०२

अथ द्वितीयाध्यायः

विद्वद्भिः सेवितः सद्भिर् नित्यम् अद्वेषरागिभिः ।
हृदयेनाभ्यन्ज्ञातो यो धर्मस् तं निबोधत ॥ २.१ ॥

कामात्मता न प्रशस्ता न चैवेहास्त्य् अकामता ।
काम्यो हि वेदाधिगमः कर्मयोगश् च वैदिकः ॥ २.२ ॥

संकल्पमूलः कामो वै यज्ञाः संकल्पसंभवाः।
व्रतानि यमधर्माश् च सर्वे संकल्पजाः स्मृताः ॥ २.३ ॥

अकामस्य क्रिया काचिद् दृश्यते नेह कर्हिचित् ।
यद् यद् धि कुरुते किंचित् तत् तत् कामस्य चेष्टितम् ॥ २.४ ॥

तेषु सम्यग् वर्तमानो गच्छत्य् अमरलोकताम् ।
यथासंकल्पितांश् चेह सर्वान् कामान् समश्नुते ॥ २.५ ॥

वेदो ऽखिलो धर्ममूलं स्मृतिशीले च तद्विदाम् ।
आचारश् चैव साधूनाम् आत्मनस् तुष्टिर् एव च ॥ २.६ ॥

यः कश्चित् कस्यचिद् धर्मो मनुना परिकीर्तितः ।
स सर्वो ऽभिहितो वेदे सर्वज्ञानमयो हि सः ॥ २.७ ॥

सर्वं तु समवेक्ष्येदं निखिलं ज्ञानचक्षुषा ।
श्रुतिप्रामाण्यतो विद्वान् स्वधर्मे निविशेत वै ॥ २.८ ॥

श्रुतिस्मृत्युदितं धर्मम्[^६३]** अनुतिष्ठन् हि मानवः ।**
इह कीर्तिम् अवाप्नोति प्रेत्य चानुत्तमं सुखम् ॥ २.९ ॥

श्रुतिस् तु वेदो विज्ञेयो धर्मशास्त्रं तु वै स्मृतिः ।
ते सर्वार्थेष्व् अमीमांस्ये ताभ्यां धर्मो हि निर्बभौ ॥ २.१० ॥

यो ऽवमन्येत ते मूले हेतुशास्त्राश्रयाद् द्विजः ।
स साधुभिर् बहिष्कार्यो नास्तिको वेदनिन्दकः ॥ २.११ ॥

वेदः स्मृतिः सदाचारः स्वस्य च प्रियम् आत्मनः ।
एतच् चतुर्विधं प्राहुः साक्षाद् धर्मस्य लक्षणम् ॥ २.१२ ॥

अर्थकामेष्व् असक्तानां धर्मज्ञानं विधीयते ।
धर्मं जिज्ञासमानानां प्रमाणं परमं श्रुतिः ॥ २.१३ ॥

श्रुतिद्वैधं तु यत्र स्यात् तत्र धर्माव् उभौ स्मृतौ ।
उभाव् अपि हि तौ धर्मौ सम्यग् उक्तौ मनीषिभिः ॥ २.१४ ॥

उदिते ऽनुदिते चैव समयाध्युषिते तथा ।
सर्वथा वर्तते यज्ञ इतीयं वैदिकी स्रुतिः ॥ २.१५ ॥

निषेकादिश्मशानान्तो मन्त्रैर् यस्योदितो विधिः ।
तस्य शास्त्रे ऽधिकारो ऽस्मिञ् ज्ञेयो नान्यस्य कस्यचित् ॥ २.१६ ॥

सरस्वतीदृषद्वत्योर् देवनद्योर् यद् अन्तरम् ।
तं देवनिर्मितं देशं ब्रह्मावर्तं प्रचक्षते ॥ २.१७ ॥

तस्मिन् देशे य आचारः पारंपर्यक्रमागतः ।
वर्णानां सान्तरालानां स सदाचर उच्यते ॥ २.१८ ॥

कुरुक्षेत्रं च मत्स्याश् च पञ्चालाः शूरसेनकाः ।
एष ब्रह्मर्षिदेशो वै ब्रह्मावर्ताद् अनन्तरः॥ २.१९ ॥

एतद्देशप्रसूतस्य सकाशाद् अग्रजन्मनः ।
स्वं स्वं चरित्रं शिक्षेरन् पृथिव्यां सर्वमानवाः ॥ २.२० ॥

हिमवद्विन्ध्ययोर् मध्यं यत् प्राग् विनशनाद् अपि ।
प्रत्यग् एव प्रयागाच् च मध्यदेशः प्रकीर्तितः ॥ २.२१ ॥

आ समुद्रात् तु वै पूर्वाद् आ समुदाच् च पश्चिमात् ।
तयोर् एवान्तरं गिर्योर् आर्यावर्तं विदुर् बुधाः ॥ २.२२ ॥

कृष्णसारस् तु चरति मृगो यत्र स्वभावतः ।
स ज्ञेयो यज्ञियो देशो म्लेच्छदेशस् त्व् अतः परः ॥ २.२३ ॥

एतान् द्विजातयो देशान् संश्रयेरन् प्रयत्नतः ।
शूद्रस् तु यस्मिंस् तस्मिन् वा निवसेद् वृत्तिकर्शितः ॥ २.२४ ॥

एषा धर्मस्य वो योनिः समासेन प्रकीर्तिता ।
संभवश् चास्य सर्वस्य वर्णधर्मान् निबोधत ॥ २.२५ ॥

वैदिकैः कर्मभिः पुण्यैर् निषेकादिर् द्विजन्मनाम् ।
कार्यः शरीरसंस्कारः पावनः प्रेत्य चेह च ॥ २.२६

मन्त्रप्रयोगा वैदिककर्माणि । वेदा मन्त्रा इहाभिप्रेताः । तेषां यान्य् उच्चारणानि तानि तत्र भवानि । अतो ऽध्यात्मादित्वाठ् ठक् । वेदमूलत्वाद् वोपचरितो वैदिकशब्दः । कर्मशब्देन च इतिकर्तव्यतारूपं कर्म गृह्यते । ततश् च कर्मभिर् निषेकादिः संस्कारः कार्य इति साध्यसाधनभेदोपपत्तिः । प्रधानं निषेको मन्त्रोच्चारणम् इतिकर्तव्यता ।

  • निषेको योनौ शुक्रनिक्षेपः । स आदिर् यस्य संस्कारकलापस्य वक्ष्यमाणस्योपनयनपर्यन्तस्य । एकवचनं शरीरसंस्कार इति समुदायापेक्षम् । संस्कारशब्देन च सगुणशरीरनिर्वर्तकम् उच्यते । तत्र निषेको निर्वर्तको ऽन्यानि127 विशेषजनकानि ।
  • एतद् एवाह- पावन इति । पावयति अशुद्धताम् अपकर्षतीति पावनः । प्रेत्य चेह चेति । संस्कृतस्य सर्वत्रात्र दृष्टादृष्टफलेषु कर्मसु कारीरीज्योतिष्टोमादिष्व् अधिकाराद् उभयलोकोपकारकत्वम् आह । पुण्यैः शुभैर् मङ्गलैर् इति यावत् । सौभाग्यम् आवहन्ति दौभाग्यं चापनुदन्तीति पुण्यपावनशब्दयोर् अर्थभेदः । द्विजमनाम् इति शूद्रपर्युदासार्थम् । संस्कार्यनिर्देशश् चायम् । लक्षणया च त्रैवर्णिकाः प्रतीयन्ते । न हि तदानीं द्विजन्मानो भवन्ति ॥ २.२६ ॥

गार्भैर् होमैर् जातकर्मचौडमौञ्जीनिबन्धनैः ।
बैजिकं गार्भिकं चैनो द्विजानाम् अपमृज्यते ॥ २.२७ ॥

स्वाध्यायेन व्रतैर् होमैस् त्रैविद्येनेज्यया सुतैः ।
महायज्ञैश् च यज्ञैश् च ब्राह्मीयं क्रियते तनुः ॥ २.२८ ॥

प्राङ् नाभिवर्धनात् पुंसो जातकर्म विधीयते ।
मन्त्रवत् प्राशनं चास्य हिरण्यमधुसर्पिषाम् ॥ २.२९ ॥

नामधेयं दशम्यां तु द्वादश्यां वास्य कारयेत् ।
पुण्ये तिथौ मुहूर्ते वा नक्षत्रे वा गुणान्विते ॥ २.३० ॥

मङ्गल्यं ब्राह्मणस्य स्यात् क्षत्रियस्य बलान्वितम् ।
वैश्यस्य धनसंयुक्तं शूद्रस्य तु जुगुप्सितम् ॥ २.३१ ॥

शर्मवद् ब्राह्मणस्य स्याद् राज्ञो रक्षासमन्वितम् ।
वैश्यस्य पुष्टिसंयुक्तं शूद्रस्य प्रेष्यसंयुतम् ॥ २.३२ ॥

स्त्रीणां सुखोद्यम् अक्रूरं विस्पष्टार्थं मनोहरम् ।
मङ्गल्यं दीर्घवर्णान्तम् आशीर्वादाभिधानवत् ॥ २.३३ ॥

चतुर्थे मासि कर्तव्यं शिशोर् निष्क्रमणं गृहात् ।
षष्ठे ऽन्नप्राशनं मासि यद् वेष्टं मङ्गलं कुले ॥ २.३४ ॥

चूडाकर्म द्विजातीनां सर्वेषाम् एव धर्मतः ।
प्रथमे ऽब्दे तृतीये वा कर्तव्यं श्रुतिचोदनात् ॥ २.३५ ॥

गर्भाष्टमे ऽब्दे कुर्वीत ब्राह्मणस्यौपनायनम् ।
गर्भाद् एकादशे राज्ञो गर्भात् तु द्वादशे विशः ॥ २.३६ ॥

ब्रह्मवर्चसकामस्य कार्यं विप्रस्य पञ्चमे ।
राज्ञो बलार्थिनः षष्ठे वैश्यस्येहार्थिनो ऽष्टमे ॥ २.३७ ॥

आ ष्ōडशाद् ब्राह्मणस्य सावित्री नातिवर्तते ।
आ द्वाविंशात् क्षत्रबन्धोर् आ चतुर्विंशतेर् विशः ॥ २.३८ ॥

अत ऊर्ध्वं त्रयो ऽप्य् एते यथाकालं असंस्कृताः ।
सावित्रीपतिता व्रात्या भवन्त्य् आर्यविघर्हिताः ॥ २.३९ ॥

नैतैर् अपूतैर् विधिवद् आपद्य् अपि हि कर्हिचित् ।
ब्राःमान् यौनांश् च संबन्धान् नाचरेद् ब्राह्मणैः सह ॥ २.४० ॥

कार्ष्णरौरवबास्तानि चर्माणि ब्रह्मचारिणः ।
वसीरन्न् आनुपूर्व्येण शाणक्षौमाविकानि च ॥ २.४१ ॥

मौञ्जी त्रिवृत् समा शल्क्ष्णा कार्या विप्रस्य मेखला ।
क्षत्रियस्य तु मौर्वी ज्या वैश्यस्य शणतान्तवी ॥ २.४२ ॥

मुञ्जालाभे तु कर्तव्याः कुशाश्मन्तकबल्वजैः ।
त्रिवृत्ता ग्रन्थिनैकेन त्रिभिः पञ्चभिर् एव वा ॥ २.४३ ॥

कार्पासम् उपवीतं स्याद् विप्रस्योर्ध्ववृतं त्रिवृत् ।
शणसूत्रमयं राज्ञो वैश्यस्याविकसौत्रिकम् ॥ २.४४ ॥

ब्राह्मणो बैल्वपालाशौ क्षत्रियो वाटखादिरौ ।
पैलवौदुम्बरौ वैश्यो दण्डान् अर्हन्ति धर्मतः ॥ २.४५ ॥

केशान्तिको ब्राह्मणस्य दण्डः कार्यः प्रमाणतः ।
ललाटसंमितो राज्ञः स्यात् तु नासान्तिको विशः ॥ २.४६ ॥

ऋजवस् ते तु सर्वे स्युर् अव्रणाः सौम्यदर्शनाः ।
अनुद्वेगकरा नॄणां सत्वचो ऽनग्निदूषिताः ॥ २.४७ ॥

प्रतिगृह्येप्सितं दण्डम् उपस्थाय च भास्करम् ।
प्रदक्षिणं परीत्याग्निं चरेद् भैक्षं यथाविधि ॥ २.४८ ॥

