०७

अथ सप्तमो ऽध्यायः

राजधर्मान् प्रवक्ष्यामि यथावृत्तो भवेन् नृपः ।
संभवश् च यथा तस्य सिद्धिश् च परमा यथा ॥ ७.१ ॥

ब्राह्मं प्राप्तेन संस्कारं क्षत्रियेण यथाविधि ।
सर्वस्यास्य यथान्यायं कर्तव्यं परिरक्षणम् ॥ ७.२ ॥

अराजके हि लोके ऽस्मिन् सर्वतो विद्रुते भयात् ।
रक्षार्थम् अस्य सर्वस्य राजानम् असृजत् प्रभुः ॥ ७.३ ॥

इन्द्रानिलयमार्काणाम् अग्नेश् च वरुणस्य च ।
चन्द्रवित्तेशयोश् चैव मात्रा निर्हृत्य शाश्वतीः ॥ ७.४ ॥

यस्माद् एषां सुरेन्द्राणां मात्राभ्यो निर्मितो नृपः ।
तस्माद् अभिभवत्य् एष सर्वभूतानि तेजसा ॥ ७.५ ॥

तपत्य् आदित्यवच् चैष चक्षूंषि च मनांसि च ।
न चैनं भुवि शक्नोति कश्चिद् अप्य् अभिवीक्षितुम् ॥ ७.६ ॥

सो ऽग्निर् भवति वायुश् च सो ऽर्कः सोमः स धर्मराट् ।
स कुबेरः स वरुणः स चेन्द्रः स्वप्रभावतः ॥ ७.७ ॥

बालो ऽपि नावमन्तव्यो मनुष्य इति भूमिपः ।
महती देवता ह्य् एषा नररूपेण तिष्ठति ॥ ७.८ ॥

एकम् एव दहत्य् अग्निर् नरं दुरुपसर्पिणम् ।
कुलं दहति राजाग्निः सपशुद्रव्यसंचयम् ॥ ७.९ ॥

कार्यं सो ऽवेक्ष्य शक्तिं च देशकालौ च तत्त्वतः ।
कुरुते धर्मसिद्ध्यर्थं विश्वरूपं पुनः पुनः ॥ ७.१० ॥

यस्य प्रसादे पद्मा श्रीर् विजयश् च पराक्रमे ।
मृत्युश् च वसति क्रोधे सर्वतेजोमयो हि सः ॥ ७.११ ॥

तं यस् तु द्वेष्टि संमोहात् स विनश्यत्य् असंशयम् ।
तस्य ह्य् आशु विनाशाय राजा प्रकुरुते मनः ॥ ७.१२ ॥

तस्माद् धर्मं यम् इष्टेषु स व्यवस्येन् नराधिपः ।
अनिष्टं चाप्य् अनिष्टेषु तं धर्मं न विचालयेत् ॥ ७.१३ ॥

तदर्थं सर्वभूतानां गोप्तारं धर्मम् आत्मजम् ।
ब्रह्मतेजोमयं दण्डम् असृजत् पूर्वम् ईश्वरः ॥ ७.१४ ॥

तस्य सर्वाणि भूतानि स्थावराणि चराणि च ।
भयाद् भोगाय कल्पन्ते स्वधर्मान् न चलन्ति च ॥ ७.१५ ॥

तं देशकालौ शक्तिं च विद्यां चावेक्ष्य तत्त्वतः ।
यथार्हतः संप्रणयेन् नरेष्व् अन्यायवर्तिषु ॥ ७.१६ ॥

स राजा पुरुषो दण्डः स नेता शासिता च सः ।
चतुर्णाम् आश्रमाणां च धर्मस्य प्रतिभूः स्मृतः ॥ ७.१७ ॥

दण्डः शास्ति प्रजाः सर्वा दण्ड एवाभिरक्षति ।
दण्डः सुप्तेषु जागर्ति दण्डं धर्मं विदुर् बुधाः ॥ ७.१८ ॥

समीक्ष्य स धृतः सम्यक् सर्वा रञ्जयति प्रजाः ।
असमीक्ष्य प्रणीतस् तु विनाशयति सर्वतः ॥ ७.१९ ॥

यदि न प्रणयेद् राजा दण्डं दण्ड्येष्व् अतन्द्रितः ।
शूले मत्स्यान् इवापक्ष्यन् दुर्बलान् बलवत्तराः ॥ ७.२० ॥

अद्यात् काकः पुरोडाशं श्वावलिह्याद् धविस् तथा ।
स्वाम्यं च न स्यात् कस्मिंश्चित् प्रवर्तेताधरोत्तरम् ॥ ७.२१ ॥

सर्वो दण्डजितो लोको दुर्लभो हि शुचिर् नरः ।
दण्डस्य हि भयात् सर्वं जगत् भोगाय कल्पते ॥ ७.२२ ॥

देवदानवगन्धर्वा रक्षांसि पतगोरगाः ।
ते ऽपि भोगाय कल्पन्ते दण्डेनैव निपीडिताः ॥ ७.२३ ॥

दुष्येयुः सर्ववर्णाश् च भिद्येरन् सर्वसेतवः ।
सर्वलोकप्रकोपश् च भवेद् दण्डस्य विभ्रमात् ॥ ७.२४ ॥

यत्र श्यामो लोहिताक्षो दण्डश् चरति पापहा ।
प्रजास् तत्र न मुह्यन्ति नेता चेत् साधु पश्यति ॥ ७.२५ ॥

तस्याहुः संप्रणेतारं राजानं सत्यवादिनम् ।
समीक्ष्यकारिणं प्राज्ञं धर्मकामार्थकोविदम् ॥ ७.२६ ॥

तं राजा प्रणयन् सम्यक् त्रिवर्गेणाभिवर्धते ।
कामान्धो विषमः क्षुद्रो दण्डेनैव निहन्यते ॥ ७.२७ ॥

दण्डो हि सुमहत् तेजो दुर्धरश् चाकृतात्मभिः ।
धर्माद् विचलितं हन्ति नृपम् एव सबान्धवम् ॥ ७.२८ ॥

ततो दुर्गं च राष्ट्रं च लोकं च सचराचरम् ।
अन्तरिक्षगतांश् चैव मुनीन् देवांश् च पीडयेत् ॥ ७.२९ ॥

सो ऽसहायेन मूढेन लुब्धेनाकृतबुद्धिना ।
न शक्यो न्यायतो नेतुं सक्तेन विषयेषु च ॥ ७.३० ॥

शुचिना सत्यसंधेन यथाशास्त्रानुसारिणा ।
प्रणेतुं शक्यते दण्डः सुसहायेन धीमता ॥ ७.३१ ॥

स्वराष्ट्रे न्यायवृत्तः स्याद् भृशदण्डश् च शत्रुषु ।
सुहृत्स्व् अजिह्मः स्निग्धेषु ब्राह्मणेषु क्षमान्वितः ॥ ७.३२ ॥

एवंवृत्तस्य नृपतेः शिलोञ्छेनापि जीवतः ।
विस्तीर्यते यशो लोके तैलबिन्दुर् इवाम्भसि ॥ ७.३३ ॥

अतस् तु विपरीतस्य नृपतेर् अजितात्मनः ।
संक्षिप्यते यशो लोके घृतबिन्दुर् इवाम्बसि ॥ ७.३४ ॥

स्वे स्वे धर्मे निविष्टानां सर्वेषाम् अनुपूर्वशः ।
वर्णानाम् आश्रमाणां च राजा सृष्टो ऽभिरक्षिता ॥ ७.३५ ॥

तेन यद् यत् सभृत्येन कर्तव्यं रक्षता प्रजाः ।
तत् तद् वो ऽहं प्रवक्ष्यामि यथावद् अनुपूर्वशः ॥ ७.३६ ॥

ब्राह्मणान् पर्युपासीत प्रातर् उत्थाय पार्थिवः ।
त्रैविद्यवृद्धान् विदुषस् तिष्ठेत् तेषां च शासने ॥ ७.३७ ॥

वृद्धांश् च नित्यं सेवेत विप्रान् वेदविदः शुचीन् ।
वृद्धसेवी हि सततं रक्षोभिर् अपि पूज्यते ॥ ७.३८ ॥

तेभ्यो ऽधिगच्छेद् विनयं विनीतात्मापि नित्यशः ।
विनीतात्मा हि नृपतिर् न विनश्यति कर्हिचित् ॥ ७.३९ ॥

बहवो ऽविनयान् नष्टा राजानः सपरिग्रहाः ।
वनस्था अपि राज्यानि विनयात् प्रतिपेदिरे ॥ ७.४० ॥

वेनो विनष्टो ऽविनयान् नहुषश् चैव पार्थिवः ।
सुदाः पैजवनश् चैव सुमुखो निमिर् एव च ॥ ७.४१ ॥

पृथुस् तु विनयाद् राज्यं प्राप्तवान् मनुर् एव च ।
कुबेरश् च धनैश्वर्यं ब्राह्मण्यं चैव गाधिजः ॥ ७.४२ ॥

त्रैविद्येभ्यस् त्रयीं विद्याद्[^४१]** दण्डनीतिं च शाश्वतीम् ।**
आन्वीक्षिकीं चात्मविद्यां वार्तारम्भांश् च लोकतः ॥ ७.४३ ॥

इन्द्रियाणां जये योगं समातिष्ठेद् दिवानिशम् ।
जितेन्द्रियो हि शक्नोति वशे स्थापयितुं प्रजाः ॥ ७.४४ ॥

दश कामसमुत्थानि तथाष्टौ क्रोधजानि च ।
व्यसनानि दुरन्तानि प्रयत्नेन विवर्जयेत् ॥ ७.४५ ॥

