०१

मनुस्मृतिः

मेधातिथिकृतभाष्यसहिता

मनुम् एकाग्रम् आसीनम् अभिगम्य महर्षयः ।
प्रतिपूज्य यथान्यायम् इदं वचनम् अब्रुवन् ॥ १.१ ॥

भगवन् सर्ववर्णानां यथावद् अनुपूर्वशः ।
अन्तरप्रभवानां च धर्मान् नो वक्तुम् अर्हसि ॥ १.२ ॥

त्वम् एको ह्य् अस्य सर्वस्य विधानस्य स्वयंभुवः ।
अचिन्त्यस्याप्रमेयस्य कार्यतत्वार्थवित् प्रभो ॥ १.३ ॥

स तैः पृष्टस् तथा सम्यग् अमितौजा महात्मभिः ।
प्रत्युवाचार्च्य तान् सर्वान् महर्षीञ्च् छ्रूयताम् इति ॥ १.४ ॥

आसीद् इदं तमोभूतम् अप्रज्ञातम् अलक्षणम् ।
अप्रतर्क्यम् अविज्ञेयं प्रसुप्तम् इव सर्वतः ॥ १.५ ॥

ततः स्वयंभूर् भगवान् अव्यक्तो व्यञ्जयन्न् इदम् ।
महाभूतादिवृत्तौजाः प्रादुर् आसीत् तमोनुदः ॥ १.६ ॥

यो ऽसाव् अतीन्द्रियग्राह्यः सूक्ष्मो ऽव्यक्तः सनातनः ।
सर्वभूतमयो ऽचिन्त्यः स एष22** स्वयम् उद्बभौ ॥ १.७ ॥**

सो ऽभिधाय शरीरात् स्वात् सिसृक्षुर् विविधाः प्रजाः ।
अप एव ससर्जादौ तासु वीर्यम् अवासृजत् ॥ १.८ ॥

तद् अण्डम् अभवद् धैमं सहस्रांशुसमप्रभम् ।
तस्मिञ् जज्ञे स्वयं ब्रह्मा सर्वलोकपितामहः ॥ १.९ ॥

आपो नारा इति प्रोक्ता आपो वै नरसूनवः ।
ता यद् अस्यायनं पूर्वं तेन नारायणः स्मृतः ॥ १.१० ॥

यत् तत् कारणम् अव्यक्तं नित्यं सदसदात्मकम् ।
तद्विसृष्टः स पुरुषो लोके ब्रह्मेति कीर्त्यते ॥ १.११ ॥

तस्मिन्न् अण्डे स भगवान् उषित्वा परिवत्सरम् ।
स्वयम् एवात्मनो ध्यानात् तद् अण्डम् अकरोद् द्विधा ॥ १.१२ ॥

ताभ्यां स शकलाभ्यां च दिवं भूमिं च निर्ममे ।
मध्ये व्योम दिशश् चाष्टाव् अपां स्थानं च शाश्वतम् ॥ १.१३ ॥

उद्बबर्हात्मनश् चैव मनः सदसदात्मकम् ।
मनसश् चाप्य् अहंकारम् अभिमन्तारम् ईश्वरम् ॥ १.१४ ॥

महान्तम् एव चात्मानं सर्वाणि त्रिगुणानि च ।
विषयाणां ग्रहीतॄणि शनैः पञ्चेन्दिर्याणि च ॥ १.१५ ॥

तेषां त्व् अवयवान् सूक्ष्मान् षण्णाम् अप्य् अमितौजसाम् ।
संनिवेश्यात्ममात्रासु सर्वभूतानि निर्ममे ॥ १.१६ ॥

यन् मूर्त्यवयवाः सूक्ष्मास् तानीमान्य् आश्रयन्ति षट् ।
तस्माच् छरीरम् इत्य् आहुस् तस्य मूर्तिं मनीषिणः ॥ १.१७ ॥

तद् आविशन्ति भूतानि महान्ति सह कर्मभिः ।
मनश् चावयवैः सूक्ष्मैः सर्वभूतकृद् अव्ययम् ॥ १.१८ ॥

तेषाम् इदं तु सप्तानां पुरुषाणां महौजसाम् ।
सूक्ष्माभ्यो मूर्तिमात्राभ्यः संभवत्य् अव्ययाद् व्ययम् ॥ १.१९ ॥

आद्याद्यस्य गुणं त्व् एषाम् अवाप्नोति परः परः ।
यो यो यावतिथश् चैषां स स तावद्गुणः स्मृतः ॥ १.२० ॥

