२१ दशमाहकृत्यम्

दशमाहकृत्यम्

अत्र दशमे ऽहनित् क्रियाविशेषाः पारस्करेण दर्शिताः ।

दशमे ऽहनित् पूर्वाह्णे क्षुरकर्म यथाश्रुति ।
स्नानं सचेलम् आचम्य गृहाशौचं यथोदितम् ॥
ज्ञातिबन्धुजनैः सार्धं गत्वा तत्र महाजलम् ।
स्नात्वा धर्मोदकं तूष्णीं पितृयज्ञविधानतः ॥
दद्यात् पिण्डत्रयं चाधो दक्षिणो यमदैवतः ।
मध्ये प्रेताय चोत्सृज्य रौद्रम् उत्तरबर्हिषि ॥
अञ्जनाभ्यञ्जने चैव छत्रोपानत्स्रगादिकान् ।
देवताभ्यः समुत्सृज्य वारिपूर्णं नवं घटम् ॥
प्राथयेच् च ततो बन्धून् प्रार्थिताश् चोदकाञ्जलीन् ।
नामगोत्रे समुच्चार्य दद्युस् त्रिर् अपि वा दस ॥
पाषाणं पुरतः स्थाप्य यद् वा दर्भास्तृते भुवि ।
उपवीतिन उत्थाय पाषाणं तु विनिक्षिपेत् ॥
जलमध्ये महावृक्षमूले वाथ चतुष्पथे ।
कुर्युर् अभ्यञ्जनं सर्वे वासांसि कुसुमानि च ॥
गन्धांश् च मङ्गलान्य् अन्यान् वृद्धस् स्त्रीकलशादिकान् ।
पुरस्कृत्य गृहं गत्वा प्राशयेयुर् यवौदनम् ॥
यदि नष्टो हृतो वापि पाषाणश् च प्रमादतः ।
पाषाणम् अन्यम् आदाय पूर्वदत्ताम्बु निक्षिपेत् ॥
नवशाद्धेषु पूर्णेषु कीकसानां च संस्कृतौ ।
पूर्वं दशाहाद् उत्कृष्य पुनर् दहनम् आचरेत् ॥
एकादशाहम् आरभ्य यावद् द्वादशमासिकम् ।
कुर्याच् च षोडशश्राद्धं मातुर् ऊर्ध्वं पुनःक्रिया ॥
एकादशे ऽहनि श्राद्धम् एकोद्दिष्टं समाचरेत् ।
यदि कार्यं न कुर्वीत पुनःसंस्कारम् अर्हति ॥ इति ।

इति स्मृतिचन्द्रिकायां दशमाहकृत्यनिरूपणम्