०६

अथ षष्ठो ऽध्यायः

एवं गृहाश्रमे स्थित्वा विधिवत् स्नातको द्विजः ।
वने वसेत् तु नियतो यथावद् विजितेन्द्रियः ॥ ६.१ ॥

गृहस्थस् तु यदा पश्येद् वलीपलितम् आत्मनः ।
अपत्यस्यैव चापत्यं तदारण्यं समाश्रयेत् ॥ ६.२ ॥

संत्यज्य ग्राम्यम् आहारं सर्वं चैव परिच्छदम् ।
पुत्रेषु भार्यां निक्षिप्य वनं गच्छेत् सहैव वा ॥ ६.३ ॥

अग्निहोत्रं समादाय गृह्यं चाग्निपरिच्छदम् ।
ग्रामाद् अरण्यं निष्क्रम्य निवसेन् नियतेन्द्रियः ॥ ६.४ ॥

मुन्यन्नैर् विविधैर् मेध्यैः शाकमूलफलेन वा ।
एतान् एव महायज्ञान् निर्वपेद् विधिपूर्वकम् ॥ ६.५ ॥

वसीत चर्म चीरं वा सायं स्नायात् प्रगे तथा ।
जटाश् च बिभृयान् नित्यं श्मश्रुलोकनखानि च ॥ ६.६ ॥

यद्भक्षः स्यात् ततो दद्याद् बलिं भिक्षां च शक्तितः ।
अम्मूलफलभिक्षाभिर् अर्चयेद् आश्रमागतम् ॥ ६.७ ॥

स्वाध्याये नित्ययुक्तः स्याद् दान्तो मैत्रः समाहितः ।
दाता नित्यम् अनादाता सर्वभूतानुकम्पकः ॥ ६.८ ॥

वैतानिकं च जुहुयाद् अग्निहोत्रं यथाविधि ।
दर्शम् अस्कन्दयन् पर्व पौर्णमासं च योगतः ॥ ६.९ ॥

दर्शेष्ट्याग्रयणं चैव चातुर्मास्यानि चाहरेत् ।
तुरायणं च क्रमशो दाक्षस्यायनम् एव च ॥ ६.१० ॥

वासन्तशारदैर् मेध्यैर् मुन्यन्नैर् स्वयम् आहृतैः ।
पुरोडाशांश् चरूंश् चैव विधिवन् निर्वपेत् पृथक् ॥ ६.११ ॥

देवताभ्यस् तु तद् धुत्वा वन्यं मेध्यतरं हविः ।
शेषम् आत्मनि युञ्जीत लवणं च स्वयं कृतम् ॥ ६.१२ ॥

स्थलजौदकशाकानि पुष्पमूलफलानि च ।
मेध्यवृक्षोद्भवान्य् अद्यात् स्नेहांश् च फलसंभवान् ॥ ६.१३ ॥

वर्जयेन् मधु मांसं च भौमानि कवकानि च ।
भूस्तृणं शिग्रुकं चैव श्लेष्मातकफलानि च ॥ ६.१४ ॥

त्यजेद् आश्वयुजे मासि मुन्यन्नं पूर्वसंचितम् ।
जीर्णानि चैव वासांसि शाकमूलफलानि च ॥ ६.१५ ॥

न फालकृष्टम् अश्नीयाद् उत्सृष्टम् अपि केनचित् ।
न ग्रामजातान्य् आर्तो ऽपि पुष्पाणि च फलानि च ॥ ६.१६ ॥

अग्निपक्वाशनो वा स्यात् कालपक्वभुग् एव वा ।
अश्मकुट्टो भवेद् वापि दन्तोलूखलिको ऽपि वा ॥ ६.१७ ॥

सद्यःप्रक्षालको वा स्यान् मससंचयिको ऽपि वा ।
षण्मासनिचयो वा स्यात् समानिचय एव वा ॥ ६.१८ ॥

नक्तं चान्नं समश्नीयाद् दिवा वाहृत्य शक्तितः ।
चतुर्थकालिको वा स्यात् स्याद् वाप्य् अष्टमकालिकः ॥ ६.१९ ॥

