०३

अथ तृतीयो ऽध्यायः

षट्त्रिंशदाब्दिकं चर्यं गुरौ त्रैवेदिकं व्रतम् । तदर्धिकं पादिकं वा ग्रहणान्तिकम् एव वा ॥ ३.१ ॥

वेदान् अधीत्य वेदौ वा वेदं वापि यथाक्रमम् ।
अविप्लुतब्रह्मचर्यो गृहस्थाश्रमम् आवसेत् ॥ ३.२ ॥

तं प्रतीतं स्वधर्मेण ब्रह्मदायहरं पितुः ।
स्रग्विणं तल्प आसीनम् अर्हयेत् प्रथमं गवा ॥ ३.३ ॥

गुरुणानुमतः स्नात्वा समावृत्तो यथाविधि ।
उद्वहेत द्विजो भार्यां सवर्णां लक्षणान्विताम् ॥ ३.४ ॥

असपिण्डा च या मातुर् असगोत्रा च या पितुः ।
सा प्रशस्ता द्विजातीनां दारकर्माणि मैथुने ॥ ३.५ ॥

**महान्त्य् अपि समृद्धानि गोऽजाविधनधान्यतः । **
स्त्रीसंबन्धे दशैतानि कुलानि परिवर्जयेत् ॥ ३.६ ॥

हीनक्रियं निष्पुरुषं निश्छन्दो रोमशार्शसम् ।
क्षय्यामयाव्यपस्मारिश्वित्रिकुष्ठिकुलानि च ॥ ३.७ ॥

नोद्वहेत् कपिलां कन्यां नाधिकाङ्गीं न रोगिणीम् ।
नालोमिकां नातिलोमां न वाचालां न पिङ्गलाम् ॥ ३.८ ॥

नर्क्षवृक्षनदीनाम्नीं नान्त्यपर्वतनामिकाम् ।
न पक्ष्यहिप्रेष्यनाम्नीं न च भीषणनामिकाम् ॥ ३.९ ॥

अव्यङ्गाङ्गीं सौम्यनाम्नीं हंसवारणगामिनीम् ।
तनुलोमकेशदशनां मृद्वङ्गीम् उद्वहेत् स्त्रियम् ॥ ३.१० ॥

यस्यास् तु न भवेद् भ्राता न विज्ञायेत वा पिता ।
नोपयच्छेत तां प्राञ्जः पुत्रिकाधर्मशङ्कया ॥ ३.११ ॥

सवर्णाग्रे द्विजातीनां प्रशस्ता दारकर्मणि ।
कामतस् तु प्रवृत्तानाम् इमाः स्युः क्रमश्ō ऽवराः ॥ ३.१२ ॥

शूद्रैव भार्या शूद्रस्य सा च स्वा च विशः स्मृते ।
ते च स्वा चैव राज्ञश् च ताश् च स्वा चाग्रजन्मनः ॥ ३.१३ ॥

न ब्राह्मणक्षत्रिययोर् आपद्य् अपि हि तिष्ठतोः ।
कस्मिंश्चिद् अपि वृत्तान्ते शूद्रा भार्योपदिश्यते ॥ ३.१४ ॥

हीनजातिस्त्रियं मोहाद् उद्वहन्तो द्विजातयः ।
कुलान्य् एव नयन्त्य् आशु ससंतानानि शूद्रताम् ॥ ३.१५ ॥

शूद्रावेदी पतत्य् अत्रेर् उतथ्यतनयस्य च ।
शौनकस्य सुतोत्पत्त्या तदपत्यतया भृगोः ॥ ३.१६ ॥

शूद्रां शयनम् आरोप्य ब्राह्मणो यात्य् अधोगतिम् ।
जनयित्वा सुतं तस्यां ब्राह्मण्याद् एव हीयते ॥ ३.१७ ॥

दैवपित्र्यातिथेयानि तत्प्रधानानि यस्य तु ।
नाश्नन्ति पितृदेवास् तन् न च स्वर्गं स गच्छति ॥ ३.१८ ॥

वृषलीफेनपीतस्य निःश्वासोपहतस्य च ।
तस्यां चैव प्रसूतस्य निष्कृतिर् न विधीयते ॥ ३.१९ ॥

चतुर्णाम् अपि वर्णानां प्रेत्य चेह हिताहितान् ।
अष्टाव् इमान् समासेन स्त्रीविवाहान् निबोधत ॥ ३.२० ॥

ब्राह्मओ दैवस् तथैवार्षः प्राजापत्यस् तथासुरः ।
गान्धर्वो राक्षसश् चैव पैशाचश् चाष्टमो ऽधमः ॥ ३.२१ ॥

यो यस्य धर्म्यो वर्णस्य गुणदोषौ च यस्य यौ ।
तद् वः सर्वं प्रवक्ष्यामि प्रसवे च गुणागुणान् ॥ ३.२२ ॥

षड् आनुपूर्व्या विप्रस्य क्षत्रस्य चतुरो ऽवरान् ।
विट्शुद्रयोस् तु तान् एव विद्याद् धर्म्यान् अराक्षसान् ॥ ३.२३ ॥

चतुरो ब्राह्मणस्याद्यान् प्रशस्तान् कवयो विदुः ।
राक्षसं क्षत्रियस्यैकम् आसुरं वैश्यशूद्रयोः ॥ ३.२४ ॥

पञ्चानां तु त्रयो धर्म्या द्वाव् अधर्म्यौ स्मृताव् इह ।
पैशाचश् चासुरश् चैव न कर्तव्याउ कदाचन ॥ ३.२५ ॥

पृथक् पृथग् वा मिश्रौ वा विवाहौ पूर्वचोदितौ ।
गान्धर्वो राक्षसश् चैव धर्म्यौ क्षत्रस्य तौ स्मृतौ ॥ ३.२६ ॥

आच्छाद्य चार्चयित्वा च श्रुतशीलवते स्वयम् ।
आहूय दानं कन्याया ब्राह्मो धर्मः प्रकीर्तितः ॥ ३.२७ ॥

यज्ञे तु वितते सम्यग् ऋत्विजे कर्म कुर्वते ।
अलंकृत्य सुतादानं दैवं धर्मं प्रचक्षते ॥ ३.२८ ॥

एकं गोमिथुनं द्वे वा वराद् आदाय धर्मतः ।
कन्याप्रदानं विधिवद् आर्षो धर्मः स उच्यते ॥ ३.२९ ॥

सहोभौ चरतां धर्मम् इति वाचानुभाष्य च ।
कन्याप्रदानम् अभ्यर्च्य प्राजापत्यो विधिः स्मृतः ॥ ३.३० ॥

ज्ञातिभ्यो द्रविणं दत्वा कन्यायै चैव शक्तितः ।
कन्याप्रदानं स्वाच्छन्द्याद् आसुरो धर्म उच्यते ॥ ३.३१ ॥

इच्छयान्योन्यसंयोगः कन्यायाश् च वरस्य च ।
गान्धर्वः स तु विज्ञेयो मैथुन्यः कामसंभवः ॥ ३.३२ ॥

हत्वा छित्त्वा च भित्त्वा च क्रोशन्तीं रुदतीं गृहात् ।
प्रसह्य कन्याहरणं राक्षसो विधिर् उच्यते ॥ ३.३३ ॥

सुप्तां मत्तां प्रमत्तां वा रहो यत्रोपगच्छति ।
स पापिष्ठो विवाहानां पैशचः प्रथितो ऽधमः ॥ ३.३४ ॥

अद्भिर् एव द्विजाग्र्याणां कन्यादानं विशिष्यते ।
इतरेषां तु वर्णानाम् इतरेतरकाम्यया ॥ ३.३५ ॥

यो यस्यैषां विवाहानां मनुना कीर्तितो गुणः ।
सर्वं शृणुत तं विप्राः सम्यक् कीर्तयतो मम ॥ ३.३६ ॥

दश पूर्वान् परान् वंश्यान् आत्मानं चैकविंशकम् ।
ब्राह्मीपुत्रः सुकृतकृन् मोचयत्य् एनसः पितॄन् ॥ ३.३७ ॥

दैवोढाजः सुतश् चैव सप्त सप्त परावरान् ।
आर्षोढाजः सुतस् त्रींस् त्रीन् षट् षट् कायोढजः सुतः ॥ ३.३८ ॥

ब्राह्मादिषु विवाहेषु चतुर्ष्व् एवानुपूर्वशः ।
ब्रह्मवर्चसिनः पुत्रा जायन्ते शिष्टसंमताः॥ ३.३९ ॥

रूपसत्त्वगुणोपेता धनवन्तो यशस्विनः ।
पर्याप्तभोगा धर्मिष्ठा जीवन्ति च शतं समाः ॥ ३.४० ॥

इतरेषु तु शिष्टेषु नृशंसानृतवादिनः ।
जायन्ते दुर्विवाहेषु ब्रह्मधर्मद्विषः सुताः ॥ ३.४१ ॥

अनिन्दितैः स्त्रीविवहैर् अनिन्द्या भवति प्रजा ।
निन्दितैर् निन्दिता नॄणां तस्मान् निन्द्यान् विवर्जयेत् ॥ ३.४२ ॥

पाणिग्रहणसंस्कारः सवर्णासूपदिश्यते ।
असवर्णस्व् अयं ज्ञेयो विधिर् उद्वाहकर्मणि ॥ ३.४३ ॥

शरः क्षत्रियया ग्राह्यः प्रतोदो वैश्यकन्यया ।
वसनस्य दशा ग्राह्या शूद्रयोत्कृष्टवेदने ॥ ३.४४ ॥

ऋतुकालाभिगामी स्यात् स्वदारनिरतः सदा ।
पर्ववर्जं व्रजेच् चैनां तद्व्रतो रतिकाम्यया ॥ ३.४५ ॥

ऋतुः स्वाभाविकः स्त्रीणां रात्रयः षोडश स्मृताः ।
चतुर्भिर् इतरैः सार्धम् अहोभिः सद्विगर्हितैः ॥ ३.४६ ॥

तासाम् आद्याश् चतस्रस् तु निन्दितैकादशी च या ।
त्रयोदशी च शेषास् तु प्रशस्ता दशरात्रयः ॥ ३.४७ ॥

युग्मासु पुत्रा जायन्ते स्त्रियो ऽयुग्मासु रात्रिषु ।
तस्माद् युग्मासु पुत्रार्थी संविशेद् आर्तवे स्त्रियम् ॥ ३.४८ ॥

पुमान् पुंसो ऽधिके शुक्रे स्त्री भवत्य् अधिके स्त्रियाः ।
समे ऽपुमान् पुंस्त्रियौ वा क्षीणे ऽल्पे च विपर्ययः ॥ ३.४९ ॥

निन्द्यास्व् अष्टासु चान्यासु स्त्रियो रात्रिषु वर्जयन् ।
ब्रह्मचार्य् एव भवति यत्र तत्राश्रमे वसन् ॥ ३.५० ॥

न कन्यायाः पिता विद्वान् गृह्णीयाच् छुल्कम् अण्व् अपि ।
गृह्णञ् छुल्कं हि लोभेन स्यान् नरो ऽपत्यविक्रयी ॥ ३.५१ ॥

स्त्रीधनानि तु ये मोहाद् उपजीवन्ति बान्धवाः ।
नारीयानानि वस्त्रं वा ते पापा यान्त्य् अधोगतिम् ॥ ३.५२ ॥

आर्षे गोमिथुनं शुल्कं केचिद् आहुर् म्र्षैव तत् ।
अल्पो ऽप्य् एवं महान् वापि तावान् एव स विक्रयः ॥ ३.५३ ॥

यासां नाददते शुल्कं ज्ञातयो न स विक्रयः ।
अर्हणं तत् कुमारीणाम् आनृशंस्यं च केवलम् ॥ ३.५४ ॥