सर्वेषां तु स नामानि कर्माणि च पृथक् पृथक् ।
वेदशब्देभ्य एवादौ पृथक् संस्थाश् च निर्ममे ॥ १.२१ ॥

कर्मात्मनां च देवानां सो ऽसृजत् प्राणिनां प्रभुः ।
साध्यानां च गणं सूक्ष्मं यज्ञं चैव सनातनम् ॥ १.२२ ॥

अग्निवायुरविभ्यस् तु त्रयं ब्रह्म सनातनम् ।
दुदोह यज्ञसिद्ध्यर्थम् ऋग्यजुःसामलक्षणम् ॥ १.२३ ॥

कालं कालविभक्तीश् च नक्षत्राणि ग्रहांस् तथा ।
सरितः सागराञ् छैलान् समानि विषमाणि च ॥ १.२४ ॥

तपो वाचां रतिं चैव कामं च क्रोधम् एव च ।
सृष्टिं ससर्ज चैवेमां स्रष्टुम् इच्छन्न् इमाः प्रजाः ॥ १.२५ ॥

कर्मणां च विवेकार्थं धर्माधर्मौ व्यवेचयत् ।
द्वन्द्वैर् अयोजयच् चेमाः सुखदुःखादिभिः प्रजाः ॥ १.२६ ॥

अण्व्यो मात्रा विनाशिन्यो दशार्धानां तु याः स्मृताः ।
ताभिः सार्धम् इदं सर्वं संभवत्य् अनुपूर्वशः ॥ १.२७ ॥

यं तु कर्मणि यस्मिन् स न्ययुङ्क्त प्रथमं प्रभुः ।
स तद् एव स्वयं भेजे सृज्यमानः पुनः पुनः ॥ १.२८ ॥

हिंस्राहिंस्रे मृदुक्रूरे धर्माधर्माव् ऋतानृते ।
यद् यस्य सो ऽदधात् सर्गे तत् तस्य स्वयम् आविशत् ॥ १.२९ ॥

यथर्तुलिङ्गान्य् ऋतवः स्वयम् एवर्तुपर्यये ।
स्वानि स्वान्य् अभिपद्यन्ते तथा कर्माणि देहिनः ॥ १.३० ॥

लोकानां तु विवृद्ध्यर्थं मुखबाहूरुपादतः।
ब्राह्मणं क्षत्रियं वैश्यं शूद्रं च निरवर्तयत् ॥ १.३१ ॥

द्विधा कृत्वात्मनो देहम् अर्धेन पुरुषो ऽभवत् ।
अर्धेन नारी तस्यां स विराजम् असृजत् प्रभुः ॥ १.३२ ॥

तपस् तप्त्वासृजद् यं तु स स्वयं पुरुषो विराट् ।
तं मां वित्तास्य सर्वस्य स्रष्टारं द्विजसत्तमाः ॥ १.३३ ॥

अहं प्रजाः सिसृक्षुस् तु तपस् तप्त्वा सुदुश्चरम् ।
पतीन् प्रजानाम् असृजं महर्षीन् आदितो दश ॥ १.३४ ॥

मरीचिम् अत्र्यङ्गिरसौ पुलस्त्यं पुलहं क्रतुम् ।
प्रचेतसं वसिष्ठं च भृगुं नारदम् एव च ॥ १.३५ ॥

देवान् देवनिकायांश् च महर्षींश् चामितौजसः ॥ १.३६ ॥

यक्षरक्षःपिशाचांश् च गन्धर्वाप्सरसो ऽसुरान् ।
नागान् सर्पान् सुपर्णांश् च पितॄणां च पृथग्गणान् ॥ १.३७ ॥

विद्युतो ऽशनिमेघांश् च रोहितेन्द्रधनूंषि च ।
उल्कानिर्घातकेतूंश् च ज्योतींष्य् उच्चावचानि च ॥ १.३८ ॥

किंनरान् वानरान् मत्स्यान् विविधांश् च विहङ्गमान् ।
पशून् मृगान् मनुष्यांश् च व्यालांश् चोभ्यतोदतः ॥ १.३९ ॥

कृमिकीटपतङ्गांश् च यूकामक्षिकमत्कुणम् ।
सर्वं च दंशमशकं स्थावरं च पृथग्विधम् ॥ १.४० ॥

एवम् एतैर् इदं सर्वं मन्नियोगान् महात्मभिः ।
यथाकर्म तपोयोगात् सृष्टं स्थावरजङ्गमम् ॥ १.४१ ॥

येषां तु यादृशं कर्म भूतानाम् इह कीर्तितम् ।
तत् तथा वो ऽभिधास्यामि क्रमयोगं च जन्मनि ॥ १.४२ ॥