भवत्पूर्वं चरेद् भैक्षम् उपनीतो द्विजोत्तमः ।
भवन्मध्यं तु राजन्यो वैश्यस् तु भवदुत्तरम् ॥ २.४९ ॥

मातरं वा स्वसारं वा मातुर् वा भगिनीं निजाम् ।
भिक्षेत भिक्षां प्रथमं या चैनं नावमानयेत् ॥ २.५० ॥

समाहृत्य तु तद् भक्षं यावद् अर्थम् अमायया ।
निवेद्य गुरवे ऽश्नीयाद् आचम्य प्राङ्मुखः शुचिः ॥ २.५१ ॥

आयुष्यं प्राङ्मुखो भुङ्क्ते यशस्यं दक्षिणामुखः ।
श्रियं प्रत्यङ्मुखो भुङ्क्ते ऋतं भुङ्क्ते ह्य् उदङ्मुखः ॥ २.५२ ॥

उपस्पृश्य द्विजो नित्यम् अन्नम् अद्यात् समाहितः ।
भुक्त्वा चोपस्पृशेत् सम्यग् अद्भिः खानि च संस्पृशेत् ॥ २.५३ ॥

पूजयेद् अशनं नित्यम् अद्याच् चैतद् अकुत्सयन् ।
दृष्ट्वा हृष्येत् पसीदेच् च प्रतिनन्देच् च सर्वशः ॥ २.५४ ॥

पूजितं ह्य् अशनं नित्यं बलम् ऊर्जं च यच्छति ।
अपूजितं तु तद् भुक्तम् उभयं नाशयेद् इदम् ॥ २.५५ ॥

नोच्छिष्टं कस्यचिद् दद्यान् नाद्याद् एतत् तथान्तरा ।
न चैवात्यशनं कुर्यान् न चोच्छिष्टः क्वचिद् व्रजेत् ॥ २.५६ ॥

अनारोग्यम् अनायुष्यम् अस्वर्ग्यं चातिभोजनम् ।
अपुण्यं लोकविद्विष्टं तस्मात् तत् परिवर्जयेत् ॥ २.५७ ॥

ब्राह्मेण विप्रस् तीर्थेन नित्यकालम् उपस्पृशेत् ।
कायत्रैदशिकाभ्यां वा न पित्र्येण कदाचन ॥ २.५८ ॥

अङ्गुष्ठमूलस्य तले ब्राह्मं तीर्थं प्रचक्षते ।
कायम् अङ्गुलिमूले ऽग्रे दैवं पित्र्यं तयोर् अधः ॥ २.५९ ॥

त्रिर् आचामेद् अपः पूर्वं द्विः प्रमृज्यात् ततो मुखम् ।
खानि चैव स्पृशेद् अद्भिर् आत्मानं शिर एव च ॥ २.६० ॥

अनुष्णाभिर् अफेनाभिर् अद्भिस् तीर्थेन धर्मवित् ।
शौचेप्सुः सर्वदाचामेद् एकान्ते प्रागुदङ्मुखः ॥ २.६१ ॥

हृद्गाभिः पूयते विप्रः कण्ठगाभिस् तु भूमिपः ।
वैश्यो ऽद्भिः प्राशिताभिस् तु शूद्रः स्पृष्टाभिर् अन्ततः ॥ २.६२ ॥

उद्धृते दक्षिणे पाणाव् उपवीत्य् उच्यते द्विजः ।
सव्ये प्राचीन आवीती निवीती कण्ठसज्जने ॥ २.६३ ॥

मेखलाम् अजिनं दण्डम् उपवीतं कमण्डलुम् ।
अप्सु प्रास्य विनष्टानि गृह्णीतान्यानि मन्त्रवत् ॥ २.६४ ॥

केशान्तः षोडशे वर्षे ब्राह्मणस्य विधीयते ।
राजन्यबन्धोर् द्वाविंशे वैश्यस्य द्व्यधिके ततः ॥ २.६५ ॥

अमन्त्रिका तु कर्येयं स्त्रीणाम् आवृद् अशेषतः ।
संस्कारार्थं शरीरस्य यथाकालं यथाक्रमम् ॥ २.६६ ॥

वैवाहिको विधिः स्त्रीणां संस्कारो वैदिकः स्मृतः ।
पतिसेवा गुरौ वासो गृहार्थो ऽग्निपरिक्रिया ॥ ६७ ॥

वेदग्रहणार्थो वैदिकः संस्कार उपनयनाख्यो यः स स्त्रीणां वैवाहिको विधिः । विवाहे भवो विवाहविषयो विवाहसाध्यः । अतो विवाहस्योपनयनस्थाने विहितत्वात् तदापत्तिवचनं223 विवाहस्य224 । तस्य च225 निवृत्तिर् यदि विवाहस् तत्कार्यकरः ।

  • हन्त प्राप्तं वेदाध्ययनम्, प्राप्ता च व्रतचर्या, उपनयनं नाम मा भूत् । एतद्226 उभयम् अपि निवर्तयति- पतिसेवा गुरौ वासः । पतिं यत् सेवत उपचरत्य् आराधयति स एवास्या गुरौ वसतिः । गुरौ वसत्याध्ययनं कर्तव्यं न चास्या गुरौ वासो ऽस्त्य् अतः कुतो ऽध्ययनम् । गृहार्थो गृहकृत्यानि रन्धनपारिणह्यप्रत्यवेक्षणादीनि यानि नवमे वक्ष्यते । “अर्थस्य संग्रहे चैनाम्” इत्यादि (म्ध् ९.११) । सायंप्रातर् ब्रह्मचारिणो यत् समिदाधानं तद् एवास्या गृहकृत्यम् । अग्निक्रियया च यावान् यमनियमसमूहो ब्रह्मचारिणः स सर्व उपलक्ष्यते ।
  • एवं चैतद् उक्तं विवाहस्योपनयनापत्त्य । यथैव पुरुषस्यायोपनयनात्227 प्रभृति श्रौताः स्मार्ता आचारप्राप्ताश् च विधयो भवन्ति, प्राक्तनं228 कामचारवादभक्षत्वम्,229 एवं स्त्रीणां प्राग् विवाहात् कामचारः, परस्मात् श्रौतस्मार्तेष्व् अधिकारः ।
  • एवं वा पदयोजना । विवाह एव स्त्रीणां वैदिकः संस्कार उपनयनम् । अनुपनयने ऽपि विवाहे भक्त्योपनयनत्वम् उच्यते । किं तद् उपनयनेन विवाहस्य साम्यं येनास्य तद्व्यपदेश अत आह पतिसेवेत्यादि ॥ २.६७ ॥

प्रकरणोपसंहारः ।

एष प्रोक्तो द्विजातीनाम् औपनायनिको विधिः ।
उत्पत्तिव्यञ्जकः पुण्यः कर्मयोगं निबोधत ॥ २.६८ ॥

उपनीय गुरुः शिष्यं शिक्षयेच् छौचम् आदितः ।
आचारम् अग्निकार्यं च संध्योपासनम् एव च ॥ २.६९ ॥

अध्येष्यमाणस् त्व् आचान्तो यथाशास्त्रम् उदङ्मुखः ।
ब्रह्माञ्जलिकृतो ऽध्याप्यो लघुवासा जितेन्द्रियः ॥ २.७० ॥

ब्रह्मारम्भे ऽवसाने च पादौ ग्राह्यौ गुरोः सदा ।
संहत्य हस्ताव् अध्येयं स हि ब्रह्माञ्जलिः स्मृतः ॥ २.७१ ॥

व्यत्यस्तपाणिना कार्यम् उपसंग्रहणं गुरोः ।
सव्येन सव्यः स्प्रष्टव्यो दक्षिणेन च दक्षिणः ॥ २.७२ ॥

अध्येष्यमाणं तु गुरुर् नित्यकालम् अतन्द्रितः ।
अधीष्व भो इति ब्रूयाद् विरामो ऽस्त्व् इति चारमेत् ॥ २.७३ ॥

ब्रह्मणः प्रणवं कुर्याद् आदाव् अन्ते च सर्वदा ।
स्रवत्य् अन्ॐकृतं पूर्वं परस्ताच् च विशीर्यति ॥ २.७४ ॥

प्राक्कूलान् पर्युपासीनः पवित्रैश् चैव पावितः ।
प्राणायामैस् त्रिभिः पूतस् तत ॐकारम् अर्हति ॥ २.७५ ॥

अकारं चाप्य् उकारं च मकारं च प्रजापतिः ।
वेदत्रयान् निरदुहद् भूर् भुवः स्वर् इतीति च ॥ २.७६ ॥

त्रिभ्य एव तु वेदेभ्यः पादं पादम् अदूदुहत् ।
तद् इत्य् ऋचो ऽस्याः सावित्र्याः परमेष्ठी प्रजापतिः ॥ २.७७ ॥

एतद् अक्षरम् एतां च जपन् व्याहृतिपूर्विकाम् ।
संध्ययोर् वेदविद् विप्रो वेदपुण्येन युज्यते ॥ २.७८ ॥

सहस्रकृत्वस् त्व् अभ्यस्य बहिर् एतत् त्रिकं द्विजः ।
महतो ऽप्य् एनसो मासात् त्वचेवाहिर् विमुच्यते ॥ २.७९ ॥

एतयर्चा विसंयुक्तः काले च क्रियया स्वया।
ब्रह्मक्षत्रियविड्योनिर् गर्हणां याति साधुषु ॥ २.८० ॥

ॐकारपूर्विकास् तिस्रो महाव्याहृतयो ऽव्ययाः ।
त्रिपदा चैव सावित्री विज्ञेयं ब्रह्मणो मुखम् ॥ २.८१ ॥

यो ऽधीते ऽहन्य् अहन्य् एतां त्रीणि वर्षाण्य् अतन्द्रितः ।
स ब्रह्म परम् अभ्येति वायुभूतः खमूर्तिमान् ॥ २.८२ ॥

एकाक्षरं परं ब्रह्म प्राणायामाः परं तपः ।
सावित्र्यास् तु परं नास्ति मौनात् सत्यं विशिष्यते ॥ २.८३ ॥

क्षरन्ति सर्वा वैदिक्यो जुहोतियजतिक्रियाः ।
अक्षरं त्व् अक्षरं ज्ञेयं ब्रह्म चैव प्रजापतिः ॥ २.८४ ॥

विधियज्ञाज् जपयज्ञो विशिष्टो दशभिर् गुणैः ।
उपांशुः स्याच् छतगुणः साहस्रो मानसः स्मृतः ॥ २.८५ ॥

ये पाकयज्ञाश् चत्वारो विधियज्ञसमन्विताः ।
सर्वे ते जपयज्ञस्य कलां नार्हन्ति षोडशीम् ॥ २.८६ ॥

जप्येनैव तु संसिध्येद् ब्राह्मणो नात्र संशयः ।
कुर्याद् अन्यन् न वा कुर्यान् मैत्रो ब्राह्मण उच्यते ॥ २.८७ ॥

इन्द्रियाणां विचरतां विषयेष्व् अपहारिषु ।
संयमे यत्नम् आतिष्ठेद् विद्वान् यन्तेव वाजिनाम् ॥ २.८८ ॥

एकादशेन्द्रियाण्य् आहुर् यानि पूर्वे मनीषिणः ।
तानि सम्यक् प्रवक्ष्यामि यथावद् अनुपूर्वशः ॥ २.८९ ॥

श्रोत्रं त्वक् चक्षुषी जिह्वा नासिका चैव पञ्चमी ।
पायूपस्थं हस्तपादं वाक् चैव दशमी स्मृता ॥ २.९० ॥

बुद्धीन्द्रियाणि पञ्चैषां श्रोत्रादीन्य् अनुपूर्वशः ।
कर्मेन्द्रियाणि पञ्चैषां पाय्वादीनि प्रचक्षते ॥ २.९१ ॥

एकादशं मनो ज्ञेयं स्वगुणेनोभयात्मकम् ।
यस्मिन् जिते जिताव् एतौ भवतः पञ्चकौ गणौ ॥ २.९२ ॥

इन्द्रियाणां प्रसङ्गेन दोषम् ऋच्छत्य् असंशयम् ।
संनियम्य तु तान्य् एव ततः सिद्धिं निगच्छति281** ॥ २.९३ ॥**

न जातु कामः कामानाम् उपभोगेन शाम्यति ।
हविषा कृष्णवर्त्मेव भूय एवाभिवर्धते ॥ २.९४ ॥

यश् चैतान् प्राप्नुयात् सर्वान् यश् चैतान् केवलांस् त्यजेत् ।
प्रापणात् सर्वकामानां परित्यागो विशिष्यते ॥ २.९५ ॥