चान्द्रायणविधानैर् वा शुक्लकृष्णे च वर्तयेत् ।
पक्षान्तयोर् वाप्य् अश्नीयाद् यवागूं क्वथितां सकृत् ॥ ६.२० ॥

पुष्पमूलफलैर् वापि केवलैर् वर्तयेत् सदा ।
कालपक्वैः स्वयं शीर्णैर् वैखानसमते स्थितः ॥ ६.२१ ॥

भूमौ विपरिवर्तेत तिष्ठेद् वा प्रपदैर् दिनम् ।
स्थानासनाभ्यां विहरेत् सवनेषूपयन्न् अपः ॥ ६.२२ ॥

ग्रीष्मे पञ्चतपास् तु स्याद् वर्षास्व् अभ्रावकाशिकः ।
आर्द्रवासास् तु हेमन्ते क्रमशो वर्धयंस् तपः ॥ ६.२३ ॥

उपस्पृशंस् त्रिषवणं पितॄन् देवांश् च तर्पयेत् ।
तपश् चरंश् चोग्रतरं शोषयेद् देहम् आत्मनः ॥ ६.२४ ॥

अग्नीन् आत्मनि वैतानांत् समारोप्य यथाविधि ।
अनग्निर् अनिकेतः स्यान् मुनिर् मूलफलाशनः ॥ ६.२५ ॥

अप्रयत्नः सुखार्थेषु ब्रह्मचारी धराशयः ।
शरणेष्व् अममश् चैव वृक्षमूलनिकेतनः ॥ ६.२६ ॥

तापसेष्व् एव विप्रेषु यात्रिकं भैक्षम् आहरेत् ।
गृहमेधिषु चान्येषु द्विजेषु वनवासिषु ॥ ६.२७ ॥

ग्रामाद् आहृत्य वाश्नीयाद् अष्टौ ग्रासान् वने वसन् ।
प्रतिगृह्य पुटेनैव पाणिना शकलेन वा ॥ ६.२८ ॥

एताश् चान्याश् च सेवेत दीक्षा विप्रो वने वसन् ।
विविधाश् चौपनिषदीर् आत्मसंसिद्धये श्रुतीः ॥ ६.२९ ॥

ऋषिभिर् ब्राह्मणैश् चैव गृहस्थैर् एव सेविताः ।
विद्यातपोविवृद्ध्यर्थं शरीरस्य च शुद्धये ॥ ६.३० ॥

अपराजितां वास्थाय व्रजेद् दिशम् अजिह्मगः ।
आ निपाताच् छरीरस्य युक्तो वार्यनिलाशनः ॥ ६.३१ ॥

आसां महर्षिचर्याणां त्यक्त्वान्यतमया तनुम् ।
वीतशोकभयो विप्रो ब्रह्मलोके महीयते ॥ ६.३२ ॥

वनेषु च विहृत्यैवं तृतीयं भागम् आयुषः ।
चतुर्थम् आयुषो भागं त्यक्त्वा सङ्गान् परिव्रजेत् ॥ ६.३३ ॥

आश्रमाद् आश्रमं गत्वा हुतहोमो जितेन्द्रियः ।
भिक्षाबलिपरिश्रान्तः प्रव्रजन् प्रेत्य वर्धते ॥ ६.३४ ॥

ऋणानि त्रीण्य् अपाकृत्य मनो मोक्षे निवेशयेत् ।
अनपाकृत्य मोक्षं तु सेवमानो व्रजत्य् अधः ॥ ६.३५ ॥

अधीत्य विधिवद् वेदान् पुत्रांश् चोत्पाद्य धर्मतः।
इष्ट्वा च शक्तितो यज्ञैर् मनो मोक्षे निवेशयेत् ॥ ६.३६ ॥

अनधीत्य द्विजो वेदान् अनुत्पाद्य तथा प्रजाम् ।
अनिष्ट्वा चैव यज्ञैश् च मोक्षम् इच्छन् व्रजत्य् अधः ॥ ६.३७ ॥

प्राजापत्यां निरूप्येष्टिं सर्ववेदसदक्षिणाम् ।
आत्मन्य् अग्नीन्त् समारोप्य ब्राह्मणः प्रव्रजेद् गृहात् ॥ ६.३८ ॥