पशवश् च मृगाश् चैव व्यालाश् चोभयतोदतः ।
रक्षांसि च पिशाचाश् च मनुष्याश् च जरायुजाः ॥ १.४३ ॥

अण्डजाः पक्षिणः सर्पा नक्रा मत्स्याश् च कच्छपाः ।
यानि चैवंप्रकाराणि स्थलजान्य् औदकानि च ॥ १.४४ ॥

स्वेदजं दंशमशकं यूकामक्षिकमत्कुणम् ।
ऊष्मणश् चोपजायन्ते यच् चान्यत् किंचिद् ईदृशम् ॥ १.४५ ॥

उद्भिज्जाः स्थावराः सर्वे बीजकाण्डप्ररोहिणः ।
ओषध्यः फलपाकान्ता बहुपुष्पफलोपगाः ॥ १.४६ ॥

अपुष्पाः फलवन्तो ये ते वनस्पतयः स्मृताः ।
पुष्पिणः फलिनश् चैव वृक्षास् तूभतः स्मृताः ॥ १.४७ ॥

गुच्छगुल्मं तु विविधं तथैव तृणजातयः ।
बीजकाण्डरुहाण्य् एव प्रताना वल्ल्य एव च ॥ १.४८ ॥

तमसा बहुरूपेण वेष्टिताः कर्महेतुना।
अन्तःसंज्ञा भवन्त्य् एते सुखदुःखसमन्विताः ॥ १.४९ ॥

एतदन्तास् तु गतयो ब्रह्माद्याः समुदाहृताः।
घोरे ऽस्मिन् भूतसंसारे नित्यं सततयायिनि ॥ १.५० ॥

एवं सर्वं स सृष्ट्वेदं मां चाचिन्त्यपराक्रमः ।
आत्मन्य् अन्तर्दधे भूयः कालं कालेन पीडयन् ॥ १.५१ ॥

यदा स देवो जागर्ति तद् एवं चेष्टते जगत् ।
यदा स्वपिति शान्तात्मा तदा सर्वं निमीलति ॥ १.५२ ॥

तस्मिन् स्वपति तु स्वस्थे कर्मात्मानः शरीरिणः ।
स्वकर्मभ्यो निवर्तन्ते मनश् च ग्लानिम् ऋच्छति ॥ १.५३ ॥

युगपत् तु प्रलीयन्ते यदा तस्मिन् महात्मनि ।
तदायं सर्वभूतात्मा सुखं स्वपिति निर्वृतः ॥ १.५४ ॥

तमो ऽयं तु समाश्रित्य चिरं तिष्ठति सेन्द्रियः ।
न च स्वं कुरुते कर्म तदोत्क्रामति मूर्तितः ॥ १.५५ ॥

यदाणुमात्रिको भूत्वा बीजं स्थास्नु चरिष्णु च ।
समाविशति संसृष्टस् तदा मूर्तिं विमुञ्चति ॥ १.५६ ॥

एवं स जाग्रत्स्वप्नाभ्याम् इदं सर्वं चराचरम् ।
संजीवयति चाजस्रं प्रमापयति चाव्ययः ॥ १.५७ ॥

इदं शास्त्रं तु कृत्वासौ माम् एव स्वयम् आदितः ।
विधिवद् ग्राहयामास मरीच्यादींस् त्व् अहं मुनीन् ॥ १.५८ ॥

एतद् वो ऽयं भृगुः शास्त्रं श्रावयिष्यत्य् अशेषतः ।
एतद् धि मत्तो ऽधिजगे सर्वम् एषो ऽखिलं मुनिः ॥ १.५९ ॥

ततस् तथा स तेनोक्तो महर्षिर् मनुना भृगुः ।
तान् अब्रवीद् ऋषीन् सर्वान् प्रीतात्मा श्रूयताम् इति ॥ १.६० ॥

स्वायंभुवस्यास्य मनोः षड्वंश्या मनवो ऽपरे ।
सृष्टवन्तः प्रजाः स्वाः स्वा महात्मानो महौजसः ॥ १.६१ ॥

स्वारोचिषश् चोत्तमश् च तामसो रैवतस् तथा ।
चाक्षुषश् च महातेजा विवस्वत्सुत एव च ॥ १.६२ ॥

स्वायंभुवाद्याः सप्तैते मनवो भूरितेजसः ।
स्वे स्वे ऽन्तरे सर्वम् इदम् उत्पाद्यापुश् चराचरम् ॥ १.६३ ॥

