विषयानुक्रमणिका

भागः १

  • १ व्यवहारस्वरूपनिरूपणम्
  • २ अष्टादशपदनिरूपणम्
  • ३ व्यवहारभेदाः
  • ४ निर्णेतृनिर्णयः
  • ५ धर्मस्थाने अवस्थानम्
  • ६ व्यवहारदर्शनविधिः
  • ७ आसेधविधिः
  • ८ व्यवहारदर्शनोपक्रमः
  • ९ प्रतिज्ञापादः
  • १० उत्तरपादः
  • ११ विवादविषयवचनानि
  • १२ प्रत्याकलितपादः
  • १३ क्रियापादः
  • १४ लेख्यनिरूपणम्
  • १५ लेख्यपरीक्षा
  • १६ भुक्तिनिूपणम्
  • १७ साक्षिलक्षणानि
  • १८ साक्षिभेदाः
  • १९ असक्षिभेदाः
  • २० साक्ष्युद्भावनम्
  • २१ साक्षिपरीक्षा
  • २२ साक्ष्यनुयोजनविधिः
  • २३ साक्ष्यप्रश्नविधिः
  • २४ सक्ष्यवादविधिः
  • २५ साक्षिवचोविषयवचनानि
  • २६ साक्षिविषयवचनानि
  • २७ असाक्षिप्रत्ययाः
  • २८ दिव्यनिरूपणम्
  • २९ अभियोगाल्पत्वमहत्त्वज्ञानोपयोगिवचनानि
  • ३० धनपरिमाणतो दिव्यव्यवस्था
  • ३१ विवादिजात्यादितो दिव्यव्यवस्था
  • ३२ ऋतुतो दिव्यव्यवस्था
  • ३३ दिव्यदेशाः
  • ३४ धटनिर्माणविधिः
  • ३५ सर्वदिव्यसाधारणविधिः
  • ३६ धटारोपणविधिः
  • ३७ अग्निविधिः
  • ३८ कोशविधिः
  • ३९ तण्डुलविधिः
  • ४० तप्तमाषविधिः
  • ४१ फालविधिः
  • ४२ धर्मजदिव्यविधिः
  • ४३ निर्णयादिकृत्यम्
  • ४४ दण्डविषयवचनानि
  • ४५ पुनर्न्यायः
  • ४६ कृतनिवर्तनम्
  • ४७ बालादिधनविषयवचनानि

