०२

sI. 1. तारक - A demon, son of Vajranakha and Varánji. Brahmá conferred upon him a boon that he would not be killed by any one except a child seven days old. Kârtikeya slew tho demon on the 7th day of his birth. दिवौकसः - Fr. दिव + ओक; if derived from दिव् the form will be दिवोकम् ( or दिवौकस if classed under पृषोदरादि as Malli saya ). तुरासाह-Lit, who overpowers or defeats the mighty or impetuous बेगवन्तं साहयति अभिभवतिः or तुरा may mean quickly; fr. तुर + सह Cau + किए। अन्येषामपि दृश्यते । Pán. VI. 4. 137 इति पूर्वपदस्य दीर्घः । स्वायंभुवं Here the ऊ of स्वयंभू does not take Guna substitute as it should by the rule ‘ओर्गुण:’ ( The उ or ऊ of a Oha base takes Gana before a Taddhita affix. Pán. VI. 4. 116) by the Maxim संज्ञापूर्वको विधिरनित्य:rule is not universally applicable when what it teaches is expressed by a technical term such as by गुण here ). See Malli. Cf. एतस्मिन्नन्तरे काले तारकेण दिवौकसः । आजी पराजिता आसन शकदर्पविघातिना । तदा सर्वे तुरासाहं कृत्वाये हतविक्रमाः । स्वायंभुवं ययौ धामं सत्यलोकमिति श्रुतम् ॥ S’ P; also Rag. X. 5. omen; for अव्याक्षेपो आविस् has optionally (Sl.) 2. आविरभूद्वह्मा - This was a good भविष्यन्त्याः कार्यसिद्धेर्हि लक्षणम् । Rag. X 6 गतिसंज्ञा (ie is treated as a prep. or उपसर्ग) and then must precede the root connected with it. When it is a mere निपात it may stand apart from a root; of वारुणीमदविशङ्कमथाविश्वक्षुषोऽभवदसाविव रागः । Sia X 18. सुप्तपद्यानां - The lotuses correspond to the faces of the gods. For & similar idea comp. सुप्तमीन( 29 ) इव हृदः । Rag I. 73. दीधितिमानिव – The comparison implies

  • power in Brahmâ to cause the lotuses of their faces to bloom again. Cf. vik. महात्पलं प्रत्युषसीव पद्मिनी. Cf. दृष्टा तत्र जगन्नार्थं विकसत्सु मुखश्रियः । बभूवुः पङ्कजानीव प्रातर्हा दिवाकरम् ॥ 8. P; Rag. X. 6. 7. : (Sl.) 3. सर्वस्य धासारं - cf. चतुर्वर्गफलं ज्ञानं कालावस्थाश्वतुर्युगाः चतुर्वर्णमयोलोकस्त्वत्तः सर्व चतुर्मुखात् ॥ Rag. X. 22, where Malli. quotes the S’rti इदं सर्वमसृजत यदिदं किंचित् । वागीशं - Brahma is represented as the lord of speech, being the source of the Vedas; cf. Uttar. I. 2. In apa, aaj is Gen. ( and not an object of 5) by (II. 3. 52) and thus we have the comp, by कद्योगा च षष्ठी सम्यस्यते । If वाचां be taken as कर्म of ईश then the comp. would be precluded by the Vârtika grāqqa षष्ठी न समस्यते । अयभि:Lit not departing from their senses. All that was said was no idle compliment but entirely true in the case of Brahms; of स्तुत्यं स्तुतिभिरर्थ्याभिरुपतस्थे सरस्वती । gar&zungfa: e1 fg = egia: «àfða: 1 Rag. IV. 6, X. 33. उपसस्थिरे-स्था with उप is Atm in the sense of ’ waiting upon a deity; ’ seo com. Cf. ततस्ते लोकधातारं वागीशं सर्वतोमुखम् । प्रणिपत्य A91=-919ζERIGE gà u S’, P.; also Rag. X, 15. S1. 4. fa-It is the same Saguna Brahman appearing in a three-fold form as it identifies itself with Rajas or Satva or Tamas (¤ã•). See com. and our note on Rag. X. 16. The three gunas are the constituents of nature (Máyi or the Prakṛti of the Sânkhyas) in which they exist potentially. All that is good-such as knowledge, joy &c. is the result of Satva (the quality of goodness); activity, energy &c. spring from Rajas (the quality of foulness); and all that is bad or terrible-such as destruction, misery, wickedness &c. is the result of Tamas (the quality of ignorance). àvorerà—i. o. existing as Brahman only, without being associated with any conditions. Cf. &c. Ait. A’r. II. 4. 1. 1. quoted in the com.; draga¤ 3⁄4ndit¶¶ | Ohhánd, VI, 2. 1. भगवानेक आसेदमम आत्मात्मनां विभुः । B. P. III. 5. 23. पश्चाद्भेदMalli. takes in the sense of ar or limiting conditions, leading to the multiformity of forms and names ( नामरूपविकार - Agrumfajne au &c. S’âr. Bhâ). Brahman, at the time of creation, first associates itself with the three qualities and then manifests a diverse creation. Cf. तदेक्षत बहु स्याँ प्रजायेयेतिः इदं सर्वमसृजत यदिदं किञ्च सच त्यचाभवत् &o; also पुरवके द्विपदः ( 30 ) पुरश्चक्रे चतुष्पदः । पुरः सपक्षी भूत्वा पुरः पुरुष आविशत् । रूपं रूपं प्रतिरूपो बभूव । Brh. II. 5.1819. Katho V. 9. Also रसान्तराण्येकरसं यथा दिव्यं पयोभुते । देशे देशे गुणेष्वेवमवस्थास्त्वमविक्रियः ॥ and Oha’s remark तत्वतो निरुपाधिकस्वरूपेपि त्वयि स्रष्टत्वादिव्यवहारो गुणोपाधिनिबन्धन इति भावः । Cf. ब्रह्मणे सृजते विश्वं स्थितौ पालयते नमः । रुद्ररूपाय कल्पान्ते नमस्तुभ्यं त्रिमूर्तये ॥ S . P .; Rag. X. 17. S1. 5. यदमोघं &c. - Cf. महाप्रलयकालान्त एतदासीत्तमोमयम् । प्रसुप्तमित्र चातर्यमविज्ञातमलक्षणम् ॥ अविज्ञेयमविज्ञातं जगत्स्थास्नु चरिष्णु च । ततः स्वयंभूरव्यक्तः प्रभवः पुण्यकर्मणाम् ।। व्यअयनेतदखिलं प्रादुरासीत्तमोनुदः । योतीन्द्रियः परोव्यक्तादणुज्यायान्सनातनः । नारायण इति ख्यातः स एकः स्वयमुभौ ॥ यः शरीरादभिध्याय सिसृक्षुर्विविधं जगत् । अप एव ससर्जादी तासु बीजमवासृजत् ॥ तदेवाण्डं समभवद्धेमरूपमयं महत् । संवत्सरसहस्रेण सूर्यायुतसमप्रभम् ॥ प्रविश्यान्तर्महातेजाः स्वयमेवात्मसंभवः । तदन्तर्भगवानेष सूर्यः समभवत्पुरा । आदित्यश्वादिभूतत्वाद् ब्रह्मा ब्रह्म पठन्नभूत् ॥ दिवं भूमिं समकरोत्तदण्डशकलद्वयम् । जरायुर्मेरुमुख्याश्च शैलास्तस्याभवंस्तदा ॥ नयोण्डनान्नः संभूताः पितरो मनवस्तथा । &c, Mat P. बराचरंmay also be from the Frequentativo base of चर + अ ( अच् ). प्रभवः गीयसे - As in यतो वा इमानि भूतानि जायन्ते । Tsit Up. III. 1. जन्माद्यस्य यतः Vod. S. I. 1. 2. &c.; cf. त्वया यत्क्षिप्तममलं बीजं जलधिसञ्चये । स्तूयते प्रसवस्तस्य चराचरमिदं जगत् ॥ 8. P. • Sl. 6. तिसृभिः &c. - ब्रह्मत्वं सृजते लोकान् विष्णुत्वे पालयत्यपि । रुद्रत्वे संहरत्येव तिस्रोवस्थाः स्वयंभुवः ॥ उदीरयन् - pre-eminontly manifesting. महिमानं – Such as अस्य जगतो नामरूपाभ्यां व्याकृतस्यानेककर्तृभोक्तसंयुक्तस्य प्रतिनियतदेशकालनिमित्तक्रियाफलाश्रयस्य मनसाप्यचिन्त्यरचनारूपस्य जन्मस्थितिभङ्गं यतः सर्वज्ञात् सर्वशक्तः कारणाद्भवति तद् ब्रह्म । S’ár. Bha. बलिर्मबन्धे जलधिर्ममन्थे जह्नमृतं दैत्यकुलं विजिग्ये | कल्पान्तदुःस्था वसुधा ततो येनैष मारोतिगुरुर्न तस्य ॥ Bhatti II. 39. पक्ष्मालीपिङ्गलिन: कण इव तडितां यस्य कृत्स्नः समूहः । यस्मिन्त्रह्माण्डमीष द्विघटितमुकुले कालयज्या जुहाव ॥ &c. Mal. Mad 1 of दर्शयन्महिमानं त्वं तिसृभिर्मूर्तिभिः प्रभुः । उत्पत्तिस्थितिनाशानामेकोऽभूः कारणं स्मृतम् ॥ S . P . ; Rag. X. 16. (Sl.) 7. gaì-Are authoritatively stated to be. ga in such cases has a technical meaning; it means told in the Smṛtis. The Smṛtis (lit. what is remembered) are the codes of memorial law written by inspired sages like Manu, Yâjñavalkya and others, and are so called in contradistinction to gã ( what is heard i. c. directly revealed ). They rank next to the S’xtis in authority. Cf. Manu. I. 32, quoted in the com. Cf. aftermaì भवानेव पुमानसि जगत्पते । तस्मात्सर्वेषु सत्वेषु विख्यातो पितरो भवान् ॥ 8’ P. ( 31 ) (Sl.) 8 स्वकाल - The four Yugas ( Krta, Trota, Dvápara and Kali, which take up 4,320,000 human years) rolling by one thousand times form a day of Brahmâ and equal is the length of his night. Cf. कृतं त्रेता द्वापरं च कालश्वेति चतुर्युगम् । प्रोच्यते तत्सहस्रं तु ब्रह्मणो दिनमुच्यते ॥ V. P. Read before यदा स देवो &c. –चत्वार्याहुः सहस्राणि वर्षाणां तत्कृतं युगम् । तस्य तावच्छती (i. ०. 400) संख्या सन्ध्यांशश्व तथाविधः ॥ ( i 4,800 years of gods which x 360 amount to 1,728,000 years of men ) इतरेषु ससन्ध्येषु ससन्ध्यांशेषु च त्रिषु । एकापायेन वर्तन्ते सहस्राणि शतानि च । एतव्द्वादशसाहस्रं ( i, e. 4800 Kṛta, three fourths of this i. e. 3600 Trotâ; half of that i. e. 2400 Dvá, and one fourth, i. s. 1200 Kali ̧) Zarat युगमुच्यते । देविकानां युगानां तु सहस्रं परिसंख्यया । ब्राह्ममेकमहर्ज्ञेयं तावती रात्रिमेव च ॥ See B. P. III. 11 17 22 व्यस्तरात्रिंदिवस्य-There is some tochnical difficulty of gram about this comp. ; रात्रिंदिव is allowed as a Dvandva only in the sense of the Loc. while it is here used in the sense of the Nom.; Malli, defends this by saying - Since the भाष्यकार has used दोषा and दिवा in the Acc. in दोषामन्यमहः । दिवामन्या रात्रि:, here the words दिया and रात्रि in the comp may somehow be considered as taking प्रातिपदिकार्थ and have the Nom. Cf तवावबोधो भगवन् भूतानामुदयाय च । मलयाय भवेद्रात्रिर्नमस्ते कालरूपिणे । SP. Sl. • (9.) जगद्योनिः -An allusion to the Vedántic theory of creation (Sls 9th and 10th ) योनिश्व हि गीयते । Ved. 8. I. 4. 27. जगत् all created things (Tit. that which undergoes change constantly; according to the Vedantic theory there is nothing like absolutely dead matter) पञ्चमहाभूतेन्द्रियविषयात्मकं तु जगत्. जगदादि : - Here आदि: means ’existing previously to;" of एष सर्वेश्वर एष सर्वज्ञ एषोन्तर्याम्येष योनिः सर्वस्य प्रभवाप्ययौ हि भूतानाम् । Mánd. Up. सर्वज्ञस्त्वमविज्ञातः सर्वयोनिस्स्वमात्मभूः । सर्वप्रभुरनीत्वमेकत्वं सर्वरूपभाक् ॥ Cf. जगदीशस्त्वमेवासि त्वत्तो नास्त्येव ईश्वरः । जगदादिरनादिस्त्वं नमस्ते स्वात्मवेदिने ॥ SP; Rag. X. 20. (Sl.) 10 आत्मानं &c. - स्वयमात्मानं सृजसि न च केनाप्यन्येन संहियसे । एतेन तव ज्ञाता कर्ता संहर्ता नान्योस्तीति दर्शितम् । नित्यस्य भगवतो धर्मरक्षणार्थमधर्मनिबर्हणार्थं च शरीरस्वीकारपरिहारवशादौपचारिको सृष्टिसंहारी । Châr. God being the material and efficient cause of the Universe there can be nothing beyond him. He is the knower and the known. He is the real Vastu; manifested universe is an illusion. This is the Advaita doctrine. Cf. नान्योऽतोस्ति द्रष्टा नान्योतोस्ति विज्ञाता । Brh III. 7. 23. कृतिना - प्रशस्तं ( implying his omnipotency ) कृतं कर्म अस्य ; the all-powerful आत्मान- ( 32 ) मात्मना चेदं सृजस्यवसि हंसि च । आत्मज्ञानविदो नित्यं त्वां विदुर्नेतरे जनाः ॥ S. P. यदा स्वपिति शान्तात्मा तदा सर्व निमीलति | Manu I. 52 ( see also 53, 54). (Sl.) 11. सङ्घातc. परमाणून; close adhesion of atoms. Here there is a reference to the atomic theory of Kanada. The Naiyáyikas maintain that action first takes place between two atoms which combine and form what is called a Dvyaṇuka, three Dvyaṇukas form a Tryanuka and so all substances, up to the earth, are formed. प्राकाम्यं -absolute power, ( to enforce one’s will) over. fag-i. e. Siddhis; for which 800 I. 5. नमः समुद्ररूपाय सङ्घातकठिनाय च। स्थूलाय गुरवे तुभ्यं सूक्ष्माय लघवे नमः ॥ व्यक्ताव्यक्ताय देवाय सर्वलोकेश्वराय च । सर्वान्तः साक्षिणे तुभ्यं निर्जराजरदायिने ॥ S . P . sI. Sl. 12. उद्घातःउद्धनं fr. हन् + अ (घन्न् added भांवे). उद्गीथःV. 1. is a designation of the sacred syllable Om (composed of अ, उ, म् ); cf. ओङ्कारमुद्गीथमुपासीत ; Chhán. Up. प्रणवः – The monosyllable Om, representing Brahman and repeated at the boginning of the recital of any Vedic passage (fr. 7 and 7 to praise). According to some accounts it was the source of all the Vedas, while according to the Aitareya Brahmaṇa it arises from the Vedas. It must be repeated at the beginning and close of a Vedic passage, otherwise what one learns will slip away from or not long romain with one; of त्रह्मणः प्रणवं कुर्यादादावन्ते च सर्वदा । स्रवत्यनीकृतं पूर्व परस्ताच्च विशीर्यति || Manu II. 74. It is called एकाक्षरं ब्रह्मः seo Manu II. 83, and our note on प्रणव Rag. I. 11. It is said to ropresent the three Vedas, the three worlds, the three holy fires &c, ओमित्येतत्रयो वेदास्त्रयो लोकास्त्रयोनयः । विष्णुक्रमास्त्रयस्त्वते ऋक्सामानि यजूंषि च ॥ Its repetition dissipates sin, its meditation ensures final emancipation. इत्येतदक्षरं ब्रह्म परमोङ्कारसंज्ञितम् । यस्तु वेदयते सम्यक्तया ध्यायति वा पुनः । संसारचक्रमुत्सृज्य मुक्तसञ्चितबन्धनः ॥ अचलं निर्गुणं स्थानं शिवं प्रामात्यसंशयः ॥ ओङ्कारं परमं ब्रह्म सर्वमन्त्रेषु नायकम् । प्रजापतर्मुखोत्पन्नं तपः सिद्धस्य वै पुरा ॥ यथा पण पलाशस्य शङ्कुनैकेन धार्यते । तथा जगदिदं सर्वमोङ्कारेणैव धार्यते ॥ जपेन दहते पापं प्राणायामस्तथा मलम् । ध्यानेन जन्मनिर्याणं धारणाभिस्तु मुच्यते ॥ See also ओम् in Apte’s Dio. न्यायैस्त्रिभिः -Is explained in different ways:-88 संहितापदक्रमरूपैः, ऋग्यजुः सामभिः ( See Apte’s Dic under न्याय ); तार (high as 8 note) मन्द्र (low) मध्य ( intermediate in pitch ) रूपैः; but Malli. seems to be more to the point. He takes 1 to (83) mean tones or accent pitches. These are gla raised or acuto, Azara not raised, or grave and raftæ or a combination of the two, or circumflex (i. e. a naturally grave syllable following an acute in the same or another word). See Gr. § 3. In the Veda, fa is marked by a small upright line above the syllable, अनुदात्त or oत्ततर by a small horizontal line and the Jer is left unmarked. Malli. quotes from the S’ikshâ of Panini - यथेन्द्रशत्रु &c. the full verse runs thus - मन्त्रो हीनः स्वरतो वर्णतो वा मिथ्या प्रयुक्तो न तमर्थमाह । स वाग्वज्रो यजमानं हिनस्ति यथे० ॥ इन्दशत्रु when आद्योदात्त or socented on the first syll is a Bah. ( इन्द्रः शत्रुः i Killer यस्य ) and whon अन्त्योदात्त or accented on the 2nd syll, is a Tat. The allusion-Once Indra killed Vis varúpa, a son of the sage Tvashtri (g), whereupon Tvashtri performed a maledictory sacrifice wishing to beget a son (called qr) who would be the killer of Indra. But when repeating the Mantra - he misaccentuated the word इन्द्रशत्रु i. c. instead of pronouncing it with an acnto उ ( in शत्रु ) pronounced it, through carelessness, with an sonute इकार which made the comp. a Bahuvrîhi and Indra would be the killer of his son instead of the son being the killer of Indra. # :-This is the doctrine of the Mimâmsakas who hold that the Vedas enjoin action or the performance of the ritualistic rites as the means of getting heaven. Cf. चोदनालक्षणोर्थो धर्मः । आम्नायस्य क्रियार्थस्वादानर्थक्यमतदर्थानाम् | and fiumi dezenczrajnagrada fatini eg: &c. Jai, I. 1, 2; 2. 1, 7. दृष्टो हि तस्यार्थः कर्मावबोधनम् S’abarabhashya on Jai. I. 1. फलं -i. e. through the performance of the ritual. Malli. remarks on this कर्मस्वर्गौ ह्मापवर्गयोरप्युपलक्षणे. He is evidently a follower of the school of the later theologians who propounded the philosophy of Brahman (or Upanishad-Vidya) and whose doctrines were systematically set forth by the venerable Sankaráchárya and others. These i, e. the Vedántius maintain that Karman can not lead to Moksha, but that it simply prepares the way for the knowledge of Brahman which alone leads to Moksha.