न तथैतानि शक्यन्ते संनियन्तुम् असेवया ।
विषयेषु प्रदुष्टानि283** यथा ज्ञानेन नित्यशः ॥ २.९६ ॥**

वेदास् त्यागश् च यज्ञाश् च नियमाश् च तपांसि च ।
न विप्रदुष्टभावस्य सिद्धिं गच्छन्ति कर्हिचित् ॥ २.९७ ॥

श्रुत्वा स्पृष्ट्वा च दृष्ट्वा च भुक्त्वा घ्रात्वा च यो नरः ।
न हृष्यति ग्लायति वा स विज्ञेयो जितेन्द्रियः ॥ २.९८ ॥

इन्द्रियाणां तु सर्वेषां यद्य् एकं क्षरतीन्द्रियम् ।
तेनास्य क्षरति प्रज्ञा दृतेः पादाद् इवोदकम् ॥ २.९९ ॥

वशे कृत्वेन्द्रियग्रामं संयम्य च मनस् तथा ।
सर्वान् संसाधयेद् अर्थान् अक्षिण्वन् योगतस् तनुम् ॥ २.१०० ॥

पूर्वां संध्यां जपंस् तिष्ठेत् सावित्रीम् आर्कदर्शनात् ।
पश्चिमां तु सदासीनः सम्यग् ऋक्षविभावनात् ॥ २.१०१ ॥

पूर्वां संध्यां जपंस् तिष्ठन् नैशम् एनो व्यपोहति ।
पश्चिमां तु समासीनो मलं हन्ति दिवाकृतम् ॥ २.१०२ ॥

न तिष्ठति तु यः पूर्वां नोपास्ते यश् च पश्चिमाम् ।
स शूद्रवद् बहिष्कार्यः सर्वस्माद् द्विजकर्मणः ॥ २.१०३ ॥

अपां समीपे नियतो नैत्यकं विधिम् आस्थितः ।
सावित्रीम् अप्य् अधीयीत गत्वारण्यं समाहितः ॥ २.१०४॥

वेदोपकरणे चैव स्वाध्याये चैव नैत्यके ।
नानुरोधो ऽस्त्य् अनध्याये होममन्त्रेषु चैव हि ॥ २.१०५ ॥

नैत्यके नास्त्य् अनध्यायो ब्रह्मसत्रं हि तत् स्मृतम् ।
ब्रह्माहुतिहुतं पुण्यम् अनध्यायवषट्कृतम् ॥ २.१०६ ॥

यः स्वाध्यायम् अधीते ऽब्दं विधिना नियतः शुचिः ।
तस्य नित्यं क्षरत्य् एष पयो दधि घृतं मधु ॥ २.१०७ ॥

अग्नीन्धनं भैक्षचर्याम् अधःशय्यां गुरोर् हितम् ।
आ समावर्तनात् कुर्यात् कृतोपनयनो द्विजः ॥ २.१०८ ॥

आचार्यपुत्रः शुश्रूषुर् ज्ञानदो धार्मिकः शुचिः ।
आप्तः शक्तो ऽर्थदः साधुः स्वो ऽध्याप्या दश धर्मतः ॥ २.१०९ ॥

नापृष्टः कस्यचिद् ब्रूयान् न चान्यायेन पृच्छतः ।
जानन्न् अपि हि मेधावी जडवल् लोक आचरेत् ॥ २.११० ॥

अधर्मेण च यः प्राह यश् चाधर्मेण पृच्छति ।
तयोर् अन्यतरः प्रैति विद्वेषं वाधिगच्छति ॥ २.१११ ॥

धर्मार्थौ यत्र न स्यातां शुश्रूषा वापि तद्विधा ।
तत्र विद्या न वप्तव्या328** शुभं बीजम् इवोषरे ॥ २.११२ ॥**

विद्ययैव समं कामं मर्तव्यं ब्रह्मवादिना ।
आपद्य् अपि हि घोरायां न त्व् एनाम् इरिणे वपेत् ॥ २.११३ ॥

विद्या ब्राह्मणम् एत्याह शेवधिष्टे ऽस्मि रक्ष माम् ।
असूयकाय माम् मादास् तथा स्यां वीर्यवत्तमा ॥ २.११४ ॥

यम् एव तु शुचिं विद्या[^३४५]** नियतं ब्रह्मचारिणम् ।**
तस्मै मां ब्रूहि विप्राय निधिपायाप्रमादिने ॥ २.११५ ॥

ब्रह्म यस् त्व् अननुज्ञातम् अधीयानाद् अवाप्नुयात् ।
स ब्रह्मस्तेयसंयुक्तो नरकं प्रतिपद्यते ॥ २.११६ ॥

लौकिकं वैदिकं वापि तथाध्यात्मिकम् एव वा ।
आददीत यतो ज्ञानं तं पूर्वम् अभिवादयेत् ॥ २.११७ ॥

सावित्रीमात्रसारो ऽपि वरं विप्रः सुयन्त्रितः ।
नायन्त्रितस् त्रिवेदो ऽपि सर्वाशी सर्वविक्रयी ॥ २.११८ ॥

शय्यासने ऽध्याचरिते श्रेयसा न समाविशेत् ।
शय्यासनस्थश् चैवैनं प्रत्युत्थायाभिवादयेत् ॥ २.११९ ॥

ऊर्ध्वं प्राणा ह्य् उत्क्रामन्ति यूनः स्थविर आयति ।
प्रत्युत्थानाभिवादाभ्यां पुनस् तान् प्रतिपद्यते ॥ २.१२० ॥

अभिवादनशीलस्य नित्यं वृद्धोपसेविनः ।
चत्वारि संप्रवर्धन्ते आयुर् धर्मो यश्ō बलम् ॥ २.१२१ ॥

अभिवादात् परं विप्रो ज्यायांसम् अभिवादयन् ।
असौ नामाहम् अस्मीति स्वं नाम परिकीर्तयेत् ॥ २.१२२ ॥

नामधेयस्य ये केचिद् अभिवादं न जानते ।
तान् प्राज्ञो ऽहम् इति ब्रूयात् स्त्रियः सर्वास् तथैव च ॥ २.१२३ ॥

भोःशब्दं कीर्तयेद् अन्ते स्वस्य नाम्नो ऽभिवादने ।
नाम्नां स्वरूपभावो हि भोभाव ऋषिभिः स्मृतः ॥ २.१२४ ॥

आयुष्मान् भव सौम्येति वाच्यो विप्रो ऽभिवादने ।
अकारश् चास्य नाम्नो ऽन्ते वाच्यः पूर्वाक्षरः प्लुतः ॥ २.१२५ ॥

यो न वेत्त्य् अभिवादस्य विप्रः प्रत्यभिवादनम् ।
नाभिवाद्यः स विदुषा यथा शूद्रस् तथैव सः ॥ २.१२६ ॥

**ब्राह्मणं कुशलं पृच्छेत् क्षत्रबन्दुम् अनामयम् । **
वैश्यं क्षेमं समागम्य शूद्रम् आरोग्यम् एव च ॥ २.१२७ ॥

अवाच्यो दीक्षितो नाम्ना यवीयान् अपि यो भवेत् ।
भोभवत्पूर्वकं त्व् एनम् अभिभाषेत धर्मवित् ॥ २.१२८ ॥

परपत्नी तु या स्त्री स्याद् असंबद्धा च योनितः।
तां ब्रूयाद् भवतीत्य् एवं सुभगे भगिनीति च ॥ २.१२९ ॥

मातुलांश् च पितृव्यांश् च श्वशुरान् ऋत्विजो गुरून् ।
असाव् अहम् इति ब्रूयात् प्रत्युत्थाय यवीयसः ॥ २.१३० ॥

मातृष्वसा मातुलानी श्वश्रूर् अथ पितृष्वसा ।
संपूज्या गुरुपत्नीवत् समास् ता गुरुभार्यया ॥ २.१३१ ॥

भ्रातुर् भार्योपसंग्राह्या सवर्णाहन्य् अह्न्य् अपि ।
विप्रोष्य तूपसंग्राह्या ज्ञातिसंबन्धियोषितः ॥ २.१३२ ॥

पितुर् भगिन्यां मातुश् च ज्यायस्यां च स्वसर्य् अपि ।
मातृवद् वृत्तिम् आतिष्ठेन् माता ताभ्यो गरीयसी ॥ २.१३३ ॥

दशाब्दाख्यं पौरसख्यं पञ्चाब्दाख्यं कलाभृताम् ।
त्र्यब्दपूर्वं श्रोत्रियाणां स्वल्पेनापि स्वयोनिषु ॥ २.१३४ ॥

ब्राह्मणं दशवर्षं तु शतवर्षं तु भूमिपम् ।
पितापुत्रौ विजानीयाद् ब्राह्मणस् तु तयोः पिता ॥ २.१३५ ॥

वित्तं बन्धुर् वयः कर्म विद्या भवति पञ्चमी ।
एतानि मान्यस्थानानि गरीयो यद् यद् उत्तरम् ॥ २.१३६ ॥

पञ्चानां त्रिषु वर्णेषु भूयांसि गुणवन्ति च ।
यत्र स्युः सो ऽत्र मानार्हः शूद्रो ऽपि दशमीं गतः ॥ २.१३७ ॥

चक्रिणो दशमीस्थस्य रोगिणो भारिणः स्त्रियाः ।
स्नातकस्य च राज्ञश् च पन्था देयो वरस्य च ॥ २.१३८ ॥

तेषां तु समवेतानां मान्यौ स्नातकपार्थिवौ ।
राजस्नातकयोश् चैव स्नातको नृपमानभाक् ॥ २.१३९ ॥

उपनीय तु यः शिष्यं वेदम् अध्यापयेद् द्विजः ।
सकल्पं सरहस्यं च तम् आचार्यं प्रचक्षते ॥ २.१४० ॥

एकदेशं तु वेदस्य वेदाङ्गान्य् अपि वा पुनः ।
यो ऽध्यापयति वृत्त्यर्थम् उपाध्यायः स उच्यते ॥ २.१४१ ॥

निषेकादीनि कर्माणि यः करोति यथाविधि ।
संभावयति चान्नेन स विप्रो गुरुर् उच्यते ॥ २.१४२ ॥

अग्न्याधेयं पाकयज्ञान् अग्निष्टोमादिकान् मखान् ।
य करोति वृतो यस्य स तस्यर्त्विग् इहोच्यते ॥ २.१४३ ॥

य आवृणोत्य् अवितथं ब्रह्मणा श्रवणाव् उभौ ।
स माता स पिता ज्ञेयस् तं न द्रुह्येत् कदाचन ॥ २.१४४ ॥

उपाध्यायान् दशाचार्य आचार्याणां शतं पिता ।
सहस्रं तु पितॄन् माता गौरवेणातिरिच्यते ॥ २.१४५ ॥

उत्पादकब्रह्मदत्रोर् गरीयान् ब्रह्मदः पिता ।
ब्रह्मजन्म हि विप्रस्य प्रेत्य चेह च शाश्वतम् ॥ २.१४६ ॥

कामान् माता पिता चैनं यद् उत्पादयतो मिथः ।
संभूतिं तस्य तां विद्याद् यद् योनाव् अभिजायते ॥ २.१४७ ॥

आचार्यस् त्व् अस्य यां जातिं विधिवद् वेदपारगः ।
उत्पादयति सावित्र्या सा सत्या साजरामरा ॥ २.१४८ ॥

अल्पं वा बहु वा यस्य श्रुतस्योपकरोति यः ।
तम् अपीह गुरुं विद्याच् छ्रुतोपक्रियया तया ॥ २.१४९ ॥

ब्राह्मस्य जन्मनः कर्ता स्वधर्मस्य च शासिता ।
बालो ऽपि विप्रो वृद्धस्य पिता भवति धर्मतः ॥ २.१५० ॥

अध्यापयामास पितॄन् शिशुर् आङ्गिरसः कविः ।
पुत्रका इति होवाच ज्ञानेन परिगृह्य तान् ॥ २.१५१ ॥

ते तम् अर्थम् अपृच्छन्त देवान् आगतमन्यवः ।
देवाश् चैतान् समेत्योचुर् न्याय्यं वः शिशुर् उक्तवान् ॥ २.१५२ ॥

अज्ञो भवति वै बालः पिता भवति मन्त्रदः ।
अज्ञं हि बालम् इत्य् आहुः पितेत्य् एव तु मन्त्रदम् ॥ २.१५३ ॥

न हायनैर् न पलितैर् न वित्तेन न बन्धुभिः ।
ऋषयश् चक्रिरे धर्मं यो ऽनूचानः स नो महान् ॥ २.१५४ ॥