पितृभिर् भ्रातृभिश् चैताः पतिभिर् देवरैस् तथा ।
पूज्या भूषायितव्याश् च बहुकल्याणम् ईप्सुभिः ॥ ३.५५ ॥

यत्र नार्यस् तु पूज्यन्ते रमन्ते तत्र देवताः ।
यतैतास् तु न पूज्यन्ते सर्वास् तत्राफलाः क्रियाः ॥ ३.५६ ॥

वैवाधिके ऽग्नौ कुर्वीत गृह्यम् कर्म यथाविधि ।
पञ्चयज्ञविधानं च पक्तिं चान्वाहिकीं गृही ॥ ३.५७ ॥

पञ्चसूना गृहस्थस्य चुल्ली पेषण्य् उपस्करः ।
कण्डनी चोदकुम्भश् च वध्यते यास् तु वाहयन् ॥ ३.५८ ॥

तासां क्रमेण सर्वासां निष्कृत्यर्थं महर्षिभिः ।
पञ्च कॢप्ता महायज्ञाः प्रत्यहं गृहमेधिनाम् ॥ ३.५९ ॥

अध्यापनं ब्रह्मयज्ञः पितृयज्ञस् तु तर्पणम् ।
होमो दैवो बलिर् भौतो नृयज्ञो ऽतिथिपूजनम् ॥ ३.६० ॥

पञ्चैतान् यो महायज्ञान् न हापयति शक्तितः ।
स गृहे ऽपि वसन् नित्यं सूनादोषैर् न लिप्यते ॥ ३.६१ ॥

देवतातिथिभृत्यानां पितॄणाम् आत्मनश् च यः ।
न निर्वपति पञ्चानाम् उच्छ्वसन् न स जीवति ॥ ३.६२ ॥

अहुतं च हुतं चैव तथा प्रहुतम् एव च ।
ब्राह्म्यं हुतं प्राशितं च पञ्चयज्ञान् प्रचक्षते ॥ ३.६३ ॥

जपो ऽहुतो हुतो होमः प्रहुतो भौतिको बलिः ।
ब्राह्म्यम् हुतं द्विजाग्र्यार्चा प्राशितं पितृतर्पणम् ॥ ३.६४ ॥

स्वाध्याये नित्ययुक्तः स्याद् दैवे चैवेह कर्मणि ।
दैवकर्मणि युक्तो हि बिभर्तीदं चराचरम् ॥ ३.६५ ॥

अग्नौ प्रास्ताहुतिः सम्यग् आदित्यम् उपतिष्ठते ।
आदित्याज् जायते वृष्टिर् वृष्टेर् अन्नं ततः प्रजाः ॥ ३.६६ ॥

यथा वायुं समाश्रित्य सर्वे जीवन्ति जन्तवः ।
तथा गृहस्थम् आश्रित्य वर्तन्ते इतराश्रमाः ॥ ३.६७ ॥

यस्मात् त्रयो ऽप्य् आश्रमिणो ज्ञानेनान्नेन चान्वहम् ।
गृहस्थेनैव धार्यन्ते तस्माज् ज्येष्ठाश्रमो गृहम् ॥ ३.६८ ॥

स संधार्यः प्रयत्नेन स्वर्गम् अक्षयम् इच्छता ।
सुखं चेहेच्छतात्यन्तं140** यो ऽधार्यो दुर्बलेन्द्रियैः ॥ ३.६९ ॥**

ऋषयः पितरो देवा भूतान्य् अतिथयस् तथा ।
आशासते कुटुम्बिभ्यस् तेभ्यः कार्यं विजानता ॥ ३.७० ॥

स्वाध्यायेनार्चयेतर्षीन् होमैर् देवान् यथाविधि ।
पितॄञ् छ्राद्धैश् च नॄन् अन्नैर् भूतानि बलिकर्मणा ॥ ३.७१ ॥

दद्याद् अहर् अहः श्राद्धम् अन्नाद्येनोदकेन वा ।
पयोमूलफलैर् वापि पितृभ्यः प्रीतिम् आवहन् ॥ ३.७२ ॥

एकम् अप्य् आशयेद् विप्रं पित्रर्थं पाञ्चयज्ञिके ।
न चैवात्राशयेत् किंचिद् वैश्वदेवं प्रति द्विजम् ॥ ३.७३ ॥

वैश्वदेवस्य सिद्धस्य गृह्ये ऽग्नौ विधिपूर्वकम् ।
आभ्यः कुर्याद् देवताभ्यो ब्राह्मणो होमम् अन्वहम् ॥ ३.७४ ॥

अग्नेः सोमस्य चैवादौ तयोश् चैव समस्तयोः ।
विश्वेभ्यश् चैव देवेभ्यो धन्वन्तरय एव च ॥ ३.७५ ॥

कुह्वैः चैवानुमत्यै च प्रजापतय एव च ।
सह द्व्यावापृथिव्योश् च तथा स्विष्टकृते ऽन्ततः ॥ ३.७६ ॥

एवं सम्यग् घविर् हुत्वा सर्वदिक्षु प्रदक्षिणम् ।
इन्द्रान्तकाप्पतीन्दुभ्यः सानुगेभ्यो बलिं हरेत् ॥ ३.७७ ॥

मरुद्भ्य इति तु द्वारि क्षिपेद् अप्स्व् अद्भ्य इत्य् अपि ।
वनस्पतिभ्य इत्य् एवं मुसलोलूखले हरेत् ॥ ३.७८ ॥

उच्छीर्षके श्रियै कुर्याद् भद्रकाल्यै च पादतः ॥
ब्रह्मवास्तोष्पतिभ्यां तु वास्तुमध्ये बलिं हरेत् ॥ ३.७९ ॥

विश्वेभ्यश् चैव देवेभ्यो बलिम् आकाश उत्क्षिपेत् ।
दिवाचरेभ्यो भूतेभ्यो नक्तंचारिभ्य एव च ॥ ३.८० ॥

पृष्ठवास्तुनि कुर्वीत बलिं सर्वान्नभूतये[^१६५]** ।**
पितृभ्यो बलिशेषं तु सर्वं दक्षिणतो हरेत् ॥ ३.८१ ॥

शुनां च पतितानां च श्वपचां पापरोगिणाम् ।
वायसां च166** कृमीणां च शनकैर् निर्वपेद् भुवि ॥ ३.८२ ॥**

एवं यः सर्वभूतानि ब्राह्मणो नित्यम् अर्चति ।
स गच्छति परं स्थानं तेजोमूर्तिः पथर्जुना ॥ ३.८३ ॥

कृत्वैतद् बलिकर्मैवम् अतिथिं पूर्वम् आशयेत् ।
भिक्षां च भिक्षवे दद्याद् विधिवद् ब्रह्मचारिणे ॥ ३.८४ ॥

यत् पुण्यफलम् आप्नोति गां दत्त्वा विधिवद् गुरोः ।
तत् पुण्यफलम् आप्नोति भिक्षां दत्त्वा द्विजो गृही ॥ ३.८५ ॥

भिक्षाम् अप्य् उदपात्रं वा सत्कृत्य विधिपूर्वकम् ।
वेदतत्त्वार्थविदुषे ब्राह्मणायोपपादयेत् ॥ ३.८६ ॥

नश्यन्ति हव्यकव्यानि नराणाम् अविजानताम् ।
भस्मभूतेषु177** विप्रेषु मोहाद् दत्तानि दातृभिः ॥ ३.८७ ॥**

विद्यातपःसमृद्धेषु हुतं विप्रमुखाग्निषु ।
निस्तारयति दुर्गाच् च महतश् चैव किल्बिषात् ॥ ३.८८ ॥

संप्राप्ताय त्व् अतिथये प्रदद्याद् आसनोदके ।
अन्नं चैव यथाशक्ति संस्कृत्य178** विधिपूर्वकम् ॥ ३.८९ ॥**

शिलान् अप्य् उञ्छतो नित्यं पञ्चाग्नीन् अपि जुह्वतः ।
सर्वं सुकृतम् आदत्ते ब्राह्मणो ऽनर्चितो वसन् ॥ ३.९० ॥

तृणानि भूमिर् उदकं वाक्चतुर्थी च सूनृता ।
एतान्य् अपि सतां गेहे नोच्छिद्यन्ते कदाचन ॥ ३.९१ ॥

एकरात्रं तु निवसन्न् अतिथिर् ब्राह्मणः स्मृतः ।
अनित्यं हि स्थितो यस्मात् तस्माद् अतिथिर् उच्यते ॥ ३.९२ ॥

नैकग्रामीणम् अतिथिं विप्रं सांगतिकं तथा।
उपस्थितं गृहे विद्याद् भार्या यत्राग्नयो ऽपि वा ॥ ३.९३ ॥

उपासते ये गृहस्थाः परपाकम् अबुद्धयः ।
तेन ते प्रेत्य पशुतां व्रजन्त्य् अन्नादिदायिनाम् ॥ ३.९४ ॥

अप्रणोद्यो ऽतिथिः सायं सूर्योढो गृहमेधिना ।
काले प्राप्तस् त्व् अकाले वा नास्यानश्नन् गृहे वसेत् ॥ ३.९५ ॥

न वै स्वयं तद् अश्नीयाद् अतिथिं यन् न भोजयेत् ।
धन्यं यशस्यम् आयुष्यं स्वर्ग्यं वातिथिपूजनम् ॥ ३.९६ ॥

आसनावसथौ शय्याम् अनुव्रज्याम् उपासनम् ।
उत्तमेषूत्तमं कुर्याद् धीने हीनं दमे समम् ॥ ३.९७ ॥

वैश्वदेवे तु निर्वृत्ते यद्य् अन्यो ऽतिथिर् आव्रजेत् ।
तस्याप्य् अन्नं यथाशक्ति प्रदद्यान् न बलिं हरेत् ॥ ३.९८ ॥

न भोजनार्थं स्वे विप्रः कुलगोत्रे निवेदयेत् ।
भोजनार्थं हि ते शंसन् वान्ताशीत्य् उच्यते बुधैः ॥ ३.९९ ॥

न ब्राह्मणस्य त्व् अतिथिर् गृहे राजन्य उच्यते ।
वैश्यशूद्रौ सखा चैव ज्ञातयो गुरुर् एव च ॥ ३.१०० ॥

यदि त्व् अतिथिधर्मेण क्षत्रियो गृहम् आव्रजेत् ।
भुक्तवत्सु च विप्रेषु कामं तम् अपि भोजयेत् ॥ ३.१०१ ॥

वैश्यशूद्राव् अपि प्राप्तौ कुटुम्बे ऽतिथिधर्मिणौ ।
भोजयेत् सह भृत्यैस् ताव् आनृशंस्यं प्रयोजयन् ॥ ३.१०२ ॥

इतरान् अपि सख्यादीन् संप्रीत्या गृहम् आगतान् ।
प्रकृत्यान्नं यथाशक्ति भोजयेत् सह भार्यया ॥ ३.१०३ ॥

सुवासिनीः[^१८६]** कुमारीश् च रोगिणो गर्भिणीः स्त्रियः ।**
अतिथिभ्यो ऽन्वग्184** एवैतान् भोजयेद् अविचरयन् ॥ ३.१०४ ॥**

अदत्त्वा तु य एतेभ्यः पूर्वं भुङ्क्ते ऽविचक्षणः ।
स भुञ्जानो न जानाति श्वगृध्रैर् जग्धिम् आत्मनः ॥ ३.१०५ ॥

भुक्तवत्स्व् अथ विप्रेषु स्वेषु भृत्येषु चैव हि ।
भुञ्जीयातां ततः पश्चाद् अवशिष्टं तु दम्पती ॥ ३.१०६ ॥

देवान् ऋषीन् मनूष्यांश् च पितॄन् गृह्याश् च देवताः ।
पूजयित्वा ततः पश्चाद् गृहस्थः शेषभुग् भवेत् ॥ ३.१०७ ॥