निमेषा दश चाष्टौ च काष्ठा त्रिंशत् तु ताः कला ।
त्रिंशत्कला मुहूर्तः स्याद् अहोरात्रं तु तावतः ॥ १.६४ ॥

अहोरात्रे विभजते सूर्यो मानुषदैविके ।
रात्रिः स्वप्नाय भूतानां चेष्टायै कर्मणाम् अहः ॥ १.६५ ॥

पित्र्ये रात्र्यहनी मासः प्रविभागस् तु पक्षयोः ।
कर्मचेष्टास्व् अहः कृष्णः शुक्लः स्वप्नाय शर्वरी ॥ १.६६ ॥

दैवे रात्र्यह्नी वर्षं प्रविभागस् तयोः पुनः ।
अहस् तत्रोदगयनं रात्रिः स्याद् दक्षिणायनम् ॥ १.६७ ॥

ब्राह्मस्य तु क्षपाहस्य यत् प्रमाणं समासतः ।
एकैकशो युगानां तु क्रमशस् तन् निबोधत ॥ १.६८ ॥

चत्वार्य् आहुः सहस्राणि वर्षाणां तत् कृतं युगम् ।
तस्य तावच्छती संध्या संध्यांशश् च तथाविधः ॥ १.६९ ॥

इतरेषु ससंध्येषु ससंध्यांशेषु च त्रिषु ।
एकापायेन वर्तन्ते सहस्राणि शतानि च ॥ १.७० ॥

यद् एतत् परिसंख्यातम् आदाव् एव चतुर्युगम् ।
एतद् द्वादशसाहस्रं देवानां युगम् उच्यते ॥ १.७१ ॥

दैविकानां युगानां तु सहस्रं परिसंख्यया ।
ब्राह्मम् एकम् अहर् ज्ञेयं तावती रात्रिर् एव च ॥ १.७२ ॥

तद् वै युगसहस्रान्तं ब्राह्मं पुण्यम् अहर् विदुः ।
रात्रिं च तावतीम् एव ते ऽहोरात्रविदो जनाः ॥ १.७३ ॥

तस्य सो ऽहर्निषस्यान्ते प्रसुप्तः प्रतिबुध्यते ।
प्रतिबुद्धश् च सृजति मनः सदसदात्मकम् ॥ १.७४ ॥

मनः सृष्टिं विकुरुते चोद्यमानं सिसृक्षया ।
आकाशं जायते तस्मात् तस्य शब्दं गुणं विदुः ॥ १.७५ ॥

आकाशात् तु विकुर्वाणात् सर्वगन्धवहः शुचिः ।
बलवाञ् जायते वायुः स वै स्पर्शगुणो मतः ॥ १.७६ ॥

वयोर् अपि विकुर्वाणाद् विरोचिष्णु तमोनुदम् ।
ज्योतिर् उत्पद्यते भास्वत् तद्रूपगुणम् उच्यते ॥ १.७७ ॥

ज्योतिषश् च विकुर्वाणाद् आपो रसगुणाः स्मृताः ।
अद्भ्यो गन्धगुणा भूमिर् इत्य् एषा सृष्टिर् आदितः ॥ १.७८ ॥

यत् प्राग् द्वादशसाहस्रम् उदितं दैविकं युगम् ।
तद् एकसप्ततिगुणं मन्वन्तरम् इहोच्यते ॥ १.७९ ॥

मन्वतराण्य् असंख्यानि सर्गः संहार एव च ।
क्रीडन्न् इवैतत् कुरुते परमेष्ठी पुनः पुनः ॥ १.८० ॥

चतुष्पात् सकलो धर्मः सत्यं चैव कृते युगे ।
नाधर्मेणागमः कश्चिन् मनुष्यान् उपवर्तते116** ॥ १.८१ ॥**

इतरेष्व् आगमाद् धर्मः पादशस् त्व् अवरोपितः ।
चौरिकानृतमायाभिर् धर्मश् चापैति पादशः ॥ १.८२ ॥

अरोगाः सर्वसिद्धार्थाश् चतुर्वर्षशतायुषः ।
कृते त्रेतादिषु ह्य् एषां वयो131** ह्रसति पादशः ॥ १.८३ ॥**

वेदोक्तम् आयुर् मर्त्यानाम् आशिषश् चैव कर्मणाम् ।
फलन्त्य् अनुयुगं लोके प्रभावश् च शरीरिणाम् ॥ १.८४ ॥

अन्ये कृतयुगे धर्मास् त्रेतायां द्वापरे परे ।
अन्ये कलियुगे नॄणां युगह्रासानुरूपतः ॥ १.८५ ॥