यो दत्त्वा सर्वभूतेभ्यः प्रव्रजत्य् अभयं गृहात् ।
तस्य तेजोमया लोका भवन्ति ब्रह्मवादिनः ॥ ६.३९ ॥

यस्माद् अण्व् अपि भूतानां द्विजान् नोत्पद्यते भयम् ।
तस्य देहाद् विमुक्तस्य भयं नास्ति कुतश्चन ॥ ६.४० ॥

आगाराद् अभिनिष्क्रान्तः पवित्रोपचितो मुनिः ।
समुपोढेषु कामेषु निरपेक्षः परिव्रजेत् ॥ ६.४१ ॥

एक एव चरेन् नित्यं सिद्ध्यर्थम् असहायवान् ।
सिद्धम् एकस्य संपश्यन् न जहाति न हीयते ॥ ६.४२ ॥

अनग्निर् अनिकेतः स्याद् ग्रामम् अन्नार्थम् आश्रयेत् ।
उपेक्षको ऽसांचयिको17** मुनिर् भावसमाहितः ॥ ६.४३ ॥**

कपालं वृक्षमूलानि कुचैलम् असहायता ।
समता चैव सर्वस्मिन्न् एतन् मुक्तस्य लक्षणम् ॥ ६.४४ ॥

नाभिनन्देत मरणं नाभिनन्देत जीवितम् ।
कालम् एव प्रतीक्षेत निर्वेशं भृतको यथा ॥ ६.४५ ॥

दृष्टिपूतं न्यसेत् पादं वस्त्रपूतं जलं पिबेत् ।
सत्यपूतां वदेद् वाचं मनःपूतं समाचरेत् ॥ ६.४६ ॥

अतिवादांस् तितिक्षेत नावमन्येत कंचन ।
न चेमं देहम् आश्रित्य वैरं कुर्वीत केनचित् ॥ ६.४७ ॥

क्रुध्यन्तं न प्रतिक्रुद्धेद् आक्रुष्टः कुशलं वदेत् ।
सप्तद्वारावकीर्णां च न वाचम् अनृतां वदेत् ॥ ६.४८ ॥

अध्यात्मरतिर् आसीनो निरपेक्षो निरामिषः ।
आत्मनैव सहायेन सुखार्थी विचरेद् इह ॥ ६.४९ ॥

न चोत्पातनिमित्ताभ्यां न नक्षत्राङ्गविद्यया ।
नानुशासनवादाभ्यां भिक्षां लिप्सेत कर्हिचित् ॥ ६.५० ॥

न तापसैर् ब्राह्मणैर् वा वयोभिर् अपि वा श्वभिः ।
आकीर्णं भिक्षुकैर् वान्यैर् आगारम् उपसंव्रजेत् ॥ ६.५१ ॥

कॢप्तकेशनखश्मश्रुः पात्री दण्डी कुसुम्भवान् ।
विचरेन् नियतो नित्यं सर्वभूतान्य् अपीडयन् ॥ ६.५२ ॥

अतैजसानि पात्राणि तस्य स्युर् निर्व्रणानि च ।
तेषाम् अद्भिः स्मृतं शौचं चमसानाम् इवाध्वरे ॥ ६.५३ ॥

अलाबुं दारुपात्रं च मृन्मयं वैदलं तथा ।
एतानि यतिपात्राणि मनुः स्वायंभुवो ऽब्रवीत् ॥ ६.५४ ॥

एककालं चरेद् भैक्षं न प्रज्जेत विस्तरे ।
भैक्षे प्रसक्तो हि यतिर् विषयेष्व् अपि सज्जति ॥ ६.५५ ॥

विधूमे सन्नमुसले व्यङ्गारे भुक्तवज्जने ।
वृत्ते शरावसंपाते भिक्षां नित्यं यतिश् चरेत् ॥ ६.५६ ॥

अलाभे न विषादी स्याल् लाभे चैव न हर्षयेत् ।
प्राणयात्रिकमात्रः स्यान् मात्रासङ्गाद् विनिर्गतः ॥ ६.५७ ॥

अभिपूजितलाभांस् तु जुगुप्सेतैव सर्वशः ।
अभिपूजितलाभैश् च यतिर् मुक्तो ऽपि बध्यते ॥ ६.५८ ॥