    f-The Vedas which comprise the Samhitás i. e. the body of the chief Mantras, the Brahmanas consisting of Vidhi and Arthaváda and the A’ranyakas and Upanishads. of. अस्य महतो भूतस्य विःश्वसितमेतद्यद्दग्वेद: &c. Bh. II. 4. 10
    Also
    (34)
    the Smrti-अनादिनिधना नित्या वागुत्सृष्टा स्वयंभुवा । आदी वेदमयी दिव्या यतः सर्वाः प्रवृत्तयः । According to the Upanishads the Vedas are eternal. Brahmá does not create them but merely sends forth the syllables afresh at the time of every creation, while the Puranas regard them as created by Brahma and hence Mallinátha remarks—goai egal at &c. Cf. त्वत्तो वेदाः समुद्भूता ऋग्यजुःसामसंज्ञकाः । कर्मयज्ञाः स्वर्गफलाः साङ्गोपनिषदः शुभाः ॥ 8. P.
    Sl. 13. आमनन्ति-आना (ना-अभ्यासे ) to hand down traditionally, to lay down as in a sacred text; hence to mention authoritatively. -A technical term of Sankhya Philosophy. The two principal categories of the Sankhya Philosophy are-Prakṛti (nature) also called Pradhana (the chief), from its being the origin of the seven principal evolutes and sixteen other products and Purusha or Supreme soul. - तिरविकृतिर्महदाद्याः प्रकृतिविकृतयः सप्त । षोडशकस्तु विकारो न प्रकतिर्न frefa: gaq:* "
    पुरुष: The seven principles are af or intellect; अहङ्कार or egotism, and पञ्चतन्मात्राणि or the five subtile radiments-The sixteen productions are the five organs of sense, ( बुद्धीन्द्रियाणि ) the five organs of action ( कर्मेन्द्रियाणि ), the mind, and the five elements (raia). See Sáb. K, 3 and the Bháshya on it. प्रकृतेर्महस्ति तो हङ्कारस्तस्माद्रणश्व षोडशकः । तस्मादपि षोडशकात्पञ्चभ्यः पञ्चभूतानि ॥ २२ ॥ अभिमानोहङ्कारस्तस्माद्विविधः प्रवर्तते सर्गः । एकादशकश्च गणस्तन्मात्रः पञ्चकश्चैव ॥ &c. ( ईश्वरकृष्ण, सांख्यकारिका ). Prakrti is represented as सत्वरजस्तमसा साम्यावस्था (in which the three qualities are in equipoise). According to the Sankhyas the universe is the development of Pakṛti. Purusha takes no part in its creation, but is passive, a mere looker on, while Prakṛti evolves the world. Prakṛti acts for the benefit of the Purusha; the one is blind the other is lame : their union is necessary for the purpose of creation. This system agrees with Vodânta in being synthetical and so differs from the analytical Nyaya or Vais’eshika; but its great points of divergence from the Vedanta are-it admits two principles which the Vedanta denies; it does not recognize God, as the Vedanta does, as the Creator and controller of the universe; and it maintains the plurality of souls.
    • Thus there are 25 tatvas or principles, a correct knowledge of which, with a proper discrimination of Purusha from the rest, leads to final emancipation. Kapila is the founder of this philosophy.

(35) तदशिनं-This is a refutation of the Sânkhys doctrine, which regards vʊfa as quite distinct from Purusha, while according to the Vedanta va is identical, at least inseparable from. Purusha ( तस्वान्यत्वाभ्यामनिर्वचनीया हि सा माया &e Sank on Br. Set. I. 4). This shows that Káli. was a follower of the Advaita Philosophy as propounded by Bádarayaṇa in his Brahma Sútras. The Vedantins have no objection to those principles of the Sankhyas which do not go counter to their own. येन त्वंशेन न विरुष्यते तेनेष्टमेव सांख्ययोगस्मृत्योः सावकाशस्वं Brah. Bhá. on Vedá, 8ú II. 1. 3. उदासीनं-of औदासीन्येन वर्तितुम् । Rag. X. 25; असको ह्ययं पुरुष: Brh. IV. 3. 15. The S’rti quoted by Malli runs thus अजामेकां लोहितशुककष्णां बह्वीः प्रजाः सृजमानां सरूपाः । अजो ह्येकी जुषमाणोनुशेते जहात्येनां भुक्तभोगामजन्यः ॥ S’ve. IV. 5. Seo B. P. III. 265, 10 &c. Cf. धर्मार्थकाममोक्षाणामादिभूतां सनातनीम् । त्वामामनन्ति प्रकृतिं पुरुषार्थविदः प्रभो ॥ S . P . (Sl.) quoted in the S. D. as an instance of-unintelligibility (as of the terms a and gaq here) being a merit when the speaker and the person addressed are wise i. e. quite conversant with the terms used, Sl. 14. पितॄणां -एत इति वै प्रजापतिर्देवानसृजतासृप्रमिति मनुष्यानिन्दब इति पितॄन - इति श्रुतिः । quoted by Sánk in his Bhá on Brah. Si. I. 3. 28; Bee supra I. 18. मनोहरण्यगर्भस्य ये मरीच्यादयः सुताः । तेषामृषीणां सर्वेषां पुत्राः पितृगणाः स्मृताः ॥ विराट्सुताः सोमसदः साध्यानां पितरः स्मृताः । अग्निष्वात्ताश्च देवानां मारीच्या लोकविश्रुताः । दैत्यदानवयक्षाणां गन्धर्वोरगरक्षसां । सुपर्णानां नराणां च स्मृता बर्हिषदोत्रिजाः ॥ कव्यबालोनलः सोमो यमश्चैवार्यमा तथा । अभिष्वात्ता बर्हिषदः सोमपाः पितृदेवताः ॥ परतोपि - The passage इन्द्रियेभ्यः &c. is from Kathop. वेवसiFor the name of the Prajápatis seo supra I. 17. विदधाति इति वेधाः । विधात्र वेध च इति वेधादेशः अस्प्रित्ययश्व । Unadi. IV. 225. cf. इन्द्रादीनां च देवानां देवो भगवते नमः । मरीच्यादिविधातृणां विधातासि जगद्गुरी । परतोपि परोसि त्वं सर्वेन्द्रियविगोश्वरः ॥ S’. P. (Sl.) 15. स्वमेव हव्यं &c. - Cf. ब्रह्मार्पणं ब्रह्महविर्ब्रह्माग्नौ ब्रह्मणा हुतम् ॥ भोज्यं &c. - भोज्यं fr. भुज् when the senss is food’, otherwise भोग्यं. Cf. अहमन्नमहमन्नादः । Tait Up. III. 10. 6 शाश्वतः - Fr. शश्वत् + अणू see Malli; शश्वत् being an adv. of time should properly take ठञ् ( इक ) by the rule कालात् ठञ् । Pan. IV. 3. 11, and the form should be शाश्वतिक; but Malli defends the use of a by citing Vámana’s remark that it is authorized by अण usage, it may, however, be defended on the authority of ( 36 ) the Bhâshyakára who says एवं तर्हि शाश्वते प्रतिषेधो वक्तव्यः शाश्वतम् | on which Kaiyata remarks - शाश्वतमिति भाष्यकारवचनप्रामाण्यादण् प्रत्ययः इति । So Vámana’s remark ’ शाश्वतमिति प्रयुक्तेः ’ is unnecessary. वेथं च वेदिता - of स वेत्ति वेद्यं न च तस्यास्ति वेत्ता । Sve. III. 19. नान्योतास्ति द्रष्टा नान्योतोस्ति विज्ञाता । Brh. III. 7. 23. ज्ञेयं यत्तत्प्रवक्ष्यामि ज्ञानानां ज्ञानमुत्तमम् । अनादिमत्परं ब्रह्म न तत्सन्नासदुच्यते ॥ ज्ञानं ज्ञेयं ज्ञानगम्यं हृदि सर्वस्य धिष्ठितम् | Gita. ध्याता - One who contemplates with the mind concentrated on one object. ध्येयthe object of contemplation i. e, the Supreme Soul. This refers to the identity of the Individual Soul with the Supreme One.