अघं स केवलं भुङ्क्ते यः पचत्य् आत्मकारणात् ।
यज्ञशिष्टाशनं ह्य् एतत् सतां अन्नं विधीयते ॥ ३.१०८ ॥

राजर्त्विक्स्नातकगुरून् प्रियश्वशुरमातुलान् ।
अर्हयेन् मधुपर्केण परिसंवत्सरान्196** पुनः ॥ ३.१०९ ॥**

राजा च श्रोत्रियश् चैव यज्ञकर्मण्य् उपस्थिते ।
मधुपर्केण संपूज्यौ न त्व् अयज्ञ इति स्थितिः ॥ ३.११० ॥

सायं त्व् अन्नस्य सिद्धस्य पत्न्य् अमन्त्रं बलिं हरेत् ।
वैश्वदेवं हि नामैतत् सायंप्रातर् विधीयते ॥ ३.१११ ॥

पितृयज्ञं तु निर्वर्त्य विप्रश् चन्द्रक्षये[^२१७]** ऽग्निमान् ।**
पिण्डान्वाहार्यकं श्राद्धं कुर्यान् मासानुमासिकम् ॥ ३.११२ ॥

पितॄणां मासिकं श्राद्धम् अन्वाहार्यं विदुर् बुधाः ।
तच् चामिषेण कर्तव्यं प्रशस्तेन प्रयत्नतः ॥ ३.११३ ॥

तत्र ये भोजनीयाः स्युर् ये च वर्ज्या द्विजोत्तमाः ।
यावन्तश् चैव यैश् चान्नैस् तान् प्रवक्ष्याम्य् अशेषतः ॥ ३.११४ ॥

द्वौ दैवे पितृकृत्ये[^२१८]** त्रीन् एकैकम् उभयत्र वा ।**
भोजयेत् सुसमृद्धो ऽपि न प्रवर्तेत214** विस्तरे ॥ ३.११५ ॥**

सत्क्रियां देशकालौ च शौचं ब्राह्मणसंपदः ।
पञ्चाइतान् विस्तरो हन्ति तस्मान् नेहेत विस्तरम् ॥ ३.११६ ॥

प्रथिता प्रेतकृत्यैषा पित्र्यं नाम विधुक्षये ।
तस्मिन् युक्तस्यैति नित्यं प्रेतकृत्यैव लौकिकी ॥ ३.११७ ॥

**श्रोत्रियायैव देयानि हव्यकव्यानि दातृभिः । **
अर्हत्तमाय विप्राय तस्मै दत्तं महाफलम् ॥ ३.११८ ॥

एकैकम् अपि विद्वांसं दैवे पित्र्ये च भोजयन्[^२२७]** ।**
पुष्कलं फलम् आप्नोति नामन्त्रज्ञान् बहून् अपि ॥ ३.११९ ॥

दूराद् एव परीक्षेत ब्राह्मणं वेदपरगम् ।
तीर्थं तद् धव्यकव्यानां प्रदाने सो ऽतिथिः स्मृतः ॥ ३.१२० ॥

सहस्रं हि सहस्राणाम् अनृचां यत्र भुञ्जते ।
एकस् तान् मन्त्रवित् प्रीतः सर्वान् अर्हति धर्मतः ॥ ३.१२१ ॥

ज्ञानोत्कृष्टाय देयानि कव्यानि च हवींषि च ।
न हि हस्ताव् असृग्दिग्धौ रुधिरेणैव शुध्यतः ॥ ३.१२२ ॥

यावतो ग्रसते ग्रासान् हव्यकव्येष्व् अमन्त्रवित् ।
तावतो ग्रसते प्रेतो दीप्तशूलर्ष्ट्ययोगुडान् ॥ ३.१२३ ॥

ज्ञाननिष्ठा द्विजाः केचित् तपोनिष्ठास् तथापरे ।
तपःस्वाध्यायनिष्ठाश् च कर्मनिष्ठास् तथापरे ॥ ३.१२४ ॥

ज्ञाननिष्ठेषु कव्यानि प्रतिष्ठाप्यानि यत्नतः ।
हव्यानि तु यथान्यायं सर्वेष्व् एव चतुर्ष्व् अपि ॥ ३.१२५ ॥

अश्रोत्रियः पिता यस्य पुत्रः स्याद् वेदपरगः ।
अश्रोत्रियो वा पुत्रः स्यात् पिता स्याद् वेदपारगः ॥ ३.१२६ ॥

ज्यायांसम् अनयोर् विद्याद् यस्य स्याच् छ्रोत्रियः पिता ।
मन्त्रसंपूजणार्थं तु सत्कारम् इतरो ऽर्हति ॥ ३.१२७ ॥

न श्राद्धे भोजयेन् मित्रं धनैः कार्यो ऽस्य संग्रहः ।
नारिं न मित्रं यं विद्यात् तं श्राद्धे भोजयेद् द्विजम् ॥ ३.१२८ ॥

यस्य मित्रप्रधानानि श्राद्धानि च हवींषि च ।
तस्य प्रेत्य फलं नास्ति श्राद्धेषु च हविःषु च ॥ ३.१२९ ॥

यः संगतानि कुरुते मोहाच् छ्राद्धेन मानवः ।
स स्वर्गाच् च्यवते लोकाच् छ्राद्धमित्रो द्विजाधमः ॥ ३.१३० ॥

संभोजनी साभिहिता पैशाची दक्षिणा द्विजैः ।
इहैवास्ते तु सा लोके गौर् अन्धेवैकवेश्मनि ॥ ३.१३१ ॥

यथेरिणे बीजम् उप्त्वा न वप्ता लभते फलम् ।
तथानृचे हविर् दत्वा न दाता लभते फलम् ॥ ३.१३२ ॥

दातॄन् प्रतिग्रहीतॄंश् च कुरुते फलभागिनः ।
विदुषे दक्षिणां दत्वा विधिवत् प्रेत्य चेह च ॥ ३.१३३ ॥

कामं श्राद्धे ऽर्चयेन् मित्रं नाभिरूपम् अपि त्वरितम् ।
द्विषता हि हविर् भुक्तं भवति प्रेत्य निष्फलम् ॥ ३.१३४ ॥
यत्नेन भोजयेच् छ्राद्धे बह्वृचं वेदपारगम् ।
शाखान्तगम् अथाध्वर्युं छन्दोगं तु समाप्तिकम् ॥ ३.१३५ ॥

एषाम् अन्यतमो यस्य भुञ्जीत श्राद्दम् अर्चितः ।
पितॄणां तस्य तृप्तिः स्याच् छाश्वती साप्तपौरुषी ॥ ३.१३६ ॥

एष वै प्रथमः कल्पः प्रदाने हव्यकव्ययोः ।
अनुकपस् त्व् अयं ज्ञेयः सदा सद्भिर् अनुष्ठितः ॥ ३.१३७ ॥

मातामहं मातुलं च स्वस्रीयं श्वशुरं गुरुम् ।
दौहित्रं विट्पतिं बन्धुम् ऋत्विग्याज्यौ च भोजयेत् ॥ ३.१३८ ॥

न ब्राह्मणं परीक्षेत दैवे कर्मणि धर्मवित् ।
पित्र्ये कर्मणि तु प्राप्ते परीक्षेत प्रयत्नतः ॥ ३.१३९ ॥

ये स्तेनपतितक्लीबा ये च नास्तिकवृत्तयः ।
तान् हव्यकव्ययोर् विप्रान् अनर्हान् मनुर् अब्रवीत् ॥ ३.१४० ॥

जटिलं चानधीयानं दुर्वालं कितवं तथा ।
याजयन्ति च ये पूगांस् तांश् च श्राद्धे न भोजयेत् ॥ ३.१४१ ॥

चिकित्सका देवलका[^२७५]** मांसविक्रयिणस् तथा ।**
विपणेन च जीवन्तो वर्ज्याः स्युर् हव्यकव्ययोः ॥ ३.१४२ ॥

प्रेष्यो ग्रामस्य राज्ञश् च कुनखी श्यावदन्तकः ।
प्रतिरोद्धा गुरोश् चैव त्यकाग्निर् वार्धुषिस् तथा ॥ ३.१४३ ॥

यक्ष्मी च पशुपालश् च परिवेत्ता निराकृतिः ।
ब्रह्मद्विट् परिवित्तिश् च गणाभ्यन्तर एव च ॥ ३.१४४ ॥

कुशीलवो ऽवकीर्णी च वृषलीपतिर् एव च ।
पौर्नर्भवश् च काणश् च यस्य चोपपतिर् गृहे ॥ ३.१४५ ॥

भृतकाध्यापको यश् च भृतकाध्यापितस् तथा ।
शूद्रशिष्यो गुरुश् चैव वाग्दुष्टः कुण्डगोलकौ ॥ ३.१४६ ॥

अकारणे परित्यक्ता मातापित्रोर् गुरोस् तथा ।
ब्राह्मैर् यौनैश् च संबन्धैः संयोगं पतितैर् गतः ॥ ३.१४७ ॥

अगारदाही गरदः कुण्डाशी सोमविक्रयी ।
समुद्रयायी बन्दी च तैलिकः कूटकारकः ॥ ३.१४८ ॥

पित्रा विवदमानश् च कितवो मद्यपस् तथा ।
पापरोग्य् अभिशस्तश् च दाम्भिको रसविक्रयी ॥ ३.१४९ ॥

धनुःशराणां कर्ता च यश् चाग्रेदिधिषूपतिः ।
मित्रध्रुग् द्यूतवृत्तिश् च पुत्राचार्यस् तथैव च ॥ ३.१५० ॥

भ्रामरी गण्डमाली च श्वित्र्य् अथो पिशुनस् तथा ।
उन्मत्तो ऽन्धश् च वर्ज्याः स्युर् वेदनिन्दक एव च ॥ ३.१५१ ॥

हस्तिगोऽश्वोष्ट्रदमको नक्षत्रैर् यश् च जीवति ।
पक्षिणां पोषको यश् च युद्धाचार्यस् तथैव च ॥ ३.१५२ ॥

स्रोतसां भेदको यश् च तेषां चावरणे रतः ।
गृहसंवेशको दूतो वृक्षारोपक एव च ॥ ३.१५३ ॥

श्वक्रीडी श्येनजीवी च कन्यादूषक एव च ।
हिंस्रो वृषलवृत्तिश् च गणानां चैव याजकः ॥ ३.१५४ ॥

आचारहीनः क्लीबश् च नित्यं याचनकस् तथा ।
कृषिजीवी श्लीपदी च सद्भिर् निन्दित एव च ॥ ३.१५५ ॥

औरभ्रिको माहिषिकः परपूर्वापतिस् तथा ।
प्रेतनिर्यापकश् चैव वर्जनीयाः प्रयत्नतः ॥ ३.१५६ ॥

एतान् विगर्हिताचारान् अपाङ्क्तेयान् द्विजाधमान् ।
द्विजातिप्रवरो विद्वान् उभयत्र विवर्जयेत् ॥ ३.१५७ ॥

ब्राह्मणो ह्य्[^२९७]** अनधीयानस् तृणाग्निर् इव शाम्यति ।**
तस्मै हव्यं न दातव्यं न हि भस्मनि हूयते ॥ ३.१५८ ॥

अपङ्क्त्यदाने यो दतुर् भवत्य् ऊर्ध्वं फलोदयः ।
दैवे कर्मणि290** पित्र्ये वा तं प्रवक्ष्याम्य् अशेषतः ॥ ३.१५९ ॥**

अव्रतैर् यद् द्विजैर् भुक्तं परिवेत्त्रादिभिस् तथा ।
अपाङ्क्तेयैर् यद् अन्यैश् च तद् वै रक्षांसि भुञ्जते ॥ ३.१६० ॥

