४२ रजस्वलादिमरणे संस्कारः

अथ रजस्वलादिमरणे संस्कारविषयाणि

रजस्वलामरणे ।

ग्राम्यालंकारसंयुक्तां तूष्णीं निर्हृत्य तां मृताम् ।
यथोक्तविधिना मन्त्रैः स्नाप्य गव्यैश् च पञ्चभिः ॥
शतकुम्बोदकैः स्नानं दश द्वादश वा भवेत् ।
मलापनोदनं कृत्वा अलंकारान्तरं तथा ॥
वस्त्रान्तरावृतां कृत्वा दहेद् एवं रजस्वलाम् ॥

गर्भिणीमृतौ संस्कारः ।

मृता चेद् गर्भिणी नारी तस्याः संस्कार उच्यते ।
बोधायनभरद्वाजशौनकाद्यैर् यथोदितम् ॥
पितृमेधं तु संकल्प्य कृत्वा दारुचितेः क्रियाम् ।
पश्चाद् दारुचितेः प्रेतां दक्षिणे वा यथाविधि ॥
निधाय गृह्यतन्त्राणि कृत्वादर्वीविमार्जनम् ।
हिरण्यगर्भमन्त्रेण विलिखेद् असिनोदरम् ॥
आ गर्भदर्शनाद् वामे मृतश् चेद् अवटे क्षिपेत् ।
दृष्ट्वाथ मम पुत्रो ऽसीति जीवन्तम् अभिमन्त्रयेत् ॥
अन्तर्धाय हिरण्यं तम् अभिषिच्य जलैः शिशुम् ।
गत्वा ग्रामं सिशोर् दद्याद् यस् ते स्तन इति स्तनम् ॥
सुरक्षितं कुमारं तं कृत्वा गत्वा शवान्तिकम् ।
शतायुधाय स्योनान्तैः पञ्चभिस् तूदरे घृतम् ॥
यजुर्भिश् च प्रयामाय स्वाहेति द्वादशाहुतीः ।
प्राणायेत्यादिभिः पञ्च चक्षुषेत्यादिपञ्चभिः ॥
बोधायनाद्या इत्य् आहुर् व्याहृतीभिस् तु शौनकः ।
अभिषिच्य पुनर् मन्त्रैः द्विजानुज्ञाम् अवाप्य च ॥
अव्रणं जठरं कृत्वा चितिम् आरोपयेच् छनैः ।
मृद्भिस् त्रिः कुश्गोमूत्रैर् आपोहिष्ठादिभिस् त्रिभिः ॥
स्नाप्य वाच्छाद्य वासोभिः शवधर्मेण दाहयेत् ।
इत्य् एतच् छौनकः प्राह आहुर् बोदायनादयः ॥
अष्टमे दिवसे दद्याद् धेनुभूम्यादि च द्विजे ।
यथाशक्ति भरद्वाज इत्य् एवं स्मृतिसंग्रहः ॥

सूतिकामरणे ।

सूत्कायां मृतायां तु कथं कुर्वन्ति याज्ञिकाः ।
कुम्भे सलिलम् आदाय पञ्चगव्यं तथैव च ॥
पुण्यर्ग्भिर् अभिषिच्याथ वाचा सुद्धिं लभेत् ततः ।
पौरुषेण च सूक्तेन भविष्योक्ताभिर् एव च ॥
वामनेन च सूक्तेन शतकुम्भोदकेन च ।
यावद् आवर्तयेच् छुद्धिस् त्रिवारं न्यूनतो ऽशुचिः ॥
दर्भोदुम्बरपद्मैश् च पलाशाश्वत्थपञ्चमैः ।
शतकुम्भोदकैः पश्चात् प्रक्षाल्याहतवाससा ॥
आच्छाद्य गन्धपुष्पाद्यैर् अलंकृत्य द्विजाज्ञया ।
दाहयेच् छवधर्मेण इति वाजसनेयिनः ॥

इति स्मृतिचन्द्रिकायां रजस्वलादिमरणे संस्कारविषयाणि