means the continuous flow of one cognition as the means of seeing the Supreme Soul; Malli. Cf. हव्यहोतृस्वरूपेण भोज्यभोक्तस्वरूपतः । सर्वषां यजनादेव भवान् स्वर्गफलप्रदः । वेद्यवेतृस्वरूपेण व्येयधातृस्वरूपतः ॥ 8’ P. SI. 16. यथार्थाः अर्थमनतिक्रम्य वर्तन्ते इति । or यथा proper, - । worthy अर्थ: यासाम्. Cf. भूतार्थव्याहृतिः सा हि न स्तुतिः परमेष्ठिनः । Rag. X. 33. हृदयङ्गमाः -sce com.; गम् takes the af. खच ( अ ) by the Vārtika गंमः सुपि on प्रियवशे वदः खच् । Pan. III. 2. 38; and a nasal is added to the words अरुप द्विषत् and bases ending in 37, when the latter member ends in an aff, having an indicatory ख. प्रसादा० - प्रसादस्याभिमुखः । Chá takes it as प्रसादेन प्रसन्नत्येनाभिमुखः । which will also do. वेधा: - This term is peculiarly appropriate after the preceding. (Sl.) 17. पुराणस्य कवेः - पुराभवः पुराणः । fr. पुरा+टलू (तन् ); the तू does not come in as the word is so given ( faqaara ); 50 पुरातन is also allowed; or पुरापि नवः ( पुरा + नव) Pan. IV. 3. 105; a compound of the पृषोदरादि class; in both eases the word is irregular. कवेः - Malli. here rightly translates कवेः by कवयितुः वेदरूपस्य काव्यस्य स्रष्टत्वाद्भगवतः पुराणकविश्वम् । तथा च स्मृतिः-अनादिनिधना &c. See notes, Sl. 13; of कविं पुराणमनुशासितारं &c. Bg. VIII. 9. चतुर्मुख० - For the comp. seo Malli.; what he means is this-We cannot take the comp. as चत्वारि मुखानि as that will givo चतुर्मुखी; for we cannot have recourse to the Vártika पात्रादर्नेति वाच्यम् and have चतुर्मुखं like पञ्चपात्रं as the पात्रादि group is limited. Again a त्रिपद तत्पुरुष is not allowed unless the latter member is परिमाणि . e. signifies a measure ( as in द्विमासजात: &c ). So compounds like the present or त्रिलोकनाथेन सता मखद्विष: ( Rag. III. 45 ) should be taken according to the भाष्यकार, as of the शाकपार्थिवादि class, there being उत्तरपदलोप here. चतुर्दिग्दर्शि मुखं चतुर्मुखं तेन समीरिता. चतुष्टयी शब्दानां प्रवृत्तिः- ( 84 ) चत्वारोऽवयवा यस्याः सा चतुष्टयी. These four stages as given by Malli are ( 1 ) बैखरी or articulate speech ( as that of a new born child ); ( 2 ) मध्यमा or the same rendered audible ( the words being distinct ); ( 3 ) पश्यन्ती or of clear import ( the words being syntactically arranged ); and ( 4 ) सूक्ष्मा or making a permanent impression. According to some the order is परा, परयन्ती, मध्यमा and वैखरी ( सर्वशास्त्ररूपा सर्वव्यवहारप्रदर्शिका ). Words are also of four kinds those referring to ( 1 ) द्रव्यs or substances, as geft &c.; ( 2 ) to yms or qualities, as white, &c.; ( 3 ) to कर्मन or action as पाक:, गमनं &c. ; and ( 4 ) to जाति or species, as a Brahmana, a cow, &c. aitaruf-see com.; cf. Rag. X. 36. S1. 18 स्वागतं May be an adv. (निपात ) or 8 noun. स्वागतं वचनविशेषः । सपद्युपस्थिते मित्रे कुशलं नागतं त्वया । इति यत्प्रश्नवचनं सत्स्वागतमुदाहृतम् || Chár. अधीकार - When the aff घञ् ( अ ) is added, the final vowel of a prep, may be optionally lengthened; eg. प्रति-ती-कार: &c. प्रभाव - Divine power. Malli. remarka काकुरत्र &c. - Kaku is the change of voice due to different feelings such as joy, fear, anger, &c. काकुः स्त्रियां विकारों यः शोकभीत्यादिभिर्ध्वनेः | Menfranîqfìdà: Amara. He means-Brahmá addressed these words to the gods in such a way as to indicate his concern or apprehension on their socount. Cf स्वागतं वो महाभागाः सर्वदेत्यविमर्दनाः । स्वर्गे च स्वभुजाक्रान्तेर्भवन्तः पालयन्ति हि ॥ S . P .

(Sl.) 19. क्लिष्ट - Oppressed; hence dimmed, rendered faint. Cf रूपमक्लिष्टकान्ति Sk. V. 19. Cf. also इदानीं तु कथं सर्वे नष्टभासोभवन्सुराः । तुषारच्छन्नतेजांसि ज्योतींषीव विहायसि ॥ S . P .
(1.)
(Sl.) 20. सुरायुधम् -The rain bow; by लक्षणा & varied lustre. सुरस्य इन्द्रस्य आयुधं सुरा०, न उद्गीर्णमनु०; अनुद्रीण सुरायुधं येन तत् । Chár. remarks-कुलिशरश्मिसमूहादिन्द्रचापोदय इत्याहुः । अनुदूर्ण -०. l. पूर्ण p. p. p. of गुर् 1. 6. A to make an effort; this may be interpreted as अनुद्वर्णानि सुरायुधानि यस्मात् which does not allow the weapons of the other gods to be lifted up (there being no necessity for them ). For मृग, see supra I. 20. Cf. पुरुहूतस्य यद्वजमधः कृतवरायुधम् । तदिदानीं महाभागा दृश्यते हतयौवनम् ॥ 8’ P.
(Sl.) 21. दुर्वार:-दुःखेन वार्यते इति । कर्तृकरणे कृता बहुलमिति समासः । प्रवेस - Varuna, the lord of the western quarter and the regent of water. He has a noose for his weapon. हतवीर्यस्य -f Rag. II. 32. Cf. वरुणस्य तु यः पाशो बद्धासुरबलः सदा । सोऽयं ये इश्यते सर्वो मन्त्राहतबलो यथा । 8’ P.
(88)
(Sl.) 22. कुबेर कस्सितं घेरं शरीरमस्य कुष्टिलात् । कुत्सायां कितिशब्दो यं शरीरं बेरमुच्यते । कुबेरः कुशरीरखानाम्ना तेनैव सोडितः ॥ Va. P. or कुम्बति धनं. He is the son of Visravas and Idávidi and thus the half brother of Ravana. He is the lord of the Yakshas and Kinnaras and a friend of Rudra. His abode is Kailáss and his capital Alaká. He is represented as deformed in body, having three lege, eight teeth and a yellow mark in place of He is the lord of riches and the regent of the
one eye.
northern quarter. His weapon is & mace. कुबेरस्य भुजः शून्यो
गदया दृश्यते सुराः । 8’. P.
