṇa-; the explanation takes vi- into viyuktā. ↩︎ ↩︎ ↩︎ ↩︎

  119. M G DK (1:1952): coradaṇḍo ↩︎ ↩︎ ↩︎

  120. M G DK (1: 1953) add: svāṃ ↩︎ ↩︎ ↩︎

  121. M G DK: digdeśādikān pūrvān ↩︎ ↩︎ ↩︎

  122. J: rājñā svāmini ↩︎ ↩︎ ↩︎

  123. M G: tad ↩︎ ↩︎ ↩︎

  124. M G: parakīyasya ↩︎ ↩︎ ↩︎

  125. M G DK: tatrānapahāravācoyuktir evāpahāraphalasya ↩︎ ↩︎ ↩︎

  126. M G: japamudrādes ↩︎ ↩︎ ↩︎

  127. M G DK: jñāpayitum alam ↩︎ ↩︎ ↩︎

  128. DK (4: 1340) suggests adding: śuklā ↩︎ ↩︎ ↩︎

  129. M G J: evāsyānena ↩︎ ↩︎ ↩︎

  130. M G DK (1: 1955): corā ↩︎ ↩︎ ↩︎

  131. M G add: tarhi ↩︎ ↩︎ ↩︎

  132. M G: dṛṣṭārtham ↩︎ ↩︎ ↩︎ ↩︎

  133.  ↩︎ ↩︎ ↩︎ ↩︎
  134.  ↩︎ ↩︎ ↩︎ ↩︎
  135.  ↩︎ ↩︎ ↩︎ ↩︎
  136. M G: ceti ↩︎ ↩︎ ↩︎ ↩︎