अल्पान्नाभ्यवहारेण रहःस्थानासनेन च ।
ह्रियमाणानि विषयैर् इन्द्रियाणि निवर्तयेत् ॥ ६.५९ ॥

इन्द्रियाणां निरोधेन रागद्वेषक्षयेण च ।
अहिंसया च भूतानाम् अमृतत्वाय कल्पते ॥ ६.६० ॥

अवेक्षेत गतीर् नॄणां कर्मदोषसमुद्भवाः ।
निरये चैव पतनं यातनाश् च यमक्षये ॥ ६.६१ ॥

विप्रयोगं प्रियैश् चैव संयोगं च तथाप्रियैः ।
जरया चाभिभवनं व्याधिभिश् चोपपीडनम् ॥ ६.६२ ॥

देहाद् उत्क्रमणं चास्मात् पुनर् गर्भे च संभवम् ।
योनिकोटिसहस्रेषु सृतीश् चास्यान्तरात्मनः ॥ ६.६३ ॥

अधर्मप्रभवं चैव दुःखयोगं शरीरिणाम् ।
धर्मार्थप्रभवं चैव सुखसंयोगम् अक्षयम् ॥ ६.६४ ॥

सूक्ष्मतां चान्ववेक्षेत योगेन परमात्मनः ।
देहेषु चैवोपपत्तिम् उत्तमेष्व् अधमेषु च ॥ ६.६५ ॥

भूषितो ऽपि चरेद् धर्मं यत्र तत्राश्रमे रतः ।
समः सर्वेषु भूतेषु न लिङ्गं धर्मकारणम् ॥ ६.६६ ॥

फलं कतकवृक्षस्य यद्य् अप्य् अम्बुप्रसादकम् ।
न नामग्रहणाद् एव तस्य वारि प्रसीदति ॥ ६.६७ ॥

संरक्षणार्थं जन्तूनां रात्राव् अहनि वा सदा ।
शरीरस्यात्यये चैव समीक्ष्य वसुधां चरेत् ॥ ६.६८ ॥

अह्ना रात्र्या च याञ् जन्तून् हिनस्त्य् अज्ञानतो यतिः ।
तेषां स्नात्वा विशुद्ध्यर्थं प्राणायामान् षड् आचरेत् ॥ ६.६९ ॥

प्राणायामा ब्राह्मणस्य त्रयो ऽपि विधिवत् कृताः ।
व्याहृतिप्रणवैर् युक्ता विज्ञेयं परमं तपः ॥ ६.७० ॥

दह्यन्ते ध्मायमानानां धातूनां हि यथा मलाः ।
तथेन्द्रियानां दह्यन्ते दोषाः प्राणस्य निग्रहात् ॥ ६.७१ ॥

प्राणायामैर् दहेद् दोषान् धारणाभिश् च किल्बिषम् ।
प्रत्याहारेण संसर्गान् ध्यानेनानीश्वरान् गुणान् ॥ ६.७२ ॥

उच्चावचेषु भूतेषु दुर्ज्ञेयाम् अकृतात्मभिः ।
ध्यानयोगेन संपश्येद् गतिम् अस्यान्तरात्मनः ॥ ६.७३ ॥

सम्यग्दर्शनसंपन्नः कर्मभिर् न निबध्यते ।
दर्शनेन विहीनस् तु संसारं प्रतिपद्यते ॥ ६.७४ ॥

अहिंसयेन्द्रियासङ्गैर् वैदिकैश् चैव कर्मभिः ।
तपसश् चरणैश् चोग्रैः सादयन्तीह तत् पदम् ॥ ६.७५ ॥

अस्थिस्थूणं स्नायुयुतं मांसशोणितलेपनम् ।
चर्मावनद्धं दुर्गन्धि पूर्णं मूत्रपुरीषयोः ॥ ६.७६ ॥

जराशोकसमाविष्टं रोगायतनम् आतुरम् ।
रजस्वलम् अनित्यं च भूतावासम् इमं त्यजेत् ॥ ६.७७ ॥

नदीकूलं यथा वृक्षो वृक्षं वा शकुनिर् यथा ।
तथा त्यजन्न् इमं देहं कृच्छ्राद् ग्राहाद् विमुच्यते ॥ ६.७८ ॥