दाराग्निहोत्रसंयोगं कुरुते यो ऽग्रजे स्थिते ।
परिवेत्ता स विज्ञेयः परिवित्तिस् तु पूर्वजः ॥ ३.१६१ ॥

परिवित्तिः परीवेत्ता यया च परिविद्यते ।
सर्वे ते नरकं यान्ति दातृयाजकपञ्चमाः ॥ ३.१६२ ॥

भ्रातुर् मृतस्य भार्यायां यो ऽनुरज्येत कामतः ।
धर्मेणापि नियुक्तायां स ज्ञेयो दिधिषूपतिः ॥ ३.१६३ ॥

परदारेषु जायेते द्वौ सुतौ कुण्डगोलकौ ।
पत्यौ जीवति कुण्डः स्यान् मृते भर्तरि गोलकः ॥ ३.१६४ ॥

ते तु जाताः परक्षेत्रे प्राणिनः प्रेत्य चेह च ।
दत्तानि हव्यकव्यानि नाशयन्ति प्रदायिनाम् ॥ ३.१६५ ॥

अपङ्क्त्यो यावतः पङ्क्त्यान् भुञ्जानान् अनुपश्यति ।
तावतां न फलं तत्र दाता प्राप्नोति बालिशः ॥ ३.१६६ ॥

वीक्ष्यान्धो नवतेः काणः षष्टेः श्वित्री शतस्य च ।
पापरोगी सहस्रस्य दातुर् नाशयते फलम् ॥ ३.१६७ ॥

यावतः संस्पृशेद् अङ्गैर् ब्राह्मणाञ् छूद्रयाजकः ।
तावतां न भवेद् दतुः फलं दानस्य पौर्तिकम् ॥ ३.१६८ ॥

वेदविच् चापि विप्रो ऽस्य लोभात् कृत्वा प्रतिग्रहम् ।
विनाशं व्रजति क्षिप्रम् आमपात्रम् इवाम्भसि ॥ ३.१६९ ॥

सोमविक्रयिणे विष्ठा भिषजे पूयशोणितम् ।
नष्टं देवलके दत्तम् अप्रतिष्ठं तु वार्धुषौ ॥ ३.१७० ॥

यत् तु वाणिजके दत्तं नेह नामुत्र तद् भवेत् ।
भस्मनीव हुतं द्रव्यं तथा पौनर्भवे द्विजे ॥ ३.१७१ ॥

इतरेषु त्व् अपङ्क्त्येषु यथोद्दिष्टेष्व् असाधुषु ।
मेदोऽसृङ्मांसमज्जास्थि वदन्त्य् अन्नं मनीषिणः ॥ ३.१७२ ॥

अपङ्क्त्योपहता पङ्क्तिः पाव्यते यैर् द्विजोत्तमैः ।
तान् निबोधत कार्त्स्न्येन द्विजाग्र्यान् पङ्क्तिपावनान् ॥ ३.१७३ ॥

अग्र्याः सर्वेषु वेदेषु सर्वप्रवचनेषु च ।
श्रोत्रियान्वयजाश् चैव विज्ञेयाः पङ्क्तिपावनाः ॥ ३.१७४ ॥

त्रिणाचिकेतः पञ्चाग्निस् त्रिसुपर्णः षडङ्गवित् ।
ब्रह्मदेयानुसंतानो ज्येष्ठसामग एव च ॥ ३.१७५ ॥

वेदार्थवित् प्रवक्ता च ब्रह्मचारी सहस्रदः ।
शतायुश् चैव विज्ञेया ब्राह्मणाः पङ्क्तिपावनाः ॥ ३.१७६ ॥

पूर्वेद्युर् अपरेद्युर् वा श्राद्धकर्मण्य् उपस्थिते ।
निमन्त्रयीत310** त्र्यवरान् सम्यग् विप्रान् यथोदितान् ॥ ३.१७७ ॥**

निमन्त्रितो द्विजः पित्र्ये नियतात्मा भवेत् सदा ।
न च छन्दांस्य् अधीयीत यस्य श्राद्धं च तद् भवेत् ॥ ३.१७८ ॥

निमन्त्रितान् हि पितर उपतिष्ठन्ति तान् द्विजान् ।
वायुवच् चानुगच्छन्ति तथासीनान् उपासते ॥ ३.१७९ ॥

केतितस् तु यथान्यायं हव्ये कव्ये द्विजोत्तमः ।
कथंचिद् अप्य् अतिक्रामन् पापः सूकरतां व्रजेत् ॥ ३.१८० ॥

आमन्त्रितस् तु यः श्राद्धे वृषल्या सह मोदते ।
दातुर् यद् दुष्कृतं किंचित् तत् सर्वं प्रतिपद्यते ॥ ३.१८१ ॥

अक्रोधनाः शौचपराः सततं ब्रह्मचारिणः ।
न्यस्तशस्त्रा महाभागाः पितरः पूर्वदेवताः ॥ ३.१८२ ॥

यस्माद् उत्पत्तिर् एतेषां सर्वेषाम् अप्य् अशेषतः ।
ये च यैर् उपचर्याः स्युर् नियमैस् तान् निबोधत ॥ ३.१८३ ॥

मनोर् हैरण्यगर्भस्य ये मरीच्यादयः सुताः ।
तेषाम् ऋषीणां सर्वेषां पुत्राः पितृगणाः स्मृताः ॥ ३.१८४ ॥

विराट्सुताः सोमसदः साध्यानां पितरः स्मृताः ।
अग्निष्वात्ताश् च देवानां मारीचा लोकविश्रुताः ॥ ३.१८५ ॥

दैत्यदानवयक्षाणां गन्धर्वोरगरक्षसाम् ।
सुपर्णकिन्नराणां च स्मृता बर्हिषदो ऽत्रिजाः ॥ ३.१८६ ॥

सोमपा नाम विप्राणां क्षत्रियाणां हविर्भुजः ।
वैश्यानाम् आज्यपा नाम शूद्राणां तु सुकालिनः ॥ ३.१८७ ॥

सोमपास् तु कवेः पुत्रा हविष्मन्तो ऽङ्गिरःसुताः ।
पुलस्त्यस्याज्यपाः पुत्रा वसिष्ठस्य सुकालिनः ॥ ३.१८८ ॥

अनग्निदग्धान् अग्निदग्धान् काव्यान् बर्हिषदस् तथा ।
अग्निष्वात्तांश् च सौम्यांश् च विप्राणाम् एव निर्दिशेत् ॥ ३.१८९ ॥

य एते तु गणा मुख्याः पितॄणां परिकीर्तिताः ।
तेषाम् अपीह विज्ञेयं पुत्रपौत्रम् अनन्तकम् ॥ ३.१९० ॥

ऋषिभ्यः पितरो जाताः पितृभ्यो देवमानवाः ।
देवेभ्यस् तु जगत् सर्वं चरं स्थाण्व् अनुपूर्वशः ॥ ३.१९१ ॥

राजतैर् भाजनैर् एषाम् अथो वा रजतान्वितैः[^३५२]** ।**
वार्य् अपि श्राद्धया दत्तम् अक्षयायोपकल्पते ॥ ३.१९२ ॥

देवकार्याद् द्विजातीनां पितृकार्यं विशिष्यते ।
दैवं हि पितृकार्यस्य पूर्वम् आप्यायनं स्मृतम् ॥ ३.१९३ ॥

तेषाम् आरक्षभूतं तु पूर्वं दैवं नियोजयेत् ।
रक्षांसि विप्रलुम्पन्ति श्राद्दम् आरक्षवर्जितम् ॥ ३.१९४ ॥

दैवाद्यन्तं तद् ईहेते पित्राद्यन्तं न तद् भवेत् ।
पित्र्याद्यन्तं त्व् ईहमानः क्षिप्रं नश्यति सान्वयः ॥ ३.१९५ ॥

शुचिं देशं विविक्तं च गोमयेनोपलेपयेत् ।
दक्षिणाप्रवणं चैव प्रयत्नेनोपपादयेत् ॥ ३.१९६ ॥

अवकाशेषु चोक्षेषु जलतीरेषु चैव हि ।
विविक्तेषु च तुष्यन्ति दत्तेन पितरः सदा ॥ ३.१९७ ॥

आसनेषूपकॢप्तेषु बर्हिष्मत्सु पृथक् पृथक् ।
उपस्पृष्टोदकान् सम्यग् विप्रांस् तान् उपवेशयेत् ॥ ३.१९८ ॥

उपवेश्य तु तान् विप्रान् आसनेष्व् अजुगुप्सितान् ।
गन्धमाल्यैः सुरभिभिर् अर्चयेद् देवपूर्वकम् ॥ ३.१९९ ॥

तेषाम् उदकम् आनीय सपवित्रांस् तिलान् अपि ।
अग्नौ कुर्याद् अनुज्ञातो ब्राह्मणो ब्राह्मणैः सह ॥ ३.२०० ॥

अग्नेः सोमयमाभ्यां च कृत्वाप्यायनम् आदितः ।
हविर्दानेन विधिवत् पश्चात् संतर्पयेत् पितॄन् ॥ ३.२०१ ॥

अग्न्यभावे तु विप्रस्य पाणाव् एवोपपादयेत् ।
यो ह्य् अग्निः स द्विजो विप्रैर् मन्त्रदर्शिभिर् उच्यते ॥ ३.२०२ ॥

अक्रोधनान् सुप्रसादान् वदन्त्य् एतान् पुरातनाः[^३७६]** ।**
लोकस्याप्यायने युक्तान् श्राद्धे देवान् द्विजोत्तमान् ॥ ३.२०३ ॥

अपसव्यम् अग्नौ कृत्वा सर्वम् आवृत् परिक्रमम् ।
अपसव्येन हस्तेन निर्वपेद् उदकं भुवि ॥ ३.२०४ ॥

त्रींस् तु तस्माद् धविःशेषात् पिण्डान् कृत्वा समाहितः ।
औदकेनैव विधिना निर्वपेद् दक्षिणामुखः ॥ ३.२०५ ॥

न्युप्य पिण्डांस् ततस् तांस् तु प्रयतो विधिपूर्वकम् ।
तेषु दर्भेषु तं हस्तं निर्मृज्याल् लेपभागिनाम् ॥ ३.२०६ ॥

आचम्योदक् परावृत्य त्रिर् आयम्य शनैर् असून् ।
षडृतूंश् च नमस्कुर्यात् पितॄन् एव च मन्त्रवत्373** ॥ ३.२०७ ॥**

उदकं निनयेच् छेषं शनैः पिण्डान्तिके पुनः ।
अवजिघ्रेच् च तान् पिण्डान् यथान्युप्तान् समाहितः ॥ ३.२०८ ॥

पिण्डेभ्यस् स्वल्पिकां[^३८५]** मात्रां समादायानुपूर्वशः ।**
तान् एव विप्रान् आसीनान् विधिवत् पूर्वम् आशयेत् ॥ ३.२०९ ॥

ध्रियमाणे तु पितरि पूर्वेषाम् एव निर्वपेत् ।
विप्रवद् वापि तं श्राद्धं स्वकं पितरम् आशयेत् ॥ ३.२१० ॥

पिता यस्य तु वृत्तः[^३९३]** स्याज् जीवेच् चापि पितामहः ।**
पितुः स नाम संकीर्त्य कीर्तयेत् प्रपितामहम् ॥ ३.२११ ॥

पितामहो वा तच्छ्राद्धं भुञ्जीतेत्य् अब्रवीन् मनुः ।
कामं वा समनुज्ञातः स्वयम् एव समाचरेत् ॥ ३.२१२ ॥

तेषाम् दत्त्वा तु हस्तेषु सपवित्रं तिलोदकम् ।
तत् पिण्डाग्रं प्रयच्छेत् तु स्वधैषाम् अस्त्व् इति ब्रुवन् ॥ ३.२१३ ॥