(Sl.) 23. यमः -Like Indra, Varuna and others, is one of the Lokapalas or Dikpálas and the regent of the southern quarter. He is the rnier ( पितृपति ) over the fपतृठीक or the world of the departed souls, and is the dispenser of justice or punishment to the dead according to their good or bad deeds. As such, he is called wer and has a rod for a weapon ( दण्डभर: ) अमोघेषि-At least Yama’s rod ought to have free scope everywhere, but that too has experienced a rebuff and hence the surprise. Frigo-faqfor is the p. p. p. of er with निम् when बात is not the subject; as निर्वाणोऽग्निर्मुनिश्व । बाते तु निर्वातो बातः । Bid Kau, लोभीवः लाघवं the low state of, the miserable condition of Cf. यमोपि विलिखन भूमौ दण्डेनास्तमितविषा । 8’ P.
(61.) 24. भादिस्याः अवितेः अपत्यानि the sons of Aditi and Kas’yapa. They are twelve, being probably the representations of the sun in the twelve months.
Their names as given in the V. Pare-तत्र विष्णुश्व शकश्व जज्ञाते पुनरेव हि । अर्यमा चैव धाता च स्वष्टा पूषा तथैव च । विवस्वान् सविता चैव मित्रो वरुण एव च । अंशुर्भगवादितिजा आदित्या द्वादश स्मृताः ॥ There is a different आदित्य presiding over each mouth; of आदित्यहृदय-" अरुणो माषमासि तु सूर्यो वै फाल्गुने तथा । चैत्रे मासि च वेदज्ञो ( बेदाह्री ) वैशाखे तपनः स्मृतः । ज्येष्ठ मासि तपेदिम्य आषाढे तपते रविः । गमस्तिः श्रावणे मासे यमो भाद्रपदे तथा । इथे हिरण्य ( सुवर्ण ) देताश्र्व कार्तिके च दिवाकरः । मार्गशीर्षे तपेन्मित्रः पौचे विष्णुः सनातनः । इत्येते द्वाशशादित्याः काश्यपेयाः प्रकीर्तिताः ॥ " See our uote on मार्दादशधा स्थितस्य मुनयो यत्तेजसः कारणं । 84k. VII. 87. प्रकामा ० - प्रकामम् आलोकनीयः प्रकामाकोफनीयस्तस्य भावस्तताम् । Cf. 8. P त एते द्वादशादित्या दृश्यन्ते गततेजसः । मितिभागे ग्रहाणां च चित्रकेलिखिता इव ॥
(Sl.) 25. पर्याकुलख - Obstructed motion. महतां - The windgods are the children of Diti and said to be seven, or seven(39)
times seven, in number. According to a legend, Diti, when her sous, the Daityas, were destroyed by Indra, implored her husband to give her an Indra-destroying son. But when she was pregnant Indra cut the embryo in 49 pieces which began to utter cries of pain. Indra, however, took compassion upon them and changed them into Maruts. gefty-Literally, against the current of water; fr. प्रति + अ + अच ( प्रतिगता आपोत्र); तरुपसर्गेभ्योप ईत् इति ईकार: । ऋक्पूरब्धूः पथामानक्षे इति अकारः समा-
hence, in a contrary direction. Cf. af further on (IV, 7 ); alao I. 45. Cf. in: synti nð a ¤gaismaz 1 8’. P. (Sl.) 26 आवर्जितः - बटानां मौलय: जटामौलयः । आवर्जिताश्च ते जटामोलमच आव-लयः । शशिनः कोटिः शशिकोटिः । ०मीलिए विलम्बिन्यः &c. see com. 581i-fr. są to ery. The child, when born, began to ery; of the Bruti सोरोदीयदरोदीत्तद्रुद्रस्य रुद्रत्वम् | Also यदरोदी: सुरश्रेष्ठ सोद्वेग इव बालकः । ततस्त्वामभिधास्यन्ति नाभा रुद्र इति प्रजाः ॥ B. P. III. 12, 10. According to Pauranic accounts when Brahma asked his sons, Sanaka, Sananda and others, who were inactive, without passion &c. ( मुनीनिष्कियानूर्ध्वरेतसः ) to take part in the creation and found them to be unwilling to do so, he got mightily angry with them. Before he could oheck his anger, from the middle part of his forehead, darkened with angry frowns, sprang Rudra, resplendent as the noon-day sun. His was a fierce and bulky form composed of male and female. At Brahman’s command he became two- fold, separating the two forms. The male part was again divided into eleven portions, and so there came to be eleven Rudras, some fierce in formi, some of hideous aspect, some mild and others agreeable in appearance. They are regarded as the manifestations of S’iva, who is their chief. Cf. Rerunt Bg. X. 23. According to the Brih. Up. the Rudras are ten vital breaths (pranas) with Manas as eleventh. They use the sound ‘Hum’ for their weapons of destruction. is a mystical sound occurring in spells and charms. Cf. T मौलयश्चैव कथं चन्द्रार्धवर्जिताः । 8’ P. S1. 27 लब्धप्र० - लब्धा प्रतिष्ठा यैः । प्रतिष्ठा - ( 1 ) stability, firm position; (2) operation, general application. - aquàsâa ( by which is spoken away, i. e., set aside, thrown into the back ground ) इति अपवादः विशेषविधिः an exception or a special rule as opposed to or a general rule ( CLATFORMA ):-88 #1 fearzaalfor gama (one should not kill ( 40 ) any kind of creature &c ) इति उत्सर्गः अभिषोमीयं (sacred to Agni and Soma ) पशुमालभेत ( one should kill ) इत्यपवाद; or इको यणचि (Pan. VI. 1. 11 ) इत्युत्सर्ग; अकः सवर्णे दीर्घः (Pan. VI. 1. 10) इत्यपवाद । भूयो दर्शनमुत्सर्गो बाधस्तस्यैकदेशगः । अपवादः स विज्ञेयो मृग्यो व्याकरणादिषु ॥ Cf. अपवाद इवोत्सर्ग व्यावर्तयितुमीश्वरः । Rag XV. 7. Malli. translates व्यावृत्ति by विषयसंकोच: narrowing of the field of, limitation of the province or of the application of (Sl.) 28. T:-Shows affection and readiness to help them on the part of the speaker. इन: from me. समागताः -their coming in a body indicated that they had come with some great object in view. s1. 29. कमला ० -The simile beautifully expresses Indra’s turning his thousand eyes to Brhaspati. The eyes of gods are described as steady aud not winking; hence Malli’s remark अनिमेषाणां &; or porhaps Indra simply turned his eyes to wards his Guru by a motion of his body and so urged him to speak. नेत्रसह ० -स्वतो निर्निमेषाणां नेत्राणामिच्छावशाच्चालन युज्यते । Char. वासवः - वसवो देवाः वसूनि रत्नान्यस्य वा सन्तीति । ज्योत्स्नादिखादण । (Sl.) 30. हरेश्र्वक्षुः-चक्षुः in such cases has the secondary sonse of an instrument of seeing things; his counsellor and guide. सहस्र०for he was वाचस्पतिवाचस्पतिः - वाचः पतिः वाचस्पतिः ( or वाक्पतिः when there is no अलुक् ). To account for the change of Visarga to and the 3g Malli. refers the word to the कस्कादि group ( गण ). But this rule provides only for the सत्य and not for अलुक. So grammarians like Bhat toji, Haradatta, explain the Aluk by तत्पुरुषे कृति बहुलम् (VI. 3. 14 ) i.. by the बाहुलक प्रमाण. Svami explains the सत्व by referring to the rule पतिपुत्रपृष्ठ… (Pan. VIII. 3. 53. ); but as this rule belongs to Veda, Malli. is opposed to this (see com.), and therefore refers to the f group. It is not necessary for ordinary students to enter deeper into the controversy. द्विनेत्रः हरेश्वक्षुर्दशचक्षुः शताधिकम् . 7. In this case द्विनेत्र: qualifies सः. चक्षुषां शतं चक्षुःश; दशगुणितं चक्षुःशतं दशचक्षुःशतं ( otherwise we shall have-चक्षुःशती by the Vártika अकारोत्तरपदो द्विगुः स्त्रियामिष्टः ); तस्मादधिकम् प्राञ्जलिः -प्रसृतः प्रबद्धो वा अञ्जलिर्येन । ०. (Sl.) 31. भगवन् - One possessed of भग or षड्गुणैश्वर्य; ऐश्वर्यस्य समग्रस्य वर्यस्य (धर्मस्य ) यशसः श्रियः । ज्ञानवैराग्ययोश्चैव षण्णां भग इतीरणा ॥ आसृष्टं - snatched away from; forcibly tak9n. ज्ञास्यसि -जानासि . प्रत्येकं &c. Cf the B’rutis तत्सृष्ट्रा तदेबाढमाविशत्; सच स्यश्चाभवत् ।

