२० वपनम्

अथ वपनम्

तच् च दशमे ऽहनि कार्यम् । तद् आह देवलः ।

दशमे ऽहनि संप्राप्ते स्नानं ग्रामाद् बहिर् भवेत् ।
तत्र त्याज्यानि वासांसि केशश्मश्रुनखानि च ॥ इति ।

पारस्करो ऽपि ।

द्वितीये ऽहनि कर्तव्यं क्षौरकर्म प्रयत्नतः ।
तृतीये पञ्चमे वापि सप्तमे वाप्रदानतः ॥ इति ।

प्रदानम् एकादशाहादिकं श्राद्धम् । प्रदानवचनानियमो ऽवगम्यते । बोधायनः ।

अनुप्तकेशो यः पूर्वं श्रुत्वा केशान् प्रवापयेत् ।
प्रथमे ऽह्नि तृतीये वा पञ्चमे सप्तमे ऽपि वा ।
यावच् छ्राद्धं प्रदीयेत तावद् इत्य् अपरं मतम् ॥ इति ।

अत्र पुत्राणां वपनं नियतम्,

गङ्गायां मास्करक्षेत्रे मातापित्रोर् गुरोर् मृतौ ।
आधानकाले सोमे च वपनं सप्तसु स्मृतम् ॥

इति वचनात् । तत्र च,

पुत्राभावे तु पौत्रो वा तत्पुत्रः पुत्रिकासुतः ।
केशानां वपनं क्र्त्वा पैतृमेधिकम् आचरेत् ॥

अत्र सपिण्डानां वपनम् ऐच्छिकम् । आपस्तम्बः - “अनुभाविनां च परिवापनम्” इति । अनु पश्चाद् भवन्ति जायन्त इत्य् अनुभाविनो भ्रातरः । तेषां श्राद्धदिनाद् अर्वाक् परिवापनं कर्तव्यम् । उक्तं स्याद् गृह्यकारेण ।

केशान् प्रकीर्य वा पांसून् आवपेयुः सनाभयः ।
शिरोसो वपनं कर्तुर् ऊर्ध्वं तेषां यथेच्छया ॥ इति ।

तेषां सपिण्डानाम् । गृह्यपरिशिष्टे ।

प्रकीर्य केशान् इत्य् आहुर् आचार्यास् तैत्तिरीयकाः ।
तत्क्रिया सामगैर् नोक्ता बह्वृचानां यथा श्रुतिः ॥
बह्वृचानां सपिण्डानाम् इच्छया केसवापनम् ।
दशमे ऽहनि सर्वेषां क्षुरकर्म प्रशस्यते ॥ इति ।

वपनस्नानम् उक्तं स्मृत्यन्तरे ।

कूले चतुष्पथे वापि महावृक्षस्य संनिधौ ।
केशश्मश्र्वादिवपनं कुर्युर् अत्रानुभाविनः ॥ इति ।

विशेष उक्तः स्मृत्यन्तरे ।

मातामहपितृव्याणां मातुलाग्रजयोर् मृतौ ।
श्वशुराचार्ययोश् चैषां पत्नीनां च पितृषवसुः ॥
मातृष्वसुर् भगिन्याश् च गर्भवान् अपि वापयेत् ।
विदेशे ऽपि मृतिं पित्रोः श्रुत्वा चैवं गुरोर् मृतिम् ।
कुर्याच् च वपनं सद्यः सचेलस्नानम् आचरेत् ॥ इति ।

यत् तु वचनम्,

नोदन्वदम्भसि स्नानं न च श्मश्रुनिकृन्तनम् ।
अन्तर्वत्न्याः पतिः कुर्वन् व्रजेत नरकं ध्रुवम् ॥
व्यक्ते गर्भे च सीमन्ते विवाहे क्षौरम् आचरेत् ।
क्षरम् आ प्रसवान् नोक्तम् अन्यत्र वचनाद् भवेत् ॥
न विवाहदिने क्षौरं प्रशस्तं निशि काम्यया ।
पूर्वं कर्त्राथ कर्तव्यं पश्चाद् वा पञ्चमे ऽहनि ॥

इति, तत् पित्रादिमरणव्यतिरिक्तविषयम् ।

यत् किंचन कृतं पापं नृणां केशेषु तिष्ठति ।
तस्मात् तु वपनं कार्यं श्राद्धम् आवश्यकं ततः ॥

इति स्मृतिचन्द्रिकायां वपनविधिः