  137. M G: ’nyavādī ↩︎ ↩︎ ↩︎ ↩︎

  138. M G omit: na ↩︎ ↩︎ ↩︎ ↩︎

  139. M G DK: aṣṭamām ↩︎ ↩︎ ↩︎ ↩︎

  140. J omits: bījam ↩︎ ↩︎ ↩︎ ↩︎

  141. J: pūrvavat ↩︎ ↩︎ ↩︎ ↩︎

  142. J DK (4: 1343 – but not 1.1957) omit: caśabdavaśāt ↩︎ ↩︎ ↩︎ ↩︎

  143. M G DK (1: 1957): samāhṛtam; but DK (4: 704) has āhṛtam ↩︎ ↩︎ ↩︎ ↩︎

  144. M G DK (1:576): -tantrasaṅgena ↩︎ ↩︎ ↩︎ ↩︎

  145. M G J: paraprayukta- ↩︎ ↩︎ ↩︎ ↩︎

  146. M G: -graha- ↩︎ ↩︎ ↩︎ ↩︎

  147. M G DK (1: 76): kiṃ ca ↩︎ ↩︎ ↩︎ ↩︎

  148. M G DK omit: deśadharmāṇām | yathā jātir nityā evaṃ ↩︎ ↩︎ ↩︎ ↩︎

  149. M G: dṛṣṭārtho ↩︎ ↩︎ ↩︎ ↩︎

  150. M G: deśabandhasya ↩︎ ↩︎ ↩︎ ↩︎

  151. M G: -viśeṣaṇāviśiṣṭānām ↩︎ ↩︎ ↩︎ ↩︎

  152. M G DK: etenāyaṃ ↩︎ ↩︎ ↩︎ ↩︎

  153. M G DK: deśānāṃ ↩︎ ↩︎ ↩︎ ↩︎

  154. M G DK: na ↩︎ ↩︎ ↩︎ ↩︎

  155. M G: -vivāhādiḥ ↩︎ ↩︎ ↩︎ ↩︎

  156. M G DK omit: so ‘yaṃ ↩︎ ↩︎ ↩︎ ↩︎

  157. M G DK omit: na ↩︎ ↩︎ ↩︎ ↩︎

  158. M G DK omit: so ‘yaṃ ↩︎ ↩︎ ↩︎ ↩︎

  159. M G DK: jananivāsa- ↩︎ ↩︎ ↩︎ ↩︎

  160. M G DK: āmnāye virodho ↩︎ ↩︎ ↩︎ ↩︎

  161. M G DK: cāpratilomā ↩︎ ↩︎ ↩︎

  162. M G DK: āryāvartinām ↩︎ ↩︎ ↩︎

  163. M G DK: taddeśaniyamo ↩︎ ↩︎ ↩︎

  164. M G: sīmāntaravāsinaḥ ↩︎ ↩︎ ↩︎

  165. M G DK: madhyamaśabdena ↩︎ ↩︎

  166. M G DK: saṃgamanārtham ↩︎ ↩︎ ↩︎

  167. M G DK (1:109) omit: sva- ↩︎ ↩︎ ↩︎

  168. M G DK: raupya- ↩︎ ↩︎ ↩︎

  169. M G DK (1: 74): eva gantavyam ↩︎ ↩︎ ↩︎

  170. M G: satyena ↩︎ ↩︎ ↩︎

  171. M G: satkavir; PK (1: 75): san kvacit ↩︎ ↩︎ ↩︎ ↩︎

  172. J: -darśanāsattvena ↩︎ ↩︎ ↩︎ ↩︎

  173. M G J DK 1: 77: -āvirodhena (I follow DK 5: 118; see na virodhe in the second half of the sentence) ↩︎ ↩︎ ↩︎ ↩︎

  174. M G DK (1:77): tasmāc ca nādṛṣṭāya (not in DK 5: 118) ↩︎ ↩︎ ↩︎ ↩︎

  175. M G: yadi viruddhaṃ ↩︎ ↩︎ ↩︎ ↩︎

  176. DK (1: 77; 5: 118): lakṣaṇādhikārobhaya- ↩︎ ↩︎ ↩︎ ↩︎

  177. DK 5: 118: anupātteṣu (not in DK 1: 77) ↩︎ ↩︎ ↩︎ ↩︎

  178. M G: tavato ‘pi; DK (1: 78) tajjāto ‘pi ↩︎ ↩︎ ↩︎ ↩︎

  179. J: nityatvād ↩︎ ↩︎ ↩︎ ↩︎

  180. M G add: na; DK add: ca ↩︎ ↩︎ ↩︎ ↩︎

  181. M G DK: vaiśvāmitram avadhīr ↩︎ ↩︎ ↩︎ ↩︎

  182. M G: tāny asyeti; DK nānyasyeti ↩︎ ↩︎ ↩︎ ↩︎

  183. M G: niryaṇam; J: niryaṇaḥ ↩︎ ↩︎ ↩︎ ↩︎

  184. M G DK (1: 717): grahaḥ ↩︎ ↩︎ ↩︎ ↩︎

  185. J omits: sarvadhanādiṣu prakṣeptavyāv anyatra . . . matvarīyaś ca durlabhaḥ ↩︎ ↩︎ ↩︎ ↩︎

  186. M G: niḥśvasavyavahāreṇa ↩︎ ↩︎ ↩︎ ↩︎

  187. M G: bāla- ↩︎ ↩︎ ↩︎ ↩︎

  188. M G: nanu ↩︎ ↩︎ ↩︎ ↩︎

  189. M G J omit: gṛhītam ↩︎ ↩︎ ↩︎ ↩︎

  190. M G J omit: vā ↩︎ ↩︎ ↩︎ ↩︎

  191. J: saṃkrāmi ↩︎ ↩︎ ↩︎ ↩︎

  192. M G DK: daṇḍabhāgaṃ ↩︎ ↩︎ ↩︎ ↩︎

  193. M G: karaṇaṃ ↩︎ ↩︎ ↩︎ ↩︎

  194. M G omit: dehy ↩︎ ↩︎ ↩︎ ↩︎

  195. M G add: apalāpo ↩︎ ↩︎ ↩︎ ↩︎

  196. M G: tadābhiyukto ↩︎ ↩︎ ↩︎ ↩︎

  197. M G: - marṇāya ↩︎ ↩︎ ↩︎ ↩︎

  198. M G DK (1: 212): karaṇa- ↩︎ ↩︎ ↩︎ ↩︎

  199. M G DK (1. 212): -karaṇam ↩︎ ↩︎ ↩︎ ↩︎

  200. M G J: bandhanaṃ (see dviguṇībhūtaṃ dhanam under 8.145) ↩︎ ↩︎ ↩︎ ↩︎

  201. DK (1: 640) reads: dviguṇaṃ tatra | kadācit saṃmatyā yatra bhuṃkte, bhuktaiva vṛddhir niścetavyā | ↩︎ ↩︎ ↩︎ ↩︎

  202. M G J: -jñānatayā ↩︎ ↩︎ ↩︎ ↩︎

  203. M G: nātikrāmayati; J: nātikrāmayeti ↩︎ ↩︎ ↩︎ ↩︎

  204. J: samyak ↩︎ ↩︎ ↩︎ ↩︎

  205. M G J: śāstrāntaravad antarhito (M G antarvitto); I follow DK (1: 386); DK (5: 1186) however suggests: śāstrāntaravaśād anantarhito ↩︎ ↩︎ ↩︎ ↩︎