( 41 ) &c. ईश्वरः सर्वभूतानां हर्जुन तिष्ठतिः समं सर्वेषु भूतेषु तिष्ठन्तं परमेश्वरम् । &c. Bg. यदेतदुक्तं भवता नानृतं सत्यमेव तत् । सर्वभूतान्तरात्मासि कथं न शास्यति प्रभो ।। S . P . (Sl.) 32. उदीर्ण - Puffed up, grown haughty. लंघितमर्यादः (acting in a way to trangress all bounds of propriety) Chár. उपप्लव - universal calamity, general oppression while in VI. 46, it means personal distress. धूमकेतुः - धूमः केतुरस्य the appearance of a comet is considered to be ominous; आग्रेयेषु च दृष्टेषु लोकानां संक्षयो भवेत् । नित्योद्विग्नाः प्रजाः सर्वा भवन्ति हि न संशयः । यदा रौद्राः प्रदृश्यन्ते दुर्भिक्षं निर्दिशेत्तदा । पूर्णन्ते च प्रजाः सर्वा मृत्युक्षुद्रोगपीडिताः ॥ Cf. महासुरस्तारकारुपस्त्वतः प्राप्तपराक्रमः । सर्वलोकविनाशाय केतुराजिरिगोत्थितः ॥ S . P . (Sl.) 33. तावत् तत्परिमाणमस्य । दीर्घिका दीर्घा इव । संज्ञायां कन् । a pleasure-tank, oblong in shape and containing lotus-plants in it. यावन्मा० -यत्परिमाणमस्य यावान् : यावानेव यावन्मात्र तेन ; by just as much &c. Cf तदन्तःपुरवर्तिन्यो दीर्घिकाः सन्ति याः प्रभो । तासां पद्मोदयायैव विवस्वान् भाति केवलम् ॥ 8. P. (Sl.) 34. निषेवते - The स् of से is changed to बू sfter the prepositions aft, fa and fa; see Pán. VIII. 3, 70, ETTETO— A हरचूडा० Chvi formation. नादत्ते –because Siva was the favourite deity of the Asuras. Cf. चन्द्रस्तु तं सदाकालं कलाभिः परिषेवते । चन्द्रशेखरमूर्धस्थ कलामका विहाय च ॥ 8. P. (Sl.) 35. कुसुमस्तेय० - From fear of the consequence of the theft (the carrying away of the flowers which would deprive the trees of their beauty). A strong wind has such an effect. Cf. कृतार्थ हरति पुष्पमनोकहानाम् । Rag. V. 69. यवहमधिकं महेयं तर्हि कदाचिदुद्यानपुष्पापहारादपराधी भवेयमिति भावः । Chár. Cf. शनै: शनैवति वायुस्तद्याने च भीरुवत् । पतने कुसुमानां च पुष्पस्तेयी भविव्यति ॥ S’ P. , (Sl.) 36. पर्याय - Fr. to go + अ (घञ् ); आनुपूर्वी खियां वात्परिपाटी अनुक्रमः । पर्याय:, Amara उत्सृज्यi, his garden presented the flowers, fruits and the other beauties of all seasons at all timon. Cf. ऋतवस्ते स्वकालं च विहायासुरभीरवः । युगपश्च तदुद्यानं फलपुष्पैरुपासते ॥ s’ P. (Sl.) 87. कथमपि - ( With great difficulty ; anxiously) –shows the impatience of the Ses to wait upon the demon with the jowels. Cf. समुद्रः सर्वरत्नानि तस्मै योग्यानि वै ददौ । 8’ P. ( 42 ) (Sl.) 38. ज्वलन्मणि० - Somo take the comp. 88 ज्वलन्तः मणय एव शिखा येषां or शिखासु येषां ते वासुकि - वसुना शिरस्थरत्नेन कायति ( कै शब्द स्वादिः ); or वसु रत्नं के मूर्ध्नि यस्य । वसुकस्य अपत्यमिति वा । नागाः काद्रवेयास्तदीश्वरः । शेषोऽनन्तो वासुकिस्तु सर्पराजः | Amara C’esha is represented as the king of Nágas; Vásuki of Sarpas. Of. सर्पाणामस्मि वासुकिः । अनंतश्वास्मि नागानां; Bg. X, 28. 29. They are sometimes spoken of as one. Cf. ज्वलन्मणिशिखो रात्री वासुकिस्तं निषेवते । S’ P. भुजंगा:भुजः वक्रः सन् गच्छतीति भुजंगः भुजन कौटिल्येन गच्छतीति बा; fr. भुज + गम् + स्वच् ( अ ) before which a nasal is insertod + डिस् ( अ ) before which the final consonant of a root is dropped; when खच् only is added we have भुजंगम, by the Vártika स्वश्च बिदा । on Pán. III. 2. 38. (Sl.) 38. अनुकूलयति - A Denom. from अनुकूल favourable; अनुगतः कूलं अनुकूल: lit. going along the bank or the current; hsnce favourable. कल्प० -the decorations ( dowers, ornamente ) produced by the Kalpa trees; ef एकः सूते सकलमबलामण्डनं कल्पवृक्षः । Meg. II. 12. Ides-Even the lord of gods seeks to conciliate him; what of other gods then ? (Sl.) 40. एवमारा०-For दुर्जनो नार्जवं याति सेवमानोपि नित्यशः । उपकार - doing of service to, conciliatory behaviour. नोपकारेणFor चतुर्थोपायसाध्ये तु रिपौ सान्त्वमपक्रिया । Sis. II. 54. Cf. एवमाराधितश्वापि स किनाति जगत्रयम् । शाम्यत्प्रत्यपकारेण नोपकारेण दुर्जनः ॥ 8. P. (Sl.) 41. Cf. आवर्ज्य शाखाः सदयं च यासां पुष्पाण्युपात्तानि विलासिनीभिः । वन्यैः पुलिन्देवि वानरेस्ता: किश्यन्त उद्यानकता मदीयाः ॥ Bag. XVI. 19. चिच्छेद नन्दनतरून्देव स्त्रीपरिपालितान् । 8. P. 1 (Sl.) 42. संसुप्तः - संतप्तः ० 1 has no propriety, as it was not possible for Taraka to get vexed as he had all comforts at his disposal वाससाधा ० - श्वासेन साधारणाः श्वास० तैः । सुरबन्दीबन्दते इति बन्दी fr. वन्दु + इ ( इन् Unádi ) + ई; one who has to bow; hence a woman forcibly carried away (gaigneft); the word occurs also at Rag. X. 47. (Sl.) 43. हरितां -Of the horses of the sun, seven in number and all of green colour. In the Rgveda the sun is called हरिदश्वः; see our note on हरितः 84k. I. p. 12. आक्रीड० See Malli; ef for a similar use of words like क्रीडासर, क्रीडापर्वत, क्रीडा - एहवापी &c.jor it may mean आक्रीडेषु उद्यानेषु पर्वताः क्रीडापर्वताः ॥ Cf. कनकाचलभृङ्गाणि समुत्पाट्य महासुरः । क्रीडास्थलेषु तान्येव स्थापयामास वेश्मनि ॥ 8’ P. ( 48 ) BL 44. मन्दाकिनी The celestial Ganges. शेषम् is left to it; fr. शिष् + अ (घ) added कर्मणि ( शिष्टं ); see com. कर्मादिषअन्तैन नानार्लिगता इति वल्लभभट्टः । Ohár. दिग्वारण - एतेन मन्दाकिन्या दिग्गजानां मन्दोष्मनिवृत्तिमात्रमुपयोगो न तु देवविद्याधराणां कोप्युपयोगोस्ति कनककमलानामपहृतत्वात् । Chár. The quarter-elephants are des - cribed as sporting in the water of the heavenly Ganges. Cf. नदत्याकाशगङ्गायाः स्रोतस्युद्दामदिग्गजे । Rag. I. 78. Their names are ऐरावतः पुण्डरीको वामनः कुमुदाअनः । पुष्पदन्तः सार्वभौमः सुप्रतीकश्व दिग्गजाः ॥ सस्यानां - The golden lotuses are so called because they were uprooted and then planted. यदुत्खाय प्रतिरोप्यते तरसस्य: Malli, on Rag. IV. 37. मन्दाकिन्याः पयः सर्व स्ववाप्यां स्थापित प्रभो । S. P. e (Sl.) 40. भुवना० नुभूयते तद्भयात्संकुचिता देवा गृहादपि बहिर्भवितु न शक्नुवन्ति । Ohar खिलीभूते-खिल + वि + + क्तः । खिल untrodden ground; hence waste or fallow land. The sudden appearance of Ravana’s aerial car was similarly dreaded ; of. Rag. X. 46. • fails to give Sl. 46. अध्वर-A sacrifice. The word is variously derived : ( 1 ) नास्ति ध्वरा हिंसा sinful killing यस्मिन् 800 Manu V. 44. ( 2 ) According to Sáyauácharya न ध्वरतीति अध्वर: not disturbed by the Rakshasa9. ( न ह्यग्निना सर्वतः पालितं यज्ञं राक्षसा हिंसितुं प्रभवन्ति) 8áy on Rg. I. 1. 