११ मुमूर्षोः कर्तव्यानि

अथ मुमूर्षोः कर्तव्यानि

व्यासः ।

म्रियमाणं नरं दृष्ट्वा कर्ता भूम्यां शुचिस्थले ।
देवालये नदीतीरे गङ्गाम्भसि वनस्पतेः ॥
उत्तानं दक्षिणाग्रीवं तम् उद्दिश्य च गां त्यजेत् ।
हिरण्यं भूमिदानं च तिलान् शक्त्या च दापयेत् ॥
कुटुम्बिने दरिद्राय श्रोत्रियाय तपस्विने ।
यद् दानं दयिते तस्मै तद् दानं स्वर्गसाधनम् ॥
आतुरो वाथ पुत्रो वा दद्युर् आसन्नबान्धवाः ।
कर्णे जपेद् ईशवाक्यं शास्त्रादिभिर् उदीरितम् ॥

शातातपश् च ।

आतुरस्य भिषङ् मित्रं दानं मित्रं मरिष्यतः ।
अन्नपानाश्वगोवस्त्रभूशय्याद्यासनानि च ॥
प्रेतलोके प्रशस्तानि दानान्य् अष्टौ विशेषतः ।
तस्माद् दानं तु कर्तव्यं मृतिकाले कथंचन ॥ इति ।

इति स्मृतिचन्द्रिकायां मुमूर्षोः कर्तव्यानि