कामजेषु प्रसक्तो हि व्यसनेषु महीपतिः ।
वियुज्यते ऽर्थधर्माभ्यां क्रोधजेष्व् आत्मनैव तु ॥ ७.४६॥

मृगयाक्षो दिवास्वप्नः परिवादः स्त्रियो मदः ।
तौर्यत्रिकं वृथाट्या च कामजो दशको गणः ॥ ७.४७ ॥

पैशुन्यं साहसं द्रोह ईर्ष्यासूयार्थदूषणम् ।
वाग्दण्डजं च पारुष्यं क्रोधजो ऽपि गणो ऽष्टकः ॥ ७.४८ ॥

द्वयोर् अप्य् एतयोर् मूलं यं सर्वे कवयो विदुः ।
तं यत्नेन जयेल् लोभं तज्जाव् एताव् उभौ गणौ ॥ ७.४९ ॥

पानम् अक्षाः स्त्रियश् चैव मृगया च यथाक्रमम् ।
एतत् कष्टतमं विद्याच् चतुष्कं कामजे गणे ॥ ७.५० ॥

दण्डस्य पातनं चैव वाक्पारुष्यार्थदूषणे ।
क्रोधजे ऽपि गणे विद्यात् कष्टम् एतत् त्रिकं सदा ॥ ७.५१ ॥

सप्तकस्यास्य वर्गस्य सर्वत्रैवानुषङ्गिणः ।
पूर्वं पूर्वं गुरुतरं विद्याद् व्यसनम् आत्मवान् ॥ ७.५२ ॥

व्यसनस्य च मृत्योश् च व्यसनं कष्टम् उच्यते ।
व्यसन्य् अधो ऽधो व्रजति स्वर् यात्य् अव्यसनी मृतः ॥ ७.५३ ॥

मौलाञ् छास्त्रविदः शूरंल् लब्धलक्षान् कुलोद्गतान् ।
सचिवान् सप्त वाष्टौ53** वा कुर्वीत सुपरीक्षितान्**54** ॥ ७.५४ ॥**

अपि यत् सुकरं कर्म तद् अप्य् एकेन दुष्करम् ।
विशेषतो ऽसहायेन किं तु राज्यं महोदयम् ॥ ७.५५ ॥

तैः सार्धं चिन्तयेन् नित्यं सामान्यं संधिविग्रहम् ।
स्थानं समुदयं गुप्तिं लब्धप्रशमनानि च ॥ ७.५६ ॥

तेषां स्वं स्वम् अभिप्रायम् उपलभ्य पृथक् पृथक् ।
समस्तानां च कार्येषु विदध्याद् धितम् आत्मनः ॥ ७.५७ ॥

सर्वेषां तु विशिष्टेन ब्राह्मणेन विपश्चिता ।
मन्त्रयेत् परमं मन्त्रं राजा षाड्गुण्यसंयुतम् ॥ ७.५८ ॥

नित्यं तस्मिन् समाश्वस्तः सर्वकार्याणि निक्षिपेत् ।
तेन सार्धं विनिश्चित्य ततः कर्म समारभेत् ॥ ७.५९ ॥

अन्यान् अपि प्रकुर्वीत शुचीन् प्राज्ञान् अवस्थितान् ।
सम्यग् अर्थसमहर्तॄन् अमात्यान् सुपरीक्षितान् ॥ ७.६० ॥

निर्वर्तेतास्य यावद्भिर् इतिकर्तव्यता नृभिः ।
तावतो ऽतन्द्रितान् दक्षान् प्रकुर्वीत विचक्षणान् ॥ ७.६१ ॥

तेषाम् अर्थे नियुञ्जीत शूरान् दक्षान् कुलोद्गतान् ।
शुचीन् आकरकर्मान्ते भीरून् अन्तर्वेश्मने ॥ ७.६२ ॥

दूतं चैव प्रकुर्वीत सर्वशास्त्रविशारदम् ।
इङ्गिताकारचेष्टज्ञं शुचिं दक्षं कुलोद्गतम् ॥ ७.६३ ॥

अनुरक्तः शुचिर् दक्षः स्मृतिमान् देशकालवित् ।
वपुष्मान् वीतभीर् वाग्मी दूतो राज्ञः प्रशस्यते ॥ ७.६४ ॥

अमात्ये दण्ड आयत्तो दण्डे वैनयिकी क्रिया ।
नृपतौ कोशराष्ट्रे च दूते संधिविपर्ययौ ॥ ७.६५ ॥

दूत एव हि संधत्ते भिनत्त्य् एव च संहतान् ।
दूतस् तत् कुरुते कर्म भिद्यन्ते येन मानवाः ॥ ७.६६ ॥

स विद्याद् अस्य कृत्येषु निगूढेङ्गितचेष्टितैः ।
आकारम् इङ्गितं चेष्टां भृत्येषु च चिकीर्षितम् ॥ ७.६७ ॥

तथा प्रयत्नम् आतिष्ठेद् यथात्मानं न पीडयेत् ॥ ७.६८ ॥

जाङ्गलं सस्यसंपन्नम् आर्यप्रायम् अनाविलम् ।
रम्यम् आनतसामन्तं स्वाजीव्यं देशम् आवसेत् ॥ ७.६९ ॥
धन्वदुर्गं महीदुर्गम् अब्दुर्गं वार्क्षम् एव वा ।
नृदुर्गं गिरिदुर्गं वा समाश्रित्य वसेत् पुरम् ॥ ७.७० ॥

सर्वेण तु प्रयत्नेन गिरिदुर्गं समाश्रयेत् ।
एषां हि बाहुगुण्येन गिरिदुर्गं विशिष्यते ॥ ७.७१ ॥
त्रीण्य् आद्यान्य् आश्रितास् त्व् एषां मृगगर्ताश्रयाप्सराः ।
त्रीण्य् उत्तराणि क्रमशः प्लवङ्गमनरामराः ॥ ७.७२ ॥

यथा दुर्गाश्रितान् एतान् नापहिंसन्ति शत्रवः ।
तथारयो न हिंसन्ति नृपं दुर्गसमाश्रितम् ॥ ७.७३ ॥

एकः शतं योधयति प्राकारस्थो धनुर्धरः ।
शतं दशसहस्राणि तस्माद् दुर्गं विधीयते ॥ ७.७४ ॥

तत् स्याद् आयुधसंपन्नं धनधान्येन वाहनैः ।
ब्राह्मणैः शिल्पिभिर् यन्त्रैर् यवसेनोदकेन च ॥ ७.७५ ॥

तस्य मध्ये सुपर्याप्तं कारयेद् गृहम् आत्मनः ।
गुप्तं सर्वर्तुकं शुभ्रं जलवृक्षसमन्वितम् ॥ ७.७६ ॥

तद् अध्यास्योद्वहेद् भार्यां सवर्णां लक्षणान्विताम् ।
कुले महति संभूतां हृद्यां रूपगुणान्विताम् ॥ ७.७७ ॥

पुरोहितं च कुर्वीत वृणुयाद् एव चर्त्विजः ।
ते ऽस्य गृह्याणि कर्माणि कुर्युर् वैतानिकानि च ॥ ७.७८ ॥

यजेत राजा क्रतुभिर् विविधैर् आप्तदक्षिणैः ।
धर्मार्थं चैव विप्रेभ्यो दद्याद् भोगान् धनानि च ॥ ७.७९ ॥

सांवस्त्सरिकम् आप्तैश् च राष्ट्राद् आहारयेद् बलिम् ।
स्याच् चाम्न्यायपरो लोके वर्तेत पितृवन् नृषु ॥ ७.८० ॥

अध्यक्षान् विविधान् कुर्यात् तत्र तत्र विपश्चितः ।
ते ऽस्य सर्वाण्य् अवेक्षेरन् नॄणां कार्याणि कुर्वताम् ॥ ७.८१ ॥

आवृत्तानां गुरुकुलाद् विप्राणां पूजको भवेत् ।
नृपाणाम् अक्षयो ह्य् एष निधिर् ब्राह्मो ऽभिधीयते ॥ ७.८२ ॥

न तं स्तेना न चामित्रा हरन्ति न च नश्यति ।
तस्माद् राज्ञा निधातव्यो ब्राह्मणेष्व् अक्षयो निधिः ॥ ७.८३ ॥

न स्कन्दति न च्यवते[^१११]** न विनश्यति कर्हिचित् ।**
वरिष्ठम् अग्निहोत्रेभ्यो ब्राह्मणस्य मुखे हुतम् ॥ ७.८४ ॥

समम् अब्राह्मणे दानं द्विगुणं ब्राह्मणब्रुवे ।
आचार्ये शतसाहस्रम् अनन्तं वेदपारगे ॥ ७.८५ ॥

पात्रस्य हि विशेषेण श्रद्दधानतयैव च ।
अल्पं वा बहु वा प्रेत्य दानस्य फलम् अश्नुते ॥ ७.८६ ॥

113देशकालविधानेन द्रव्यं श्रद्धासमन्वितम् ।
पात्रे प्रदीयते यत् तु तद् धर्मस्य प्रसाधनम् ॥ ७.८७.१ ॥ [मेधातिथिपाठे ऽधिकः।]

समोत्तमाधमै राजा त्व् आहूतः पालयन् प्रजाः ।
न निवर्तेत संग्रामात् क्षात्रं धर्मम् अनुस्मरन् ॥ ७.८७ ॥