तपः परं कृतयुगे त्रेतायां ज्ञनम् उच्यते ।
द्वापरे यज्ञम् एवाहुर् दानम् एकं कलौ युगे ॥ १.८६ ॥

सर्वस्यास्य तु सर्गस्य गुप्त्यर्थं स महाद्युतिः ।
मुखबाहूरुपज्जानां पृथक् कर्माण्य् अकल्पयत् ॥ १.८७ ॥

अध्यापनम् अध्ययनं यजनं याजनं तथा ।
दानं प्रतिग्रहं चैव ब्राह्मणानाम् अकल्पयत् ॥ १.८८ ॥

विषयेष्व् अप्रसक्तिश् च क्षत्रियस्य समासतः141** ॥ १.८९ ॥**

पशूनां रक्षणं दानम् इज्याध्ययनम् एव च ।
वणिक्पथं कुसीदं च वैश्यस्य कृषिम् एव च ॥ १.९० ॥

एकम् एव तु शूद्रस्य प्रभुः कर्म समादिशत् ।
एतेषाम् एव वर्णानां शुश्रूषाम् अनसूयया ॥ १.९१ ॥

ऊर्ध्वं नाभेर् मेध्यतरः पुरुषः परिकीर्तितः ।
तस्मान् मेध्यतमं त्व् अस्य मुखम् उक्तं स्वयंभुवा ॥ १.९२ ॥

उत्तमाङ्गोद्भवाज् ज्यैष्ठ्याद् ब्रह्मणश् चैव धारणात् ।
सर्वस्यैवास्य सर्गस्य धर्मतो ब्राह्मणः प्रभुः ॥ १.९३ ॥

तं हि स्वयंभूः स्वाद् आस्यात् तपस् तप्त्वादितो ऽसृजत् ।
हव्यकव्याभिवाह्याय सर्वस्यास्य च गुप्तये ॥ १.९४ ॥

यस्यास्येन सदाश्नन्ति हव्यानि त्रिदिवौकसः ।
कव्यानि चैव पितरः किं भूतम् अधिकं ततः ॥ १.९५ ॥

भूतानां प्राणिनः श्रेष्ठाः प्राणिनां भुद्धिजीविनः ।
बुद्धिमत्सु नराः श्रेष्ठा नरेषु ब्राह्मणाः स्मृताः ॥ १.९६ ॥

ब्राह्मणेषु च विद्वांसो विद्वत्सु कृतबुद्धयः ।
कृतबुद्धिषु कर्तारः कर्तृषु ब्रह्मवेदिनः ॥ १.९७ ॥

उत्पत्तिर् एव विप्रस्य मूर्तिर् धर्मस्य शाश्वती ।
स हि धर्मार्थम् उत्पन्नो ब्रह्मभूयाय कल्पते ॥ १.९८ ॥

ब्राह्मणो जायमानो हि पृथिव्याम् अधिजायते ।
ईश्वरः सर्वभूतानां धर्मकोशस्य गुप्तये ॥ १.९९ ॥

सर्वं स्वं ब्राह्मणस्येदं यत् किंचिज् जगतीगतम् ।
श्रैष्ठ्येनाभिजनेनेदं सर्वं वै ब्राह्मणो ऽर्हति ॥ १.१०० ॥

स्वम् एव ब्राह्मणो भुङ्क्ते स्वं वस्ते स्वं ददाति च ।
आनृशंस्याद् ब्राह्मणस्य भुञ्जते हीतरे जनाः ॥ १.१०१ ॥

**तस्य कर्मविवेकार्थं शेषाणाम् अनुपूर्वशः । **
स्वायंभुवो मनुर् धीमान् इदं शास्त्रम् अकल्पयत् ॥ १.१०२ ॥

विदुषा ब्राह्मणेनेदम् अध्येतव्यं प्रयत्नतः ।
शिष्येभ्यश् च प्रवक्तव्यं सम्यङ् नान्येन केनचित् ॥ १.१०३ ॥

इदं शास्त्रम् अधीयानो ब्राह्मणः शंसितव्रतः[^१५१]** ।**
मनोवाग्देहजैर् नित्यं कर्मदोषैर् न लिप्यते ॥ १.१०४ ॥

पुनाति पङ्क्तिं वंश्यांश् च सप्त सप्त परावरान् ।
पृथिवीम् अपि चैवेमां कृत्स्नाम् एको ऽपि सो ऽर्हति ॥ १.१०५ ॥

इदं स्वस्त्ययनं श्रेष्ठम् इदं बुद्धिविवर्धनम् ।
इदं यशस्यम् सततम्151** इदं निःश्रेयसं परम् ॥ १.१०६ ॥**