प्रियेषु स्वेषु सुकृतम् अप्रियेषु च दुष्कृतम् ।
विसृज्य ध्यानयोगेन ब्रह्माभ्येति सनातनम् ॥ ६.७९ ॥

यदा भावेन भवति सर्वभावेषु निःस्पृहः ।
तदा सुखम् अवाप्नोति प्रेत्य चेह च शाश्वतम् ॥ ६.८० ॥

अनेन विधिना सर्वांस् त्यक्त्वा सङ्गाञ्[^४४]** छनैः शनैः ।**
सर्वद्वन्द्वविनिर्मुक्तो ब्रह्मण्य् एवावतिष्ठते ॥ ६.८१ ॥

ध्यानिकं सर्वम् एवैतद् यद् एतद् अभिशब्दितम् ।
न ह्य् अनध्यात्मवित् कश्चित् क्रियाफलम् उपाश्नुते ॥ ६.८२ ॥

अधियज्ञं ब्रह्म जपेद् आधिदैविकम् एव च ।
आध्यात्मिकं च सततं वेदान्ताभिहितं च यत् ॥ ६.८३ ॥

इदं शरणम् अज्ञानाम् इदम् एव विजानताम् ।
इदम् अन्विच्छतां स्वर्गम् इदम् आनन्त्यम् इच्छताम् ॥ ६.८४ ॥

अनेन क्रमयोगेन परिव्रजति यो द्विजः ।
स विधूयेह पाप्मानं परं ब्रह्माधिगच्छति ॥ ६.८५ ॥

एष धर्मो ऽनुशिष्टो वो यतीनां नियतात्मनाम् ।
वेदसंन्यासिकानां तु कर्मयोगं निबोधत ॥ ६.८६ ॥

ब्रह्मचारी गृहस्थश् च वानप्रस्थो यतिस् तथा ।
एते गृहस्थप्रभवाश् चत्वारः पृथग् आश्रमाः ॥ ६.८७ ॥

यथोक्तकारिणं विप्रं नयन्ति परमां गतिम् ॥ ६.८८ ॥

सर्वेषाम् अपि चैतेषां वेदश्रुतिविधानतः ।
गृहस्थ उच्यते श्रेष्ठः स त्रीन् एतान् बिभर्ति हि ॥ ६.८९ ॥

यथा नदीनदाः सर्वे सागरे यान्ति संस्थितिम् ।
तथैवाश्रमिणः सर्वे गृहस्थे यान्ति संस्थितिम् ॥ ६.९० ॥

चतुर्भिर् अपि चैवैतैर् नित्यम् आश्रमिभिर् द्विजैः ।
दशलक्षणको धर्मः सेवितव्यः प्रयत्नतः ॥ ६.९१ ॥

धृतिः क्षमा दमो ऽस्तेयं शौचम् इन्द्रियनिग्रहः ।
धीर् विद्या सत्यम् अक्रोधो दशकं धर्मलक्षणम् ॥ ६.९२ ॥

दश लक्षणानि धर्मस्य ये विप्राः समधीयते ।
अधीत्य चानुवर्तन्ते ते यान्ति परमां गतिम् ॥ ६.९३ ॥

दशलक्षणकं धर्मम् अनुतिष्ठन् समाहितः ।
वेदान्तं विधिवच् छ्रुत्वा संन्यसेद् अनृणो द्विजः ॥ ६.९४ ॥

संन्यस्य सर्वकर्माणि कर्मदोषान् अपानुदन् ।
नियतो वेदम् अभ्यस्य पुत्रैश्वर्ये सुखं वसेत् ॥ ६.९५ ॥

एवं संन्यस्य कर्माणि स्वकार्यपरमो ऽस्पृहः ।
संयासेनापहत्यैनः प्राप्नोति परमां गतिम् ॥ ६.९६ ॥

एष वो ऽभिहितो धर्मो ब्राह्मणस्य चतुर्विधः ।
पुण्यो ऽक्ष्यफलः प्रेत्य राज्ञां धर्मं निबोधत ॥ ६.९७ ॥


