३६ अग्निहोत्रमहिमा

अथाग्निहोत्रमहिमा

तत्र प्रजापतिः ।

अग्निहोत्रफला वेदाः सषडङ्गपदक्रमाः ।
अग्निहोत्रसमो धर्मो न भूतो न भविष्यति ॥

हारीतो ऽपि ।

नाग्निहोत्रात् परो धर्मो नाग्निहोत्रात् परं तपः ।
नाग्निहोत्रात् परं श्रेयो नाग्निहोत्रात् परं यसः ॥
नाग्निहोत्रात् परा सिद्धिर् नाग्निहोत्रात् परा गतिः ।
नाग्निहोत्रात् परं स्नानं नाग्निहोत्रात् परं व्रतम् ॥
निर्द्वन्द्वा निर्मनस्का वा यम् उपायन् मनीषिणः ।
सो ऽयं सूक्ष्मो ऽग्नोहोत्रेषु गूढो ऽग्निर् इव दारुषु ॥
शुक्रियेषु रहस्येषु निषत्सूपनिषत्सु च ।
यं पठन्ति महात्मानः सो ऽग्निहोत्रे प्रकाशते ॥
सुहुतान्य् अग्निहोत्राणि नयन्ति परमां गतिम् ।
अत्र स्वर्गश् च मोक्षश् च यो यथा गन्तुम् इच्छति ॥
आद्या व्याहृतयस् तिस्रः स्वधा स्वाहा नमो वषट् ।
यस्यैते वेश्मनि सदा ब्रह्मलोकस्य एव सः ॥

अङ्गिरा अपि ।

यो दद्यात् काञ्चनं मेरुं पृथिवीं च ससागराम् ।
तत् सायंप्रातर् होमस्य तुल्यं भवति वा न वा ॥

सत्यव्रतो ऽपि ।

शिलोञ्छिनां तु यद् धर्म्यम् अहन्य् अहनि यत् फलम् ।
तद् दर्सपूर्णमासाभ्यां सम्यग् आप्नोति वै द्विजः ॥

वायुपुराणे ।

दर्शं च पूर्णमासं च ये यजन्ति द्विजातयः ।
न तेषां पुनरावृत्तिर् ब्रह्मलोकात् कदाचन ॥

पैठीनसिर् अपि ।

हुताग्निहोत्रस्य कृताग्निक्रियस्य समाप्तजप्यस्य पथि स्थितस्य ।
यद् ब्राह्मणस्यात्मनि ब्रह्मवीर्यं तत् काङ्क्षन्ते ऋषयो वै समस्ताः ॥

हारीतो ऽपि ।

नास्त्य् अजज्ञस्य लोको वै नायज्ञो विन्दते शुभम् ।
अनिष्टयज्ञो ऽपूतात्मा भ्रश्यति छिन्नपर्णवत् ॥
यज्ञेन लोका विमला विभान्ति यज्ञेन देवा अमृतत्वम् आपुः ।
यज्ञेन पापैर् बहुभिर् विमुक्तः प्राप्नोति लोकान् परमस्य विष्णोः ॥

इति स्मृतिचन्द्रिकायाम् अग्निहोत्रमहिमा