५२ जप्यान्तरम्

अथ जप्यप्रसङ्गाद् अन्यद् अपि जप्यान्तरम् उच्यते

तत्र पुलस्त्यः ।

कामः कामप्रदः कान्तः कामपालस् तथा हरिः ।
आनन्दो माधवश् चैव कामसंसिद्धये जपेत् ॥
रामः परशुरामश् च नृसिंहो विष्णुर् एव च ।
त्रिविक्रमश् चेत्यादीनि ज्पयान्य् अरिजिगीषुभिः ॥
विद्याम् अभ्यस्यतां नित्यं जप्तव्यः पुरुषोत्तमः ।
दामोदरं बन्धगतो नित्यम् एव जपेन् नरः ॥
केशवं पुण्डरीकाक्षम् अनिशं हि तथा जपेत् ।
नेत्रबाधासु सर्वासु हृषीकेशं भयेषु च ॥
अच्युतं चामृतं चैव स्मरेद् औषधकर्मणि ।
सङ्ग्रामाभिमुखो गच्छन् संस्मरेद् अपराजितम् ॥
चक्रिणं गदिनं चैव शार्ङ्गिणं खड्गिनं तथा ।
क्षेमार्थी प्रवसन् नित्यं दिक्षु प्राच्यादिषु स्मरेत् ॥
अजितं चाधिपं चैव सर्वं सर्वेश्वरं तथा ।
संस्मरेत् पुरुषो भक्त्या व्यवहारेषु सर्वदा ॥
नारायणं सर्वकालं क्षुतप्रस्खलनादिषु ।
ग्रहनक्षत्रपीडासु देवबाधासु सर्वदा ॥
दस्युवैरिनिरोधेषु सिंहव्याघ्रादिसङ्कटे ।
अन्धकारे तमिस्रे च नरसिंहम् अनुस्मरेत् ॥
तरत्य् अखिलदुर्गाणि तापार्तो जलशायिनम् ।
गरुडध्वजानुस्मरणाद् विषवीर्यं प्रशाम्यति ॥
स्नाने देवार्चने होमे प्रणिपाते प्रदक्षिणे ।
कीर्तयेद् भगवन्नाम वासुदेवेति तत्परः ॥
स्थापने वित्तधान्यादेर् अपथ्यान्ने च दुष्टजे ।
कुर्वीत तन्मना भूत्वा अनन्ताच्युतकीर्तनम् ॥
नारायणं शार्ङ्गधरं श्रीधरं पुरुषोत्तमम् ।
वामनं खड्गिनं चैव दुर्ःस्वप्नेषु सदा स्मरेत् ॥
एकार्णवादौ पर्यङ्कशायिनं च नरः स्मरेत् ।
बलभद्रं समृद्ध्यर्थं वीरकर्मणि संस्मरेत् ॥
जगत्सूतिम् अपत्यार्थीस्तुवन् भक्त्या न सीदति ।
श्रीशं सर्वाभ्युदयिके कर्मण्य् आशु प्रकीर्तयेत् ॥
अरिष्टेष्व् अप्य् अशेषेषु विशोकं च सदा जपेत् ।
मरुत्प्रपतनाग्न्यम्बुबन्धनादिषु मृत्युषु ॥
स्वतन्त्रपरतन्त्रेषु वासुदेवं जपेद् बुधः ।
स्वार्थशक्तियुक्तस्य देवदेवस्य चक्रिणः ॥
यद् वाभिरोचते नाम तत् सर्वार्थेषु कीर्तयेत् ।
सर्वार्थसिद्धिम् आप्नोति नाम्नाम् एकार्थता यतः ॥
सर्वाण्य् एतानि नामानि परस्य ब्रह्मणो ऽनघ ॥

**इति स्मृतिचन्द्रिकायां जप्यान्तरनिर्णयः **