  1. M G 1st ed.: kanyāyāṃ putrasyāpi ↩︎

  2. G 1st ed.: ca ↩︎

  3. M G omit: na ↩︎

  4. M G: bahiḥ kapāṭakaṃ ↩︎

  5. M G: nirvṛttir ↩︎

  6. This is the reading in all editions. It may be a mistake for caṃkramet. ↩︎

  7. M G: evāvakāśāśrayaḥ ↩︎

  8. M G: saṃtapya vaneṣv ādyaiḥ ↩︎

  9. M G 1st ed.: pitṛlokavāso; G 2nd ed.: pitṛlokavāso kāmo ↩︎

  10. M G: -otpattīs ↩︎

  11. M G 1st ed.: na ↩︎

  12. M G 1st ed. omit: yaḥ ↩︎

  13. M G: ye ↩︎

  14. M G 1st ed.: nāvaśyā ↩︎

  15. M G 1st ed.: tatra ↩︎

  16. M G 1st ed. omit: upahṛteṣu ↩︎

  17. M G 1st ed.: ‘saṃkusuko ↩︎

  18. M G: gṛhā- ↩︎

  19. M G: mūlaphalamulodakādibhir ↩︎

  20. M G: -kleśāṃs tu ↩︎

  21. M G: śatrusaṃgrahagamanādibhiḥ ↩︎

  22. M G: -vaikalya- ↩︎

  23. M G: -ādir ↩︎

  24. M G 1st ed. omit: na ↩︎

  25. M G: pūrvaślokārtho ’nuvādaḥ ↩︎

  26. M G 1st ed.: uddhriyeta ↩︎

  27. M G: evedam ↩︎

  28. M G: upaghāte ↩︎

  29. M G 1st ed.: naivaṃparavānyaḥ ↩︎

  30. M G: anapāvṛtādiguṇaviśiṣṭaṃ ↩︎

  31. M G omit: sa ↩︎

  32. M G 1st ed.: vidhyarthasaṃpannena; G 2nd ed: vidhyarthasaṃpatter anyat ↩︎

  33. M G: sarvaviṣayatvālābhād ↩︎

  34. M G: auṣadhena ↩︎

  35. M G 1st ed.: jalaukobhūmisūtakān ↩︎

  36. M G 1st ed.: nānyad ↩︎

  37. M G 1st ed.: tata upari atha vā ↩︎

  38. M G: spṛhayāluḥ ↩︎

  39. M G 1st ed.: avekṣyam ↩︎

  40. M G 1st ed.: tṛptatā ↩︎

  41. M G 1st ed.: śarīreṇa ↩︎

  42. M G 1st ed.: na pratyuktam ↩︎

  43. M G 1st ed.: kṛcchra- ↩︎

  44. M G 1st ed.: annakriyārthaṃ daleṣu parituṣṭaḥ ↩︎

  45. Reading chandogyoktam is conjectura; it is omitted by J, and M G read: chandogyokta ↩︎

  46. M G 1st ed.: vidhāya karma ↩︎

  47. M G: adhidaiva- ↩︎

  48. M G 1st ed. add: ahaṃ bhavam ↩︎

  49. M G 1st ed.: śāstrād avagatātmatatvānavagatātmatatvā; G 2nd ed.: śāstrād anavagatātmatatvā ↩︎

  50. M G 1st ed.: prekṣaṇīyarāgādidoṣajñā ātma-; G 2nd ed.: prekṣaṇīyarāgādidoṣāṃ jñānātma- ↩︎

  51. M G: -japādikakarmāṇi ↩︎

  52. M G 1st ed.: yato ↩︎

  53. M G 1st ed.: svāhākāraḥ; G 2nd ed.: svāhākāra- ↩︎

  54. M G 1st ed.: strīmātra- ↩︎

  55. M G: santu ↩︎

  56. M G 1st ed.: adhikṛtaṃ ↩︎

  57. M G 1st ed.: vivāhaprayuktiṃ vinā ↩︎

  58. M G 1st ed.: api veda- ↩︎

  59. J omits: vai ↩︎

  60. M G 1st ed. add: ādhāne ↩︎

  61. M G 1st ed.: yauvane vā yā kanyā sarvataram idānīṃ yācate ↩︎

  62. M G: liṅgabhede ↩︎

  63. M G 1st ed.: paunaruktatayā ↩︎

  64. M G omit: tadā naivaṃ syāt ↩︎