संग्रामेष्व् अनिवर्त्तित्वं प्रजानां चैव पालनम् ।
शुश्रूषा ब्राह्मणानां च राज्ञां श्रेयस्करं परम् ॥ ७.८८ ॥

आहवेषु मिथो ऽन्योन्यं जिघांसन्तो महीक्षितः ।
युध्यमानाः परं शक्त्या स्वर्गं यान्त्य् अपराङ्मुखाः ॥ ७.८९ ॥

न कूटैर् आयुधैर् हन्याद् युध्यमानो रणे रिपून् ।
न कर्णिभिर् नापि दिग्धैर् नाग्निज्वलिततेजनैः ॥ ७.९० ॥

न च हन्यात् स्थालारूढं न क्लीबं न कृताञ्जलिम् ।
न मुक्तकेशं नासीनं न तवास्मीति वादिनम् ॥ ७.९१ ॥

न सुप्तं न विसन्नाहं न नग्नं न निरायुधम् ।
नायुद्यमानं पश्यन्तं न परेण समागतम् ॥ ७.९२ ॥

नायुधव्यसनप्राप्तं नार्तं नातिपरिक्षतम् ।
न भीतं न परावृत्तं सतां धर्मम् अनुस्मरन् ॥ ७.९३ ॥

यस् तु भीतः परावृत्तः संग्रामे हन्यते परैः ।
भर्तुर् यद् दुष्कृतं किंचित् तत् सर्वं प्रतिपद्यते ॥ ७.९४ ॥

यच् चास्य सुकृतं किंचिद् अमुत्रार्थम् उपार्जितम् ।
भर्ता तत् सर्वम् आदत्ते परावृत्तहतस्य तु ॥ ७.९५ ॥

रथाश्वं हस्तिनं छत्रं धनं धान्यं पशून् स्त्रियः ।
सर्वद्रव्याणि कुप्यं च यो यज् जयति तस्य तत् ॥ ७.९६ ॥

राज्ञश् च दद्युर् उद्धारम् इत्य् एषा वैदिकी श्रुतिः ।
राज्ञा च सर्वयोधेभ्यो दातव्यम् अपृथग्जितम् ॥ ७.९७ ॥

एषो ऽनुपस्कृतः प्रोक्तो योधधर्मः सनातनः ।
अस्माद् धर्मान् न च्यवेत क्षत्रियो घ्नन् रणे रिपून् ॥ ७.९८ ॥

अलब्धं चैव लिप्सेत लब्धं रक्षेत् प्रयत्नतः ।
रक्षितं वर्धयेच् चैव वृद्धं पात्रेषु निक्षिपेत् ॥ ७.९९ ॥

एतच् चतुर्विधं विद्यात् पुरुषार्थप्रयोजनम् ।
अस्य नित्यम् अनुष्ठानं सम्यक् कुर्याद् अतन्द्रितः ॥ ७.१०० ॥

अलब्धम् इच्छेद् दण्डेन लब्धं रक्षेद् अवेक्षया ।
रक्षितं वर्धयेद् वृद्ध्या वृद्धं पात्रेषु निक्षिपेत् ॥ ७.१०१ ॥

नित्यं संवृतसंवार्यो नित्यं छिद्रानुसार्य् अरेः ॥ ७.१०२ ॥

नित्यम् उद्यतदण्डस्य कृत्स्नम् उद्विजते जगत् ।
तस्मात् सर्वाणि भूतानि दण्डेनैव प्रसाधयेत् ॥ ७.१०३ ॥

अमाययैव वर्तेत न कथंचन मायया ।
बुध्येतारिप्रयुक्तां च मायां नित्यं सुसंवृतः ॥ ७.१०४ ॥

नास्य छिद्रं परो विद्याद् विद्याच् छिद्रं परस्य च ।
गूहेत् कूर्म इवाङ्गानि रक्षेद् विवरम् आत्मनः ॥ ७.१०५ ॥

बकवच् चिन्तयेद् अर्थान् सिंहवच् च पराक्रमेत् ।
वृकवच् चावलुम्पेत शशवच् च विनिष्पतेत् ॥ ७.१०६ ॥

एवं विजयमानस्य ये ऽस्य स्युः परिपन्थिनः ।
तान् आनयेद् वशं सर्वान् सामादिभिर् उपक्रमैः ॥ ७.१०७ ॥

यति ते तु न तिष्ठेयुर् उपायैः प्रथमैस् त्रिभिः ।
दण्डेनैव प्रसह्यैतांश् छनकैर् वशम् आनयेत् ॥ ७.१०८ ॥

सामादीनाम् उपायानां चतुर्णाम् अपि पण्डिताः ।
सामदण्डौ प्रशंसन्ति नित्यं राष्ट्राभिवृद्धये ॥ ७.१०९ ॥

यथोद्धरति निर्दाता कक्षं धान्यं च रक्षति ।
तथा रक्षेन् नृपो राष्ट्रं हन्याच् च परिपन्थिनः ॥ ७.११० ॥

मोहाद् राजा स्वराष्ट्रं यः कर्शयत्य् अनवेक्षया ।
सो ऽचिराद् भ्रश्यते राज्याज् जीविताच् च सबान्धवः ॥ ७.१११ ॥

शरीरकर्षणात् प्राणाः क्षीयन्ते प्राणिनां यथा ।
तथा राज्ञाम् अपि प्राणाः क्षीयन्ते राष्ट्रकर्षणात् ॥ ७.११२ ॥

राष्ट्रस्य संग्रहे नित्यं विधानम् इदम् आचरेत् ।
सुसंगृहीतराष्ट्रो हि पार्थिवः सुखम् एधते ॥ ७.११३ ॥

द्वयोस् त्रयाणां पञ्चानां मध्ये गुल्मम् अधिष्ठितम् ।
तथा ग्रामशतानां च कुर्याद् राष्ट्रस्य संग्रहम् ॥ ७.११४ ॥

ग्रामस्याधिपतिं कुर्याद् दशग्रामपतिं तथा ।
विंशतीशं शतेषं च सहस्रपतिम् एव च ॥ ७.११५ ॥

ग्रामदोषान् समुत्पन्नान् ग्रामिकः शनकैः स्वयम् ।
शंसेद् ग्रामदशेशाय दशेशो विंशतीशिने ॥ ७.११६ ॥

शंसेद् ग्रामशतेशस् तु सहस्रपतये स्वयम् ॥ ७.११७ ॥

यानि राजप्रदेयानि प्रत्यहं ग्रामवासिभिः ।
अन्नपानेन्धनादीनि ग्रामिकस् तान्य् अवाप्नुयात् ॥ ७.११८ ॥

दशी कुलं तु भुञ्जीत विंशी पञ्च कुलानि च ।
ग्रामं ग्रामशताध्यक्षः सहस्राधिपतिः पुरम् ॥ ७.११९ ॥

तेषां ग्राम्याणि कार्याणि पृथक्कार्याणि चैव हि ।
राज्ञो ऽन्यः सविचः स्निग्धस् तानि पश्येद् अतन्द्रितः ॥ ७.१२० ॥

नगरे नगरे चैकं कुर्यात् सर्वार्थचिन्तकम् ।
उच्चैःस्थानं घोररूपं नक्षत्राणाम् इव ग्रहम् ॥ ७.१२१ ॥

स तान् अनुपरिक्रामेत् सर्वान् एव सदा स्वयम् ।
तेषां वृत्तं परिणयेत् सम्यग् राष्ट्रेषु तच्चरैः ॥ ७.१२२ ॥

**राज्ञो हि रक्षाधिकृताः परस्वादायिनः शठाः । **
भृत्या भवन्ति प्रायेण तेभ्यो रक्षेद् इमाः प्रजाः ॥ ७.१२३ ॥

ये कार्यिकेभ्यो ऽर्थम् एव गृह्णीयुः पापचेतसः ।
तेषां सर्वस्वम् आदाय राजा कुर्यात् प्रवासनम् ॥ ७.१२४ ॥

राजकर्मसु युक्तानां स्त्रीणां प्रेष्यजनस्य च ।
प्रत्यहं कल्पयेद् वृत्तिं स्थानकर्मानुरूपतः ॥ ७.१२५ ॥

पणो देयो ऽवकृष्टस्य षड् उत्कृष्टस्य वेतनम् ।
षाण्मासिकस् तथाच्छादो धान्यद्रोणस् तु मासिकः ॥ ७.१२६ ॥

क्रयविक्रयम् अध्वानं भक्तं च सपरिव्ययम् ।
योगक्षेमं च संप्रेक्ष्य वणिजो दापयेत् करान् ॥ ७.१२७ ॥

यथाल्पाल्पम् अदन्त्य् आद्यं वार्योकोवत्सषट्पदाः ।
तथाल्पाल्पो ग्रहीतव्यो राष्ट्राद् राज्ञाब्दिकः करः ॥ ७.१२८ ॥

यथा फलेन युज्येत राजा कर्ता च कर्मणाम् ।
तथावेक्ष्य नृपो राष्ट्रे कल्पयेत् सततं करान् ॥ ७.१२९ ॥

पञ्चाशद्भाग आदेयो राज्ञा पशुहिरण्ययोः ।
धान्यानाम् अष्टमो भागः षष्ठो द्वादश एव वा ॥ ७.१३० ॥

आददीताथ षड्भागं द्रुमांसमधुसर्पिषाम् ।
गन्दौषधिरसानां च पुष्पमूलफलस्य च ॥ ७.१३१ ॥

पत्रशाकतृणानां च चर्मणां वैदलस्य च ।
मृन्मयानां[^१५४]** च भाण्डानां सर्वस्याश्ममयस्य च ॥ ७.१३२ ॥**
म्रियमाणो ऽप्य् आददीत न राजा श्रोत्रियात् करम् ।
न च क्षुधास्य संसीदेच् छ्रोत्रियो विषये वसन् ॥ ७.१३३ ॥