4. Later writers derive it as अध्वानं राति ददाति that which opens up the way to heaven; or a wayfa gízet vafa that which never becomes crooked, i. e., never its reward. जातवेदसू an epithet of Agni. This is also variously derivod: -( 1 ) जातं सद्योजातं विन्दति gets to every one newly born ( जातमात्रस्य जाठरानलसंपत्तिथात्वम् ); ( 2 ) जातं वेति वेदra at knows every one boru or makes every creature know him; or ( 3 ) जातं वेदो धनं यस्मात् who is the source of wealth. Cf. Yaska जातवेदाः कस्माज्जातानि वेद जातानि वैनं विदुः । जाते जाते विद्यते इति वा जातवियो वा जातघनः । मुखात्Because the gods can get the oblations offered to them only through Agni; cf. the B’rati अग्निमुखा वै देवाः । अभिर्वै देवानां मुखम् । मायी माया अस्य विद्यते; also मायाविन् and मायिक; of. अचिराद्यज्वभिर्भागं कल्पितं विधिवत्पुनः । मायाविभिरनालीढमादास्यभ्ये निशाचरैः ॥ Rag. X. 54, यज्ञभागं स चाश्नाति fßard feature: 1 8’. P. S1. quoted in Sar. K, as an instance of षष्ठिवाक्यभावलक्षणम्. (Sl.) 47. उचै: Noble, famous. उचैःश्रवाःउच्चैः श्रवसी ears अवो यशो वा यस्यः long-eared or far-famed; or loudly neighing; name of the horse of Indra obtained at the churning of the cool and considered as the prototype and king of hornes. ( 44:) यशः दानपुण्यकृता कीर्तिः पराक्रमकतं यशः । एकदिव्यापिनी कीर्तिः सर्वदिग्विस्तृतं यशः । यशम् or fame is considered as white by Sanskrit poets, and as the horse is also white he may be taken to be sn embodiment of Indra’s fame. Cf. शुभ्रं यशो मूर्तमिवातिसृष्णः । Rag. II. 69. शरदिन्दुकुन्दघनसार… मूर्त्या कीर्त्याभितः सुरभितः । D. K. si. 48. उपायाः, भेदो दण्डः सामदानमित्युपायचतुष्टयम् । Amara ( 1 ) सामन or a policy of conciliation, negotiation; (2) दान or giving gifts, bribery ( 3 ) भेद or sowing dissensions; and ( 4 ) दण्ड or punishment, declaration of hostitities. क्रियाapplication or operation, सांनिपातिक A disease, such as malignant fever, caused by the simultaneous disturbance of a serious nature of the three humours-phlegm, bile and windwhich baffles the power of medicine. Cf. अस्माकं सकलोपाया अस्मिन्नस्ता महामुने । मेघच्छन्ना रविकरा यथा तेजस्विनो भुवि ।। 8’ P.

(Sl.) 40. हरिष्वक्र -Baid to be given to Vishnu by Siva after being made out of the energies of the gods and therefore radiant with lustre and irresistible to the enemies. अथ विष्णुप्रमुखा देवाः स्वतेजांसि ददुस्तदा । तेनाक रोन्महादेवः सहसा शस्त्रमुत्तमम् ॥ चक्रं सुदर्शनं नाम ज्वालामालातिभीषणम् । ततः प्रातः प्रभुः प्रादाद्विष्णवे प्रवरं वरम् । प्रत्यक्ष तेजसं श्रीमान दिन्यं चक्रं सुदर्शनम् ॥ (Sl.) 50. पुष्करा०—-A class of mighty clouds said to cause dearth or famine or appearing at the time of the destruction of the world. Cf. छतं मेघन गगनतलं पुष्करावर्तकायैः । Ven. III. 6. “Clouds, agreeably to the Brahmandapurana, are divided into three classes, according to their origin from fire, the breath of Brahms, or the wings of the mountains, which were out off by Indra. These latter (Pushkaras) are also called god being especially the receptacles of water. Thus in the Paránasarvasva पुष्करा नाम ते मेघा बृहतस्तोयमत्सराः ( insatiable of water ) ( पूरिता: 2 ) । पुष्करावर्सकास्तेन कारणेनेह शब्दिताः ॥ नानारूपधरास्ते तु मद्दाधीरस्वनास्तथा । कल्पान्ते वृष्टिकर्तारः संवर्ताप्रेर्नियामकाः ॥ * * *. They are the largest and most formidable, and those, which at the end of the Yugas and Kalpas pour down the waters of the deluge." Wilson on Meg. I. 6. तटाचार्त - Aloo onlled ममक्रीडा, ( Mog. I. 2 ) is the sport of butting enjoyed by an elephant or a bull against a mound or a mountain skirt. ऐरावतहरा आपः तद्वान इरावान् समुद्रः तत्र भवः । Indra’s elephant, produced at the churning of the milky oeenn, and the prototype of the elephant race. तत ऐरावतो नाम ( 45 ) वारणेन्द्रो विनिर्गतः । दन्तैश्वतुर्भिः श्वेताद्रेहरेन भगवतो महीम् ॥ B. P. VIII. 8. 4. He is the guardian elephant of the east. Also called पैरावणः इरया जलेन वणते शब्दायते इरावणः समुद्रस्तत्र भवः । श्वेतैर्दन्तैश्वतुर्भिस्तु महाकायस्ततः परम् । ऐरावणो महानागोऽभवद्वभृता धृतः ॥ 1 (Sl.) 61. स्रष्टुं सृष्टं ( स्वया ) ०. 1. ‘created by you’ seems to be better as it accords well with the reply of Brahma न स्वस्य सिद्धी &c 81 54 कर्मबन्धच्छिदं - The comp. कर्मबन्ध may also be taken as कर्मजनितः बन्धः धर्म, निवृत्तिलक्षणधर्म or ज्ञानमार्ग ( called ) पराविद्या ( अथ परा यया तदक्षरमधिगम्यते । Mund. I. 1. 5. ). Karma is नित्य, नैमित्तिक and काम्य. The performance of this three-fold Karman, together with the non-performance of the Nishiddha or prohibited Karman leads to reward (the enjoy. ment of happiness in heaven &c. ) and its omission to punishment (or condemnation to hell &c). It thus serves in either case as fetters to tie down the soul to a continued embodied existence. A total annihilation of this Karman, to be attained by jñána, can alone lead to Moksha, ज्ञानादेव तु कैवल्यं is the doctrine of the Vedantins. Cf. परीक्ष्य लोकान् कर्मचितान् ब्राह्मणां निर्वेदमायान्नास्त्यकृतः (मोक्षः ) कृतेन ( कर्मणा ) । Mund. ब्रह्मविदामोति परम् । क्षीयन्ते चास्य कमाणि तस्मिन्दृष्टे परावरे । Mund; also तरात शोकमात्मविद । ब्रह्मविद ब्रह्मैव भवति &c. कर्मजं बुद्धियुक्ता हि फलं त्यक्त्वा मनीषिणः । जन्मबन्धविनिर्मुक्ताः पदं गच्छन्त्यनामयम् ॥ Bg. II. 51; also ज्ञानाग्निः सर्वकर्माणि भस्मसात्कुरुते तथा । Ibid. IV. 37. Tho passage ’ नाभुखं क्षीयते कर्म कल्पकोटिशतैरपि’ applies to one who is not ज्ञानी. The Jñāna meant is of this sort : - ब्रह्मैवाहं समः शान्तः सच्चिदानंदलक्षणः । नाहं देहो ह्यसडूपो ज्ञानमित्युच्यते बुधैः ॥ मुमुक्षवःमांतुं इच्छु: मुमुक्षुः (noun in 3 from the Desid. base of ga) one who wishes to be free from Samsâra or continued birth and rebirth; a sage seeking final emancipation. gl. (52.) बन्सीमिव - ie, forcibly. Cf. रिपुश्रिया साअनबाष्प से के बन्दीकृतानामिव पद्धती द्वे । Rag. VI. 55. Cf हन्तारं परसैन्यानां गोप्तारं त्रिदिवौकसाम् । दातारं शकलक्ष्म्याश्च महावीर्यपराक्रमम् ॥ 8. P. (Sl.) 53. अवसिते - 1. p. p. of सो with अव आत्मभूः - आत्मना स्वयंमेव भवतीतिः आत्मनो विष्णोर्वा भवतीति । गर्जिता०-Brhaspati’s speech is compared to thunder on account of its plaintive tone. कालः कश्चित् &c. - The reason of this is thus given in 8. P. तपः फळविपाकस्तु तस्यासीदधुना महान् | Even God, who is bound by his laws, cannot punish any one unless his treasure gl. (54.) (40) of religions merit is exhausted. Cf. भविष्यति भवत्कामः सहव सुरपुंगवाः। 