२३

01 आत्मन् पश्यन् सर्वभूतानि ...{Loading}...

आत्मन् पश्यन् सर्वभूतानि न मुह्येच्चिन्तयन्कविः । आत्मानं चैव सर्वत्र यः पश्येत्स वै ब्रह्मा नाकपृष्ठे विराजति १

02 निपुणोऽणीयान्बिसोर्णाया यः सर्वमावृत्य ...{Loading}...

निपुणोऽणीयान्बिसोर्णाया यः सर्वमावृत्य तिष्ठति । वर्षीयांश्च पृथिव्या ध्रुवः सर्वमारभ्य तिष्ठति । स इन्द्रियैर्जगतोऽस्य ज्ञानादन्योऽनन्यस्य ज्ञेयात्परमेष्ठी विभाजः । तस्मात्कायाः प्रभवन्ति सर्वे स मूलं शाश्वतिकः स नित्यः २

03 दोषाणान् तु विनिर्घातो ...{Loading}...

दोषाणां तु विनिर्घातो योगमूल इह जीविते । निर्हृत्य भूतदाहीयान् क्षेमं गच्छति पण्डितः ३

05 अथ भूतदाहीयान्दोषानुदाहरिष्यामः ...{Loading}...

अथ भूतदाहीयान्दोषानुदाहरिष्यामः ४

05 क्रोधो हर्षो ...{Loading}...

क्रोधो हर्षो रोषो लोभो मोहो दम्भो द्रोहो मृषोद्यमत्याशपरीवादावसूया काममन्यू अनात्म्यमयोगस्तेषां योगमूलो निर्घातः ॥ १३ ॥ ५ ॥

06 अक्रोधोऽहर्षोऽरोषोऽलोभोऽमोहोऽदम्भोऽद्रोहः सत्यवचनमनत्याशोऽपैशुनमनसूया संविभागस्त्याग ...{Loading}...

अक्रोधोऽहर्षोऽरोषोऽलोभोऽमोहोऽदम्भोऽद्रोहः सत्यवचनमनत्याशोऽपैशुनमनसूया संविभागस्त्याग आर्जवं मार्दवं शमो दमः सर्वभूतैरविरोधो योग आर्यमानृशंसं तुष्टिरिति सर्वाश्रमाणां समयपदानि तान्यनुतिष्ठन्विधिना सार्वगामी भवति ६

इति अष्टमः पटलः


    1. This Sūtra again contains a description of the Paramātman. The translation strictly follows the commentary, though the explanation, given in the latter, is open to objections.
     ↩︎
  1. तै० उ० २. ५. ↩︎ ↩︎ ↩︎

  2. विष्णु पु० १.१.६ ↩︎ ↩︎ ↩︎ ↩︎

  3. तै० उ० २.१ ↩︎ ↩︎

  4. आक्रोशादि इति ख. पु. ↩︎ ↩︎ ↩︎