  206. M G J: -kāle ↩︎ ↩︎ ↩︎ ↩︎

  207. M G J: tadā deśe diśyate (M G dīyate) ↩︎ ↩︎ ↩︎ ↩︎

  208. M G J DK (5: 1186): ‘dhimokṣaṇe (I follow DK 1: 386) ↩︎ ↩︎ ↩︎ ↩︎

  209. M G DK (1: 386): na tv evādhau iti ↩︎ ↩︎ ↩︎ ↩︎

  210. M G DK (1: 194): rājaputramānyā- ↩︎ ↩︎ ↩︎ ↩︎

  211. M G: amatyantāpaunaruktyaṃ ↩︎ ↩︎ ↩︎ ↩︎

  212. M G: pṛcchyamāne ↩︎ ↩︎ ↩︎ ↩︎

  213. M G: -bhāvayed ↩︎ ↩︎ ↩︎ ↩︎

  214. MG: ‘pratibhāve ↩︎ ↩︎ ↩︎ ↩︎

  215. M G DK omit: yadi ↩︎ ↩︎ ↩︎ ↩︎

  216. M G DK (1: 195) omit: cet ↩︎ ↩︎ ↩︎ ↩︎

  217. M G: prakāreṇa navagamyate ↩︎ ↩︎ ↩︎ ↩︎

  218. M G: pratibhānavataḥ; DK: ‘pratibhānavataḥ ↩︎ ↩︎ ↩︎ ↩︎

  219. M G: aparādhnuyāt ↩︎ ↩︎ ↩︎ ↩︎

  220. M G DK: cātra smṛtyādayo ↩︎ ↩︎ ↩︎ ↩︎

  221. M G DK: vastrādyupahāreṇa ↩︎ ↩︎ ↩︎ ↩︎

  222. M G DK: nāśāśaṅkṣā ↩︎ ↩︎ ↩︎ ↩︎

  223. M G DK: krameṇa ↩︎ ↩︎ ↩︎ ↩︎

  224. M G DK: smṛtir ↩︎ ↩︎ ↩︎ ↩︎

  225. M G: vipakṣabādhakaṃ pramāṇavṛttyā ↩︎ ↩︎ ↩︎ ↩︎

  226. M G: svapakṣe sādhanābhāvād ↩︎ ↩︎ ↩︎ ↩︎

  227. DK (1: 386): bhogān ↩︎ ↩︎ ↩︎ ↩︎

  228. DK (1: 386): sa para eva ↩︎ ↩︎ ↩︎ ↩︎

  229. DK: anarthakaḥ syāt | yasya parasyāpi na paravyapadeśaḥ sa nirasyate ↩︎ ↩︎ ↩︎ ↩︎

  230. MG: rājñā; J: rājā (all outside the compound) ↩︎ ↩︎ ↩︎ ↩︎

  231. M G DK: ca ↩︎ ↩︎ ↩︎ ↩︎

  232. J: bandhyo ↩︎ ↩︎ ↩︎ ↩︎

  233. M G: deśa ↩︎ ↩︎ ↩︎ ↩︎

  234. M G: pravartamānachalavyavahārīti ↩︎ ↩︎ ↩︎ ↩︎

  235. M G: daṇḍyam ↩︎ ↩︎ ↩︎ ↩︎

  236. M G: yācati ↩︎ ↩︎ ↩︎ ↩︎

  237. M G DK (1:254) add: hnuvāno ↩︎ ↩︎ ↩︎ ↩︎

  238. M G DK (1: 251) omit: ṛtaṃ satyaṃ ↩︎ ↩︎ ↩︎ ↩︎

  239. M G: abhibhavanti ↩︎ ↩︎ ↩︎ ↩︎

  240. M G: bhāvaḥ ↩︎ ↩︎ ↩︎ ↩︎

  241. DK (1: 384): cirakālasiddhihetum ↩︎ ↩︎ ↩︎ ↩︎

  242. M G DK (1: 384): atha vā tatparasyāpi ↩︎ ↩︎ ↩︎ ↩︎

  243. DK (5: 1181) omits: svatvakāryaḥ ↩︎ ↩︎ ↩︎ ↩︎

  244. M G add: ity arthaḥ; DK (1.252) omit: sarvakāryeṣu ↩︎ ↩︎ ↩︎ ↩︎

  245. M G DK: yathokalakṣaṇāḥ ↩︎ ↩︎ ↩︎ ↩︎

  246. M G: anyaviṣaye ’nye ↩︎ ↩︎ ↩︎ ↩︎

  247. M G: -vādakam ↩︎ ↩︎ ↩︎ ↩︎

  248. M G: nabhāva- ↩︎ ↩︎ ↩︎ ↩︎

  249. M G: anumīyante ↩︎ ↩︎ ↩︎ ↩︎

  250. M G: -vaśitāḥ ↩︎ ↩︎ ↩︎ ↩︎

  251. M G: ’tau ↩︎ ↩︎ ↩︎ ↩︎

  252. M G DK (1:254): saṃnihitadhanatvāc cittam anuvartamānaḥ śakyate ↩︎ ↩︎ ↩︎ ↩︎

  253. M G J: saktā- ↩︎ ↩︎ ↩︎ ↩︎

  254. M G J: -vilepād; DK (1: 3845-vilopā ↩︎ ↩︎ ↩︎ ↩︎

  255. M G DK: samānakaraṇapratiṣedhaḥ ↩︎ ↩︎ ↩︎

  256. DK (1: 385): yatraika eva ↩︎ ↩︎ ↩︎

  257. M G: bhūmir ↩︎ ↩︎ ↩︎

  258. M G: bhogābhilāṣeva; DK (1: 385): bhogābhiṣvaṅga (DK 5: 1189 follows the edition) ↩︎ ↩︎ ↩︎

  259. M G DK (1: 256): evaṃ ↩︎ ↩︎ ↩︎

  260. DK: trihastācārapatre (perhaps attempting to correct the sandhi); could the original be trihastācāre patre? ↩︎ ↩︎ ↩︎