पाणिभ्यां तूपसंगृह्य स्वयम् अन्नस्य वर्द्धितम् ।
विप्रान्तिके पितॄन् ध्यायन् शनकैर् उपनिक्षिपेत् ॥ ३.२१४ ॥

उभयोर् हस्तयोर् मुक्तं यद् अन्नम् उपनीयते ।
तद् विप्रलुपन्त्य् असुराः सहसा दुष्टचेतसः ॥ ३.२१५ ॥

गुणांश् च सूपशाकाद्यान् पयो दधि घृतं मधु ।
विन्यसेत् प्रयतः पूर्वं भूमाव् एव समाहितः ॥ ३.२१६ ॥

भक्ष्यं भोज्यं च विविधं मूलानि च फलानि च ।
हृद्यानि चैव मांसानि पानानि सुरभीणि च ॥ ३.२१७ ॥

उपनीय तु तत् सर्वं शनकैः सुसमाहितः ।
परिवेषयेत् प्रयतो गुणान् सर्वान् प्रचोदयन् ॥ ३.२१८ ॥

नास्रम् आपातयेज् जातु न कुप्येन् नानृतं वदेत् ।
न पादेन स्पृशेद् अन्नं न चैतद् अवधूनयेत् ॥ ३.२१९ ॥

अस्रं गमयति प्रेतान् कोपो ऽरीन् अनृतं शुनः ।
पादस्पर्शस् तु रक्षांसि दुष्कृतीन् अवधूननम् ॥ ३.२२० ॥

यद् यद् रोचेत विप्रेभ्यस् तत् तद् दद्याद् अमत्सरः ।
ब्रह्मोद्याश् च कथाः कुर्यात् पितॄणाम् एतद् ईप्सितम् ॥ ३.२२१ ॥

स्वाध्यायं श्रावयेत् पित्र्ये धर्मशास्त्राणि चैव हि ।
आख्यानानीतिहासांश् च पुराणानि खिलानि च ॥ ३.२२२ ॥

हर्षयेद् ब्राह्मणांस् तुष्टो भोजयेच् च शनैः शनैः ।
अन्नाद्येनासकृच् चैतान् गुणैश् च परिचोदयेत् ॥ ३.२२३ ॥

व्रतस्थम् अपि दौहित्रं श्राद्धे यत्नेन भोजयेत् ।
कुतपं चासनं दद्यात् तिलैश् च विकिरेन् महीम् ॥ ३.२२४ ॥

त्रीणि श्राद्धे पवित्राणि दौहित्रः कुतपस् तिलाः ।
त्रीणि चात्र प्रशंसन्ति शौचम् अक्रोधम् अत्वराम् ॥ ३.२२५ ॥

अत्युष्णं सर्वम् अन्नं स्याद् भुञ्जीरंस् ते च वाग्यताः ।
न च द्विजातयो ब्रूयुर् दात्रा पृष्टा हविर्गुणान् ॥ ३.२२६ ॥

यावद् उष्मा[^४०६]** भवत्य् अन्नं यावद् अश्नन्ति वाग्यताः ।**
पितरस् तावद् अश्नन्ति यावन् नोक्ता हविर्गुणाः ॥ ३.२२७ ॥

यद् वेष्टितशिरा भुङ्क्ते यद् भुङ्क्ते दक्षिणामुखः ।
सोपानत्कश् च यद् भुङ्क्ते तद् वै रक्षांसि भुञ्जते ॥ ३.२२८ ॥

चाण्डालश् च वराहश् च कुक्कुटः श्वा तथैव च ।
रजस्वला च षण्ढश् च नेक्षेरन्न् अश्नतो द्विजान् ॥ ३.२२९ ॥

होमे प्रदाने भोज्ये च यद् एभिर् अभिवीक्ष्यते ।
दैवे हविषि397** पित्र्ये वा तद् गच्छत्य् अयथातथम् ॥ ३.२३० ॥**

घ्राणेन सूकरो हन्ति पक्षवातेन कुक्कुटः ।
श्वा तु दृष्टिनिपातेन स्पर्शेनावरवर्णजः ॥ ३.२३१ ॥

खञ्जो वा यदि वा काणो दातुः प्रेष्यो ऽपि वा भवेत् ।
हीनातिरिक्तगत्रो वा तम् अप्य् अपनयेत् पुनः ॥ ३.२३२ ॥

ब्राह्मणं भिक्षुकं वापि भोजनार्थम् उपस्थितम् ।
ब्राह्मणैर् अभ्यनुज्ञातः शक्तितः प्रतिपूजयेत् ॥ ३.२३३ ॥

सार्ववर्णिकम् अन्नाद्यं संनीयाप्लाव्य वारिणा ।
समुत्सृजेद् भुक्तवताम् अग्रतो विकिरन् भुवि ॥ ३.२३४ ॥

असंस्कृतप्रमीतानां त्यागिनां कुलयोषिताम् ।
उच्छिष्टं भागधेयं स्याद् दर्भेषु विकिरश् च यः ॥ ३.२३५ ॥

**उच्छेषणं भूमिगतम् अजिह्मस्याशठस्य च **
दासवर्गस्य तत् पित्र्ये भागधेयं प्रचक्षते ॥ ३.२३६ ॥

आ सपिण्डक्रियाकर्म द्विजातेः संस्थितस्य तु ।
अदैवं भोजयेच् छ्राद्धं पिण्डम् एकं च408** निर्वपेत् ॥ ३.२३७ ॥**

सहपिण्डक्रियायां तु कृतायाम् अस्य धर्मतः ।
अनयैवावृता कार्यं पिण्डनिर्वपणं सुतैः ॥ ३.२३८ ॥

श्राद्धं भुक्त्वा य उच्छिष्टं वृषलाय प्रयच्छति ।
स मूढो नरकं याति कालसूत्रम् अवाक्शिराः ॥ ३.२३९ ॥

श्राद्धभुग् वृषलीतल्पं तद् अहार् यो ऽधिगच्छति ।
तस्याः पुरीषे तं मासं पितरस् तस्य शेरते ॥ ३.२४० ॥

पृष्ट्वा स्वदितम् इत्य् एवं तृप्तान् आचामयेत् ततः ।
आचान्तांश् चानुजानीयाद् अभितो439** रम्यताम् इति ॥ ३.२४१ ॥**

स्वधास्त्व् इत्य् एव तं ब्रूहुर् ब्राह्मणास् तदनन्तरम् ।
स्वधाकारः परा ह्य् आशीः सर्वेषु पितृकर्मसु ॥ ३.२४२ ॥

ततो भुक्तवतां तेषाम् अन्नशेषं निवेदयेत् ।
यथा ब्रूयुस् तथा कुर्याद् अन्ज्ञातस् ततो द्विजैः ॥ ३.२४३ ॥

पित्र्ये स्वदितम् इत्य् एव वाच्यं गोष्ठे तु सुशृतम्[^४६१]** ।**
संपन्नम् इत्य् अभ्युदये दैवे रुचितम् इत्य् अपि ॥ ३.२४४ ॥

अपराह्णस् तथा दर्भा वास्तुसंपादनं तिलाः ।
सृष्टिर् मृष्टिर् द्विजाश् चाग्र्याः श्राद्धकर्मसु संपदः ॥ ३.२४५ ॥

दर्भाः पवित्रं पूर्वाह्णो हविष्याणि च सर्वशः ।
पवित्रं यच् च पूर्वोक्तं विज्ञेया हव्यसंपदः ॥ ३.२४६ ॥

मुन्यन्नानि पयः सोमो मांसं यच् चानुपस्कृतम् ।
अक्षारलवणं चैव प्रकृत्या हविर् उच्यते ॥ ३.२४७ ॥

विसर्ज्य ब्राह्मणांस् तांस् तु प्रयतो[^४७६]** वाग्यतः शुचिः ।**
दक्षिणां दिशम् आकाङ्क्ष्यन् याचेतेमान् वरान् पितॄन् ॥ ३.२४८ ॥

दात्तारो नो ऽभिवर्द्धन्तां वेदाः संततिर् एव च ।
श्रद्धा च नो मा व्यगमद् बहुदेयं च नो ऽस्त्व् इति ॥ ३.२४९ ॥

एवं निर्वपणं कृत्वा पिण्डांस् तांस् तदनन्तरम् ।
गां विप्रम् अजम् अग्निं वा प्राशयेद् अप्सु वा क्षिपेत् ॥ ३.२५० ॥

पिण्डनिर्वपणं केचित् परस्ताद्[^४७७]** एव कुर्वते ।**
वयोभिः खादयन्त्य् अन्ये प्रक्षिपन्त्य् अनले ऽप्सु वा ॥ ३.२५१ ॥

पतिव्रता धर्मपत्नी पितृपूजनतत्परा ।
मध्यमं तु ततः पिण्डम् अद्यात् सम्यक् सुतार्थिनी ॥ ३.२५२ ॥

आयुष्मन्तं सुतं सूते यशोमेधासमन्वितम् ।
धनवन्तं प्रजावन्तं सात्विकं धार्मिकं तथा ॥ ३.२५३ ॥

प्रक्षाल्य हस्ताव् आचम्य ज्ञातिप्रायं प्रकल्पयेत् ।
ज्ञातिभ्यः सत्कृतं दत्वा बान्धवान् अपि भोजयेत् ॥ ३.२५४ ॥

उच्छेषणं तु तत् तिष्ठेद् यावद् विप्रा विसर्जिताः ।
ततो गृहबलिं कुर्याद् इति धर्मो व्यवस्थितः ॥ ३.२५५ ॥

हविर् यच् चिररात्राय यच् चानन्त्याय कल्पते ।
पितृभ्यो विधिवद् दत्तं तत् प्रवक्षाम्य् अशेषतः ॥ ३.२५६ ॥

तिलैर् व्रीहियवैर् माषैर् अद्भिर् मूलफलेन वा ।
दत्तेन मासं तृप्यन्ति विधिवत् पितरो नृणाम् ॥ ३.२५७ ॥

द्वौ मासौ मत्स्यमांसेन त्रीन् मासान् हारिणेन तु ।
औरभ्रेणाथ चतुरः शाकुनेनाथ पञ्च वै ॥ ३.२५८ ॥

षण्मासांश् छागमांसेन पार्षतेन च सप्त वै ।
अष्टाव् एणस्य मांसेन रौरवेण नवैव तु ॥ ३.२५९ ॥

दशमासांस् तु तृप्यन्ति वराहमहिषामिषैः ।
शशकूर्मयोस् तु मांसेन मासान् एकादशैव तु ॥ ३.२६० ॥

संवत्सरे तु गव्येन पयसा पायसेन च ।
वार्ध्रीणसस्य मांसेन तृप्तिर् द्वादशवार्षिकी ॥ ३.२६१ ॥

कालशाकं महाशल्काः खड्गलोहामिषं मधु ।
आनन्त्यायैव कल्प्यन्ते मुन्यन्नानि च सर्वशः ॥ ३.२६२ ॥

यत् किंचिन् मधुना मिश्रं प्रदद्यात् तु त्रयोदशीम् ।
तद् अप्य् अक्षयम् एव स्याद् वर्षासु च मघासु च ॥ ३.२६३ ॥

अपि नः स कुले भूयाद् यो नो दद्यात् त्रयोदशीम् ।
पायसं मधुसर्पिर्भ्यां प्राक्छाये कुञ्जरस्य च ॥ ३.२६४ ॥

यद् यद् ददाति विधिवत् सम्यक् श्रद्धासमन्वितः ।
तत् तत् पितॄणां भवति परत्रानन्तम् अक्षयम् ॥ ३.२६५ ॥

कृष्णपक्षे दशम्यादौ वर्जयित्वा चतुर्दशीम् ।
श्राद्धे प्रशस्तास् तिथयो यथैता न यथेतराः ॥ ३.२६६ ॥

