३३ दिव्यदेशाः

अथ दिव्यदेशाः

अत्र पितामहः ।

प्राङ्मुखो निश्चलः कार्यः शुचौ देशे धटः सदा ।
इन्द्रस्थाने सभायां वा राजद्वारे चतुष्पथे ॥

इन्द्रस्थानं प्रख्यातदेवतायतनम्, “सभा राजकुलद्वारदेवायतनचत्वरे” इत् नारदस्मरणात् । अत्र व्यवस्थाम् आह कात्यायनः ।

इन्द्रस्थाने ऽभिशस्तानां महापातकिनां नृणाम् ।
नृपद्रोहप्रवृत्तानां राजद्वारे प्रयोजयेत् ॥
प्रातिलोम्यप्रसूतानां दिव्यं देयं चतुष्पथे ।
अतो ऽन्येषु तु कार्येषु सभामध्ये विदुर् बुधाः ॥ इति ।

दिव्यम् इति सामान्येनाभिधानात् धटस्यैवेयं देशव्यवस्था, किं त्व अनुक्तदेशवेशेषाणाम् अन्येषाम् अपीत्य् अवगन्तव्यम् । विहितदेशाद्यनादरे दिव्यप्रामाण्यहानिर् भवतीत्य् आह स एव ।

अदेशकालदत्तानि बहिर्वासकृतानि च ।
व्यभिचारं सदार्थेषु कुर्वन्तीह न संशयः ॥

वासः निवासः जनस्थानम्, तस्माद् बहिः निर्जनप्रदेश इति यावत् । अनेन जनसमक्षं एव दिव्यानि देयानीत्य् अर्थाद् उक्तम् । उक्तं च पितामहेन ।

प्रत्यक्षं दापयेद् दिव्यं राजा वाधिकृतो ऽपि वा ।
ब्राह्मणानां श्रुतवतां प्रकृतीनां तथैव च ॥

अधिकृतः प्राड्विवाकः ।

इति स्मृतिचन्द्रिकायां दिव्यदेशाः