  261. M G DK omit: na ↩︎ ↩︎ ↩︎

  262. M G DK: svadharmād ↩︎ ↩︎ ↩︎ ↩︎

  263. DK (1: 257): -saṃyogī ↩︎ ↩︎ ↩︎ ↩︎

  264. M G: upekṣamāṇasyāsyaiva; upekṣamāṇasyāstyeva ↩︎ ↩︎ ↩︎ ↩︎

  265. DK (1: 385): -virodhāt na sarveṇa sarvaṃ samarthanīyam ↩︎ ↩︎ ↩︎ ↩︎

  266. M G DK (1: 257) read: sākṣiṇām eva sarvo rājapuruṣādikaṃ na copadravanti, and place sākṣiṇo labyante na vā tāvatkālaṃ pratipālayanti after sākṣitvena grahītavyaḥ ↩︎ ↩︎ ↩︎ ↩︎

  267. M G DK (1.259): jñātisādṛśye ↩︎ ↩︎ ↩︎ ↩︎

  268. M G DK: nātivyāpakaṃ ↩︎ ↩︎ ↩︎ ↩︎

  269. J: maukhaśrauta- ↩︎ ↩︎ ↩︎ ↩︎

  270. M G: ahāryotpattikāyānasaṃbandha-; J: ahāryotpattikāyādisaṃbandha- ↩︎ ↩︎ ↩︎ ↩︎

  271. M G: vaitānikaḥ ↩︎ ↩︎ ↩︎ ↩︎

  272. M G DK: tena vā ↩︎ ↩︎ ↩︎ ↩︎

  273. J: tathā ↩︎ ↩︎ ↩︎ ↩︎

  274. M G: dṛṣṭe ↩︎ ↩︎ ↩︎ ↩︎

  275. M G: anumāne; DK ( 1:271): pramāṇaṃ anumānam ↩︎ ↩︎ ↩︎ ↩︎

  276. DK (1: 388): vastrā- ↩︎ ↩︎ ↩︎ ↩︎

  277. M G J: yānyatare ↩︎ ↩︎ ↩︎ ↩︎

  278. J add: yāti ↩︎ ↩︎ ↩︎ ↩︎

  279. J: yamayātanāsthānaṃ ↩︎ ↩︎ ↩︎ ↩︎

  280. M G: upekṣya; J: upekṣyetāpi ↩︎ ↩︎ ↩︎ ↩︎

  281. DK (1: 388) add: na; (DK 5: 1190 follows edition) ↩︎ ↩︎ ↩︎ ↩︎

  282. DK (1: 1: 388): saṃbhāvayati (DK 5: 1190 follows edition) ↩︎ ↩︎ ↩︎ ↩︎

  283. M G J omit: nirṇayo ↩︎ ↩︎ ↩︎ ↩︎

  284. J: vicalitā ↩︎ ↩︎ ↩︎ ↩︎

  285. M G DK (1:269) add: strīpratyayam āśritya ↩︎ ↩︎ ↩︎ ↩︎

  286. M G: yadyayathā- ↩︎ ↩︎ ↩︎ ↩︎

  287. M G DK: ākruṣṭaṃ ↩︎ ↩︎ ↩︎ ↩︎

  288. M G DK: na karmaṇā ↩︎ ↩︎ ↩︎ ↩︎

  289. M G: vyāroṣeṇa ↩︎ ↩︎ ↩︎ ↩︎

  290. M G DK: tatrākṛuṣṭaṃ ↩︎ ↩︎ ↩︎ ↩︎

  291. M G DK: na karamaṇety ↩︎ ↩︎ ↩︎ ↩︎

  292. M G omit: bruvan ↩︎ ↩︎ ↩︎ ↩︎

  293. M G: ‘prakṛtisthānaṃ ↩︎ ↩︎ ↩︎ ↩︎

  294. M G: tathā ca ↩︎ ↩︎ ↩︎ ↩︎

  295. M G DK (1: 260): asmadapratyakṣaṃ ↩︎ ↩︎ ↩︎ ↩︎

  296. M G: sākṣibhūte ↩︎ ↩︎ ↩︎ ↩︎

  297. J: kīrtiṃ khyātim anuttamām ↩︎ ↩︎ ↩︎ ↩︎

  298. J: pralamba ↩︎ ↩︎ ↩︎ ↩︎

  299. M G DK (1: 261): iti yāvat ↩︎ ↩︎ ↩︎ ↩︎

  300. M G DK (1: 262): jānīṣva ↩︎ ↩︎ ↩︎ ↩︎

  301. M G: nāsatyavādinā ↩︎ ↩︎ ↩︎ ↩︎

  302. M G omit: ātmāntaraṃ pratipannasya kim eṣa me draṣṭāpi kariṣyatīti | tan na | gatir ātmā tathātmanaḥ ↩︎ ↩︎ ↩︎ ↩︎

  303. M G DK: devādīnāṃ ↩︎ ↩︎ ↩︎ ↩︎

  304. M G: draṣṭṛtvam acaitanyā śrutyāropyate ↩︎ ↩︎ ↩︎ ↩︎

  305. DK omit: darśanāntare tu mahābhūtāni devatātmatayā cetanāny eva | tathā ca ↩︎ ↩︎ ↩︎ ↩︎

  306. All editions read “sarvais,” but it is clear that Medhātithi’s reading was “ebhis”, as is evident from his commentary: “vakṣyamāṇaiḥ pātakaiḥ”, and the reading “śūdram ebhis tu pātakaiḥ” given at 8.99. ↩︎ ↩︎ ↩︎ ↩︎