यस्य राज्ञस् तु विषये श्रोत्रियः सीदति क्षुधा ।
तस्यापि तत् क्षुधा राष्ट्रम् अचिरेणैव सीदति ॥ ७.१३४ ॥

श्रुतवृत्ते विदित्वास्य वृत्तिं धर्म्यां प्रकल्पयेत् ।
संरक्षेत् सर्वतश् चैनं पिता पुत्रम् इवौरसम् ॥ ७.१३५ ॥

संरक्ष्यमाणो राज्ञा यं कुरुते धर्मम् अन्वहम् ।
तेनायुर् वर्धते राज्ञो द्रविणं राष्ट्रम् एव च ॥७.१३६ ॥

यत् किंचिद् अपि वर्षस्य दापयेत् करसंज्ञितम् ।
व्यवहारेण जीवन्तं राजा राष्ट्रे पृथग्जनम् ॥ ७.१३७ ॥

कारुकान् शिल्पिनश् चैव शूद्रांश् चात्मोपजीविनः ।
एकैकं कारयेत् कर्म मासि मासि महीपतिः ॥ ७.१३८ ॥

नोच्छिन्द्याद् आत्मनो मूलं परेषां चातितृष्णया ।
उच्छिन्दन् ह्य् आत्मनो मूलम् आत्मानं तांश् च पीडयेत् ॥ ७.१३९ ॥

तीक्ष्णश् चैव मृदुश् च स्यत् कार्यं वीक्ष्य महीपतिः ।
तीक्ष्णश् चैव मृदुश् चैव राजा भवति संमतः ॥ ७.१४० ॥

अमात्यमुख्यं धर्मज्ञं प्राज्ञं दान्तं कुलोद्गतम् ।
स्थापयेद् आसने तस्मिन् खिन्नः कार्येक्षणे नृणाम् ॥ ७.१४१ ॥

एवं सर्वं विधायेदम् इतिकर्तव्यम् आत्मनः ।
युक्तश् चैवाप्रमत्तश् च परिरक्षेद् इमाः प्रजाः ॥ ७.१४२ ॥

विक्रोशन्त्यो यस्य राष्ट्राद् ध्रियन्ते दस्युभिः प्रजाः।
संपश्यतः सभृत्यस्य मृतः स न तु जीवति ॥ ७.१४३ ॥

क्षत्रियस्य परो धर्मः प्रजानाम् एव पालनम् ।
निर्दिष्टफलभोक्ता हि राजा धर्मेण युज्यते ॥ ७.१४४ ॥

उत्थाय पश्चिमे यामे कृतशौचः समाहितः ।
हुताग्निर् ब्राह्मणांश्153** चार्च्य प्रविशेत् स शुभां सभाम् ॥ ७.१४५ ॥**

तत्र स्थितः प्रजाः सर्वाः प्रतिनन्द्य विसर्जयेत् ।
विसृज्य च प्रजाः सर्वा मन्त्रयेत् सह मन्त्रिभिः ॥ ७.१४६ ॥

गिरिपृष्ठं समारुह्य प्रासादं वा रहोगतः ।
अरण्ये निःशलाके वा मन्त्रयेद् अविभावितः ॥ ७.१४७ ॥

यस्य मन्त्रं न जानन्ति समागम्य पृथग्जनाः ।
स कृत्स्नां पृथिवीं भुङ्क्ते कोशहीनो ऽपि पार्थिवः ॥ ७.१४८ ॥

जडमूकान्धबधिरांस् तैर्यग्योनान् वयोऽतिगान् ।
स्त्रीम्लेच्छव्याधितव्यङ्गान् मन्त्रकाले विशोधयेत् ॥ ७.१४९ ॥

भिन्दन्त्य् अवमता मन्त्रं तैर्यग्योनास् तथैव च ।
स्त्रियश् चैव विशेषेण तस्मात् तत्रादृतो भवेत् ॥ ७.१५० ॥

मधंदिने ऽर्धरात्रे वा विश्रान्तो विगतक्लमः ।
चिन्तयेद् धर्मकामार्थान् सार्धं164** तैर् एक एव वा ॥ ७.१५१ ॥**

परस्परविरुद्धानां तेषां च समुपार्जनम् ।
कन्यानां संप्रदानं च कुमाराणां च रक्षणम् ॥ ७.१५२ ॥

दूतसंप्रेषणं चैव कार्यशेषं तथैव च ।
अन्तःपुरप्रचारं च प्रणिधीनां च चेष्टितम् ॥ ७.१५३ ॥

कृत्स्नं चाष्टविधं कर्म पञ्चवर्गं च तत्त्वतः ।
अनुरागापरागौ च प्रचारं मण्डलस्य च ॥ ७.१५४ ॥

मध्यमस्य प्रचारं च विजिगीषोश् च चेष्टितम् ।
उदासीनप्रचारं च शत्रोश् चैव प्रयत्नतः ॥ ७.१५५ ॥

एताः प्रकृतयो मूलं मण्डलस्य समासतः ।
अष्टौ चान्याः समाख्याता द्वादशैव तु ताः स्मृताः ॥ ७.१५६ ॥

अमात्यराष्ट्रदुर्गार्थदण्डाख्याः पञ्च चापराः ।
प्रत्येकं कथिता ह्य् एताः संक्षेपेण द्विसप्ततिः ॥ ७.१५७ ॥

अनन्तरम् अरिं विद्याद् अरिसेविनम् एव च ।
अरेर् अनन्तरं मित्रम् उदासीनं तयोः परम् ॥ ७.१५८ ॥

तान् सर्वान् अभिसंदध्यात् सामादिभिर् उपक्रमैः ।
व्यस्तैश् चैव समस्तैश् च पौरुषेण नयेन च ॥ ७.१५९ ॥

संधिं च विग्रहं चैव यानम् आसनम् एव च ।
द्वैधीभावं संश्रयं च षड् गुणांश् चिन्तयेत् सदा ॥ ७.१६० ॥

आसनं चैव यानं च संधिं विग्रहम् एव च ।
कार्यं वीक्ष्य प्रयुञ्जीत द्वैधं संश्रयम् एव च ॥ ७.१६१ ॥

संधिं तु द्विविधं विद्याद् राजा विग्रहम् एव च ।
उभे यानासने चैव द्विविधः संश्रयः स्मृतः ॥ ७.१६२ ॥

तदा त्व् आयतिसंयुक्तः संधिर् ज्ञेयो द्विलक्षणः ॥ ७.१६३ ॥

स्वयंकृतश् च कार्यार्थम् अकाले काल एव वा ।
मित्रस्य चैवापकृते द्विविधो विग्रहः स्मृतः ॥ ७.१६४ ॥

एकाकिनश् चात्ययिके कार्ये प्राप्ते यदृच्छया ।
संहतस्य च मित्रेण द्विविधं यानम् उच्यते ॥ ७.१६५ ॥

क्षीणस्य चैव क्रमशो दैवात् पूर्वकृतेन वा ।
मित्रस्य चानुरोधेन द्विविधं स्मृतम् आसनम् ॥ ७.१६६ ॥

बलस्य स्वामिनश् चैव स्थितिः कार्यार्थसिद्धये ।
द्विविधं कीर्त्यते द्वैधं षाड्गुण्यगुणवेदिभिः ॥ ७.१६७ ॥

अर्थसंपादनार्थं च पीड्यमानस्य शत्रुभिः ।
साधुषु व्यपदेशश् च211** द्विविधः संश्रयः स्मृतः ॥ ७.१६८ ॥**

यदावगच्छेद् आयत्याम् आधिक्यं ध्रुवम् आत्मनः ।
तदात्वे चाल्पिकां पीडां तदा संधिं समाश्रयेत् ॥ ७.१६९ ॥

यदा प्रहृष्टा मन्येत सर्वास् तु प्रकृतीर् भृशम् ।
अत्युच्छ्रितं तथात्मानं तदा कुर्वीत विग्रहम् ॥ ७.१७० ॥

यदा मन्येत भावेन हृष्टं पुष्टं बलं स्वकम् ।
परस्य विपरीतं च तदा यायाद् रिपुं प्रति ॥ ७.१७१ ॥

यदा तु स्यात् परिक्षीणो वाहनेन बलेन च ।
तदासीत प्रयत्नेन शनकैः सान्त्वयन्न् अरीन् ॥ ७.१७२ ॥

मन्येतारिं यदा राजा सर्वथा बलवत्तरम् ।
तदा द्विधा बलं कृत्वा साधयेत् कार्यम् आत्मनः ॥ ७.१७३ ॥

यदा परबलानां तु गमनीयतमो भवेत् ।
तदा तु संश्रयेत् क्षिप्रं धार्मिकं बलिनं नृपम् ॥ ७.१७४ ॥

निग्रहं प्रकृतीनां च कुर्याद् यो ऽरिबलस्य च ।
उपसेवेत तं नित्यं सर्वयत्नैर् गुरुं यथा ॥ ७.१७५ ॥

यदि तत्रापि संपश्येद् दोषं संश्रयकारितम् ।
सुयुद्धम् एव तत्रापि निर्विशङ्कः समाचरेत् ॥ ७.१७६ ॥

सर्वोपायैस् तथा कुर्यान् नीतिज्ञः पृथिवीपतिः ।
यथास्याभ्यधिका न स्युर् मित्रोदासीनशत्रवः ॥ ७.१७७ ॥