अस्मिन् धर्म ऽखिलेनोक्तो गुणदोषौ च कर्मणाम् ।
चतुर्णाम् अपि वर्णानाम् आचारश् चैव शास्वतः ॥ १.१०७ ॥

आचारः परमो धर्मः श्रुत्युक्तः स्मार्त एव च ।
तस्माद् अस्मिन् सदायुक्तो नित्यं स्याद् आत्मवान् द्विजः ॥ १.१०८ ॥

आचाराद् विच्युतो विप्रो न वेदफलम् अश्नुते ।
आचारेण तु संयुक्तः संपूर्णफलभाग् भवेत् ॥ १.१०९ ॥

एवम् आचारतो दृष्ट्वा धर्मस्य मुनयो गतिम् ।
सर्वस्य तपसो मूलम् आचारं जगृहुः परम् ॥ १.११० ॥

जगतश् च समुत्पत्तिं संस्कारविधिम् एव च ।
व्रतचर्योपचारं च स्नानस्य च परं विधिम् ॥ १.१११ ॥

दाराधिगमनं चैव विवाहानां च लक्षणम् ।
महायज्ञविधानं च श्राद्धकल्पं च शाश्वतम् ॥ १.११२ ॥

वृत्तीनां लक्षणं चैव स्नातकस्य व्रतानि च ।
भक्ष्याभक्ष्यं च शौचं च द्रव्याणां शुद्धिम् एव च ॥ १.११३ ॥
स्त्रीधर्मयोगं तापस्यं मोक्षं संन्यासम् एव च ।
राज्ञश् च धर्मम् अखिलं कार्याणां च विनिर्णयम् ॥ १.११४ ॥
साक्षिप्रश्नविधानं च धर्मं स्त्रीपुंसयोर् अपि ।
विभागधर्मं द्यूतं च कण्टकानां च शोधनम् ॥ १.११५ ॥
वैश्यशूद्रोपचारं च संकीर्णानां च संभवम् ।
आपद्धर्मं च वर्णानां प्रायश्चित्तिविधिं तथा ॥ १.११६ ॥

संसारगमनं चैव त्रिविधं कर्मसंभवम् ।
निःश्रेयसं कर्मणां च गुणदोषपरीक्षणम् ॥ १.११७ ॥

देशधर्माञ् जातिधर्मान् कुलधर्मांश् च शास्वतान् ।
पाषण्डगणधर्मांश् च शास्त्रे ऽस्मिन्न् उक्तवान् मनुः ॥ १.११८ ॥

यथेदम् उक्तवाञ् छास्त्रं पुरा पृष्टो मनुर् मया ।
तथेदं यूयम् अप्य् अद्य मत्सकाशान् निबोधत ॥ १.११९ ॥


  1. M G: ye ↩︎

  2. J : vaidehaka ↩︎

  3.  ↩︎
  4. J: sāmarthyapratipādanārthaṃ. M omits the introduction. ↩︎

  5. M: abhayaṃ ↩︎

  6. M oits:. āhavanīyasya … mantrasya; G 1st ed. has the same omission, but corrected in the 2nd ed. ↩︎

  7. J: sauryacarau ↩︎

  8. M: avagamayati ↩︎

  9. Here numerous variants: M, G (1st ed.): -mūlatvāt | śabdodayo ‘pi śabdābhidhānataḥ; G (2nd ed.) : -mūlatvāt | ubhāv api śabdādayo ‘pi śabdād abhidhānataḥ (ca) pratīyate; ↩︎

  10. M G (1st ed.): anyato ↩︎

  11. M: etāvān vedasya ↩︎

  12. G: ‘rtho vastu | iti ↩︎

  13. G: -rūpī ↩︎

  14. G 1st ed.: loke na tv eva nābhyupagamyate ↩︎

  15. M G: tamasas ↩︎

  16. M G: tamasas ↩︎

  17. M G: tamaḥkarmaṇā ↩︎

  18. G J: ‘hy (ahi here makes no sense. Probably a typo of G followed by J; I follow Mandlik’s reading) ↩︎

  19. J: sarvaprakāram ↩︎

  20. M G: kasya ↩︎

  21. M G 1st ed.: vṛttādyātmanā ↩︎

  22. M G: eva ↩︎

  23. J: atīto ↩︎

  24. M J: prayatnena; but the commentary clearly presupposes “prasannena”. ↩︎

  25. G 1st ed: svaṃ tasya ↩︎

  26. M: svataḥ svaśarīra- ↩︎

  27. G 1st ed.: śuddhasāmānyāt ↩︎

  28. MG: jāto jajñe ↩︎

  29. M G 1st ed.: bhaved ↩︎

  30. M G: omit: bhṛgor apatyāni ↩︎

  31. M: bhagavatastā ↩︎

  32. J: ityādy ↩︎

  33. M G 1st ed.: ity uktvā ↩︎

  34. M G 1st ed. omit: sadasadātmakam | sac cāsac ca sadasatī | te ātmā svabhāvo yasya tad evam ucyate | kathaṃ punar ekasya ↩︎