  307. M G DK (1: 612; 5: 1192): vetyādiniścaye ↩︎ ↩︎ ↩︎ ↩︎

  308. M G DK (1: 264): brāhmaṇadāra- ↩︎ ↩︎ ↩︎ ↩︎

  309. M G DK omit: kṛtaghnasya ↩︎ ↩︎ ↩︎ ↩︎

  310. M G: bhavaty evety ↩︎ ↩︎ ↩︎ ↩︎

  311. M G DK: atyalpa- ↩︎ ↩︎ ↩︎ ↩︎

  312. M G DK: yathā ↩︎ ↩︎ ↩︎ ↩︎

  313. M G DK: dehavanādy- ↩︎ ↩︎ ↩︎ ↩︎

  314. M G DK: satrā ↩︎ ↩︎ ↩︎ ↩︎

  315. M G DK: nayati ↩︎ ↩︎ ↩︎ ↩︎

  316. M G DK: pratyayinaḥ ↩︎ ↩︎ ↩︎ ↩︎

  317. M G DK: me ’taḥ ↩︎ ↩︎ ↩︎ ↩︎

  318. M G: asitā ↩︎ ↩︎ ↩︎ ↩︎

  319. M G: mohaduḥkhaṃ ↩︎ ↩︎ ↩︎

  320. M G: saṃbandho dhanadvāreṇo- ↩︎ ↩︎ ↩︎

  321. M G DK omit: yena kena ↩︎ ↩︎ ↩︎

  322. M G: sarve vā nīyante; DK: sarvā vā dīyate ↩︎ ↩︎ ↩︎

  323. M G DK omit: anyakṛtena puṇyapāpādinānyasya svarganarakādiprāptiḥ ↩︎ ↩︎ ↩︎

  324. DK: vadaḥ ↩︎ ↩︎ ↩︎

  325. M G: vadaḥ; DK reproduces the whole line: sarvaṃ bhūmyanṛte hanti mā sma bhūmyanṛtaṃ vadaḥ ↩︎ ↩︎ ↩︎

  326. J omits: smottare laṅ ca iti; DK adds: laṅvādaḥ ↩︎ ↩︎ ↩︎

  327. M G DK: madhamena for apy etat ↩︎ ↩︎ ↩︎

  328. M G: na tv ↩︎ ↩︎ ↩︎

  329. M G: viśvakarmā bhauvanam ādiśed; J: viśvakarman dāsitha bauvanamādi (clearly this passage has been transmitted badly; I follow DK, but I am not sure whether the editors of it have tried to create a sensible conjectural reading or are reproducing the reading of a good manuscript). ↩︎ ↩︎ ↩︎

  330. M G J: viśvakarma- ↩︎ ↩︎ ↩︎

  331. M G J: rājñāmantraṇaṃ ↩︎ ↩︎ ↩︎

  332. M G J: mayāsau rantum ↩︎ ↩︎ ↩︎

  333. M G J: upamaiṣyati ↩︎ ↩︎ ↩︎

  334. M G: svalpe ‘pi sahopakāro; DK (1: 268): svalpe ‘pi khalv apahāre ↩︎ ↩︎ ↩︎

  335. M G: yantu; J: yas tu; ↩︎ ↩︎ ↩︎

  336. J omits: vṛthā- ↩︎ ↩︎ ↩︎

  337. M G omit: na ↩︎ ↩︎ ↩︎

  338. M G: yenānyad ↩︎ ↩︎

  339. M G omit: tām ↩︎ ↩︎

  340. M G DK omit: mūlyena ↩︎ ↩︎

  341. M G: yaṃ naikapalādhikaṃ; DK: vayannaikapalādhikaṃ ↩︎ ↩︎

  342. M G: vṛddhidāne ↩︎ ↩︎

  343. M G: katipayā māsikena; DK: katipayāḥ | māsikena ↩︎ ↩︎

  344. M G: vṛddhir ↩︎ ↩︎

  345. M G DK omit: iti ↩︎ ↩︎

  346. M G: yasyādhamarṇasya ↩︎ ↩︎

  347. M G J: ūnavya- ↩︎ ↩︎

  348. M G omit: kṣayavyaya, and read: -sārasādividhi-; DK (1: 1708; but not 4: 2330): āgamakṣayakrayasārāsārādividhijñā ↩︎ ↩︎

  349. M G: tair ↩︎ ↩︎

  350. M G omit: atha vā ↩︎ ↩︎

  351. M G J: kācaivādhikādīnām ↩︎ ↩︎

  352. M G J: jayo ↩︎ ↩︎

  353. M G: yā gantryādisaṃbhāvanā; J: yogakrayādisaṃbhāvanā (we have here three different readings from the three editions; clearly a defective reading here, which the editors attempted to correct) ↩︎ ↩︎