विप्राणां ज्ञानतो ज्यैष्ठ्यं क्षत्रियाणां तु वीर्यतः ।
वैश्यानां धान्यधनतः शूद्राणाम् एव जन्मतः ॥ २.१५५ ॥

न तेन वृद्धो भवति येनास्य पलितं शिरः ।
यो वै युवाप्य् अधीयानस् तं देवाः स्थविरं विदुः ॥ २.१५६ ॥

यथा काष्ठमयो हस्ती यथा चर्ममयो मृगः ।
यश् च विप्रो ऽनधीयानस् त्रयस् ते नाम बिभ्रति ॥ २.१५७ ॥

यथा षण्ड्ःओ ऽफलः स्त्रीषु यथा गौर् गवि चाफला ।
यथा चाज्ञे ऽफलं दानं तथा विप्रो ऽनृचो ऽफलः ॥ २.१५८ ॥

अहिंसयैव भूतानां कार्यं श्रेयो ऽनुशासनम् ।
वाक् चैव मधुरा श्लक्ष्णा प्रयोज्या धर्मम् इच्छता ॥ २.१५९ ॥

यस्य वाङ्मनसे शुद्धे सम्यग्गुप्ते च सर्वदा ।
स वै सर्वम् अवाप्नोति वेदान्तोपगतं फलम् ॥ २.१६० ॥

नारुन्तुदः स्याद् आर्तो ऽपि न परद्रोहकर्मधीः।
ययास्योद्विजते वाचा नालोक्यां ताम् उदीरयेत् ॥ २.१६१ ॥

संमानाद् ब्राह्मणो नित्यम् उद्विजेत विषाद् इव ।
अमृतस्येव चाकाङ्क्षेद् अवमानस्य सर्वदा ॥ २.१६२ ॥

सुखं ह्य् अवमतः शेते सुखं च प्रतिबुध्यते ।
सुखं चरति लोके ऽस्मिन्न् अवमन्ता विनश्यति ॥ २.१६३ ॥

अनेन क्रमयोगेन संस्कृतात्मा द्विजः शनैः ।
गुरौ वसन् संचिनुयाद् ब्रह्माधिगमिकं तपः ॥ २.१६४ ॥

तपोविशेषैर् विविधैर् व्रतैश् च विधिचोदितैः ।
वेदः कृत्स्नो ऽधिगन्तव्यः सरहस्यो द्विजन्मना ॥ २.१६५ ॥

वेदम् एव सदाभ्यस्येत् तपस् तप्स्यन् द्विजोत्तमः ।
वेदाभ्यासो हि विप्रस्य तपः परम् इहोच्यते ॥ २.१६६ ॥

आ हैव स नखाग्रेभ्यः परमं तप्यते तपः ।
यः स्रग्व्य् अपि द्विजो ऽधीते स्वाध्यायं शक्तितो ऽन्वहम् ॥ २.१६७ ॥

यो ऽनधीत्य द्विजो वेदम् अन्यत्र कुरुते श्रमम् ।
स जीवन्न् एव शूद्रत्वम् आशु गच्छति सान्वयः ॥ २.१६८ ॥

मातुर् अग्रे ऽधिजननं द्वितीयं मौञ्जिबन्धने ।
तृतीयं यज्ञदीक्षायां द्विजस्य श्रुतिचोदनात् ॥ २.१६९ ॥

तत्र यद् ब्रह्मजन्मास्य मौञ्जीबन्धनचिह्नितम् ।
तत्रास्य माता सावित्री पिता त्व् आचार्य उच्यते ॥ २.१७० ॥

वेदप्रदानाद् आचार्यं पितरं परिचक्षते ।
न ह्य् अस्मिन् युज्यते कर्म किंचिद् आ मौञ्जिबन्धनात् ॥ २.१७१ ॥

नाभिव्याहारयेद् ब्रह्म स्वधानिनयनाद् ऋते ।
शूद्रेण हि समस् तावद् यावद् वेदे न जायते ॥ २.१७२ ॥

कृतोपनयनस्यास्य व्रतादेशनम् इष्यते ।
ब्रह्मणो ग्रहणं चैव क्रमेण विधिपूर्वकम् ॥ १७३ ॥

“उपनीय गुरुः शिष्यम्” (म्ध् २.६९) इत्य् अनेन शौचाचाराध्ययनानां क्रम उक्तः । अतश् च तेनैव क्रमेण पठेत् । उपनयनानन्तरम् अध्ययने प्राप्ते क्रमान्तरार्थम् इदम् आरभ्यते ।

  • उपनीतस्य त्रैविद्यादिव्रतं च कर्तव्यम् । ततः “स्वाध्यायो ऽध्येतव्यः” । कृतोपनयनस्य ब्रह्मचारिणो व्रतादेशनम् इष्यते क्रियते चाचार्यैः । शास्त्रवशेनैवम् इष्यते । अतश् च कर्तव्यतैवैषणा प्रतिपाद्यते । ततो ब्रह्मणो वेदस्य ग्रहणं क्रमेणानेन विधिपूर्वकम् इत्य् अनुवादः416 श्लोकपूरणार्थः ॥ २.१७३ ॥

यद्य् अस्य विहितं चर्म यत् सूत्रं या च मेखला ।
यो दण्डो यच् च वसनं तद् तद् अस्य व्रतेष्व् अपि ॥ २.१७४ ॥

सेवेतेमांस् तु नियमान् ब्रह्मचारी गुरौ वसन् ।
संनियम्येन्द्रियग्रामं तपोवृद्ध्यर्थम् आत्मनः ॥ २.१७५ ॥

नित्यं स्नात्वा शुचिः कुर्याद् देवर्षिपितृतर्पणम् ।
देवताभ्यर्चनं चैव समिदाधानम् एव च ॥ २.१७६ ॥

वर्जयेन् मधु मांसं च गन्धं माल्यं रसान् स्त्रियः ।
शुक्तानि यानि सर्वाणि प्राणिनां चैव हिंसनम् ॥ २.१७७ ॥

अभ्यङ्गम् अञ्जनं चाक्ष्णोर् उपानच्छत्रधारणम् ।
कामं क्रोधं च लोभं च नर्तनं गीतवादनम् ॥ २.१७८ ॥

द्यूतं च जनवादं च परिवादं तथानृतम् ।
स्त्रीणां च प्रेक्षणालम्भाव्438** उपघातं परस्य च ॥ २.१७९॥**

एकः शयीत सर्वत्र न रेतः स्कन्दयेत् क्वचित् ।
कामाद् धि स्कन्दयन् रेतो हिनस्ति व्रतम् आत्मनः ॥ २.१८० ॥

स्वप्ने सिक्त्वा ब्रह्मचारी द्विजः शुक्रम् अकामतः ।
स्नात्वार्कम् अर्चयित्वा त्रिः पुनर् माम् इत्य् ऋचं जपेत् ॥ २.१८१ ॥

उदकुम्भं सुमनसो गोशकृन्मृत्तिकाकुशान् ।
आहरेद् यावद् अर्थानि भैक्षं चाहर् अहश् चरेत् ॥ २.१८२ ॥

वेदयज्ञैर् अहीनानां प्रशस्तानां स्वकर्मसु ।
ब्रह्मचार्य् आहरेद् भैक्षं गृहेभ्यः प्रयतो ऽन्वहम् ॥ २.१८३ ॥

गुरोः कुले न भिक्षेत न ज्ञातिकुलबन्धुषु ।
अलाभे त्व् अन्यगेहानां पूर्वं पूर्वं विवर्जयेत् ॥ २.१८४ ॥

सर्वं वापि चरेद् ग्रामं पूर्वोक्तानाम् असंभवे ।
नियम्य प्रयतो वाचम् अभिशस्तांस् तु वर्जयेत् ॥ २.१८५ ॥

दूराद् आहृत्य समिधः संनिदध्याद् विहायसि ।
सायंप्रातश् च जुहुयात् ताभिर् अग्निम् अतन्द्रितः ॥ २.१८६ ॥

अकृत्वा भैक्षचरणम् असमिध्य च पावकम् ।
अनातुरः सप्तरात्रम् अवकीर्णिव्रतं चरेत् ॥ २.१८७ ॥

बैक्षेण वर्त्तयेन्[^४६४]** नित्यं नैकान्नादी भवेद् व्रती ।**
भैक्षेण व्रतिनो वृत्तिर् उपवाससमा स्मृता ॥ २.१८८ ॥

व्रतवद् देवदैवत्ये पित्र्ये कर्मण्य् अथर्षिवत् ।
कामम् अभ्यर्थितो ऽश्नीयाद् व्रतम् अस्य न लुप्यते ॥ २.१८९ ॥

ब्राह्मणस्यैव कर्मैतद् उपदिष्टं मनीषिभिः ।
राजन्यवैश्ययोस् त्व् एवं नैतत् कर्म विधीयते ॥ २.१९० ॥

चोदितो गुरुणा नित्यम् अप्रचोदित एव वा ।
कुर्याद् अध्ययने योगम् आचार्यस्य हितेषु च ॥ २.१९१ ॥

शरीरं चैव वाचं च बुद्धीन्द्रियमनांसि च ।
नियम्य प्राञ्जलिस् तिष्ठेद् वीक्षमाणो गुरोर् मुखम् ॥ २.१९२ ॥

नित्यम् उद्धृतपाणिः स्यात् साद्वाचारः सुसंवृतः ।
आस्यताम् इति चोक्तः सन्न् आसीताभिमुखं गुरोः ॥ २.१९३ ॥

हीनान्नवस्त्रवेषः स्यात् सर्वदा गुरुसंनिधौ ।
उत्तिष्ठेत् प्रथमं चास्य चरमं चैव संविशेत् ॥ २.१९४ ॥

प्रतिश्रवणसंभाषे शयानो न समाचरेत् ।
नासीनो न च भुञ्जानो न तिष्ठन् न पराङ्मुखः ॥ २.१९५ ॥

आसीनस्य स्थितः कुर्याद् अभिगच्छंस् तु तिष्ठतः ।
प्रत्युद्गम्य त्व् आव्रजतः पश्चाद् धावंस् तु धावतः ॥ २.१९६ ॥

पराङ्मुखस्याभिमुखो दूरस्थस्यैत्य चान्तिकम् ।
प्रणम्य तु शयानस्य निदेशे चैव तिष्ठतः ॥ २.१९७ ॥

नीचं शय्यासनं चास्य नित्यं स्याद्[^५१६]** गुरुसंनिधौ ।**
गुरोस् तु चक्षुर्विषये न यथेष्टासनो भवेत् ॥ २.१९८ ॥

नोदाहरेद् अस्य नाम परोक्षम् अपि केवलम् ।
न चैवास्यानुकुर्वीत गतिभाषितचेष्टितम् ॥ २.१९९ ॥

गुरोर् यत्र परीवादो निन्दा वापि प्रवर्तते ।
कर्णौ तत्र पिधातव्यौ गन्तव्यं वा ततो ऽन्यतः ॥ २.२०० ॥

परीवादात् खरो भवति श्वा वै भवति निन्दकः ।
परिभोक्ता कृमिर् भवति कीटो भवति मत्सरी ॥ २.२०१ ॥

दूरस्थो नार्चयेद् एनं न क्रुद्धो नान्तिके स्त्रियाः ।
यानासनस्थश् चैवैनम् अवरुह्याभिवादयेत् ॥ २.२०२ ॥

प्रतिवातानुवाते च नासीत गुरुणा सह ।
असंश्रवे चैव गुरोर् न किंचिद् अपि कीर्तयेत् ॥ २.२०३ ॥

गोऽश्वोष्ट्रयानप्रासादप्रस्तरेषु कटेषु च ।
आसीत गुरुणा सार्धं शिलाफलकनौषु च ॥ २.२०४ ॥

गुरोर् गुरौ संनिहिते गुरुवद् वृत्तिम् आचरेत् ।
न चानिसृष्टो गुरुणा स्वान् गुरून् अभिवादयेत् ॥ २.२०५ ॥

विद्यागुरुष्व् एतम्[^५२४]** एव नित्या वृत्तिः स्वयोनिषु ।**
प्रतिषेधत्सु चाधर्माद् धितं चोपदिशत्स्व् अपि ॥ २.२०६ ॥

श्रेयःसु गुरुवद् वृत्तिं नित्यम् एव समाचरेत् ।
गुरुपुत्रे तथाचार्ये गुरोश् चैव स्वबन्धुषु ॥ २.२०७ ॥

बालः समानजन्मा वा शिष्यो वा यज्ञकर्मणि ।
अध्यापयन् गुरुसुतो गुरुवन् मानम् अर्हति ॥ २.२०८ ॥

