२१ साक्षिपरीक्षा

अथ साक्षिपरीक्षा

तत्र कात्यायनः ।

राजा क्रियां समाहूय यथान्यायं विचारयेत् ।
लेख्याचारेण लिखितं साक्ष्याचरेण साक्षिणः ॥ इति ।

साक्ष्याचारेण साक्षिलक्षणजातेनेत्य् अर्थः । अत्र बृहस्पतिः ।

प्रष्टव्याः साक्षिणो ये तु वर्ज्याश् चैव नराधमाः ।
तान् अहं कथयिष्यामि सांप्रथं शास्त्रचोदितान् ॥

तत्र तावत् प्रष्टव्यान् आह ।

श्रौतस्मार्तक्रियायुक्ताः लोभद्वेषविवर्जिताः ।
कुलीनाः साक्षिणो ऽनिन्द्यास् तपोदानदयान्विताः ॥ इति ।

तथा वर्ज्यान् अप्य् आह ।

मातुः पिता पितृव्यश् च भार्याया भ्रातृमातुलौ ।
भ्राता सखा च जामाता सर्ववादेष्व् असाक्षिणः ॥
परस्त्रीपानसक्ताश् च कितवाः पूर्वदूषिताः ।
उन्मत्तार्ताः सहसिका नास्तिकाश् च न साक्षिणः ॥ इति ।

एतच् च साक्ष्यसाक्ष्यभिधानं मनुनारदादिभिर् उक्तानां साक्षिणाम् असाक्षिणां च पर्दर्सनार्थम् । अत एव शास्त्रचोदितान् इत्य् उक्तम् । तथा स्वरादितो ऽपि साक्षिणः परीक्ष्या इत्य् आह स एव ।

उपस्थिताः परीक्ष्याः स्युः स्वरवर्णेङ्गितादिभिः ॥ इति ।

तत्र ये निर्विकारास् ते वस्तुतः साक्षिणो भवन्ति । ये पुनः सविकारास् ते कूटसाक्षिण इत्य् अवगन्तव्यः । अत एव मनुः ।

बालवृद्धातुराणां तु साक्ष्येषु वदतां मृषा ।
जानीयाद् अस्थिरां वाचम् उत्सिक्तमनसां तथा ॥

उत्सिक्तमनसाम् अधीराणाम् । विष्णुर् अपि - “स्वभावाद् विकृतौ मुखवर्णविनाशे चासंबन्धप्रलापे कूटसाक्षिणं विद्यात्” इति । नारदो ऽपि ।

यस् त्व् आत्मदोषदुष्टत्वाद् अस्वस्थ इव लक्ष्यते ।
स्थानात् स्थानान्तरं गच्छेद् एकैकं चानुधावति ॥
कासत्य् अकस्माच् च भृशम् अभीक्ष्णं निश्वसत्य् अपि ।
विलिखत्य् अवनीं पद्भ्यां बाहू वासश् च धूनयेत् ॥
भिद्यते मुखवर्णो ऽस्य ललाटं स्विद्यते तथा ।
शोषम् आगच्छतश् चौष्ठाव् ऊर्ध्वं तिर्यक् च वीक्षते ॥
त्वरमाण इवात्यर्थम् अपृष्टो बहु भाषते ।
कूटसाक्षी स विज्ञेयः तं पापं विनयेद् भृसम् ॥ इति ।

याज्ञवल्क्यो ऽपि ।

देशाद् देशान्तरं याति सृक्वणी परिलेढि च ।
ललाटं स्विद्यते यस्य मुखं वैवर्ण्यम् एति च ॥
परिशुष्यत्स्खलद्वाक्यो विरुद्धं बहु भाषते ।
वाक्चक्षुः पूजयति नो तथौष्ठौ निर्भुजत्य् अपि ॥
स्वभावाद् विकृतिं गच्छेत् मनोवाक्कायकर्मभिः ।
अभियोगे च साक्ष्ये च दुष्टः स परिकीर्तितः ॥ इति ।

एवं च दुष्टचिह्नविहीनाः साक्षिलक्षणलक्षिताश् च साक्षिणो यद्य् उपस्थितास् तदा तैर् निर्णेतव्यम् । अथ विपरीतास् तदा प्रमाणान्तरेणेत्य् अनुसंधेयम् ।

इति स्मृतिचन्द्रिकायां साक्षिपरीक्षा