  354. M G: prayoge ↩︎ ↩︎

  355. M G: mahāśa; J: mahān ayaṃ ↩︎ ↩︎

  356. M G: prekṣyaś ca tam; DK: prekṣya ca tam ↩︎ ↩︎

  357. M G: vāṇijya ↩︎ ↩︎

  358. DK (1: 1706; 4: 2331): daṇḍaṃ ↩︎ ↩︎

  359. J: ahiraṇyam (but Jha’s translation presupposes vṛddhi- here). ↩︎ ↩︎

  360. M G: yatraivāropayet; J: tatraivāropayet ↩︎ ↩︎

  361. M G: yāvat saṃvatsarā vṛddhir; J: yāvat saṃvatsarāt vṛddhir ↩︎ ↩︎

  362. DK (4: 2331) suggests: tathā kiyato ↩︎ ↩︎

  363. DK (4: 2331): dravyāntaraviṣayeṇa ↩︎ ↩︎

  364. M G omit: krayavikrayeṇa ↩︎ ↩︎

  365. J: pāde ↩︎ ↩︎

  366. M G J: tareṇa; I follow DK 1: 1945; 4: 1347 (see similar error later in the com. on this verse) ↩︎ ↩︎

  367. M G: -vāhye ↩︎ ↩︎

  368. M G: - sāmarthyāsaṃbhāvanayā ↩︎ ↩︎

  369. M G J: tadīyaṃ puṇyaṃ ↩︎ ↩︎

  370. M G J: hetur ↩︎ ↩︎

  371. M G J: -saṃtaraṇaṃ rāṣṭro- ↩︎ ↩︎

  372. M G: aprāptā tāṃ ↩︎ ↩︎

  373. M G: māsam eva hantuṃ ↩︎ ↩︎

  374. M G J omit: āsthitavān ↩︎ ↩︎

  375. M G: atikramo ↩︎ ↩︎

  376. M G: sthūlapathikā ↩︎ ↩︎

  377. M G DK (1: 319): anyasmād ↩︎ ↩︎

  378. M G: dṛḍhabandhanajalapraveśam ↩︎ ↩︎

  379. M G: dvividhe ↩︎ ↩︎

  380. M G DK (1: 662): bhūtvānukampayante (MG: -kapayante) ↩︎ ↩︎

  381. J: tat tad ↩︎ ↩︎

  382. M G: tanmayāṃ ↩︎ ↩︎

  383. M G J: nigrahāntaṃ vikrayaṇaṃ ↩︎ ↩︎

  384. DK (1: 663): arhatā ↩︎ ↩︎

  385. M G: adhikāraḥ pratiṣedhaḥ ↩︎ ↩︎

  386. M G: vyākhyāyante ↩︎ ↩︎

  387. DK: vyākhyeyam eva draṣṭavyā ↩︎ ↩︎

  388. J omits: mama ↩︎ ↩︎

  389. M G: niṣpannam (omit pari-) ↩︎ ↩︎

  390. M G: pitrādattaṃ ↩︎ ↩︎

  391. M G J: yaṃ cāham ↩︎ ↩︎

  392. M G: dāpayed ↩︎ ↩︎

  393. DK: prayojayet ↩︎ ↩︎

  394. M G: daṇḍaśaḥ śulkaśaś ↩︎ ↩︎

  395. J adds: na svāminā nisṛṣṭo ‘pi dāsyād vimucyate; M G add: na svāminā nisṛṣṭo ‘pi ↩︎ ↩︎

  396. M G: jatisahabhāvikam ↩︎ ↩︎

  397. M G DK: sādhanānukte ↩︎ ↩︎

  398. M G: yasya ↩︎ ↩︎

  399. M G: pratiṣedha- ↩︎ ↩︎

  400. M G: darśanaṃ grahaṇād ↩︎ ↩︎

  401. M G: vidhibhūtapratiṣedha ↩︎ ↩︎

  402. M G DK (1: 664): saṃdehahetuślokaḥ ↩︎ ↩︎

  403. M G: na; J omits: ca ↩︎ ↩︎

  404. M G DK: uktam | mṛto dānapratibhūtajjātas tādṛśe mṛte ↩︎ ↩︎

  405. J omits: na ↩︎ ↩︎

  406. M G: tadyo; J: tad dadyān ↩︎ ↩︎

  407. J omits: cen maivam | nirādeśanena ↩︎ ↩︎

  408. M G DK (1: 552): tatpramāṇam āvasthiko ↩︎ ↩︎

  409. M G J: tadā prakṛtam asyāhur asvatantre sahetutaḥ ↩︎ ↩︎

  410. M G: -ārthā bhayavyasana- ↩︎ ↩︎

  411. M G: rāgadveṣaparāś ceti ↩︎ ↩︎

  412. This section is a commentary on NSm 1.37 ↩︎ ↩︎

  413. M G: -ādhiṣṭha-; DK: -ādhiṣṭhaḥ ↩︎ ↩︎

  414. M G: abhiyuktaviśabdau ↩︎ ↩︎

  415. M G: dharmiparau ↩︎ ↩︎

  416. M G J: ātura iti ↩︎ ↩︎

  417. M G J: abhiyukta- ↩︎ ↩︎

  418. M G DK: tadvyākhyānarataḥ ↩︎ ↩︎

  419. DK: kvacit; MG: cit (omitting kasya) ↩︎ ↩︎

  420. M G DK: vadanto ’nyad ācaranti ↩︎ ↩︎

  421. M G: -mattāḥ prakṛtisthāḥ ↩︎ ↩︎

  422. M G DK: syur na caivam adhyadhīno . . . (making it one sentence. But the commentary on NSm ends here, and with adhyadhīno, Medhātithi resumes his commentary on Manu’s verse). ↩︎ ↩︎