उत्सादनं च गात्राणां स्नापनोच्छिष्टभोजने ।
न कुर्याद् गुरुपुत्रस्य पादयोश् चावनेजनम् ॥ २.२०९ ॥

गुरुवत् प्रतिपूज्याः स्युः सवर्णा गुरुयोषितः ।
असवर्णास् तु संपूज्याः प्रत्युत्थानाभिवादनैः ॥ २.२१० ॥

अभ्यञ्जनं स्नापनं च गात्रोत्सादनम् एव च ।
गुरुपत्न्या न कार्याणि केशानां च प्रसाधनम् ॥ २.२११ ॥

गुरुपत्नी तु युवतिर् नाभिवाद्येह पादयोः ।
पूर्णविंशतिवर्षेण गुणदोषौ विजानता ॥ २.२१२ ॥

स्वभाव एष नारीणां नराणाम् इह दूषणम् ।
अतो ऽर्थान् न प्रमाद्यन्ति प्रमदासु विपश्चितः ॥ २.२१३ ॥

अविद्वांसम् अलं लोके विद्वांसम् अपि वा पुनः ।
प्रमदा ह्य् उत्पथं नेतुं कामक्रोधवशानुगम् ॥ २.२१४ ॥

मात्रा स्वस्रा दुहित्रा वा न विविक्तासनो भवेत् ।
बलवान् इन्द्रियग्रामो विद्वांसम् अपि कर्षति ॥ २.२१५ ॥

कामं तु गुरुपत्नीनां युवतीनां युवा भुवि ।
विधिवद् वन्दनं कुर्याद् असाव् अहम् इति ब्रुवन् ॥ २.२१६ ॥

विप्रोष्य पादग्रहणम् अन्वहं चाभिवादनम् ।
गुरुदारेषु कुर्वीत सतां धर्मम् अनुस्मरन् ॥ २.२१७ ॥

यथा खनन् खनित्रेण नरो वार्य् अधिगच्छति ।
तथा गुरुगतां विद्यां शुश्रूषुर् अधिगच्छति ॥ २.२१८ ॥

मुण्डो वा जटिलो वा स्याद् अथ वा स्याच् छिकाजटः ।
नैनं ग्रामे ऽभिनिम्लोचेत् सूर्यो नाभ्युदियात् क्वचित् ॥ २.२१९ ॥

तं चेद् अभ्युदियात् सूर्यः शयानं कामचारतः ।
निम्लोचेद् वाप्य् अविज्ञानाज् जपन्न् उपवसेद् दिनम् ॥ २.२२० ॥

सूर्येण ह्य् अभिनिम्लुक्तः शयानो ऽभ्युदितश् च यः ।
प्रायश्चित्तम् अकुर्वाणो युक्तः स्यान् महतैनसा ॥ २.२२१ ॥

आचम्य प्रयतो नित्यम् उभे संध्ये समाहितः ।
शुचौ देशे जपञ् जप्यम् उपासीत यथाविधि ॥ २.२२२ ॥

यदि स्त्री यद्य् अवरजः श्रेयः किंचित् समाचरेत् ।
तत् सर्वम् आचरेद् युक्तो यत्र वास्य रमेन् मनः ॥ २.२२३ ॥

धर्मार्थव् उच्यते श्रेयः कामार्थौ धर्म एव च ।
अर्थ एवेह वा श्रेयस् त्रिवर्ग इति तु स्थितिः ॥ २.२२४ ॥

आचार्यश् च पिता चैव माता भ्राता च पूर्वजः ।
नार्त्तेनाप्य् अवमन्तव्या ब्राह्मणेन विशेषतः॥ २.२२५ ॥

आचार्यो ब्रह्मणो मूर्तिः पिता मूर्तिः प्रजापतेः ।
माता पृथिव्या मूर्तिस् तु भ्राता स्वो मूर्तिर् आत्मनः ॥ २.२२६ ॥

यं मातापितरौ क्लेशं सहेते संभवे नृणाम् ।
न तस्य निष्कृतिः शक्या कर्तुं वर्षशतैर् अपि ॥ २.२२७ ॥

तयोर् नित्यं प्रियं कुर्याद् आचार्यस्य च सर्वदा ।
तेष्व् एव त्रिषु तुष्टेषु तपः सर्वं समाप्यते ॥ २.२२८ ॥

तेषां त्रयाणां शुश्रूषा परमं तप उच्यते ।
न तैर् अनभ्यनुज्ञातो धर्मम् अन्यं समाचरेत् ॥ २.२२९ ॥

त एव हि त्रयो लोकास् त एव त्रय आश्रमाः ।
त एव हि त्रयो वेदास् त एवोक्तास् त्रयो ऽग्नयः ॥ २.२३० ॥

पिता वै गार्हपत्यो ऽग्निर् माताग्निर् दक्षिणः स्मृतः ।
गुरुर् आहवनीयस् तु साग्नित्रेता गरीयसी ॥ २.२३१ ॥

त्रिष्व् अप्रमाद्यन्न् एतेषु त्रींल् लोकान् विजयेद् गृही ।
दीप्यमानः स्ववपुषा देववद् दिवि मोदते ॥ २.२३२ ॥

इमं लोकं मातृभक्त्या पितृभक्त्या तु मध्यमम् ।
गुरुशुश्रूषया त्व् एवं ब्रह्मलोकं समश्नुते ॥ २.२३३ ॥

सर्वे तस्यादृता धर्मा यस्यैते त्रय आदृताः ।
अनादृतास् तु यसैते सर्वास् तस्याफलाः क्रियाः ॥ २.२३४ ॥

यावत् त्रयस् ते जीवेयुस् तावन् नान्यं समाचरेत् ।
तेष्व् एव नित्यं शुश्रूषां कुर्यात् प्रियहिते रतः ॥ २.२३५ ॥

तेषाम् अनुप्रोधेन पारत्र्यं यद् यद् आचरेत् ।
तत् तन् निवेदयेत् तेभ्यो मनोवचनकर्मभिः ॥ २.२३६ ॥

त्रिष्व् एतेष्व् इति कृत्यं हि पुरुषस्य समाप्यते ।
एष धर्मः परः साक्षाद् उपधर्मो ऽन्य उच्यते ॥ २.२३७ ॥

श्रद्दधानः शुभां विद्याम् आददीतावराद् अपि ।
अन्त्याद् अपि परं धर्मं स्त्रीरत्नं दुष्कुलाद् अपि ॥ २.२३८ ॥

विषाद् अप्य् अमृतं ग्राह्यं बालाद् अपि सुभाषितम् ।
अमित्राद् अपि सद्वृत्तम् अमेध्याद् अपि काञ्चनम् ॥ २.२३९ ॥

स्त्रियो रत्नान्य् अथो विद्या धर्मः शौचं सुभाषितम् ।
विविधानि च शिल्पानि समादेयानि सर्वतः ॥ २.२४० ॥

अब्राह्मणाद् अध्ययनम् आपत्-काले विधीयते ।
अनुव्रज्या च शुश्रूषा यावद् अध्ययनं गुरोः ॥ २.२४१ ॥

नाब्राह्मणे गुरौ शिष्यो वासम् आत्यन्तिकं वसेत् ।
ब्राह्मणे वाननूचाने565** काङ्क्षन् गतिम् अनुत्तमाम् ॥ २.२४२ ॥**

यदि त्व् आत्यन्तिकं वासं रोचयेत् गुरोः कुले ।
युक्तः परिचरेद् एनम् आ शरीरविमोक्षणात् ॥ २.२४३ ॥

आ समाप्तेः शरीरस्य यस् तु शुश्रूषते गुरुम् ।
स गच्छत्य् अञ्जसा विप्रो ब्रह्मणः सद्म शाश्वतम् ॥ २.२४४ ॥

न पूर्वं गुरवे किंचिद् उपकुर्वीत धर्मवित् ।
स्नास्यंस् तु गुरुणाज्ञप्तः शक्त्या गुर्वर्थम् आहरेत् ॥ २.२४५ ॥

क्षेत्रं हिरण्यं गाम् अस्वं छत्रोपहहम् अन्ततः[^५९०]** ।**
धान्यं वासांसि शाकं वा572** गुरवे प्रीतिम् आहरन्**573** ॥ २.२४६ ॥**

आचार्ये तु खलु प्रेते गुरुपुत्रे गुणान्विते ।
गुरुदारे सपिण्डे वा गुरुवद् वृत्तिम् आचरेत् ॥ २.२४७ ॥

एत्ष्व् अविद्यमानेषु स्थानासनविहारवान् ।
प्रयुञ्जानो ऽग्निशुश्रूषां साधयेद् देहम् आत्मनः ॥ २.२४८ ॥

एवं चरति यो विप्रो ब्रह्मचर्यम् अविप्लुतः ।
स गच्छत्य् उत्तमस्थानं न चेह जायते पुनः ॥ २.२४९ ॥


  1. M G J: saṃbhava iti (I follow DK 5: 604) ↩︎

  2. DK (5: 604): ātmano ↩︎

  3. G 1st ed.: ātmani yogopabhoge cāraktāḥ ↩︎

  4. M: ātmani ye bhogopayogāsareṇa ↩︎

  5. G 1st ed.: samarthā ↩︎

  6. G 1st ed.: sevanti ↩︎

  7. M G: cocyate ↩︎

  8. G: rāgadveṣaḥ ↩︎

  9. DK (5: 607) suggests: śruto ↩︎

  10. M G J: yadāpi (I follow DK 5: 607) ↩︎

  11. M G: tathānyathānuṣṭhāne ↩︎

  12. M G add: na caivehāsty akāmatā ↩︎

  13. G: niścinomīti ↩︎

  14. M G 1st ed. omit kriyā ↩︎

  15. M G 1st ed.: kiṃcid ↩︎

  16. M G 1st ed.: -kāraṇaṃ ↩︎

  17. J: kamaṇyam ↩︎

  18. M G 1st ed.: kamaṇy ↩︎

  19. DK (5: 90) suggests adding: na (causing a double negative). ↩︎

  20. M G J DK (5: 90) read bhikṣūṇām in the genitive, and Jha translates: “good and bad conditions of Bhikṣus.” A variant in five manuscripts recorded by Gharpure reads: bhikṣāva. I think this is probably a wrong transcription of bhikṣave, written in the old Nāgari pṛṣṭhamātrā. Now, this is not standard Sanskrit, but the form is found in Pāli and even more significantly in Gāndhāri Buddhist manuscripts from north-western India. Perhaps, Medhātithi living in Kashmir, had access to these kinds of Buddhist texts. We do find texts similar to the one cited by Medhātithi in several Buddhist texts: paśyāmy ahaṃ bhikṣavaḥ divyena cakṣuṣā viśuddhenātikrāntamānuṣyakena satvāṃ cyavantāṃ upapadyantāṃ suvarṇāṃ durvavarṇāṃ sugatāṃ durgatāṃ . . . (_Mahāvastu, _ed. Senart, III: 448). ↩︎

  21. M G 1st ed.: veda ↩︎

  22. M G 1st ed.: -deśāt saṃbhava ↩︎

  23. G: syāt | punaś ca vedaḥ kṛtsna iti ↩︎

  24. J: modaka- ↩︎

  25. M G: ātharvaṇānāmapy ↩︎

  26. M G: prāmāṇya ↩︎

  27. M G J: dharmapratijñāpakatayaiva (I follow DK 5: 92) ↩︎

  28. G: -avagamyaṃ ↩︎

  29. G omits: puruṣasya kartavyam ↩︎

  30. M G: phalasyāsyāśrutatvāt ↩︎

  31. M G: nāmnāyena ↩︎

  32. DK (5: 93): yata (= RV 8.61.13) ↩︎

  33. M G J: nāmāśraya ↩︎

  34. DK (5: 94): laukikavad ↩︎

  35. G: -badhnīyur ananubhūtakena pramāṇena (this may be due to Gharpure’s attempt to “correct” the readings; both M and J have the same reading) ↩︎