भागः २

  • ऋणादानाख्यं प्रथमं पदम्
    • धनप्रयोगविधिः
    • आधिप्रकरणम्
    • निर्दोषधनिकस्याधिविषयाणि
    • सदोषधनिकस्याधिविषयाणि
    • आधेः स्वत्वध्वंसादिविषयाणि
    • आधिसिद्धिविषयाणि
    • आध्यादिविवादापनोदविषयाणि
    • आधिमोचनविषयाणि
    • प्रतिभूप्रकरणम्
    • प्रतिभूभेदाः
    • प्रतिभुवाम् असाधारणविधिः
    • प्रतिभूपुत्रादीनां विधयः
    • प्रतिभ्वादिदत्तप्रतिक्रियाविधयः
    • वृद्धिप्रकरणम्
    • वृद्धिभ्जेदाः
    • वृद्धिपरिमाणनियमः
    • अकृतवृद्धिविधयः
    • अकृतवृद्ध्यपवादः
    • वृद्धिग्रहणप्रतिषेधाः
    • वृद्ध्युपरमावधिनिरूपणम्
    • वृद्ध्युपरमापवादः
    • अधमर्णप्रकरणम्
    • ऋणप्रतिदानविधिः
    • असमर्थाधर्मर्णविषयाणि
    • ऋणग्रहणोपायः
    • दुस्साधाधमर्णविषयाणि
    • ऋणप्रतिदातृप्रकरणम्
    • पुत्रविषयाणि
    • पौत्रविषयाणि
    • रिक्थग्राहादिविषयाणि
    • कुटुम्बविषयाणि
    • कुटुम्बजनविषयाणि
    • परतन्त्रस्त्रीविषयाणि
    • अतीतोत्तमर्णऋणापाकरणविषयाणि
  • निक्षेपः
    • निक्षेपादिस्थापनविधिः
    • तस्य पालनविधिः
    • सभ्यभूतग्रहीतृविषयाणि
    • सभ्याभासग्रहीतृविषयाणि
    • ग्रहीतृस्थापकादिकृत्यम्
    • प्रत्यनन्तरे प्रत्यर्पणप्रतिषेधापवादः
    • याचितान्वाहितविषयाणि
  • संभूयसमुत्थानम्
    • संभूयकारिणां वणिजां विधयः
    • संभूयकृषिकाणां विधयः
    • संभूय शिल्पिनां विधयः
    • संभूय ऋत्विजां विधयः
    • सम्भूय नर्तकादीनां विधयः
  • दत्ताप्रदानिकम्
    • अदेयविषयाणि
    • देयविषयाणि
    • दत्तविषयाणि
    • अदत्तविषयाणि
  • अभ्युपेत्याशुश्रूषा
    • कर्मकरविषयाणि
    • दासनिरूपणम्
    • दासविषयाणि
  • वेतनानपाकर्म
    • वेतनसमर्पणविषयाणि
    • भृत्यविषयाणि
    • स्वामिविषयाणि
    • पण्यस्त्रीतदुपभोक्तृविषयाणि
    • स्वामिपालपदम्
    • पश्वादिव्यतिक्रमविषयाणि
  • अस्वामिविक्रयः
    • विप्रतिपन्नास्वामिविक्रयविषयः
    • स्वाम्यनर्पिततदीयवस्तुभोक्तृविषयः
  • विक्रीयासंप्रदानम्
    • विक्रीयासंप्रदानविधिः
  • क्रीत्वानुशयः
    • क्रीत्वानुशयविषयाणि
  • १० समयानपाकर्म
    • समयानपाकर्मविधिः
  • ११ क्षेत्रजविवादः
    • सीमालिङ्गनिरूपणम्
    • सीमाविवादनिर्णयः
    • सीमासाक्ष्याद्यपराधविषयाणि
    • नद्यादिवशात् प्राप्तभूविषयाणि
    • गृहादिविषयाणि
    • सेत्वादिविषयाणि
    • क्षेत्रकर्तृविषयाणि
  • १२ स्त्रीपुंसंबन्धः
    • स्त्रीरक्षणविधिः
    • स्त्रीरक्षणप्रकारः
    • अधिवेदनम्
    • अत्याज्यस्त्रीविषयाणि
    • त्याज्यस्त्रीविषयाणि
    • जायापतिधर्माः
    • स्त्रीधर्माः
    • स्त्रीकर्माणि
    • प्रोषितभर्तृकाधर्माः
    • मृतभर्तृकाधर्माः
  • १३ दायविभागः
    • विभागकालकर्तृप्रदर्शनम्
    • जीवद्विभागप्रकारः
    • तत्र समविभागप्रकारः
    • तत्र विषमविभागप्रकारः
    • अजीवद्विभागविषयाणि
    • दायानर्हविषयाणि
    • विभाज्यनिरूपणम्
    • अविभाज्यनिरूपणम्
    • पुत्रपौत्रादिविभागविषयाणि
    • स्त्रीधनविभागविषयाणि
    • स्त्रीधनकृत्यम्
    • स्त्रीद्वारागतधनविभागः
    • गौणपितृद्वारागतधनविभागः
    • अपुत्रद्वारागतधनविभागे पत्नीविषयाणि
    • अपुत्रद्वारागतधनविभागे दुहित्रादिविषयाणि
    • संसृष्टभ्रात्रादिविषयाणि
    • विभक्तजपुत्रादिविभागः
    • अवप्लुतविभागः
    • विभक्तकृत्यम्
    • विभागतद्धर्मसद्भावनिर्णयहेतवः
  • १४ साहसपदम्
    • वधलक्षणसाहसविषयाणि
    • स्तेयविषयाणि
    • केवलस्तेयविषयाणि
    • साहसस्त्रीसंग्रहविषयाणि
    • केवलस्त्रीसंग्रहविषयाणि
    • उभयपारुष्यविषयाणि
    • साहसकल्पापराधदण्डविषयाणि
  • १५ वाक्पारुष्यम्
    • वाक्पारुष्यविधिः
  • १६ दण्डपारुष्यम्
    • दण्डपारुष्यविधिः
  • १७ द्यूतसमाह्वयः
    • द्यूतसमाह्वयविधिः
  • १८ प्रकीर्णकपदम्
    • प्रकीर्णकविधिः