  423. DK: tatra tu ↩︎ ↩︎

  424. DK: yat ↩︎ ↩︎

  425. M G DK: prabhavad ata ity uktam ↩︎ ↩︎

  426. Editions give diverse and wrong readngs, all omitting the final kṛtam: M D DK: tatkṛtaṃ tasyākṛtaṃ nāsvatantrakṛtam; J: tatkṛtaṃ tatkāryajātaṃ nāsvatantrakṛtam ↩︎ ↩︎

  427. M G J: svāmitvasyety etāś ↩︎

  428. M G: anyasvāmyasya ↩︎

  429. M G: svadharmo; DK: svadharme ↩︎

  430. DK: paratantraḥ mahā- ↩︎

  431. M G: yonātmopabhogo; J: nātmopabhogo ↩︎

  432. M G: upapanno ↩︎

  433. M G: tadā śiṣyate; DK: tadeśiṣyante ↩︎

  434. M G: eva putrādāv api; eva putrādayaḥ ↩︎

  435. M G J: strīṇām asamāveśa ↩︎

  436. The readings here is probably corrupt. M G: tair āsāṃ sthāne nirūpaṇīyena hitāḥ; J: tāḥ sthāne nirūpaṇīyena hitāhitaṃ ↩︎

  437. M G: kartuṃ ↩︎

  438. J divides the words: evamādi tayā ↩︎

  439. M G DK: kiṃcid avijñāte ↩︎

  440. M G J: rājādhipatiputrayoḥ; DK: rājā ca patiputrayoḥ ↩︎

  441. M G DK: atisvātantryam ↩︎

  442. M G J: visvarā ↩︎

  443. DK: abuddhipūrve ↩︎

  444. J: bālaśikṣite (the reading of this sentence is very uncertain) ↩︎

  445. M G: nanu; M G DK add: tair ↩︎

  446. M G DK omit: na ↩︎

  447. M G DK: anujñāpya ↩︎

  448. DK: tiṣṭhati ↩︎

  449. M G: śreyo na bhāve vījino mataḥ ↩︎

  450. M G: apṛthak | tasya ↩︎

  451. M G: tadagrahe ↩︎

  452. M G : nivaset ↩︎

  453. M G: pitṛvibhakta- ↩︎

  454. M G: arpitavāṃs ↩︎

  455. M G: sarvā vibhāṣā ↩︎

  456. M G: pratiṣṭhitāḥ ↩︎

  457. M G J: yadā ↩︎

  458. M G DK omit: ādhamanaṃ; J: dhamanaṃ (although it wrong division: yadādhamanaṃ, read as yadā dhamanaṃ) ↩︎

  459. M G J add: iti ↩︎

  460. M G J: asatyakāryeṇa ↩︎

  461. M G J omit: iti ↩︎

  462. DK omits: me; M G: na kiṃcid astīti me ↩︎

  463. M G DK: kṣetre sthaṇḍile vā dattam iti tad ↩︎

  464. M G J: suhṛtsvajanāya ↩︎

  465. M G: ādhānaiva ↩︎

  466. M G DK: yogāvāpanam ↩︎

  467. M G DK: yogāvāpanam ↩︎

  468. M G DK: daṇḍitaḥ ↩︎

  469. The passage yad ubhayasvāmikam . . . dvandvaikavyavahāraḥ is placed after daṇḍaḥ syāt in J, and after yatra vāpy upadhiṃ paśyed iti in M G. ↩︎

