४४ वेदाभ्यासः

अथ वेदाभ्यासः

तत्र दक्षः ।

द्वितीये च तथा भागे वेदाभ्यासो विधीयते ।
वेदस्वीकरणं पूर्वं विचारो ऽभ्यसनं जपः ॥
तद्दानं चैव शिष्येभ्यो वेदाभ्यास्सो हि पञ्चधा ।
समित्पुष्पकुशादीनां स कालः परिकीर्तितः ॥

अष्टधा विभक्तस्याह्नो द्वितीयभागे । कूर्मपुराणे ऽपि ।

वेदाभ्यासं ततः कुर्यात् प्रयत्नाच् छक्तितो द्विजः ।
जपेद् अध्यापयेच् छिष्यान् धारयेद् वै विचारयेत् ॥
अवेक्षेत च शास्त्राणि धर्मादीनि द्विजोत्तमः ॥ इति ।

मनुर् अपि ।

बुद्धिवृद्धिकराण्य् आशु दर्म्याणि च हितानि च ।
नित्यं शास्त्राण्य् अवेक्षेत निगमांश् चैव वैदिकान् ॥ इति ।

यद् अत्र वक्तव्यं तत् सर्वं संस्कारकाण्ड एवोक्तम् ।

इति स्मृतिचन्द्रिकायां वेदाभ्यासः