  35. M G 1st ed.: viruddhasya ↩︎

  36. G 1st ed.: pratipattṛṇi abhedād; J: patipattṛbhedād ↩︎

  37. M G: viśeṣas ↩︎

  38. J: piṇḍaḥ kāryaṃ ↩︎

  39. J: manoś ca vacaniyaṃ ↩︎

  40. J: yad ↩︎

  41. J: nirvartayed ↩︎

  42. J places tasminn aṇḍe sthita utpannaḥ sarvajñaḥ kathaṃ nirgaccheyam iti dhyātavān, after paripacyate. ↩︎

  43. G 2nd ed.: bhedaṃ jātam ↩︎

  44. M: śakalam aṇḍakapāle; J: śakalam aṇḍakapālam ↩︎

  45. M J: compounds tat with the following pradhānāt ↩︎

  46. M G 1st ed.: -ānurūpam ↩︎

  47. M G 1st ed.: nāma ↩︎

  48. J: saṃhatya ↩︎

  49. M G: evātmamātrās tadvikārāḥ ↩︎

  50. M G 1st ed.: atha yāvat ↩︎

  51. J: prakṛtir ↩︎

  52. M G 1st ed.: ca tāni ↩︎

  53. M G 1st ed.: yadādyantavat ↩︎

  54. M G J: tasyārthasyāyaṃ (I follow DK 5: 87) ↩︎

  55. M G omit: na ↩︎

  56. M: śarīratvasamudāyarūpam; G 1st ed: śarīraṃ ca samudāyarūpam ↩︎

  57. G: evaṃ na; 1st ed. adds na in parentheses with a question mark (na ?) ↩︎

  58. M: abhiratāḥ; G: (na) abhiratāḥ ↩︎

  59. J: pratibho ↩︎

  60. M G 1st ed.: itihāsadarśanā | ataś; G 2nd ed.: itihāsadarśanāś ↩︎

  61. M G J: kimartham (I follow DK 5:88) ↩︎

  62. M G 1st ed. omit: na ↩︎

  63. M G: manasaḥ paritoṣam ↩︎

  64. M G J: kathitāny atrāpādana- (I follow DK 5.88) ↩︎

  65. J: tat ma vyasthānatvād ↩︎

  66.  ↩︎
  67.  ↩︎
  68.  ↩︎
  69.  ↩︎
  70.  ↩︎
  71.  ↩︎
  72. M G: kartṛphalaṃ ↩︎

  73. M G 1st ed. : etad api śāstrād ↩︎

  74. M G 1st ed.: anāyāsam ↩︎

  75. M G: tatkarmasaṃsṛṣṭaḥ ↩︎

  76. M G: sarvo hi svakṛtāv api ↩︎

  77. M G J: sṛṣṭir (I follow the suggestion of DK 5: 1153) ↩︎

  78. DK (5: 1153): bhāti ↩︎

  79. DK (5: 1153) suggests: brāhmaṇādiṃ svamukhādyavayavebhyo ↩︎

  80. DK (5: 1153): tattebhya ↩︎

  81. M G 1st ed.: paśurūpaṃ ↩︎

  82. J adds: marīcim iti ↩︎

  83. J: chadmanā ↩︎

  84. G 1st ed.: meghodaraṃ dṛśyaṃ ↩︎

  85. J: śalabhādayaḥ ↩︎

  86. J omits: pratyaya ↩︎

  87. J adds: rakṣaṇād vā ↩︎

  88. J: hetuṃ ↩︎

  89. M G omit ↩︎

  90. M G: antaḥsaṃjñā ↩︎

  91. M G: taccharīra- ↩︎

  92. J: gamanaśīle ↩︎

  93. J omits: sve ’ntare ↩︎

  94. G: svavyāpārān niḥśaktatām ↩︎

  95.  ↩︎
  96. M G 1st ed.: nirupayogi; G 2nd ed.: nirupabhogayogi ↩︎

  97. J: pūrvakṛtadharmādharmavaśāt ↩︎

  98. J: nirūpabhogaṃ ↩︎

  99. DK (5: 89) suggests: aupādhyāyakaṃ ↩︎

  100. J: teṣāṃ ↩︎

  101. M G 1st ed.: atha . . . nimeṣaḥ, placed in commentary on 1.65. ↩︎

  102. J: kānena vyaktam ↩︎

  103. Textual confusion here. M G 1st ed.: pratijñākaraṇaṃ tattvajñāpanārtham (G taratva-); G 2nd ed.: pratijñānaṃ karaṇāṃtaratvajñāpanārtham ↩︎