युक्षु कुर्वन् दिनर्क्षेषु सर्वान् कामान् समश्नुते ।
अयुक्षु तु पितॄन् सर्वान् प्रजां प्राप्नोति पुष्कलाम् ॥ ३.२६७ ॥

यथा चैवापरः पक्षः पूर्वपक्षाद् विशिष्यते ।
तथा श्राद्धस्य पूर्वाह्णाद् अपराह्णो विशिष्यते ॥ ३.२६८ ॥

प्राचीनावीतिना सम्यग् अपसव्यम् अतन्द्रिणा ।
पित्र्यम् आ निधनात् कार्यं विधिवद् दर्भपाणिना ॥ ३.२६९ ॥

रात्रौ श्राद्धं न कुर्वीत राक्षसी कीर्तिता हि सा ।
संध्ययोर् उभयोश् चैव सूर्ये चैवाचिरोदिते ॥ ३.२७० ॥

अनेन विधिना श्राद्धं त्रिर् अब्दस्येह निर्वपेत् ।
हेमन्तग्रीष्मवर्षासु पाञ्चयज्ञिकम् अन्वहम् ॥ ३.२७१ ॥

न पैतृयज्ञियो होमो लौकिके ऽग्नौ विधीयते ।
न दर्शेन विना श्राद्धम् आहिताग्नेर् द्विजन्मनः ॥ ३.२७२ ॥

यद् एव तर्पयत्य् अद्भिः पितॄन् स्नात्वा द्विजोत्तमः ।
तेनैव कृत्स्नम् आप्नोति पितृयज्ञक्रियाफलम् ॥ ३.२७३ ॥

वसून् वदन्ति तु पितॄन् रुद्रांश् चैव पितामहान् ।
प्रपितामहांस् तथादित्यान् श्रुतिर् एषा पुरातनी483** ॥ ३.२७४ ॥**

विघसाशी भवेन् नित्यं नित्यं वामृतभोजनः ।
विघसो भुक्तशेषं तु यज्ञशेषं तथामृतम् ॥ ३.२७५ ॥

एतद् वो ऽभिहितं सर्वं विधानं पाञ्चयज्ञिकम् ।
द्विजातिमुख्यवृत्तीनां विधानं श्रूयताम् इति ॥ ३.२७६ ॥


  1. M G: grahaṇoktakālaṃ ↩︎

  2. M G: evam atrārād ↩︎

  3. M G: upakārakāṅgayuktād ↩︎

  4. M G 1st ed.: vidhiḥ saṃvādopagamo yataḥ ↩︎

  5. M G 1st ed.: grahaṇadarśanānuṣṭhānaprasaṅgaḥ; G 2nd ed.: grahaṇānananuṣṭhānaprasaṅgaḥ ↩︎

  6. M G 1st ed.: vastusvato vṛtta ↩︎

  7. M G 1st ed. omit: atha kiṃ ↩︎

  8. M G: anyatrāśeṣa- ↩︎

  9. M G 1st ed. : dṛṣṭa ↩︎

  10. M G: dvādaśa daśaḥ vetyādi; J omits: dvādaśa deyāḥ, but gives twelve in translation. ↩︎

  11. M G 1st ed.: chrutau ↩︎

  12. M G omit: ca ↩︎

  13. M G 1st ed.: atha vā ↩︎

  14. M G 1st ed.: -dhyayanasyānadhītavedasyādhikāraḥ ↩︎

  15. M G: prayojanāpekṣayā ↩︎

  16. M G 1st ed. add here: yady etat pṛthagvākyam | atha tu grahaṇāntikam eva cety etan naikaṃ vākyaṃ tan nāsti gṛhīte vede vratanivṛttiḥ | ↩︎

  17. M G: ṛksāmābhyāṃ ↩︎

  18. M G: ātharvaṇasyeha ↩︎

  19. M G here add: asamāptagrahaṇasya ca vratanivṛttau vratasnātakavyapadeśe ↩︎

  20. M G: medhāvittamaḥ ↩︎

  21. M G: arhati ↩︎

  22. M G 1st ed. place this sentence after “tatra tiṣṭhati” ↩︎

  23. M G 1st ed. omit: na ↩︎

  24. M G 1st ed.: yatkāryāt ↩︎

  25. M G 1st ed.: yathā nādhyayanavidhau ↩︎

  26. M G 1st ed.: -vidhau ↩︎

  27. M G: -ṣṭambho ↩︎

  28. M G: auṣadhādānādau ↩︎

  29. M G 1st ed.: niyujyata ↩︎

  30. M G 1st ed. omit: karaṇīyā, strīsevā na vidhātavyā ↩︎

  31. M G 1st ed.: sāpi ↩︎

  32. M G 1st ed.: upanayanasya ↩︎

  33. M G 1st ed. place pūjādhikārārhaṃ śayānam after vivāhāt ↩︎

  34. M G: pūrvavivāhāt ↩︎

  35. M G 1st ed.: kaścin ↩︎

  36. M G 1st ed.: samāvṛttasya saṃbhavaty eva vivāhaḥ; G 2nd ed.: asamāvṛttasya saṃbhavaty eva vivāhaḥ ↩︎

  37. M G: kriyate ↩︎

  38. M G 1st ed.: na cakṣuṣa ↩︎

  39. M G 1st ed. omit: asyāpi ↩︎

  40. M G 1st ed.: -viṣayārthaṃ; G 2nd ed: -viṣayāṃ ↩︎

  41. M G 1st ed.: anutiṣṭhato ↩︎

  42. M G 1st ed.: yā ↩︎

  43. M G 1st ed.: mātāmahī= ↩︎

  44. M G 1st ed.: pramātāmahī- ↩︎

  45. M G: saṃtatiḥ ↩︎

  46. M G 1st ed.: brāhmaṇarājanyaviṣām ↩︎

  47. M G 1st ed. omit: pañcamān mātṛta ↩︎

  48. M G 1st ed.: asuvarṇāḥ ↩︎

  49. M G: bhūmnīni ↩︎

  50. M G: vālī ↩︎

  51. M G omit: avyaṅgāṅgīṃ ↩︎

  52. M G: yady api ↩︎

  53. M G 1st ed.: ānuparibhāve ↩︎

  54. M G 1st ed omit: yā; G 2nd ed.: sā ↩︎

  55. M G: yady api ↩︎

  56. M G: vijñāyate ↩︎

  57. M G: vijñāyata ↩︎

  58. M G: avagamāt ↩︎

  59. M G: asagotrādikāyā ↩︎

  60. M G 1st ed.: kṛtā tādṛśa- ↩︎

  61. M G 1st ed.: ca guṇakarmatve ↩︎

  62. M G 1st ed.: prathamataḥ kṛta- ↩︎

  63. M G 1st ed.: kṛtāvapattyārtho ↩︎

  64. M G omit: brāhmaṇa- ↩︎

  65. M G 1st ed.: cāsvavirudhyamāne vikalpate ↩︎

  66. M G 1st ed.: siddhaḥ ↩︎

  67. M G 1st ed.: garīyaḥ syāt ↩︎

  68. M G 1st ed.: sthitayātyaye nāsty eva ↩︎

  69. M G: pāṭhāntare ↩︎

  70. M G 1st ed.: cumbanādipariphenena ↩︎

  71. M G 1st ed.: anutiṣṭhati ↩︎

  72. M G add here: yataḥ saṃbhava evātra kaiścit saptamīpañcamyau nānujñāte “saptamī pañcamī caiva mātṛtaḥ pitṛtas tathā” iti anyais tu “ūrdhvaṃ saptamāt pañcamāc ca” tatra vikalpalabhyamānā pañcamī na vivāhyā asaṃbhave tu na doṣaḥ | ↩︎