आयतिं सर्वकार्याणां तदात्वं च विचारयेत् ।
अतीतानां च सर्वेषां गुणदोषौ च तत्त्वतः ॥ ७.१७८ ॥

आयत्यां गुणदोषज्ञस् तदात्वे क्षिप्रनिश्चयः ।
अतीते कार्यशेषज्ञः शत्रुभिर् नाभिभूयते ॥ ७.१७९ ॥

यथैनं नाभिसंदध्युर् मित्रोदासीनशत्रवः ।
तथा सर्वं संविदध्याद् एष सामासिको नयः ॥ ७.१८० ॥

यदा तु यानम् आतिष्ठेद् अरिराष्ट्रं प्रति प्रभुः ।
तदानेन विधानेन यायाद् अरिपुरं शनैः ॥ ७.१८१ ॥

मार्गशीर्षे शुभे मासि यायाद् यात्रां महीपतिः ।
फाल्गुनं वाथ चैत्रं वा मासौ प्रति यथाबलम् ॥ ७.१८२ ॥

अन्येष्व् अपि तु कालेषु यदा पश्येद् ध्रुवं जयम् ।
तदा यायाद् विगृह्यैव व्यसने चोत्थिते रिपोः ॥ ७.१८३ ॥

कृत्वा विधानं मूले तु यात्रिकं च यथाविधि ।
उपगृह्यास्पदं चैव चारान् सम्यग् विधाय च ॥ ७.१८४ ॥

संशोध्य त्रिविधं मार्गं षड्विधं च बलं स्वकम् ।
सांपरायिककल्पेन यायाद् अरिपुरं प्रति ॥ ७.१८५ ॥

शत्रुसेविनि मित्रे च गूढे युक्ततरो भवेत् ।
गतप्रत्यागते चैव स हि कष्टरतो रिपुः ॥ ७.१८६ ॥

दण्डव्यूहेन तन्मार्गं यायात् तु शकटेन वा ।
वराहमकराभ्यां वा सूच्या वा गरुडेन वा ॥ ७.१८७ ॥

यतश् च भयम् आशङ्केत् ततो विस्तारेयेद् बलम् ।
पद्मेन चैव व्यूहेन निविशेत सदा स्वयम् ॥ ७.१८८ ॥

सेनापतिबलाध्यक्षौ सर्वदिक्षु निवेशयेत् ।
यतश् च भयम् आशङ्केत् प्राचीं तां कल्पयेद् दिशम् ॥ ७.१८९ ॥

गुल्मांश् च स्थापयेद् आप्तान् कृतसंज्ञान् समन्ततः ।
स्थाने युद्धे च कुशलान् अभीरून् अविकारिणः ॥ ७.१९० ॥

संहतान् योधयेद् अल्पान् कामं विस्तारयेद् बहून् ।
सूच्या वज्रेण चैवैतान् व्यूहेन व्यूह्य योधयेत् ॥ ७.१९१ ॥

स्यन्दनाश्वैः समे युध्येद् अनूपे नौ द्विपैस् तथा ।
वृक्षगुल्मावृते चापैर् असिचर्मायुधैः स्थले ॥ ७.१९२ ॥

कौरक्षेत्रांश् च मत्स्यांश् च पञ्चालान् शूरसेनजान् ।
दीर्घांल् लघूंश् चैव नरान् अग्रानीकेषु योजयेत् ॥ ७.१९३ ॥

प्रहर्षयेद् बलं व्यूह्य तांश् च भृशं परीक्षयेत् ।
चेष्टाश् चैव विजानीयाद् अरीन् योधयताम् अपि ॥ ७.१९४ ॥

उपरुध्यारिम् आसीत राष्ट्रं चास्योपपीडयेत् ।
दूषयेच् चास्य सततं यवसान्नोदकेन्धनम् ॥ ७.१९५ ॥

भिन्द्याच् चैव तडागानि प्राकारपरिखास् तथा ।
समवस्कन्दयेच् चैनं रात्रौ वित्रासेयेत् तथा ॥ ७.१९६॥

उपजप्यान् उपजपेद् बुद्ध्येतैव च तत् कृतम् ।
युक्ते च दैवे युध्येत जयप्रेप्सुर् अपेतभीः ॥ ७.१९७ ॥

साम्ना दानेन भेदेन समस्तैर् अथ वा पृथक् ।
विजेतुं प्रयतेतारिं न युद्धेन कदाचन ॥ ७.१९८ ॥

अनित्यो विजयो यस्माद् दृश्यते युध्यमानयोः ।
पराजयश् च संग्रामे तस्माद् युद्धं विवर्जयेत् ॥ ७.१९९ ॥

त्रयाणाम् अप्य् उपायानां पूर्वोक्तानाम् असंभवे ।
तथा युद्ध्येत संपन्नो विजयेत रिपून् यथा ॥ ७.२०० ॥

जित्वा संपूजयेद् देवान् ब्राह्मणांश् चैव धार्मिकान् ।
प्रदद्यात् परिहारांश् च275** ख्यापयेद् अभयानि च ॥ ७.२०१ ॥**

सर्वेषां तु विदित्वैषां समासेन चिकीर्षीतम् ।
स्थापयेत् तत्र तद्वंश्यं कुर्याच् च समयक्रियाम् ॥ ७.२०२ ॥

प्रमाणानि च कुर्वीत तेषां धर्म्यान् यथोदितान् ।
रत्नैश् च पूजयेद् एनं प्रधानपुरुषैः सह ॥ ७.२०३ ॥

आदानम् अप्रियकरं दानं च प्रियकारकम् ।
अभीप्सितानाम् अर्थानां कालयुक्तं284** प्रशस्यते ॥ ७.२०४ ॥**

सर्वं कर्मेदम् आयत्तं विधाने दैवमानुषे ।
तयोर् दैवम् अचिन्त्यं तु मानुषे विद्यते क्रिया ॥ ७.२०५ ॥

दैवमानुषसंपन्ना यात्रा सर्वार्थसाधिका ।
तस्याम् अतिशये दैवं वर्तते पौरुषं समम् [^३१४]॥ ७.२०६.१ ॥** [मेधातिथिपाठे ऽधिकः -१। ]

दैवेन विधिनायुक्तं मानुष्यं यत् प्रवर्तते ।
परिक्लेशेन महता तदर्थस्य समाधकम् ॥ ७.२०६.२ ॥ [मेधातिथिपाठे ऽधिकः -२। ]

पुरुषार्थस् तु दैवेन संयुक्तो यः प्रवर्तते।
अक्लेशेन स सर्वेषां मन्त्रार्थानाम् एव साधकः ॥ ७.२०६.३ ॥ [मेधातिथिपाठे ऽधिकः -३। ]

केचिद् युद्धम् अपि क्षेत्रं युक्तं पुरुषकर्मणा ।
दैवहीनाय तु फलं कस्यचित् संप्रयच्छति ॥ ७.२०६.४ ॥ [मेधातिथिपाठे ऽधिकः -४। ] केचित् क्षेत्रस्य भृतम् इत्य् उक्तं पुरुषकर्मणा ॥ ७.२०६.५ ॥ [मेधातिथिपाठे ऽधिकः -५। ]

संयुक्तस्यापि दैवेन पुरुषकारेण वर्जितम् ।
विना पुरुषकारेण फलं क्षेत्रं प्रयच्छति ॥ ७.२०६.६ ॥ [मेधातिथिपाठे ऽधिकः -६। ]

चन्दार्काद्या ग्रहा वायुर् अग्निर् आपस् तथैव च ।
इह दैवेन साध्यन्ते पौरुषेण प्रयत्नतः ॥ ७.२०६.७ ॥ [मेधातिथिपाठे ऽधिकः -७। ]

सह वापि व्रजेद् युक्तः संधिं कृत्वा प्रयत्नतः ।
मित्रं हिरण्यं भूमिं वा संपश्यंश् त्रिविधं फलम् ॥ ७.२०६ ॥
पार्ष्णिग्राहं च संप्रेक्ष्य तथाक्रन्दं च मण्डले ।
मित्राद् अथाप्य् अमित्राद् वा यात्राफलम् अवाप्नुयात् ॥ ७.२०७ ॥
हिरण्यभूमिसंप्राप्त्या पार्थिवओ न तथैधते ।
यथा मित्रं ध्रुवं लब्ध्वा कृशम् अप्य् आयतिक्षमम् ॥ ७.२०८ ॥
धर्मज्ञं च कृतज्ञं च तुष्टप्रकृतिम् एव च ।
अनुरक्तं स्थिरारम्भं लघुमित्रं प्रशस्यते ॥ ७.२०९ ॥
प्राज्ञं कुलीनं शूरं च दक्षं दातारम् एव च ।
कृतज्ञं धृतिमन्तं च कष्टम् आहुर् अरिं बुधा ॥ ७.२१० ॥
आर्यता पुरुषज्ञानं शौर्यं करुणवेदिता ।
स्थौललक्ष्यं च सततम् उदासीनगुणोदयः ॥ ७.२११ ॥

क्षेम्यां सस्यप्रदां नित्यं पशुवृद्धिकरीम् अपि ।
परित्यजेन् नृपो भूमिम् आत्मार्थम् अविचारयन् ॥ ७.२१२ ॥

आपदर्थे धनं रक्षेद् दारान् रक्षेद् धनैर् अपि ।
आत्मानं सततं रक्षेद् दारैर् अपि धनैर् अपि ॥ ७.२१३ ॥

सह सर्वाः समुत्पन्नाः प्रसमीक्ष्यापदो भृशम् ।
संयुक्तांश् च नियुक्तांश् च सर्वोपायान् सृजेद् बुधः ॥ ७.२१४ ॥