  36. DK (5: 94): kenacit ↩︎

  37. G: karmataḥ (clearly a mistake perpetuated in G 2nd ed. also) ↩︎

  38. DK (5: 95): vikalpena (as instrumental) ↩︎

  39. G 1st ed.: liṅgādayo ↩︎

  40. G 1st ed.: liṅgaśrutir ↩︎

  41. G: mūlatve ↩︎

  42. DK (5: 96) omits: granthaṃ ↩︎

  43. J DK (5: 96): saṃpradāyavicchedas (this could be a typo) ↩︎

  44. G: -viprakīrṇa ↩︎

  45. G: kriyāntaragatir ↩︎

  46. G: liṅgādigamyaṃ ↩︎

  47. M G: pratiṣṭhāḥ ↩︎

  48. G: nāstasya ↩︎

  49. M G J: vācistome ↩︎

  50. M G: taiḥ ↩︎

  51. M G: etatparāṇāṃ ↩︎

  52. M G: yām ↩︎

  53. The reading here is confused and corrupt. M G 1st ed. J: aśvamedham aśvaṃ yathā samarpayantaḥ; PK (5: 98): thinks yathā samarpayantaḥ should be changed to yavasam arpayantaḥ; G 2nd ed. emends the texts based on Śabara 2.4.2.8: aśvamedhamātraṃ ghāsaṃ samarpayantaḥ. What I have given is a conjectural emendation; in the reading: yathāsamarpayanti, Mandlik (whom everyone follows) probably read wrongly “thāsam” for “ghāsam”. ↩︎

  54. M G 1st ed.: priyety ↩︎

  55. G 1st ed.: āsitam ↩︎

  56. M G: -mūlatva- ↩︎

  57. M G J all read: roga-. I think this is an error, especially because the absence of rāga, along with dveṣa, has been a constant theme in the commentary on verse 6. DK (5: 98) has the correct reading. ↩︎

  58. DK (5: 100) suggests: vede ↩︎

  59. M G: yatkāryadarśane ↩︎

  60. M G 1st ed.: sarva ↩︎

  61. DK (5: 101) omits: apratyakṣādigocaram (probably a typo) ↩︎

  62. DK (5: 611): pravṛttir yuktety ↩︎

  63. Reading corrupt here. M G 1st ed.: kāryaṃ dharmaprāptyarthaṃ; G 2nd ed.: kāryaṃ dharmaśāstrārthaṃ; J: kāryadharmaśāstyarthaṃ; I follow DK (5: 102); DK places artham within parentheses to indicate doubt about its authenticiy. The reading is clearly doubtful. ↩︎

  64. DK (5: 103): sadācāre (but see samācāre three sentences before) ↩︎

  65. G: vedasyāsyādyaḥ; DK (5: 103) suggests deleting ādyaḥ ↩︎

  66. DK (5: 103) suggests: svid ayaṃ ↩︎

  67. G 1st ed.: -viruddhādiś; G 2nd ed,: -viruddhā ↩︎

  68. M G: tasyādau na bhavet phalam; DK (5: 103): tasyedaṃ na bhavet phalam ↩︎

  69. M G J: tatraikaḥ (I follow DK) ↩︎

  70. J: dhātvarthaḥ phalaṃ ↩︎

  71. DK (5: 104): etan maraṇam ↩︎

  72. DK: iyāt ↩︎

  73. M G 1st ed.: asatyaprāmāṇyahetor; J G 2nd ed.: asatyāprāmāṇyahetor (I follow DK 5: 105) ↩︎

  74. M G add: vede ↩︎

  75. M G: kiṃ for na hi kiṃcit ↩︎

  76. M G: śiṣyair ↩︎

  77. M G 1st ed.: -arhābhya ↩︎

  78. M G: nanu ↩︎

  79. G: vihitaṃ ↩︎

  80. M G: dhā ādhāre. Madhav Deshpande notes in private communication: “The Dhatupatha as given in the NSP edition of the Siddhanta-Kaumudi with Tattvabodhini, 7th edn 1933, p. 734, lists two different roots, 1) डुधाञ् धारणपोषणयो: (जुहोत्यादि), 2) धीङ् आधारे (दिवादि). While धीयते can be a passive form of धा-दधाति, it can be a simple middle form of धी-धीयते from the 4th conjugation. It appears that Medhatithi prefers the latter interpretation.” ↩︎

  81. M G omit: na ↩︎

  82. M G: yathālakṣaṇaṃ ↩︎

  83. M G 1st ed.: arthakāma ↩︎

  84. M G: upalakṣyate ↩︎

  85. M G J: dānenājeyatayā ↩︎

  86. M G: na vacanāt ↩︎

  87. M G: idam anantara- ↩︎

  88. M G 1st ed.: yaṣṭavyasya; G 2nd ed.: yad dravyasya; DK (5: 115) places dravyasya after home ↩︎

  89. DK (5: 115): prakṣepaḥ adhikaraṇaviśeṣe ↩︎

  90. M G: -auṣasaḥ ↩︎

  91. M G 1st ed.: -traye ‘pi śrutividhānān ↩︎

  92. M G 1st ed.: saṃbhavaḥ | tasmād virodho na sādhya | ↩︎

  93. J omit: tadartha- ↩︎

  94. M G 1st ed.: na cādi- ↩︎

  95. J omit: ca ↩︎

  96. J omit: ca ↩︎

  97. M G: -dhyayanaṃ vidhinā ↩︎

  98. DK (5: 117) suggests: kanyāgamane ↩︎

  99. DK (5: 117) suggests: yathā ca ↩︎

  100. M G: kurukṣetre ↩︎

  101. M G: kuruta ↩︎

  102. M G: bhavati ↩︎

  103. M G: avadhīn kṛtvā ↩︎

  104. J: kṛṣṇasārākhyo ↩︎

  105. M G J: pratilomajātīyānadhikṛtā ↩︎

  106. M G 1st ed.: -vidhāyaka ↩︎

  107. M G: yāgārhatā saty ↩︎

  108. M G 1st ed.: vaidyāś; G 2nd ed.: traividyavaidyāś ↩︎

  109. M G: vakṣyante ↩︎

  110. M G: jātā āśrayeran ↩︎

  111. M G: deśāntare ‘py adhi- ↩︎

  112. M G: kalpādhikāratve ↩︎

  113. M G: tv anityakāmyānām ↩︎

  114. M G: vacanaṃ liṅgam ↩︎

  115. M G: arthahānir; J: atha hānir ↩︎

  116. M G 1st ed.: liṅgād ↩︎

  117. M G 1st ed.: vā dvijātiyam ↩︎

  118. DK (5: 762) suggests: enaṃ na ↩︎

  119. M G 1st ed.: varṣakṛtatvena ↩︎

  120. G: atiniyamam ↩︎

  121. M G: place this sentence as an introduction to verse 25. ↩︎

  122. J adds: dharmo ↩︎

  123. J: yadāśrama- ↩︎

  124. G: tūpanayanaṃ dharmo ↩︎

  125. M G: vāśramārthaṃ ↩︎

  126. M G 1st ed.: -bhedas tu nety ↩︎

  127. M G: tatra niṣakādyāni ↩︎

  128. M G: tānīdānīṃ ↩︎

  129. J omits: ādadhāti ↩︎

  130. M G: -āpekṣyaṃ ↩︎

  131. M G: niṣpādito ‘dhyayana- ↩︎

  132. M G: śrute ↩︎

  133. M G: brahmacārī- ↩︎

  134. M G 1st ed.: kāmanānuṣṭhānāt; G 2nd ed.: kāmamanuṣṭhānāt ↩︎

  135. G 1st ed.: upāyās ↩︎

  136. M G: draṣṭavyanirdeśo ↩︎

  137. M G: dṛṣṭādinirdeśena ↩︎

  138. G 1st ed.: tad evedaṃ ↩︎

  139. M: tadevetannāmadheyakaṃ ↩︎

  140. M G 1st ed.: anibaddam ↩︎

  141. M G: gṛhye smṛtīnāṃ ↩︎

  142. M G: ūcuḥ kaṭho ↩︎

  143. M G connection this with the previous: asamāna evārthaḥ ↩︎

  144. M G here have a very different reading: yady etad asti tad eva kva tarhi | svakaṃ yad adhītaṃ tadarthaḥ śakyo ’nuṣṭhātum | ↩︎

  145. M G omit: yaḥ ↩︎

  146. M G: na tasya ↩︎

  147. M G 1st ed.: sarvasva ↩︎

  148. M G: upadiśya- ↩︎

  149. M: adravya; G: adravyatva ↩︎

  150. G: tad uktaṃ ↩︎

  151. M G 1st ed.: -viṣṭipātavivarjitam ↩︎

  152. M G: -prasaṅgo ↩︎

  153. G adds: matyā ↩︎

  154. J omits one yena ↩︎

  155. M G 1st ed. omit: yena ↩︎

  156. M G: -prayogādarśasaṃbandhād ↩︎

  157. M G: balārthavācinām ↩︎

  158. M G: ete śarmaśabdāḥ ↩︎

  159. G omits: śarma ↩︎

  160. M G: indrāvato ‘pi ↩︎

  161. M G: svakāraṇa- ↩︎

  162. M G 1st ed.: tat tu ↩︎

  163. J: -sausthiyāpekṣā ↩︎

  164. M G: cūḍākarmavyañjanā ↩︎

  165. M G: garbhaśabde ↩︎

  166. M G 1st ed.: yathāśrutānavāparo ↩︎

  167. M G: -prāṇatā cetad ↩︎

  168. J omits: ca ↩︎

  169. M G: -nivṛtte ↩︎

  170. M G: ceccha ↩︎

  171. M G: -bandhāv; J: -bandhav; this is probably a vocative: brahmabandho ↩︎

  172. M G: pūrveṇa ca ↩︎

  173. G 1st ed.: prāyaścitta ↩︎

  174. M G give accusative plurals: -mittān saṃbandhān …-pratigrahān ↩︎

  175. M G 1st ed. omit: kāmyo hy ayam . . . dakṣiṇādinā | ↩︎

  176. M G 1st ed.: sahahāridrumaṃtaṃ; G 2nd ed.: hāridrumaṃtaṃ ↩︎

  177. M G 1st ed. omit: trīṇi ↩︎

  178. M G: ānupūrvagrahaṇe ↩︎

  179. M G 1st ed.: triguṇīkṛtavedamūrdhani vartanaṃ ↩︎

  180. G: -ākhyaṃ ↩︎

  181. M G: pañcasūtrābhāve ↩︎

  182. M G: -ūdumbara ↩︎

  183. M G: kāṇḍa ↩︎

  184. M G: priyaṃkaraṃ ↩︎

  185. M G 1st ed. omit: mantrair ↩︎

  186. M G: abhidhānam ↩︎

  187. J: samārtham ↩︎

  188. M G 1st ed. : yadi vā na pratyaya- ↩︎

  189. M G 1st ed.: tadannaṃ ↩︎

  190. G: bhuṅkte ↩︎

  191. M: yathā ↩︎

  192. G 1st ed.: kṛtaṃ ↩︎

  193. M G omit: asyāpi ↩︎

  194. M G: yā ↩︎

  195. M G: brahmacārīdharmabhojanatā ↩︎

  196. M G 1st ed.: -viruddhavādivarjanaṃ ↩︎

  197. M G: yadi ↩︎

  198. M G 1st ed.: -saktupūpādy ↩︎

  199. M G 1st ed.: dhyānaṃ ↩︎

  200. M G 1st ed.: phalavidho ↩︎

  201. M G 1st ed. omit: na ↩︎

  202. M G 1st ed.: prakalpaṃ ↩︎

  203. M G: paripūrṇa ↩︎

  204. M G J: satvāpattir; my reading is conjectural, and based also on Jha’s translation of this sentence. ↩︎

  205. M G 1st ed.: -mūlatānatyśana- ↩︎

  206. M G 1st ed.: cāvidhānavad ↩︎

  207. M G omit: adha ↩︎

  208. M G: -kāṅkṣāya ↩︎

  209. G: evaṃ; J adds: evaṃ after daivaṃ; G misread daivaṃ as evaṃ, and J added this misreading to the original daivam ↩︎

  210. J: agraśabde ↩︎

  211. M G: kaṇiṣṭhāntaralayoḥ ↩︎

  212. M G: -layoḥ kāyaṃ pūrveṇāgram ↩︎

  213. M G 1st ed.: netaro viṇmūtrādi- ↩︎

  214. M G: aharahaḥsu ↩︎

  215. M G: sparśa ↩︎

  216. M G 1st ed.: asya ↩︎

  217. G 1st ed.: saṅga ↩︎

  218. G: sūtrakasya ↩︎

  219. M G 1st ed.: kamaṇḍalunā ↩︎

  220. M G 1st ed.: pauṃsnam eva ↩︎

  221. J: nāsti | atyato ↩︎

  222. M G 1st ed. add: tadāpattivacanaṃ vivāhasya; this is included in the third sentence of the commentary. ↩︎

  223. G 2nd ed. adds: ca ↩︎

  224. M G 1st ed. omit: tadāpattivacanaṃ vivāhasya; see the note before last. ↩︎

  225. M G omit: ca ↩︎

  226. M G 1st ed.: bhavad ↩︎

  227. M G 1st ed.: manuṣyāyopanayanāt (M: manuṣyoyo-) ↩︎

  228. M: prākkṛtaṃ ↩︎

  229. J: kāmacāraḥ karmākṣamatvam ↩︎

  230. M G: tanmātāpitroḥ ↩︎

  231. M G: uktārtham ↩︎

  232. M G 1st ed.: śaucasyeṣyate ↩︎

  233. G 1st ed.: tadavaśiṣṭaṃ ↩︎

  234. M G: -vādanādibhiḥ; J: -vādanādi (mine is a conjectural emendation) ↩︎

  235. M G 1st ed.: upasannāḥ smādhyayanāya ↩︎

  236. M G add before prātar: na māsikaprayogārambhe prātaḥ ↩︎

  237. MG: kacchapakarṇa ↩︎

  238. J omits: na ↩︎

  239. M G 1st ed.: evaṃ ca tad ākhyāyate ↩︎

  240. M G omit: yajuḥṣu; J: yajur; the reading yajuḥṣu is a conjecture based on sāmasu and ṛkṣu that follow. ↩︎

  241. M G: vispṛṣṭam ↩︎

  242. M G: om iti kṛtaṃ ↩︎

  243. M G: oṃkṛtam ↩︎

  244. M G: tac ca pākasya ↩︎

  245. M G 1st ed.: evam āditaḥ ↩︎

  246. M G 1st ed.: -marṣaṇādiṣu ↩︎

  247. J: kṛteṣu ↩︎

  248. M G 1st ed. omit: hy ayaṃ ↩︎

  249. J: tripadā ca ↩︎

  250. M G: -prakaraṇaikavākyāt; J: -prakaraṇe vākyāt; my conjectural emendation is based on the necessity of a locative to parallel sati. Probably the double sandhi was used in MG (-raṇa + eka- = raṇaika). ↩︎