  73. M G 1st ed.: vyuddiṣṭānāṃ ↩︎

  74. M G 1st ed. : aguṇo doṣaḥ ↩︎

  75. M G 1st ed.: kramaṃ ↩︎

  76. M G: kramam ↩︎

  77. M G 1st ed.: sapiṇḍādipariṇayana ↩︎

  78. M G 1st ed.: tayor vivāhau dharmyau ↩︎

  79. M G omit: na tu ↩︎

  80. M G 1st ed.: tad ↩︎

  81. M G 1st ed.: nirapekṣāyāṃ ↩︎

  82. M G: tatrasthe ↩︎

  83. M G 1st ed.: itarāpi ↩︎

  84. M G add: asya ↩︎

  85. M G 1st ed.: -vācanamātram ↩︎

  86. M G 1st ed.: so ‘pakriyo; G 2nd ed.: sapariṣkaryaḥ ↩︎

  87. M G 1st ed.: prārabdhe tantre ↩︎

  88. M G 1st ed.: prākārapuradurgādi ↩︎

  89. M G: varjitas tu paiśāce for mantrādi varjitas tu ↩︎

  90. M G 1st ed. omit: paiśāce ↩︎

  91. M G omit: na ↩︎

  92. M G omit: na ca ↩︎

  93. M G: saṃskārabhāva- ↩︎

  94. M G 1st ed. omit: na ↩︎

  95. M G 1st ed.: yasmā ↩︎

  96. M G: sarvaviṣayapratiṣedhaḥ ↩︎

  97. M G: nā ↩︎

  98. M G 1st ed. add: teṣām api ↩︎

  99. M G 1st ed.: na me pūrvaṃ ↩︎

  100. M G 1st ed. omit: itaretarakāmyayā parasparecchayā ↩︎

  101. M G: evety (omit vā) ↩︎

  102. M G 1st ed.: pūjākhyāti ↩︎

  103. M G 1st ed.: yataś ↩︎

  104. M G 1st ed.: -patitaṃ ↩︎

  105. M G: anuṣṭhīyamānaṃ ↩︎

  106. M G: parisaṃpadyate ↩︎

  107. M G 1st ed. omit: yad ↩︎

  108. M G: saṃkāravidhitvād adhikāragrahaṇāt ↩︎

  109. M G 1st ed.: ca śakyatvād ↩︎

  110. M G omit: ca ↩︎

  111. M G: tarhi ↩︎

  112. M G 1st ed.: atrāpekṣyate ↩︎

  113. M G omit: vā ↩︎

  114. M G omit: svadāranirataḥ ↩︎

  115. M G 1st ed.: -gamane ↩︎

  116. M G add: yugmāsu putrārthī saṃviśed ārtave striyam ↩︎

  117. M G 1st ed. omit: anye ↩︎

  118. M G 1st ed.: ’lpagrahaṇaṃ ↩︎

  119. M G 1st ed. place pūrvasyaiva śeṣaḥ after gṛhyante ↩︎

  120. M G: varād ādātavyaṃ ↩︎

  121. M G: gṛhadharmapaktiṃ ↩︎

  122. M G 1st ed.: satkṛtadāra- ↩︎

  123. M G: yady api ↩︎

  124. M G: kuryān na ↩︎

  125. M G: na yuktaṃ ↩︎

  126. M G: cullyādidhāraṇe ‘pi taddoṣaḥ tanniṣkṛtyarthatayā ↩︎

  127. M G omit: ca ↩︎

  128. M G: iti cokto ↩︎

  129. M G 1st ed.: puruṣarājaḥ ↩︎

  130. M G: yathādhānavidhiḥ ↩︎

  131. M G: yady api ↩︎

  132. M G: ca vā ↩︎

  133. M G 1st ed.: bhṛtyānāṃ ↩︎

  134. M G 1st ed.: yady ayaṃ ↩︎

  135. M G 1st ed.: daivakarmaṇi ↩︎

  136. M G 1st ed.: tacchrutasya ↩︎

  137. M G: upari kriyante ↩︎

  138. M G 1st ed.: tān ↩︎

  139. M G: tvārthalopān ↩︎

  140. M G: cehecchatā nityaṃ ↩︎

  141. M G 1st ed. omit: atyantaṃ yasya sukhasyānto nāsti ↩︎

  142. M G 1st ed.: ‘śakyaṃ ↩︎

  143. M G 1st ed.: doṣeṇa kim ucyate ↩︎

  144. M G: sukhakāmenetarac ↩︎

  145. M G: āditsata ↩︎

  146. M G 1st ed. omit: yad ↩︎

  147. M G 1st ed.: -lepanena | atrocyate ↩︎

  148. M G 1st ed.: naitad ↩︎

  149. M G 1st ed.: tathā vidyābhyāsāt ↩︎

  150. G 2nd ed.: bhaktiḥ ↩︎

  151. M G 1st ed.: aprāṇyarcākārata eva ↩︎

  152. M G 1st ed.: homo ↩︎

  153. M G 1st ed.L nārcayet ↩︎

  154. M G: -arthatāyuktā ↩︎

  155. M G: sarvārthaniṣpannapākena (G 2nd ed.: sarvārthe) ↩︎

  156. M G 1st ed.L vā vidhihomādi- ↩︎

  157. M G: - kārāt pradarśanārthaḥ ↩︎

  158. M G: śrutaḥ ↩︎

  159. M G: ‘dhikāram ↩︎

  160. M G 1st ed.: -āvartam ↩︎

  161. M G 1st ed.: pratidivasam ↩︎

  162. M G 1st ed.: -sahacaryāt ↩︎

  163. M G: divācāribhya ↩︎

  164. J: ‘rdhaḥ ślokaḥ ↩︎

  165. M G 1st ed.: mantragṛhītam; G 2nd ed.: mātraṃ (pātre) gṛhītam ↩︎

  166. M G 1st ed.: vāyasānāṃ ↩︎

  167. M G 1st ed.: -kṣayyāmayāvyādayaḥ ↩︎

  168. M G 1st ed.: śvādayaḥ ↩︎

  169. M G 1st ed.: anugrahaṃ ↩︎

  170. M G: brahmaprāptiḥ ↩︎

  171. M G: evaṃ yuktam ↩︎

  172. M G 1st ed: bhikṣa ↩︎

  173. M G 1st ed.: āvacyo ↩︎

  174. M G: tat ↩︎

  175. M G 1st ed. omit: satkṛtya pūjayitvā ↩︎

  176. M G 1st ed.: arthatraya- ↩︎

  177. M G: bhasmībhūteṣu ↩︎

  178. M G 1st ed.: satkṛtya ↩︎

  179. M G: gṛhāgārād ↩︎

  180. G 1st ed. adds: saṃśliṣṭaḥ ↩︎

  181. M G: dhi ↩︎

  182. M G: nādhikaraṇāntarakalpanā ↩︎

  183. M G: anyo vā ↩︎

  184. M G 1st ed.: ‘gra ↩︎

  185. G: svavāsinyo ↩︎

  186. G: svavāsinya ↩︎

  187. M G: jātyādayaḥ ↩︎

  188. M G 1st ed. omit: idam ↩︎

  189. M: ardhaśloko; G 1st ed: asyārdhaśloko — for ādyo ‘rdhaśloko ↩︎

  190. M G omit: pūrvaṃ ↩︎

  191. M G 1st ed. omit: na ↩︎

  192. M G 1st ed. add: mṛṣā ↩︎

  193. M G: pacanīyam ↩︎

  194. M G: vidhyantareṇātikrameṇāpi ↩︎

  195. M G omit the section: evaṃ hy āhuḥ . . . atithyādibhuktaśiṣṭaṃ vidhīyate (G 2nd ed. includes just evaṃ hy āhuḥ and the verse that follows. ↩︎

  196. M G 1st ed.: parisaṃvatsarāt ↩︎

  197. M G J: yathaivānyo (I follow AitB reading) ↩︎

  198. M G 1st ed.: āyuṣyam iti for āyur vai ghṛtam itivat ↩︎

  199. G 1st ed.: arcārhāḥ ↩︎

  200. M: yajñanimitte; G: yajñe nirvṛtte ↩︎

  201. M G 1st ed.: gor madhu- ↩︎

  202. M G 1st ed. omit: ācārya ↩︎

  203. M G: nirmite ↩︎

  204. G: nimantrānītau ↩︎

  205. M G: dadaditi ↩︎

  206. M G: pākayajñiyo vidhir ↩︎

  207. J: -śabdaś ↩︎

  208. M G: nanu ↩︎

  209. M G 1st ed. omit: na ca ↩︎

  210. M G: śabdair ↩︎

  211. M G 1st ed. omit: anujñāto ‘sya namaskāro ‘mantraḥ ↩︎

  212. M G: na ca for tatra ca ↩︎

  213. M G 1st ed.: viniyogasiddhir ↩︎

  214. M G: prasajjeta ↩︎

  215. M G 1st ed. omit: draṣṭavyam ↩︎

  216. G 1st ed.: tādvad ↩︎

  217. G 1st ed. adds: atrāha | mā bhūd dvayor eko ‘pi tāvanto bhojanīyāḥ | ↩︎

  218. M G 1st ed. add: vidhukṣaye tasmin yuktasyaiti nityaṃ pretakṛtyaiva laukikī na yathā daivāni karmāṇi | ↩︎

  219. M G: vidhukṣaye ↩︎

  220. M G: ca ↩︎

  221. M G: aśrotriyāya ↩︎

  222. M G: bhojayet ↩︎

  223. M G 1st ed.: pāragaḥ samāptigaḥ vedaparagaḥ ↩︎

  224. M G: yathātithir ↩︎

  225. M G: ṛco yato ↩︎

  226. M G 1st ed. omit: ātmasāt karoti ↩︎

  227. M G: utkṛṣṭā adhikāḥ tebhyo ↩︎

  228. M G 1st ed. add: tair yad arthaṃ śrāddham ārabdhaṃ saṃdīptān taptāyaḥpiṇḍān yamapuruṣair āśyate | ↩︎

  229. M G 1st ed. omit: hastau; G 2nd ed.: hastau rudhiradigdhau ↩︎

  230. M G add: pāṭhāntaraṃ pretyeti bhoktur eva pretyatā | nāviduṣā daivapitryayor bhoktavyam | J puts this at end of commentary on 2.123. ↩︎

  231. M G: āyudhaviśeṣe ↩︎

  232. M G: ayolaguḍaḥ ↩︎

  233. M G 1st ed. omit: yadarthaṃ śrāddam ārabdhaṃ sa dīptān taptāyaḥpiṇḍān yamapuruṣair āśyate | G 2nd ed. places it after doṣo na bhoktuḥ. ↩︎

  234. M G 1st ed. omit: na ↩︎

  235. M G add: syāt ↩︎

  236. M G place this at the end of the previous verse. ↩︎

  237. M G: tasmin niṣṭhas ↩︎

  238. M G 1st ed.: tatra ↩︎

  239. M G 1st ed.: prakarṣo ‘sty eva guṇāḥ ↩︎

  240. M G 1st ed.: tena ↩︎

  241. M G 1st ed.: jñānaniṣṭhaparivrājako; G 2nd ed.: jñānaniṣṭhāparivrājako ↩︎

  242. M G: ca nāśramiṇo ↩︎

  243. M G 1st ed. add: api ↩︎

  244. M G 1st ed.: kevalayor brāhmaṇayor bhojanaṃ ↩︎

  245. M G 1st ed.: prāyeṇa ↩︎

  246. M G 1st ed.: śrāddhakṛcchratāyā ↩︎

  247. M G: niyatasaṃjñam ↩︎

  248. M G 1st ed.: prāyeṇāpi ↩︎

  249. M G 1st ed.: āpyāpi ↩︎

  250. M G: mitrabhāvād ↩︎

  251. M G: maitryādisahabhojanaṃ ↩︎

  252. M G 1st ed.: na karṣako ↩︎

  253. J: dharmeṣv ↩︎

  254. M G: kṛtsnaśākhā tatrādhyāyī ↩︎

  255. M G: -brāhmaṇādānāt ↩︎

  256. M G 1st ed. omit: pañca- ↩︎

  257. M G 1st ed.: atithim ↩︎

  258. M G 1st ed.: agre ↩︎

  259. M G 1st ed. add: kāṇādivarjanārtham ↩︎

  260. M G: vṛttidvaya- ↩︎

  261. M G: manupratiṣedhā- ↩︎

  262. M G 1st ed.: anadhītavedaś cet agṛhītavedaś cet ↩︎

  263. M G omit: api dauhitram ↩︎

  264. M G add: tatra ↩︎

  265. M G: vikeśendriyo ↩︎

  266. M G: ca hi ↩︎

  267. M G: dūrvā ↩︎

  268. M G: tāvanmātreṇāpi dadhāti ↩︎

  269. M G 1st ed omit: pratiṣiddhāḥ paṇā; G 2nd ed.: te in place of pratiṣiddhāḥ paṇā ↩︎

  270. M G 1st ed.: tatas tasyehāprāptir ↩︎

  271. M G 1st ed.: kenāpi ↩︎

  272. M G: rūpasaṃpannamanoharāvayavasaṃniveśavayaḥsaṃpannaḥ | ↩︎

  273. M G 1st ed.: apratyakṣanyāyaṃ ↩︎

  274. M G: punarūḍhāṃ ↩︎

  275. M G: cārthavāde ↩︎

  276. M G: hy utpannabuddhiḥ ↩︎

  277. M G 1st ed.: śapathena vihitaṃ sukṛtaiḥ sādhitān svair iti, for: sukṛtaṃ sukṛtaiḥ sādhitaṃ dharmam ↩︎

  278. G 2nd ed.: saṃbādhakatvaṃ ↩︎

  279. M G 1st ed.: apratirodhaḥ ↩︎

  280. M G 1st ed.: vadati ↩︎

  281. M G: upāṃśubhedī rasadaḥ satrī ↩︎

  282. M G 1st ed. add: dyūtajñaḥ ↩︎

  283. M G omit: dyūtaṃ ↩︎

  284. M G 1st ed.: anṛtastrīka; G 2nd ed.: anṛtaśrīka ↩︎

  285. M G: dhātuḥsaṃkṣobheṇa ↩︎

  286. M G: damanakaḥ ↩︎

  287. M G: evāvaraṇe ↩︎

  288. M G: prāgukta ↩︎

  289. The Pāṇinian sūtra reads: nandigrahipacādibhyo lyuṇinyatraḥ | ↩︎

  290. M G: haviṣi ↩︎

  291. M G 1st ed.: yad dattaṃ ↩︎

  292. M G: ca paṅktāv api gṛhyete ↩︎

  293. M G 1st ed.: praṣṭavyaḥ ↩︎

  294. It is difficult to identify the passage precisely, but see VaDh 6.11; 8.3; 12.27 etc. ↩︎

  295. M G: niṣedhaparivarjane varjitaḥ ↩︎

  296. M G 1st ed.: parivettā ↩︎

  297. M G: tādṛśyayā ↩︎

  298. M G: nāpūrvakāriṇām ↩︎

  299. M G 1st ed.: hy upohyate ↩︎

  300. M G J: paṅktiṃ gataḥ ↩︎

  301. M G: yasminn ↩︎

  302. M G: apāṅkteṣu ↩︎

  303. M G 1st ed.: na ced ↩︎

  304. M G place tāni after aṅgāni ↩︎

  305. M G 1st ed.: nedānīṃ ↩︎

  306. M G 1st ed. omit the section sati śrotiyatve . . . vyaktyapekṣam, and instead give the following: sati śrotriyatvād viguṇayoge adhiko ‘yaṃ guṇo draṣṭavyaḥ paṅktipāvanahetutayā na bahuvacanaṃ vyaktyapekṣam | ↩︎

  307. G 1st ed. in place of triṇāciketākhyo . . . sa triṇāciketaḥ, reads: triṇāciketaṃ yajurvekaikadeśaḥ tad vrataṃ ca | tadvratācaraṇena tadadhyāyī triṇāciketaḥ | ↩︎