उपेतारम् उपेयं च सर्वोपायांश् च कृत्स्नशः ।
एतत् त्रयं समाश्रित्य प्रयतेतार्थसिद्धये ॥ ७.२१५ ॥

[^३३६]एवं सर्वम् इदं राजा सह संमन्त्र्य मन्त्रिभिः ।
व्यायम्याप्लुत्य मध्याह्ने भोक्तुम् अन्तःपुरं विशेत् ॥ ७.२१६ ॥

तत्रात्मभूतैः कालज्ञैर् अहार्यैः परिचारकैः ।
सुपरीक्षितम् अन्नाद्यम् अद्यान् मन्त्रैर् विषापहैः ॥ ७.२१७ ॥

विषघ्नैर् उदकैश् चास्य सर्वद्रव्याणि योजयेत् ।
विषघ्नानि च रत्नानि नियतो धारयेत् सदा ॥ ७.२१८ ॥

परीक्षिताः स्त्रियश् चैनं व्यजनोदकधूपनैः ।
वेषाभरणसंशुद्धाः स्पृशेयुः सुसमाहिताः ॥ ७.२१९ ॥

एवं प्रयत्नं कुर्वीत यानशय्यासनाशने ।
स्नाने प्रसाधने चैव सर्वालङ्कारेषु च ॥ ७.२२० ॥

भुक्तवान् विहरेच् चैव स्त्रीभिर् अन्तःपुरे सह ।
विहृत्य तु यथाकालं पुनः कार्याणि चिन्तयेत् ॥ ७.२२१ ॥

अलंकृतश् च संपश्येद् आयुधीयं पुनर् जनम् ।
वाहनानि च सर्वाणि शस्त्राण्य् आभरणानि च ॥ ७.२२२ ॥

संध्यां चोपास्य शृणुयाद् अन्तर्वेश्मनि शस्त्रभृत् ।
रहस्याख्यायिनां चैव प्रणिधीनां च चेष्टितम् ॥ ७.२२३ ॥

गत्वा कक्षान्तरं त्व् अन्यत् समनुज्ञाप्य तं जनम् ।
प्रविशेद् भोजनार्थं च स्त्रीवृतो ऽन्तःपुरं पुनः ॥ ७.२२४ ॥

तत्र भुक्त्वा पुनः किंचित् तूर्यघोषैः प्रहर्षितः ।
संविशेत् तु यथाकालम् उत्तिष्ठेच् च गतक्लमः ॥ ७.२२५ ॥

एतद् विधानम् आतिष्ठेद् अरोगः पृथिवीपतिः ।
अस्वस्थः सर्वम् एतत् तु भृत्येषु विनियोजयेत् ॥ ७.२२६ ॥


  1. M G: tatkṛtaḥ ↩︎

  2. M G: svādhyāyavidhi- ↩︎

  3. DK (4: 810) suggests: nirmitaḥ niṣkṛṣya utpāditaḥ yataḥ niṣkṛṣyotpādane ↩︎

  4. M G J: brāhmaṇajātyutkṛṣṭā ↩︎

  5. DK: mātrāśrayatvāt ↩︎

  6. M G: prāyo ↩︎

  7. M G: antiko ↩︎

  8. M G: durupasarpinaraḥ ↩︎

  9. DK (4: 812): śrīparyāyo ↩︎

  10. M G 1st ed.: vindati ↩︎

  11. M G 1st ed.: hy apekṣyamāṇaḥ; G 2nd ed.: ity upepkṣyamānaḥ ↩︎

  12. M G: krameṇāpi ↩︎

  13. J: rājā ↩︎

  14. M G: svatantravirodhāpatteḥ ↩︎

  15. DK (4: 813) gives the reading of Rājanītiprakāśa: yaṃ dharmaṃ yāṃ vyavasthāṃ ↩︎

  16. DK (4: 813) gives the reading of Rājanītiprakāśa: sthāpayet tāṃ na ↩︎

  17. DK (4: 813) gives the reading of Rājanītiprakāśa: saunikair ↩︎

  18. DK (4: 813) gives the reading of Rājanītiprakāśa: narṇikā dhanikair uparodhanīyāḥ ↩︎

  19. DK (4: 813) gives the reading of Rājanītiprakāśa: spṛhādoṣādinā ↩︎

  20. M G J: yāgadānādi- ↩︎

  21. M G: -grahaṇa- ↩︎

  22. M G 1st ed.: anubandham anujñātrāparijñāyety ↩︎

  23. DK (4: 684) suggests: śāsyaṃ ↩︎

  24. M G J: śūlyākriyante ↩︎

  25. M G: nīpo ↩︎

  26. M G: vidyāśaktatayoś ↩︎

  27. M G J place after krodhanaḥ the sentence: samatvena daṇḍapātanena śatrau mitre ca vardhate↩︎

  28. DK (4: 690): -anuraktaḥ ↩︎

  29. M G: nyāyapravṛttiḥ; J: nyāyapravṛttaḥ (I follow DK 4: 390) ↩︎

  30. M G J: vṛttanyāyaḥ ↩︎

  31. M G: tatkārye pradhānaṃ ↩︎

  32. M G omit: samānābhyudayapratyavāyāḥ suhṛdaḥ snigdhāḥ ↩︎

  33. DK (4: 809) suggests: svadharmaniṣṭhānāṃ ↩︎

  34. M G: svadharmāpannāḥ ↩︎

  35. M G 1st ed.: eṣām akaraṇān nu; G 2nd ed.: eṣākaraṇān nu; DK (4: 809): deyam ↩︎

  36. M G: vijñāyante ↩︎

  37. M G: -apakaraṇeṣu ↩︎

  38. DK (4: 873) suggests adding: saha ↩︎

  39. M G J: -āviśeyus (I follow the emendation suggestd by DK 4: 874) ↩︎

  40. M G J: dvitīyaślokārthārthavādaḥ (I follow the emendation suggestd by DK 4: 874) ↩︎

  41. M G: sadyopadeśāt ↩︎

  42. M G: tv upayujyate; DK: hy apayujyate (perhaps a typo) ↩︎

  43. DK: -kāryāya ↩︎

  44. M G: -vāditrāṇām ↩︎

  45. DK (4: 1572): amātyādayo ↩︎

  46. DK: abhiṣaṅgaṃ ↩︎

  47. M G J: avajñāyeta; I follow DK 4: 1575. ↩︎

  48. M G: lakṣaḥ paricayaḥ ↩︎

  49. DK (4: 1575): haret, and suggests emending to sarvahare; see sarvaharaḥ in the next sentence. ↩︎

  50. M G DK: vyasana- ↩︎

  51. M G: āśaṅkya ↩︎

  52. DK (4: 1576) suggests: ago ↩︎

  53. M G J DK (4: 1250): cāṣṭau, but the commentary reads vā. ↩︎

  54. M G: prakurvīta parīkṣitān ↩︎

  55. M G: bhṛtyavidhijñānaṃ ↩︎

  56. KAŚ (1.9.1) and Bhāruci read: pragalbhaḥ, which is probably the original reading. ↩︎

  57. M G 1st ed.: udghāṭakaḥ; G 2nd ed.: udghaṭanaṃ ↩︎

  58. M G: sarvaṃ ↩︎

  59. M G: avikṣiptaḥ ↩︎

  60. M G: parivrājikāntaḥpure ↩︎

  61. M G: pramādam ↩︎

  62. M G: -pramādaḥ ↩︎

  63. M G J: arthapramādakartṛsaṃnidhātṝn; I follow the conjecture of DK (4: 1250) representing the KAŚ vocabulary and the reading in MDh 7.60. ↩︎

  64. DK (4: 1251) suggests reading: rājamahiṣīviṣayā rājaviṣayā ca ↩︎

  65. M G J: cārayati; I follow DK (4:1251) ↩︎

  66. M G add: kathaṃ mevatu ↩︎

  67. M G: phalavāṃś cānapekṣamāṇasya ↩︎

  68. M G 1st ed.: mahaty alam upodeti; G 2nd ed.: mahat phalam upodeti ↩︎

  69. DK (4: 1772) notes that this commentary is quite corrupt. See Bhāruci’s commentary on this verse, which is followed by Medhātithi. ↩︎

  70. M G: cintyapratikarma ↩︎

  71. M G add: ca ↩︎

  72. M G J: yāni nyāyasthānāni ↩︎

  73. M G J DK: ātmasaṃdhāraṇaṃ parasaṃdhāraṇena (I follow Bhāruci) ↩︎

  74. Bhāruci reads here: svārakṣyaḥ ↩︎

  75. M G J DK: paśavaḥ ↩︎

  76. Bhāruci reads: śatrudveśi (ī?) sītāprāyaḥ ↩︎

  77. M G J DK: guptigocaraḥ ↩︎

  78. M G J DK: daṇḍakaragraha (I follow Bhāruci) ↩︎

  79. M G: tasmād ↩︎

  80. M G: vāṇijyam uktadaṇḍa ↩︎

  81. M G: devatāsamaṃ vidyāvatāṃ ↩︎

  82. M G: avitānāṃ; J DK: uditānāṃ ↩︎

  83. M G J DK -daṇḍopādhikam; see Bhāruci and KAŚ 13.5.14 for the reading adopted. ↩︎

  84. M G: apratyatīkaṃ ↩︎

  85. M G omit: tena ↩︎

  86. M G: avyayahetāv; DK (4: 1252) bhayasaṃnidhāv avasāda- ↩︎

  87. DK: apy utsāhavantaḥ ↩︎

  88. M G: kāryakāle ↩︎

  89. M G: rājñe ↩︎

  90. M G: ākāra- ↩︎

  91. M G: śuci- ↩︎

  92. DK (4: 1672): amuṣitasmṛtiḥ (but see Bhāruci on this verse) ↩︎

  93. M G: api saṃdiṣṭaṃ ↩︎

  94. M G: uktadūtaguṇānāṃ ↩︎

  95. M G: saṃpādanāya tatprayojanam ↩︎

  96. M G: yathā dūtaḥ ↩︎

  97. M G add: na ↩︎

  98. The commentary here is corrupt. See DK (4: 1453) for suggestions for improvement. ↩︎

  99. DK (4: 1453) suggests: parivṛtam; M G J add: dhanurdurgam; clearly this is an error. It appears that the commentary on dhanurdurga is missing. ↩︎