8. P. , Sl. 65. विषवृक्षोपि - As the relation of the object and verb is expressed here by a particle, fgg is put in the Nom. case. असांप्रतं being equivalent to अनह: ( न युज्यते ): 800 Malli., अनभिहिते, कर्मणि द्वितीया ( Pap. II. 3. 1-2 ). When the relation is not expressed, the object is put in the Acc,; but when it is expressed, the Nom, is used; and the relative is expressed by a verb, or a kxit or ‘Taddhita aff or a comp. अभिधानं तु प्रायेण विलनद्वितसमासः । तिङ्-हरिः सव्यतेः कृत्-लक्ष्म्या सेवितः तद्धितः - शतेन क्रीतः शत्य:: समासः –प्राप्त आनन्दो ये स प्राप्तानन्दः । क्वचिन्निपातेनाभिधानं यथाविषवृक्षोपि &; सांप्रतमित्यस्य तु युज्यते इत्यर्थः । Sid. Kau. The meaning of परिगणन &c. ( in the quotation from Vāmana, see com.) is-the enumeration of the cases by which saya takes place, as mentioned by the Vârtika fig, is quâ, i. e, in most cases, and is not exhaustive. hence निपातेनापि &c. of मया तस्मै वरो दत्तो न हन्तव्यो सो मम । विषवृक्षोपि & S D. Sl quoted in the Kár. Pradipa to show that in this, the word इदं ( in इतः इतः ) is restricted to the speaker by अपदेश ( the speakers pointing to himself; अत्रापदशेनेदं शब्दस्याभिधा वक्तरि नियम्यते ). (Sl.) 56 इर्द—Viz, cxemption from death at the usnds of any one except the son of Siva or a child seven days old. The penance practised by the demon is thus described-ga कष्टतरं तप्तं शृण्वतामपि दुःसहम् । तस्यव शिरसस्तत्र तेजश्व निसृतं महत् । तेनैव देवलोकास्ते दग्धमाया बभूविरे ॥ इन्द्रश्व भयमापेदे स्वपदं कर्षयिष्यति ॥ अत्यन्त दुःखमापन्नाः सर्वे देवास्तथा विभा । अकांडे चैव ह्माण्डं सहरिष्यति वे प्रभुः ॥ यदि ह्मा वरं ह्यस्य न दास्यति सुदुष्करम् । तथापि सर्वलोकानां नाशश्चैव भविष्यति || as quoted by Mr. Deshpande. The demon was to die as desired by him at the hands of the son of Siva only :त्वया च निर्मिते लोके मत्तुल्यो बलवान्न हि । शिवसमुत्पन्नः पुत्रः सेनापतिर्यदा । arer शस्त्रं क्षिपेन्मह्यं तदा में मरणं भवेत् । 8. P. (Sl.) 57. नीललोहितः –See Malli; नीलं येन ममानं तु रसाकं लोहित विषा । नीललोहित इत्येव ततोहं परिकीर्तितः ॥ युष्यन्तमाहवे तं च महाबलपराक्रमम् । समर्थः को भवेज्जेतुं विना शंभुसुतं सुराः ॥ 8 ‘. P. (Sl.) 68. देवः - Fr. दिव to shine; not only this but he is परं ज्योति: ( the source of all intelligence, knowledge and bliss ) and hence तमःपारे. Cf. तंदवा ज्योतिषां ज्योतिरायुपातेऽमृतम् । Brh. IV. 4. 16. परिच्छिनwhat is cut all ronnd; henoe definitely or ( 47 ) soonrately known प्रभावर्द्धिः ऋद्धि excellence, excess. परिष्टिछन्ना प्रभावस्य सः. Cf. तवैश्वर्यं यत्नाद्यदुपरि विरिंचो हरिरधः परिच्छेत्तु यातायनलमनलस्कन्धवपुषः । Mahimna stotra. BI. (58.) ते -You who wish to have a leader. शंभो: –श सुखं wafa he who proves to be a source of happiness. The word is very appropriate hore. Their labour will not be ill-spent. लोहवत्–A grammatical inaccuracy. It is difficult to get the affix यत् in the sense intended here, as Malli, remarks; for according to the Sátra quoted by Malli., there ought to be तुल्यक्रियre of the subject and its उपमान as in ब्राह्मणवदभीते; and so the meaning will be ‘as iron would attract,’ which is absurd. Cf. उमा श्रयति गौरीशं तत्परिग्रहणेच्छया । ततस्तत्र प्रयत्नं च कुरुध्वं विबुधेश्वराः ॥ 8’ P. (Sl.) 60. वा - अवधारणे Obar भूतिर्जल - ०/ अप एव ससर्जादी तासु बीजमवासृजन | Manu I. ४. मम-प्रसंगात्सादृश्यद्योतनायात्मनोभि- धानम् । Char. A1. Sl. शिसि० शितिः कालः कण्ठ: यस्य | It was the effect of the Halahala poison which S’iva swallowed at the time of the churning of the milky ocesu. एवमामन्त्र्य भगवान्भवानी विश्वभावनः । तद्विषं चग्धुमारेभे प्रभावज्ञान्वमोदत ॥ ततः करतलीकृत्य व्यापि हालाहल विषम् । अमक्षयम्महादेवः कृपया भूतभावनः । तस्यापि दर्शयामास स्ववीयं जलकल्मषः । Huकार गले नीलं तच साधोर्विभूषणम् ॥ B. P. VIII. 7. 41-43, He is also called श्रीकण्ठ for this reason;" घृतं कण्ठे विषं घोरं ततः श्रीकण्ठतामगात् । Aocording to another seconnt, Shiva’s neck turned black on account of a stroke given by Indra with his thunderboltदत्तः महारः कुलिशेन पूर्वे तवेशान सुरराज्ञातिवीर्यः । कण्ठे नैलं तेन ते यत्मवृत्तं तस्मारण्यातस्त्वं नीलकण्ठेति कल्प्यः ॥ While according to a third account the black colour of the neck was due to its being seized by Náráyana in a duel: ततः प्रसममाप्तस्य रुद्रं विष्णुः सनातनः । जग्राह कण्ठे भगवान्नीलकण्ठस्ततो भवत् ॥ C/ अद्यप्रभूति श्रीवरसः शूलाड़ो मे Heart | मम पाण्यंकितश्वापि श्रीकण्ठस्त्वं भविष्यसि ॥ मोक्ष्यते - will liberate; set free; for the locks that were once braided were never let loose as the celestial ladies were in bondage. Probably their braids were roughly seized by the demon; ef. स्वर्गणकचग्रहं रचयितुं निःशंकमुअ । Par. P. II. 2; Rag. X. 47. (Sl.) 62. अहित Firmly laid determined or fixed in mind. तिरोदधे - of कृष्णमेषस्तिरोदधे । Rag. X. 48. इत्युदाहृत्य ताम्देवान् ग्रहान प्राविशत्प्रभुः । देवास्ते सकृत्पातु नमस्कस्य ॥8’ P. ( 48 ) (Sl.) 63. तत्र –May mean ( 1 ) in Indra’s heaven, i, in the council of gods; or (2) to execute the business, as Malli, takes it कंदर्पः कं सुखं तत्र तेन वा हप्यति । पचाद्यच् । पाकशासनः -पाकान् qora maffà; originally meant-the instructor or discipliner of the ignorant or illiterate, Indra being the god of infinite wisdom. In the Puranas Indra is described as the killer of the demon Pika, brother of Bali. (See B. P. VIII. 11 ). पार्क जघान तीक्ष्णाप्रेर्मार्गणैः कंकवाससेः । तत्र नाम बिभुर्ले में शासनखाच्छरः । पाकशासनतां शक्रः सर्वामरपतिर्विभुः ॥ Vam P. कार्य कार्यसिद्धिविषय या स्वरा &c. of तस्मिन्कार्ये विनिश्चित्य कंदर्प सिद्धिदायकम् । मघवांस्तमुवाचेदं पुष्पबाणधनुर्धरम् ॥ S . P . gl. • (64.) शृङ्ग-Point or end

  • See III. 27 €

पद -the marks left on the शतमख -The god of hundred ऋतु neck by. चुनाडु ० sacrifices ( i. e, who owes his position to the performance of a hundred As’vamedha sacrifices). q@ is a syn. of which originally meant counsel, wisdom’; and Indra was the god of hundred wisdoms, i. e., infinitely wise. , however, came to mean ‘a sacrifice’ in post-vedic times and the position of Indra was made dependent on the performance of a hundred As’. sscrifices. See our note on शतकतु Rag. III. 38. उपतस्थे - The Atm by उपाद देवपूजा संगतिकरणमित्रकरणपथिष्विति वाच्यम् । Vártika on I. 3, 25; i. e., in the senses of worshipping a deity, aniting or joining &c.; Bee com, Cf मुखरमधुपमालाचारुमवसनाथं त्रिवनजययोग्यं चापमंसे दधानः । मुखमुदितविलासं वीक्षमाणः प्रियायाः महमपुरिह मन्दं मन्दमायाति कामः ॥ Pár P. II. 8.