  470. M G: anyatare; J: anyataraḥ ↩︎

  471. J: dāpyate ↩︎

  472. M G add: na ↩︎

  473. M G: chadmanaiva; DK: evam ↩︎

  474. M G: dhaninottvoyāvad ↩︎

  475. M G: māsasya ↩︎

  476. M G DK: tadṛkthahārī ↩︎

  477. M G: tattadvyati- (omits na) ↩︎

  478. M G: kuṭumbena ↩︎

  479. M G: tadṛṣṭe; DK: tadṛkthe ↩︎

  480. M G: ṛkṣita; DK: ṛkthinaḥ ↩︎

  481. M G: pravibhaktāt ↩︎

  482. M G: -karaṇārtham ↩︎

  483. M G DK omit: ataḥ ↩︎

  484. M G DK (1: 555) add: tu ↩︎

  485. M G DK: gṛhakramabhṛtyo ↩︎

  486. J omits: ṛṇam atra ↩︎

  487. M G: atra śabdābhisaṃbandhāpi vā; J: yattacchabdābhisaṃbaddham ↩︎

  488. DK (1: 556): nivartayed ↩︎

  489. M G: lekhyalekhitam ↩︎

  490. M G DK: daivād ↩︎

  491. M G: yogāvāpanam; DK: yogādhamanavikrītam ↩︎

  492. M G J: yogabalaśakye ↩︎

  493. DK: -dhīna- ↩︎

  494. M G: bālavṛddhir; DK: bālavṛddha- ↩︎

  495. M G: balākṛtiḥ; DK: balāt kṛtiḥ ↩︎

  496. M G: asaṃvardheta; DK: asaṃbandhena ↩︎

  497. M G: vyavahārau; J: kṛto vyavahāro ↩︎

  498. M G omit: na ↩︎

  499. M G: vyavahāreṇa kṣaṇaṃ ↩︎

  500. M G: vṛddhayuṣāḥ; J omits: kulaṃ vṛddhapuruṣāḥ ↩︎

  501. M G: vipraṃ pratigrahītavyāḥ ↩︎

  502. M G J: tadanādāne ↩︎

  503. M G J: hatabalasādhyaṃ ↩︎

  504. DK add: na ↩︎

  505. M G: balavato; J: balavatā ↩︎

  506. M G: necchanti ↩︎

  507. M G: kurvad ↩︎

  508. M G J omit: na (I think Jha’s translation presupposes this na) ↩︎

  509. M G J: notsāhāyet ↩︎

  510. M G: rājñā ↩︎

  511. M G add: asmābhir ↩︎

  512. M G J: pare svaśaktiṃ (I follow DK 4: 1344) ↩︎

  513. J: ca dharmadaṇḍanāt (but Jha’s translation presupposes the negative) ↩︎

  514. M G: -prabhave ↩︎

  515. M G DK (I: 1931): na _for _ayaṃ ca ↩︎

  516. M G: tad viditvā; DK: tad dhi hitvā ↩︎

  517. M G DK: prasaṅgākhyānena ↩︎

  518. M G: dharmajaṃ ↩︎

  519. M G: bahukṛtya ↩︎

  520. M G add: na; DK (1: 718) add: ca ↩︎

  521. M G DK: rājaputrair ↩︎

  522. M G: āhvayanenārhatarapradeśo ’nurudhyedaṃ hi dhanam iti; J: āhvānenārhatarapradeśe ’nurudhyedaṃ hi dhanam iti | The reading is suspect here; I follow DK. ↩︎

  523. M G: cāpṛṣṭo ↩︎

  524. M G J omit: dāpyaḥ ↩︎

  525. J omits: evaṃ pañcaviṃśatiḥ ↩︎

  526. M G J: śataṃ ↩︎

  527.  ↩︎
  528. M G DK (1: 1907): sākṣipratyayaḥ ↩︎

  529. J: abhisaṃbadhyate ↩︎

  530. M G: saṃmataṃ na yad ↩︎

  531. M G J: aikyam anyata ↩︎

  532. M G J: svakulāṃśaṃ nigṛhītvā ↩︎

  533. J omits: na ↩︎

  534. J omits: adṛṣṭākārye ↩︎

  535. M G: -mahimahattvena ↩︎

  536. M G DK (1: 738) omits: nikṣepam ↩︎

  537. M G DK: samudrayitvā; J: so ‘mudrayitvā ↩︎

  538. J: jīyate ↩︎

  539. DK: mudrāpahnavād ↩︎

  540. M G DK place nikṣeptrā after sākṣiṣv asatsu ↩︎

  541. M G DK: nikṣeptā ↩︎

  542. M G: vayasāmanvitā ↩︎

  543. M G: nāśako ↩︎

  544. M G DK: tenaiva tad ↩︎

  545. J: asatyaṃ ↩︎

  546. M G: gṛhītanikṣeptur; DK: gṛhītur nikṣeptur ↩︎

  547. J: kriyata ↩︎

  548. M G DK: nigṛhya dāpyaḥ syād ↩︎

  549. M G: ‘vaṣṭabdhasya ↩︎

  550. M G: arthine ↩︎

  551. M G omit: pratyanantare ↩︎

  552. J omits: utpattyanantara ↩︎

  553. See commentary on MDh 8.163. ↩︎

  554. M G: yāvan nikṣeptary; J: yācate kṣeptary ↩︎

  555. J: atraivārthavādaṃ ↩︎

  556. J: deśāntare ↩︎

  557. M G: nikṣeptuṃ ↩︎

  558. DK (1: 740): ānāyya ↩︎

  559. M G: nikṣeptṛyācamānāya ↩︎

  560. M G DK: rājñā niyoktavyo ↩︎

  561. M G: adāsyam ↩︎

  562. M G DK: bhujyate ↩︎

  563.  ↩︎
  564.  ↩︎
  565. M G J: apanīya ↩︎

  566. M G: pramāṇā na ↩︎

  567. M G: nikṣipta- ↩︎

  568. M G DK (1: 743) omit: ca ↩︎

  569. DK: tatsamadhanavaikalpiko ↩︎

  570. M G DK: dravyajātir nigrāhyā jātiṃ ca nāpekṣate ↩︎

  571. M G: citrāsanaṃ ↩︎

  572. DK (1: 744): rājyata ↩︎

  573. M G: tv ↩︎

  574. J: tatsamaṃ ↩︎

  575. M G DK add: puruṣās ↩︎

  576. J: kathaṃ ↩︎

  577. DK (1: 739): uktvā ↩︎

  578. M G omit: na sākṣitvam ↩︎

  579. M G DK (1: 758): vājñāṃ datvā ↩︎