  100. M G J: durgam; I follow the suggestion of DK. ↩︎

  101. M G: vacanakaraṇādayas ↩︎

  102. M G 1st ed.: -bhāvanān ↩︎

  103. M G 1st ed. omit: tān ↩︎

  104. M G J: arthād upadhāśuddhaiḥ (I follow DK 4.1108 suggestion) ↩︎

  105. M G: karādeṣv ↩︎

  106. M G: adhikṛtā- ↩︎

  107. M G: vāphala- ↩︎

  108. M G: vakṣyamāṇam ↩︎

  109. M G add: ca ↩︎

  110. M G: -śravaṇasyapy ↩︎

  111. M G: dharma- ↩︎

  112. This phrase is found in one ms. in G, and it is presupposed in J’s translation, although he does not give it in his edition. Omitted in DK (4: 394). ↩︎

  113. G takes this verse as part of Manu asigning it the number 87, while J (correctly, I think) takes it as Medhātithi’s citation: see the commentary on pretya at the end. It is not found in my critical editon of the MDh. Thus from this point there is a discrepancy in the numbering in G and J. DK also seem to take the verse as Manu’s and places the section (pretyeti … until the end) BEFORE this verse. ↩︎

  114. M G: bhāvaḥ prasāda ↩︎

  115. M G J: -āhatasya ↩︎

  116. M G: -balenāpekṣā- ↩︎

  117. M G 1st ed. add: yathā ↩︎

  118. M G J: parety (I follow DK 4: 2777) ↩︎

  119. M G J: svarga ucyate, taking the latter as part of that sentence. Generally, however, Medhātithi begins his answer to an objection with ucyate (so also DK 4: 2777). ↩︎

  120. M G J: tāṃś ca devāpi (I follow DK 4: 2777) ↩︎

  121. M G: darśayati ↩︎

  122. M G: mriyante ↩︎

  123. M G places this sentence after bhṛtiparikrītasyāsvatantrasya. ↩︎

  124. M G: -āsvatasya ↩︎

  125. M G J: kurviti (I follow DK 4: 2777) ↩︎

  126. M G: pratiṣedhāpekṣaḥ ↩︎

  127. M G J: duṣkṛtasya hatas (I follow DK 4: 2780) ↩︎

  128. M G: prayojakāc ↩︎

  129. DK (4: 2819) gives a different reading for this sentence: tathā ca hīnāḥ dhanaṃ prāpya taddhanaṃ mamārdham iti prayuñjate | ↩︎

  130. DK (4: 2819) suggests: saṃbhūyajaye ↩︎

  131. DK (4: 2780): calet ↩︎

  132. M G: yathāyavyayaṃ ↩︎

  133. M G: evamādi- ↩︎

  134. M G J: ityādi; my reading conjectural following the parallel readings in this passage. ↩︎

  135. M G J: bālapramādam; DK (4. 1110) sugests pāla-, and this is actually the reading of Bhārucit who is followed here by Medhātithi. ↩︎

  136. M G J: yāvantas teṣām suhṛdāv (I follow DK 4: 1404) ↩︎

  137. DK (4: 1404) suggests: daṇḍaih sa bāndhavaiḥ saha ↩︎

  138. M G: rakṣati dhanaṃ ↩︎

  139. DK (4: 1405): rakṣitṛsamūhaḥ ↩︎

  140. M G DK: adhikāri- ↩︎

  141. DK (4: 1406) suggests adding: yāni ↩︎

  142. M G: sabalena ↩︎

  143. M G: kārpaṭikādibhiḥ ↩︎

  144. DK (4: 1408) suggests: bhakṣayanti ↩︎

  145. DK adds: vā ↩︎

  146. M G: svalpetad ↩︎

  147. M F: mūlāchedo; J: mūlācchedo ↩︎

  148. M G: parimāṇāniyama- ↩︎

  149. DK (4: 1339) suggests: aparuddha uddharaṇe ↩︎

  150. M G omit: tat- ↩︎

  151. M G: nākheditā ↩︎

  152. M G: abhipretam ↩︎

  153. M G: brāhmaṇāś ↩︎

  154. M G: yata ↩︎

  155. DK (4: 945): -vādanaḥ ↩︎

  156. M G 1st ed.: mantrāñcāṅgaṃ ↩︎

  157. J omits: imāny aṅgāni . . . guptamantraś ca syāt; for this passage see KAŚ 1.15.42f. ↩︎

  158. M G: parivartitavārttāvinikāḥ ↩︎

  159. M G: sadasadgrāhīrūpavārttādayo ↩︎

  160. M G: narendravidyāś ca ↩︎

  161. M G omit: itareṣāṃ grahaṇam ↩︎

  162. DK (4: 1776) suggests: śukādayo ‘pasārāsattve ↩︎

  163. M G: anumantum ↩︎

  164. M G J: sārthaṃ ↩︎

  165. M G J: yenārthajātenopadiśyate tat tadā dūṣayati; DK (4: 1011) omits one yena. Here Medh is copying Bhāruci’s commentary on this verse verse, which itself is based on Kauṭilya’s Arthaśāśtra 1.17.31. ↩︎

  166. M G J DK 4: 1777: -matiśuddhāṃ; I follow the reading of DK (4:977) based on Bhāruci. ↩︎

  167. M G: devīm grahalīno; J: devīm grahalīno; DK (4:977) devīgrahalīno; I follow Bhāruci. *J and DK (4: 1777) connects devīṃ with nāpariśuddhām. ↩︎

  168. M G J: bhadraseno mātuḥ śayanāntargataḥ rājānaṃ jaghāna | kupuruṣaśaṅkhaviṣadigdhena nūpureṇāvantyaṃ (M G omit: rājānaṃ jaghāna). My reading is based on DK (4:977). ↩︎

  169. M G: mekhalāyāḥ ↩︎

  170. M G J DK: vā parasparābhiceṣṭitaṃ; my reading is based on Bhāruci. ↩︎

  171. M G: akṛtārambha- ↩︎

  172. J DK (4: 1777): cānuvacane; for this and following readings, see Bhāruci. ↩︎

  173. M G J DK (4: 1777): arthādhikṛtānāṃ matipravṛttinirodho ↩︎

  174. M G J DK: anuvacanam ↩︎

  175. M G: svakarmasaṃśaya-; Bhāruci reads: -saṃśraye ↩︎

  176. M G: -gṛhapatika- ↩︎

  177. M G J: paramadharmajñāḥ (this corrupt passage has been restored on the basis of KAŚ 1.11 and Bhāruci on MDh 7.154). ↩︎

  178. M G: evācchātavyaṃ ↩︎

  179. M G J: prabhūtahiraṇyāyāṃ dāsakarma ↩︎

  180. M G J: kṛṣikarmaphalaṃ tac ca ↩︎

  181. M G add: sarvapravrajitāḥ svaṃ svaṃ karmopajapeyuḥ ↩︎

  182. M G: muṇḍāntevāsi- ↩︎

  183. M G J place ca after duṣṭavadhaṃ ↩︎

  184. M G J: tasya for tad asya ↩︎

  185. M G J: vaṃśalakṣaṇavidyām (omit ‘vaśyabhartavyā) ↩︎

  186. M G: -vidyāsaṅgavedyāṃ; J: -vidyāṃ saṅgavidyāṃ; DK (4: 1652): -vidyāṃ saṃsargavidyāṃ (which is found in KAŚ 1.12.1; for my reading, see Bhāruci’s comentary) ↩︎