  251. J omits: yat ↩︎

  252. M G 1st ed.: -viṣayatayābhyeti ↩︎

  253. M G 1st ed.: vedavidi ↩︎

  254. G: avagame ↩︎

  255. M G: na tu ↩︎

  256. M: iti cet; G: iti ca ↩︎

  257. M G: daivavaśaprāpto ↩︎

  258. J: atke ↩︎

  259. M G 1st ed.: dauścayādi- ↩︎

  260. J: bhāvanā (mine is a conjectural reading) ↩︎

  261. M G: -bhāvanayā (omit tayā) ↩︎

  262. M G 1st ed.: antarddhānam anusmṛtiḥ; G 2nd ed.: antarddhānam anusaṃtardanam anusmṛtiḥ ↩︎

  263. M G add: niyame ucyate ↩︎

  264. M G 1st ed.: atha yuktā ↩︎

  265. M G: brāhmaṇa ↩︎

  266. M G: bahutarajapāt ↩︎

  267. M G 1st ed. omit: mano ↩︎

  268. M G 1st ed.: kuryān nityaṃ ↩︎

  269. G 1st ed.: apravṛttiḥ parihāro ↩︎

  270. M: puruṣānapahāriṇo; G 1st ed.: puruṣāpahāriṇo; G 2nd ed.: puruṣaapahāriṇo ↩︎

  271. M G omit: te ↩︎

  272. M G: padārthaḥ ↩︎

  273. M G 1st ed.: ajānato nāgamika ↩︎

  274. M G 1st ed.: api hasyate ↩︎

  275. M G: ye veditavyāḥ ↩︎

  276. M G 1st ed.: javas ↩︎

  277. M G: tālvādi ↩︎

  278. G omits: buddhīndriyāṇi ↩︎

  279. M omits: buddher indriyāṇi ↩︎

  280. M G omit: tattvākhyānam etat ↩︎

  281. M G 1st ed.: niyacchati ↩︎

  282. M G omit: doṣaṃ ↩︎

  283. M G J all read: prajuṣṭāni; but Medh’s commentary clearly presupposes praduṣṭāni ↩︎

  284. J: prāptam | ↩︎

  285. The readings here are quite confused. I follow Jha. M G 1st ed.: tadartham āha: na sevayā indriyāṇi niyantavyānīti | athocyate | niḥsukhaḥ syād iti hi smaranti | asaṃnihitāś ca na seviṣyante | tadartham āha | nāsevayā indriyāṇi niyantavyānīti; G 2nd ed.: tadartham āha: nāsevayā indriyāṇi niyantavyānīti | athocyate | niḥsukhaḥ syād iti hi smaranti | ↩︎

  286. M G 1st ed.: satyāpi sevayā ↩︎

  287. M G: asthisthūṇāsnāyuyutam ↩︎

  288. G 2nd ed. adds: satāpi ↩︎

  289. M G: praduṣṭāny eva pravṛttāny ↩︎

  290. M G: ucyate ↩︎

  291. M G: ayam aṃśas ↩︎

  292. M G 1st ed.: bhajati ↩︎

  293. J: -ṣaṣṭikāṃ ↩︎

  294. M G 1st ed.: vidhehi kṛtyendriyāṇi ↩︎

  295. M G: -prāvaraṇa ↩︎

  296. M G: sukumāratvāt prakṛtes ↩︎

  297. M G: vaśīkṛtveti ↩︎

  298. M G 1st ed. add: tṛtīyāyogaḥ ↩︎

  299. G 1st ed. adds: atra ↩︎

  300. The editions of the Nirukta read: adhorāmaḥ. ↩︎

  301. This is not an exact citation of Kātyāyana’s _Vārttika _(on Pāṇ 1.4.51; in Patañjali, _Mahābhāṣya _I: 336) where it reads: kālabhāvādhvagantavyāḥ karmasaṃjñā hy akarmaṇām. ↩︎