  104. M G 1st ed.: yatrātītasya ↩︎

  105. J: tat ↩︎

  106. J G: yattadebhyaḥ ↩︎

  107. M: chlokākasya; G: ekasya ↩︎

  108. J: mānuṣyāḥ ↩︎

  109. M G: prāg uktaṃ mahān iti ↩︎

  110. M G 1st ed. omit: vikurute viśeṣataḥ karoti ↩︎

  111. M G 1st ed.: tasmān noditād ↩︎

  112. M: kācic calanakṛtiś; G: balakṛtiś ↩︎

  113. M G 1st ed.: vāyukarmaṇaḥ ↩︎

  114. J adds: yathā ↩︎

  115. J: līlayā niṣprayojanāpi ↩︎

  116. M G DK (5: 809): prativartate (but see commentary that reads upavartate) ↩︎

  117. M G J: guhāyāṃ (perhaps influenced by the explanatory statement in Pat I: 3). ↩︎

  118. M G J: nihitāni (I follow DK 5: 810) ↩︎

  119. M G: vāco; G 2nd ed.: bhāgo ↩︎

  120. G 2nd ed.: vaidikānāṃ ↩︎

  121. M G 1st ed.: na hi prakāśanta | turīyaṃ bhāgaṃ vaidikānāṃ manuṣyā vadanti (thus combining the RV citation and the explanatory statement). This whole section has been confused in the editions because of the failure to distinguish the RV citations from the commentarial explanations. ↩︎

  122. M G 1st ed. omit: ādau na vedavākyaṃ ↩︎

  123. M G 1st ed.: prādhānyārthaḥ ↩︎

  124. J: nādharme ↩︎

  125. DK (5: 810): vānuṣṭhātum ↩︎

  126. M G: hetutvena nocyate ↩︎

  127. M G: vyapanītaḥ antarhitaḥ | ↩︎

  128. M: tāvad eva śākhāḥ ↩︎

  129. M G: pariprāpyate ↩︎

  130. M G omit: sambandhaḥ ↩︎

  131. M G: āyur (the commenary clearly reads vayo) ↩︎

  132. M G 1st ed.: vayobhedapratipādakaḥ ↩︎

  133. M G 1st ed.: vṛddhānuktāyām ↩︎

  134. DK (5: 811) suggests: tasyaiva ↩︎

  135. M G J: viśiṣṭānusaṃkhyā (I follow DK 5: 811) ↩︎

  136. M G J: aprāptavidheyā (I follow DK 5: 811) ↩︎

  137. M G 1st ed.: ukto ‘sya; G 2nd ed.: uktoktasya ↩︎

  138. M G 1st ed. omit: tv ↩︎

  139. M G J: ākhyeyaḥ (I follow the suggestion of DK 5: 812) ↩︎

  140. M G: susaṃpādanā ↩︎

  141. J: samādiśat ↩︎

  142. M G J: viṣayābhilāṣajanakā (I follow DK 5: 1154) ↩︎

  143. M G add: prāṇinas ↩︎

  144. G 1st ed.: ātāpe ↩︎

  145. M G 1st ed. omit; J brahmavādinaḥ ↩︎

  146. M G: śrutiḥ ↩︎

  147. M G: svakṛtyācchādane ↩︎

  148. M G 1st ed. omit: yad ↩︎

  149. M G 1st ed.: brāhmaṇaśruteḥ ↩︎

  150. G 1st ed.: saṃśitavrato ↩︎

  151. M G: āyuṣyam ↩︎

  152. M G: niḥśeṣeṇoktau (connecting with the following dual) ↩︎

  153. M G: yadi ↩︎

  154. M G: guṇapadena ↩︎

  155. M G add: ca (see DK 5: 602) ↩︎

  156. M G: tadāpy ↩︎

  157. MG: ukta ↩︎

  158. J G: nideśaḥ ↩︎

  159. J G: kṣatriyavaidehakādīnāṃ ↩︎

  160. J G: pākhaṇḍaṃ ↩︎

  161. G 1st ed.: ābāhya- ↩︎

  162. G: pākhaṇḍino ↩︎

  163. J omits: bāhyasmṛti- . . . vikaramasthān iti ↩︎