  308. G: prājñayā ↩︎

  309. G 1st ed.: pārapakva- ↩︎

  310. M G: nimantrayeta ↩︎

  311. G adds: yo ‘sau ↩︎

  312. M: parirakṣan; G: parirakṣeta ↩︎

  313. M G 1st ed.: nādhīyīta ↩︎

  314. M G: vāyavo ’nugacchanti ↩︎

  315. M G 1st ed.: vāyupramāṇaḥ puruṣo gacchaty anugacchati ↩︎

  316. M G 1st ed.: tatra satyāṃ ↩︎

  317. G: yat ↩︎

  318. M G omit: te ca ↩︎

  319. M G 1st ed. add: pūrvaṃ ↩︎

  320. M: kalpāntare te ‘py ete; G 1st ed.: kalpāntareṇa te ‘py ete ↩︎

  321. M G: sarvasyātmīyapitaraḥ ↩︎

  322. M G: coditaḥ ↩︎

  323. M G: vasiṣṭha- ↩︎

  324. M G: vidheyatve ↩︎

  325. M G: yathāvarṇaśrāddhe ↩︎

  326. M G: tāvakatve ↩︎

  327. M G: yena na ↩︎

  328. M G add: prathitaprabhāvāḥ | ṛṣayaś ca ↩︎

  329. M: gotranirdeśo; G 1st ed.: gotranirdeśa ↩︎

  330. M G add: putrikānuliṅgā iti ↩︎

  331. M G: prasajyate ↩︎

  332. MG add: gotrasya ↩︎

  333. M G: -nāmakās teṣām ↩︎

  334. M G add: ca ↩︎

  335. M G omit: ca na ↩︎

  336. M G add: na ↩︎

  337. M G: kṛtakaraṇīyatayā ↩︎

  338. G 1st ed: etan nityaṃ ↩︎

  339. M G 1st ed.- devatāṃs tv ↩︎

  340. G 2nd ed. omits uktārthaḥ . . . indrādayaḥ ↩︎

  341. M G: caivaṃ ↩︎

  342. M G: vā niyamavacanād ↩︎

  343. M G 1st ed.: sauvarṇena ↩︎

  344. M G: vādaḥ ↩︎

  345. M G add this passage: harṣayed brāhmaṇān iti | tathā kaścin madhurarasapriyo ‘paro kṣārarasapriyas tatra bhakṣyaṃ bhojyaṃ ca vividhaṃ pānāni surabhīṇi ceti bahuṣu pānakeṣu satsu yady anyānurodhena bhavatu ↩︎

  346. M G omit: rakṣārtham iva ↩︎

  347. M G: nimantrayeta ↩︎

  348. M G: daivopakramaṃ viśeṣeṇa ↩︎

  349. M G 1st ed.: tāvatprāvṛttikenaiva; G 2nd ed.: tatprāvṛttikenaiva ↩︎

  350. M G1st ed. add: padārthadharmaḥ ↩︎

  351. M: tasmād upakramaḥ samāno devādiḥ; G: devādinā ↩︎

  352. M G: śrāddhe nityatuṣṭāḥ ↩︎

  353. M G: sahapavitrāṃs ↩︎

  354. M G: tena hi te prārthitā ↩︎

  355. G 1st ed. omits: tatra ↩︎

  356. G: bhāryāyā ↩︎

  357. M G 1st ed. omit: na ↩︎

  358. M G 1st ed.: anadhikārā ucyante ↩︎

  359. M G: copanayād ↩︎

  360. M G 1st ed.: bhāryāvivāhe ↩︎

  361. M G: tadā ↩︎

  362. M G omit: na ↩︎

  363. M G: dharmāt ↩︎

  364. M G: tataś ca ↩︎

  365. M G: ced ↩︎

  366. M G 1st ed.: vedaṃ ↩︎

  367. M G: purātanamunaya ↩︎

  368. M G: tataḥ ↩︎

  369. M G: carusādhanīya ↩︎

  370. M G 1st ed.: -dakasya vā ↩︎

  371. M G: kriyate ↩︎

  372. G 1st ed: uṣmā ca saṃkrāmati; G 2nd ed.: uṣmā vā saṃkrāmati; M omits: saṃkrāmati ↩︎

  373. M G: mantravit ↩︎

  374. M G: prakṛtavacanair evāpūrvam ↩︎

  375. M G omit: namas te bhrātaḥ ↩︎

  376. M G: brāhmaṇa ↩︎

  377. M G: bhojyet ↩︎

  378. M G 1st ed: pitṛbhyo hitam ↩︎

  379. J: piṇḍe ujjanādi ↩︎

  380. M G: dṛṣṭārtham ↩︎

  381. M G: anujñātvāpi mātāmaham prārthya ↩︎

  382. M G: eṣv akāmaṃ ↩︎

  383. M G add: vaser arthasyeti ↩︎

  384. M G: eṣām etat ↩︎

  385. M: ghṛtapūpādi; G: ghṛtapūpādiḥ ↩︎

  386. M G: saramādūtyam ↩︎

  387. M G: brahmodyaṃ ↩︎

  388. M G: pariyuktena ↩︎

  389. M G: grāsā grahītavyā hy etat ↩︎

  390. M G omit: mahīm ↩︎

  391. M GL ucchiṣṭadānatvāt ↩︎

  392. M G 1st ed.: api bhayādināpi; G 2nd ed.: abhinayādir api ↩︎

  393. M G: yat ↩︎

  394. M G omit: sūtrādes tu na niṣedhaḥ | na hi tatra veṣṭanavyavahāro loke ↩︎

  395. M G add: prākpitrādes tu na niṣedhaḥ | na hi tatra veṣṭanavyavahāro loke (*see previous note) ↩︎

  396. M G: carmamayyau ↩︎

  397. M G: karmaṇi ↩︎

  398. M G: kriyamāṇamātraṃ ↩︎

  399. M G: vyākhyānam ↩︎

  400. M G: jaḍaprakṛtitvāt ↩︎

  401. M G 1st ed.: vyavakṣitatvarūpā ↩︎

  402. M G: ‘vadyam ↩︎

  403. M G: sparśe ↩︎

  404. M omits the commentary on this verse ↩︎

  405. M G 1st ed. omit: bhāga eva ↩︎

  406. G 1st ed. J: -ocyete ↩︎

  407. M G: svatantrāḥ, and add: anye ↩︎

  408. M G: tu ↩︎

  409. M G 1st ed. omit: tat ↩︎

  410. M G add: na ↩︎

  411. M G: āvāhayet ↩︎

  412. M G 1st ed. omit: na nirdiśet ↩︎

  413. M G: vidvān ↩︎

  414. M G 1st ed.: sahavacanagṛhītaṃ ↩︎

  415. M G 1st ed.: saṃmīlitās ↩︎

  416. M G: virudhyeta ↩︎

  417. M G 1st ed.: ‘yataḥ ↩︎

  418. M G: iti kecit ↩︎

  419. M G 1st ed.: amāvāsyāyās tatprāptau māsikaśabdaśravaṇāt; G 2nd ed: amāvāsyāyā utpattau māsikaśabdaśravaṇāt ↩︎

  420. M G 1st ed. omit: na hi ↩︎

  421. M G: tasmān na māsikam eva śrāddhaṃ tasmān na māsikaśabdasyaikoddiṣṭaviśeṣaviṣyatāyāṃ ↩︎

  422. M G omit: sa ↩︎

  423. G 2nd ed. omits: ta ucyante | yaś ca nikṣipyate . . . ity evam eva ↩︎

  424. M G: viniyogaś ca saṃsarjanaṃ na ↩︎

  425. M G: tasmān na mantrāt pūrvapratipattiḥ ↩︎

  426. M G: caturthaḥ śabdaḥ ↩︎

  427. M G: āvāhayet ↩︎

  428. M G 1st ed.: yathāyaṃ; G 2nd ed: yo ‘yaṃ ↩︎

  429. M G: vācyaṃ ↩︎

  430. M G: nirūpya ↩︎

  431. M G 1st ed.: tatra ↩︎

  432. M G: samuccayārtho yaś cakāraḥ ↩︎

  433. M G 1st ed.: ca ↩︎

  434. M G 1st ed.: yadyanaṃtāni ↩︎

  435. G 1st ed: kim ayāmāvāsyāyāṃ’ G 2nd ed: kinayāmāvāsyāyāṃ ↩︎

  436. M G omit: atra ↩︎

  437. M G: vṛṣasyantī ↩︎

  438. M G: prakarṇārthaś ↩︎

  439. M G: abhibho ↩︎

  440. M G: yady ↩︎

  441. M G: yantraṇayātraṃ ↩︎

  442. M G omit: tu ↩︎

  443. G 1st ed: tṛptānām ↩︎

  444. M omits: tṛptān . . . praṣṭavyāḥ ↩︎

  445. M G: abhibho ↩︎

  446. M G omit: anujñātaḥ ato ↩︎

  447. M G: -pravṛttaiḥ ↩︎

  448. G: pariśiṣṭyaivaṃ ↩︎

  449. G: khāditam ↩︎

  450. G: svadita ↩︎

  451. M omits: ataś ca śrāddhakṛtā . . . prīṇayitavyāḥ ↩︎

  452. M: suśritam; G: śrutam ↩︎

  453. M G 1st ed.: saṃpādayitavyāḥ anyāni ↩︎

  454. M G 1st ed: ataḥ ↩︎

  455. M G: dakṣiṇā- ↩︎

  456. M G omit: haviṣyāṇi pūrva- ↩︎

  457. M G: yac coktaṃ pūrvoktaṃ vā ↩︎

  458. M G: arhaḥ ↩︎

  459. M G: kiṃ dvandvagarbhe ↩︎

  460. M G: anāśritaviśeṣeṇa tad dhavir jñēyam ↩︎

  461. M G: purastāt ↩︎

  462. M G omit: kecit ↩︎

  463. M G: evānuditam ↩︎

  464. M G: purastāt ↩︎

  465. M: pitṛbhaktiḥ; G 1st ed.: patikavratā ↩︎

  466. M G 1st ed.: ukte ‘dṛṣṭebhya ↩︎

  467. M G: tatra ↩︎

  468. M G: bhūtasya yajña ↩︎

  469. M G 1st ed.: yac cānantyāya kenacid vacanaṃ naivaitad ubhayaṃ; G 2nd ed.: yac cānantyāya kalpate | dīrghakālatṛptaye jāyate kenacid vacanaṃ naivaitad ubhayaṃ ↩︎

  470. M G 1st ed.: vividhadattair ↩︎

  471. M G add: yathā ↩︎

  472. M G: trayodṛśy- ↩︎

  473. M G: -navamyas ↩︎

  474. M G 1st ed.: nyūne bhukte bhavanti vaktāto nāsmābhir atyabhuktam iti; G 2nd ed.: nyūne bhukte ‘bhukte iti bhavanti vaktāto nāsmābhir atyabhuktam iti ↩︎

  475. J: tv ayuktam (but Jha’s translation appears to presuppose yuktam) ↩︎

  476. M G: yal laukiko ↩︎

  477. M G: homasya ↩︎

  478. M G: (omits na) darśapaurṇamāsayor anadhikāraḥ ↩︎

  479. M G: asty eva evam ↩︎

  480. M G: anāhitāgner nitye ↩︎

  481. M G: āhitāgneḥ ↩︎

  482. M G: ata āhitāgninā ↩︎

  483. M G J: sanātanī (but see the commentary, which as purātanī) ↩︎

  484. M G: tristhānāvasthādyā ↩︎

  485. M G add: tu ↩︎

  486. J: bhuktaśeṣaṃ ↩︎

  487. J: pāṭhasāmarthyād ↩︎

  488. M G: anyat tu ↩︎

  489. M G: -nyāsopagate coktaprayojanāni ↩︎