  302. M G 1st ed.: ubhayatra ↩︎

  303. M G 1st ed. add: satyaṃ ↩︎

  304. M G: kartavyaḥ ↩︎

  305. M G add: śrotriyasyāpi ↩︎

  306. M G 1st ed. here read: -āparyāv adhinivāso ‘hnaś ca ↩︎

  307. M G 1st ed. add: tu ↩︎

  308. M G add: gṛhyāgnihomena vikalpitam ↩︎

  309. M G: āsīta veti ↩︎

  310. M G: śrutau ↩︎

  311. M G: -upadeśaḥ ↩︎

  312. J: atke ↩︎

  313. J: anucitaṃ ↩︎

  314. M G 1st ed.: -karṣaṇenākasmāt ↩︎

  315. M G 1st ed.: etatkāla- ↩︎

  316. M G 1st ed.: -saṃbhāṣaṇe ↩︎

  317. M G 1st ed.: -dhyayana ↩︎

  318. M G add: na ↩︎

  319. M G: nādaraṇīyā ↩︎

  320. M G 1st ed.: -miśratvabuddhiḥ; G 2nd ed.: -miśratvāt buddhiḥ ↩︎

  321. M G 1st ed.: avirodhāt ↩︎

  322. M G: smṛtyantaramātradarśita- ↩︎

  323. M G 1st ed. add: bādhitaḥ ↩︎

  324. M omits: vakṣyati; G: tad vakṣyati ↩︎

  325. M G omit: arthadaḥ ↩︎

  326. M G 1st ed.: pūrvaḥ ↩︎

  327. M G: kalpam iti ↩︎

  328. M G: vaktavyā ↩︎

  329. M G 1st ed.: jaritatayā ↩︎

  330. M G: anuvadantīti ↩︎

  331. J: -nirvṛttiḥ ↩︎

  332. M G: ye ↩︎

  333. M G 1st ed.: mriyatā ↩︎

  334. M G 1st ed,: kārakarī ↩︎

  335. M G: jānīyān ↩︎

  336. M G 1st ed.: pratyabhivādayitābhivādayed ↩︎

  337. M G 1st ed.: svayogi- ↩︎

  338. M G omit: sarvāśī ↩︎

  339. M G 1st ed.: āsīd ↩︎

  340. M G: guruviṣayam ↩︎

  341. M G 1st ed. omit: imaṃ ↩︎

  342. M G: prayojyamā- ↩︎

  343. M G 1st ed. omit: -dvaye ↩︎

  344. M G: striyāpy ↩︎

  345. J: bhāvaḥ (omits bho) ↩︎

  346. M G: pūrvasmin yasmin śliṣṭaḥ ↩︎

  347. M G 1st ed.: spṛśati sāmarthyena ↩︎

  348. M G: nāmnoccāraṇaṃ ↩︎

  349. M G 1st ed.: viśeṣe jijñā- ↩︎

  350. J omits: paraṃ ↩︎

  351. M G: ākāryatāyāṃ ↩︎

  352. M G: ca naivaitat siddham ↩︎

  353. M G 1st ed.: abhivādya ↩︎

  354. M G: vātsalyenānyathātvam ↩︎

  355. M G 1st ed.: santi ↩︎

  356. M G: tān yaḥ kaścit ↩︎

  357. M -tvaivaillakṣaṇam; G 1st ed.: tve vaitallakṣaṇam ↩︎

  358. M omits: na ↩︎

  359. M G 1st ed.: viśiṣṭatā bandhutaiva ↩︎

  360. M G: sāntā sopakaraṇa- ↩︎

  361. M G 1st ed.: śāstrarūpatvaṃ bhinnaṃ ↩︎

  362. G 1st ed.: vidyante (probably a typo) ↩︎

  363. M G 1st ed.: upadiśyamānānāmabhūdbhedaḥ ↩︎

  364. M G: śyenādir eṣa evābhicārakaḥ ↩︎

  365. M G 1st ed.: tadviditāni ↩︎

  366. M G: śākhāntarad bhidyate ↩︎

  367. M G 1st ed.: vidyā mānyatatsthānam ↩︎

  368. M G 1st ed.: tasmāttaraṃ guru ↩︎

  369. M G 1st ed.: rūpiṇī ↩︎

  370. M G: mānyasthānānāṃ ↩︎

  371. M: paratvam ādartavyam; G 1st ed.: paratvam āhartavyam ↩︎

  372. J: variṣṭhatvāt ↩︎

  373. J: pūrvaparatayā ↩︎

  374. M G omit: na ↩︎

  375. J: bādhyeta ↩︎

  376. J: pathāgradeśāt ↩︎

  377. M G 1st ed.: ācāryakaniṣpattiḥ ↩︎

  378. M G 1st ed.: sarveṇa sarva- ↩︎

  379. M G 1st ed.: -vidhir ↩︎

  380. M G: nitya ↩︎

  381. M G: aprayojakatvam ↩︎

  382. M G: -nivṛttiḥ ↩︎

  383. G J: vaidasyaika- ↩︎

  384. M G place here: tāni yaḥ karoti (M = yat) ↩︎

  385. M G 1st ed. J: duṣyeta ↩︎

  386. M G 1st ed.: niṣpannam api granthagrahaṇe; G 2nd ed.: niṣpannaṃ granthagrahaṇe ↩︎

  387. M G 1st ed.: arthakarṇau ↩︎

  388. M G: tatra ↩︎

  389. M G 1st ed. add: tarkakalāśastrasya vā yad alpaṃ vā bahu vā tena ↩︎

  390. M G 1st ed.: -yanamantraṃ ↩︎

  391. M G 1st ed.: brahma ↩︎

  392. G 1st ed. omits: yasmān ↩︎

  393. M G: karoti ↩︎

  394. M G: vāraṇo ↩︎

  395. M G: strīgavyā ↩︎

  396. M G: ṛtuṣu ↩︎

  397. M G: ṛtuvaiguṇye ↩︎

  398. The text is corrupt here. M G 1st ed.: adhītāttvartham; J: adhīrārthatvam ↩︎

  399. M G 1st ed. omit: yas tv . . . vinaśyati ↩︎

  400. M G: -payogād arthādarśanād ↩︎

  401. M G 1st ed.: vācārya- ↩︎

  402. M G: tathā ↩︎

  403. M G add: atha ↩︎

  404. M G: kāryakāraṇeti- ↩︎

  405. M G 1st ed.: adhyayanādiḥ dhātv- ↩︎

  406. M G: eva nivṛttam ↩︎

  407. M G: kūtāṅgaiḥ ↩︎

  408. M G omit: śāstrīyeṣu ↩︎

  409. M G 1st ed.: dvitīyaślokārthavādaḥ; G 2nd ed.: dvitīyaślokārdho ‘py arthavādaḥ ↩︎

  410. M G 1st ed.: agṛhīte ‘pi tasminn adhyayanam abhyanujñāyate ↩︎

  411. M G: dvijanmasu ↩︎

  412. M G 1st ed.: pradānaṃ svīkārotpādanaṃ vedākṣaroccāraṇe māṇavakasya ↩︎

  413. M G 1st ed.: sarvair hi jātipuruṣadharmair ↩︎

  414. J omits: ācāryeṇāsau śikṣayitavyaḥ | tad uktam “śaucācārāṃś ca śikṣayet” ↩︎

  415. M G 1st ed.: -hāryakaṃ ↩︎

  416. M G 1st ed.: arthavādaḥ ↩︎

  417. M G 1st ed.: kṛtatvāt ↩︎

  418. M G 1st ed.: vasan | niyamān āha | ↩︎

  419. M G 1st ed.: adhyāyavidhy- ↩︎

  420. M G 1st ed.: pratijñātān pūrveṇa niyamān; G 2nd ed: niyamān pūrveṇa pratijñātān ↩︎

  421. M G 1st ed.: punar na śuciḥ ↩︎

  422. J omits: na ↩︎

  423. M G: cedaṃ saty ↩︎

  424. M G 1st ed.: -mānaṃ svāmyena ↩︎

  425. M G 1st ed.: saṃpradānam ataḥ; G 2nd ed.: saṃpradānabhūta ↩︎

  426. M G 1st ed.: na vā kṛtāḥ kariṣyamāṇakāryasya ↩︎

  427. M G 1st ed.: vasiṣṭhaśāktapāraśaryeti; G 2nd ed.: vasiṣṭhaśaktipāraśaryeiti ↩︎

  428. M G 1st ed.: āgneye devatāpuroḍāśe ↩︎

  429. M G 1st ed,: tasya pratiṣedhaḥ ↩︎

  430. M G 1st ed.: vātyantamasaṃskṛtasyānnasya uktipratiṣedho ↩︎

  431. M G 1st ed.: vaktavyā; G 2nd ed.: vartavyā ↩︎

  432. M G omit: pṛthak kṛtasya ↩︎

  433. M G 1st ed.: prāptāsvarasāni ↩︎

  434. M G: sarvaśabdena mānasāni ↩︎

  435. M G: puruṣārthaḥ pratiṣedhātikramo ↩︎

  436. M G 1st ed. omit: rāgaḥ ↩︎

  437. M G 1st ed.: vāditraṃ ↩︎

  438. M G: -ālambham ↩︎

  439. M G 1st ed: prayogyasyāpy ayogatvaṃ; G 2nd ed.: ayogyasyāpy ayogatvaṃ ↩︎

  440. M G: yaunau ↩︎

  441. M G 1st ed.: vratalopo nāva- ↩︎

  442. M G 1st ed.: punar mām ity ↩︎

  443. J omits: etad ↩︎

  444. M G 1st ed.: naikānnādi (omits iti); G 2nd ed.: naikānnādīni ↩︎

  445. J omits: yato ↩︎

  446. M G 1st ed. omit: santi ↩︎

  447. G 2nd ed.: nivasaṃto ↩︎

  448. M G 1st ed.: vihāyasa ↩︎

  449. M G 1st ed. add: niyamya vicchdyete | kālo niyatas tu tayor api | ↩︎

  450. M G 1st ed.: anāturasyāvyādhitasya sato ↩︎

  451. M G omit: na ↩︎

  452. M G 1st ed.: pitrye ‘bhyanujñānārthaṃ ↩︎

  453. M G 1st ed.: jīvitaḥ sthitiṃ ↩︎

  454. M G 1st ed.: arthavādaḥ; both M and G connect this with vratiśabdaḥ ↩︎

  455. M G 1st ed.: tasya ↩︎

  456. M G: -viruddha ↩︎

  457. M G: cāmnātaṃ ↩︎

  458. M G 1st ed.: tūddeśamātraṃ ↩︎

  459. M G omit: anuṣṭhānasādhyam ↩︎

  460. M G 1st ed.: viṣayo na hi ↩︎

  461. M G 1st ed. omit karmabhyaḥ, and add: karmākhye prādhānyam upādhyāyāya gāṃ dadāti ↩︎

  462. M G 1st ed. omit: pitṛṣu ↩︎

  463. M G 1st ed.: parasparakarmādīnīti ↩︎

  464. M G: sūtrādhikā- ↩︎

  465. M G: adhikārānu- ↩︎

  466. M G: tasmin ↩︎

  467. J: na; The TS reading is: indriyāvī paśumaṇ bhavati ↩︎

  468. M G 1st ed.: yāvajjīvikālāt ↩︎

  469. M G 1st ed. omits: na ↩︎

  470. M G 1st ed.: parikriyate ↩︎

  471. M G 1st ed.: śrāddhena ↩︎

  472. M G: anuddeśyatvasāmānyād ↩︎

  473. M G 1st ed.: homājyapuroḍāśādīnāṃ ↩︎

  474. M G 1st ed.: yāgo ↩︎

  475. M G: ‘pi ↩︎

  476. M G 1st ed.: vibhidyate ↩︎

  477. M G 1st ed.: nārtho ↩︎

  478. M G: devatārthaḥ ↩︎

  479. J omits: tac ca ↩︎

  480. M G 1st ed.: chucāvakāśe ↩︎

  481. M G 1st ed.: mṛdādi taddevatāyā ↩︎

  482. M G 1st ed. places sarvatra . . . gatiḥ after -darśanāt ↩︎

  483. M G 1st ed.: kāryaṃ prasādhaye ya evāgnir ↩︎

  484. M G 1st ed.: naivaṃ śuklo ↩︎

  485. M G 1st ed.: pratyakṣāhyavaseyāḥ ↩︎

  486. J: pratipadyamānāḥ ↩︎

  487. M G: apaśyantīti ↩︎

  488. M G 1st ed.: krator viśeṣāvagatisāhacaryād itivat; G 2nd ed.: krator viśeṣāvagatisāhacaryād iti cet ↩︎

  489. M G: ca ↩︎

  490. M G 1st ed.: -dhikāraṃ ↩︎

  491. G 2nd ed.: codito ↩︎

  492. M G: śakti- ↩︎

  493. M G: sādhvanindyaḥ ↩︎

  494. M G 1st ed.: ājyaghaṭitakṣīrādivyañjanaṃ; G 2nd ed.: ājyaṃ dadhighaṭitakṣīrādivyañjanaṃ; J: ājyaṃ dadhikṣīrādivyañjanaṃ ↩︎

  495. M G: paro ‘pi ↩︎

  496. M G 1st ed.: uttiṣṭhan ↩︎

  497. M G omit: diśi ↩︎

  498. J: sthitir ↩︎

  499. J omits: paścād vā vasatas tathā ↩︎

  500. M G in place of yatra reads: nāsthatavyam ↩︎

  501. M G: pūrvapratiṣedhe śeṣo ↩︎

  502. M G J: ghañamanuṣye; my version follows Pāṇini’s reading ↩︎

  503. M G: mātulam ↩︎

  504. M G: tattyāgenāyaṃ prasādo ↩︎

  505. M G: śiṣyadeśāt ↩︎

  506. M G: na tu ↩︎

  507. M G: athācārye ↩︎

  508. M G: ācāryaśabdo ↩︎

  509. G 2nd ed.: śūdrācāryo ↩︎

  510. M G 1st ed.: śūdrācāryau carmaṇi vyāyacchete tayor ācāryaṃ varṇaṃ jāpayantīti prayogadarśanāt ↩︎

  511. M G 1st ed.: -arthi ↩︎

  512. M G 1st ed. omit: na ↩︎

  513. M G 1st ed.: yaṃ ↩︎

  514. M G 1st ed.: nyāyo ↩︎

  515. M G1st ed.: dhairyavyāvartasaṅgād dhi ↩︎

  516. M G 1st ed.: mukhyam ↩︎

  517. M G 1st ed.: utthitāḥ ↩︎

  518. M G 1st ed.: -vidhyarthatā ↩︎

  519. M G: jāṭāḥ ↩︎

  520. M G: itaretarasaṃlagnakeśāḥ ↩︎

  521. M G omit: śikhājaṭaḥ ↩︎

  522. M G 1st ed.: nidrāvagatam; G 2nd ed.: nidrāvaśagatam ↩︎

  523. M G omit: abhir abhāge . . . kecid āhuḥ ↩︎

  524. M G 1st ed.: kāmakārataḥ ↩︎

  525. M G 1st ed.: ajñānāt ↩︎

  526. M G 1st ed.: kāmakāreṇa ↩︎

  527. M G 1st ed.: -karmā vijñeyaḥ ↩︎

  528. M G 1st ed.: karmādinā trivargaṃ; G 2nd ed.: karmādinā dharmādi trivargaṃ ↩︎

  529. M G 1st ed.: vācārajanaka ↩︎

  530. M G 1st ed.: dṛṣṭapūrvaḥ mṛdbhiḥ; G 2nd ed.: dṛṣṭapūrvam adbhiḥ ↩︎

  531. M G 1st ed.: tathā vidhipūrvaṃ; G 2nd 3d.: yathāvidhipūrvaṃ ↩︎

  532. M G: ca brūyād ↩︎

  533. M G 1st ed.: prakṣālayed ↩︎

  534. M G 1st ed.: gurugṛhāl ↩︎

  535. M G: samācāryamāṇaḥ ↩︎

  536. M G: evaṃ for sa eva ↩︎

  537. M G 1st ed.: pramāṇaṃ śūdragrahaṇena, G 2nd ed.: strīśūdragrahaṇena ↩︎

  538. M G 1st ed. omit: yat ↩︎

  539. M G 1st ed.: arthata ↩︎

  540. M G 1st ed.: puruṣeṣu ↩︎

  541. M G 1st ed.: yat te manaḥpratiṣedhakṛto ↩︎

  542. M G 1st ed. : -sādhyeṣu vyāpṛcchya mātā ca mataṃmatyā; G 2nd ed.: -sādhyeṣu vyāpṛcchya mātā nāvamantavyā ↩︎

  543. M G 1st ed.: ājñā ↩︎

  544. G 2nd ed.: tenaivānujñāṃ ↩︎

  545. M G 1st ed.: virodhi tat tair ājñāpayitavyam ↩︎

  546. M G: ātmaparo ‘dharmam ↩︎

  547. M G: caivaṃ ↩︎

  548. M G 2nd ed.: ca śubhā ↩︎

  549. M G 1st ed.: yā ca śubhā śāśvatī ↩︎

  550. M G omit: jālmam ↩︎

  551. M G 1st ed. omit: kānti- ↩︎

  552. M G: ayam apavādo ↩︎

  553. M G 1st ed.: dṛṣṭaṃ na kriyate ↩︎

  554. M G 1st ed.: dveṣas ↩︎

  555. M G 1st ed.: nyāyāt ↩︎

  556. M G: siddhataro ↩︎

  557. M G: asadāśrayāt prāpyate tathā ↩︎

  558. M G 1st ed.: -paṭajanaka-; G 2nd ed.: -paṭajana- ↩︎

  559. M G: anekavākyād vā ↩︎

  560. M G: ayaṃ tatra ↩︎

  561. M G 1st ed.: āpanna ↩︎

  562. M G 1st ed.: tadā brāhmaṇaḥ ↩︎

  563. M G 1st ed.: na cedaṃ mahatvān mahad etad ācāryakam anumīyate ninditakarmābhyāse patanāt tatsaṃsargāc ca brahmacāriṇām kiṃ tu duṣṭatā syān niṣedhāt tulyadoṣa iti ced asty atra viśeṣaḥ | ↩︎

  564. M G: na vandana- ↩︎

  565. M G J: cānanūcāne ↩︎

  566. M G 1st ed.: viśeṣe ↩︎

  567. M G 1st ed.: yato nanu vaktaryathā ↩︎

  568. M G 1st ed.: ceti sahādarśane ↩︎

  569. M G 1st ed. omit: devaviśeṣaś; G 2nd ed: devaviśeṣaś ca ↩︎

  570. M G: ‘rghadānaṃ ↩︎

  571. M G 1st ed.: pratiṣedha upakārapratiṣedhe ↩︎

  572. M G: śākaṃ ca vāsāṃsi ↩︎

  573. M G: āvahet ↩︎

  574. M G: pūrvaṃ saṃbandhaḥ ↩︎

  575. M G: utpādayed ↩︎

  576. M G: darśanārthatā ↩︎

  577. M G 1st ed.: -aśvagantrī- ↩︎

  578. M G J: gurum ↩︎

  579. M G’s reading assumes that this is all part of the Gautama quotation: nimantryāhared yadi syād ātmīyaṃ śaktyāgataṃ tadā dadyān nāvedyāstrādinārjayet ↩︎

  580. M G 1st ed.: dharmaprayāsayatne ↩︎

  581. M G: vṛttavad ↩︎

  582. M G 1st ed.: śuśrūṣaitāṃ; G 2nd ed.: śuśrūṣatāṃ ↩︎