  187. M G J: mantriṇas ↩︎

  188. M G J DK: etatpañcasaṃsthāyatair ↩︎

  189. DK (4: 1652): satribhiḥ ↩︎

  190. M G J: mantriṇaḥ ↩︎

  191. M G J DK: saṃdhārayet (for my reading, see Bhāruci) ↩︎

  192. M G J: vārisaṃcāriṇasthā ↩︎

  193. M G J: ca gūḍhasaṃjñitāḥ (this verse is KAŚ 1.12.24) ↩︎

  194. M G J DK (4: 1777): cātmīyād; see Bhāruci ↩︎

  195. M G: pravartita ↩︎

  196. M G J: rājamaṇḍalapracārako māṇḍalikaḥ ↩︎

  197. M G: tayo ↩︎

  198. DK (4: 1853) suggests adding: iti ↩︎

  199. M G: nigrahasamarthanasaṃhatayor ↩︎

  200. M G J: prakṛtā (reading follows DK 4: 1854) ↩︎

  201. M G J: arimitraṃ mitraṃ tu; I follow DK (4: 1855) suggestion. ↩︎

  202. M G J: ariṃ bhūmyantaraṃ ↩︎

  203. M G: coktau ↩︎

  204. M G: ekāntatāpy ucyate ↩︎

  205. DK (4: 2070) suggests: upekṣaṇam ↩︎

  206. DK (4: 2134) suggests: utsāhayuktāḥ ↩︎

  207. M G: viṣayānantaratvam ↩︎

  208. M G J: yānadvaividhyam yānasyāsatyāṃ (I follow DK 4: 2137) ↩︎

  209. DK (4: 2189): ayaṃ ↩︎

  210. DK (4: 2189): caitad iti ↩︎

  211. M G: vyapadeśārthaṃ (the commentary gives this reading as a variant) ↩︎

  212. M G J: arthapīḍānivṛttis ↩︎

  213. M G: śaknoty ↩︎

  214. M G: dvaidhībhāvaḥ ↩︎

  215. M G omit: balīyān eva . . . iti dṛśyate ↩︎

  216. DK (4: 2200) suggests asmi for api ↩︎

  217. M G add: balīyān eva hi vyasane balaṃdvidhā karotīti dṛśyate ↩︎

  218. DK (4: 2200) sugges -hānaṃ for -homaṃ ↩︎

  219. M G: duścaritāni kīrtanam ↩︎

  220. M G J: saṅghādināpi (I follow the suggestion of DK 4: 2200) ↩︎

  221. M G J: yathā syāt (I follow DK 4: 2200) ↩︎

  222. M G J omit: na (I follow the suggestion of DK 4: 2200) ↩︎

  223. M G J: mitratvādhikyam (I follow DK 4: 2200) ↩︎

  224. M G J: maṇḍalair (I follow DK 4: 2200) ↩︎

  225. M G J: tato (I follow the suggestion of DK 4: 2201) ↩︎

  226. M G add: vimṛśyakārīti ↩︎

  227. M G place diṅmātram uktam at the beginning of the commentary on verse 180. ↩︎

  228. M G J: itarair ivopāyair (I follow DK 4: 2200) ↩︎

  229. DK 4: 2202 suggests deleting na. ↩︎

  230. DK (4: 2571): yadā apacikīrṣati ↩︎

  231. M G: vyasana- ↩︎

  232. M G omit: -gatam ↩︎

  233. M G: evāṣṭabhyāhūya ↩︎

  234. M G: vidhivad vedaṃ ↩︎

  235. M G J: yavasasenādimattā; my reading is conjectural, following the DK 4: 2572. ↩︎

  236. DK (4: 1509) suggests omitting: senā (as it is, there are seven items) ↩︎

  237. DK suggests: senāpatiprakṣepaṇam ↩︎

  238. M G: kṛtsnaṃ ↩︎

  239. M G: -sthāpita- ↩︎

  240. M G omit: na kāryaḥ ↩︎

  241. M G: sūcivyūhaḥ ↩︎

  242. DK (4: 2663) suggests emending this to: pakṣakakṣorasyaiḥ ↩︎

  243. DK (4: 2663) suggests emending this to: bhayena ↩︎

  244. M G: kaṭamakaravarāhair ↩︎

  245. DK (4: 2664) suggests emending this to: pūrvavyūhād ↩︎

  246. M G: yavasaṃpatra-; DK (4: 2664) suggests emending yava to java, and śatru to jatru, and making a longer compound: -parasparāvaruddha- ↩︎

  247. DK (4: 2664) suggests emending dhanasyā- to balasyā- ↩︎

  248. M G: eva and connects with bhavati. ↩︎

  249. M G omit: saṃbodhanāya ↩︎

  250. M G omit: śaṅkhe ↩︎

  251. M G add: tatra ↩︎

  252. M G: śaraiḥ ↩︎

  253. M G: nānusaraṇādau ↩︎

  254. M G: pṛṣṭhadeśārthaḥ ↩︎

  255. M G: triṣu ↩︎

  256. Here I follow the reading of DK (4:2665); the reading in the editions are garbled. M G: bahūn asthapater bhayapratibodhanārtham avahitebhedātari jano viśvasto; J: bahūn sthapater bhayapratibodhanārtham avahitebhedād arijano viśvasto ↩︎

  257. M G J: nāmamatrāṃ ↩︎

  258. DK (4: 2665) suggests: viśeṣo yathāsaṃbhavaṃ vā ↩︎

  259. I follow DK; M G J read: vyūhadurgādyam aśve ↩︎

  260. M G: ye ‘mī kathitāḥ; DK (4: 2666) suggests: ye ‘grānīkasthitāḥ ↩︎

  261. DK (4: 2666) reads: māraṇā- ↩︎

  262. M G J: eva; I folow DK (4: 2667). ↩︎

  263. M G: śavaceṣṭāṃ ↩︎

  264. M G J make this phrase part of the commentary on verse 194. ↩︎

  265. M G: -jalāśraya- ↩︎

  266. M G: prākārayantrair ↩︎

  267. M G J: abhimata- (see DK 4: 1934) ↩︎

  268. M G: dṛṣṭaḥ svapna- ↩︎

  269. M G: mahājanakathā ↩︎

  270. J: dānaṃ vidhānaṃ ↩︎

  271. M G DK (4: 1935): asādhakas tadā (DK suggests asaṃbhavaḥ) ↩︎

  272. DK (4: 1935) thinks the phrase kiṃ punā rūpeṇa saha is spurious. ↩︎

  273. M G: iti yuṣmākam eva ↩︎

  274. DK suggests: yadāsaṃdigdhaḥ parājayaḥ ↩︎

  275. J: parihārārthaṃ ↩︎

  276. M G place this phrase at the end of the commentary on verse 200 ↩︎

  277. M G: yasmin ↩︎

  278. M G: vihitānuṣṭhānino ↩︎

  279. M G: paurajanapadabalatānām ↩︎

  280. DK (4: 2820) suggests: teṣāṃ mayā kṣāntam ↩︎

  281. M G omit: vā ↩︎

  282. M G omit: iti; DK (4: 2821) reads: eṣāṃ paurādīnām abhiprāyaṃ ↩︎

  283. M G: -ādara- ↩︎

  284. M G: kāle yuktaṃ ↩︎

  285. M G place after kālopapannam the phrase: kriyamāṇam abhimatānām arthānāṃ sukhāvahaṃ bhaved anyathā ca duḥkhayatīty arthaḥ. ↩︎

  286. M G J: samarthād arthakarmakāryaphalaṃ; I follow DK (4: 2402) suggestion. ↩︎

  287. M G J: adhikaṃ (I follow DK) ↩︎

  288. M G J: daiva- (I follow DK) ↩︎

  289. M G: phala- ↩︎

  290. M G add: sarvaṃ ↩︎

  291. M G omit: kuṇayaḥ ↩︎

  292. M G omit: -phalaṃ ↩︎

  293. M G add: kuṇayo ↩︎

  294. M G: cāduḥkhino ↩︎

  295. M G: daivamātrābhidhānādināśavināśavinipātādibhir ↩︎

  296. M G: -padeśāt ↩︎

  297. M G: manuṣyadharma ↩︎

  298. M G: -kārya- ↩︎

  299. M G: bhuṅkte vai balavān iti ↩︎

  300. M G: -padeśo bhavati ↩︎

  301. M G omit: yathā ↩︎

  302. M G: tadaiva yāpayati ↩︎

  303. M G: devaṃ ↩︎

  304. DK (4: 2403) suggests, correctly I think, cāsyāparijñānād ↩︎

  305. DK (4: 2403) suggests, correctly I think, vidyate (citation from the verse) ↩︎

  306. M G: eva ↩︎

  307. M G: vivakṣyate; DK (4: 2403) suggests vipadyate ↩︎

  308. The reading should probably be yātrā, which is in the verse. ↩︎

  309. The reading should probably be atiśaye, as in the verse. ↩︎

  310. DK (4: 2403) suggests, correctly I think, na pravartate. ↩︎

  311. M G J: nātivyūhaṃ ↩︎

  312. M G: daive ca ↩︎

  313. M G: yadātyantaguṇadaive; J: yadāpaṃcatuṇe daive; DK (4:2403) suggests yadātyantānuguṇe daive ↩︎

  314. M G: sarvasya ↩︎

  315. M G J: cāpauruṣeṇa ↩︎

  316. M G J put puruṣāṇāṃ . . . kriyante at the beginning of the commentary after verse 211. ↩︎

  317. M G J: puruṣajñānalokajñānapuruṣaviśeṣajño ↩︎

  318. DK (4: 2404) places this under 7.205g, but at (4: 2170) places a version of it under 7.211 ↩︎

  319. M G J: abahu- ↩︎

  320. M G: tattvabhukta- ↩︎

  321. M G J: nāyam (see DK 4: 978) ↩︎

  322. M G J: yugapadupajātānīty artham (see DK 4: 1935) ↩︎

  323. DK (4: 1935) suggests adding: vyuktāṃś ca ↩︎

  324. M G J: dānam evetyādikān (see DK) ↩︎

  325. M G: samasta- ↩︎

  326. DK (4: 1935) suggests: upeyam iti for ayam iti ↩︎

  327. DK (4:1935) suggests samāśritaṃ. ↩︎

  328. M G J: upāya etānām; I follow DK (4:1935). ↩︎

  329. M G: viśeṣārthārtham ↩︎

  330. M G J: vaivarṇyajvālāsu; I follow DK (4:947). ↩︎

  331. DK (4:979) suggests nāgamaṇi in place of nāgadamaṇi. ↩︎

  332. J: -bharaṇaṃ ↩︎

  333. DK (4:979) suggests vicāryaṃ ↩︎

  334. DK (4: 947): krīḍet ↩︎

  335. M G: paricāribhiḥ ↩︎

  336. DK (4: 948) suggests: tatra ↩︎