०७

01 उत्तिष्ठेत् तूष्णीं वा ...{Loading}...

उत्तिष्ठेत् तूष्णीं वा १

02 नापपर्यावर्तेत गुरोः प्रदक्षिणीकृत्यापेयात् ...{Loading}...

नापपर्यावर्तेत गुरोः प्रदक्षिणीकृत्यापेयात् २

03 न प्रेक्षेत नग्नां ...{Loading}...

न प्रेक्षेत नग्नां स्त्रियम् ३

04 ओषधिवनस्पतीनाम् आच्छिद्य नोपजिघ्रेत् ...{Loading}...

ओषधि-वनस्पतीनाम् आच्छिद्य नोपजिघ्रेत् ४

05 उपानहौ छत्रं यानम् ...{Loading}...

उपानहौ छत्रं यानम् इति च वर्जयेत् ५

06 न स्मयेत ...{Loading}...

न स्मयेत ६

07 यदि स्मयेतापिगृह्य स्मयेतेति ...{Loading}...

यदि स्मयेतापिगृह्य स्मयेतेति हि ब्राह्मणम् ७

08 नोपजिघ्रेत् स्त्रियम् मुखेन ...{Loading}...

नोपजिघ्रेत् स्त्रियं मुखेन ८

09 न हृदयेन प्रार्थयेत् ...{Loading}...

न हृदयेन प्रार्थयेत् ९

10 नाकारणाद् उपस्पृशेत् ...{Loading}...

नाकारणाद् उपस्पृशेत् १०

11 रजस्वलो रक्तदन् सत्यवादी ...{Loading}...

रजस्वलो रक्तदन् सत्यवादी स्याद् इति हि ब्राह्मणम् ११

12 यां विद्याङ् कुरुते ...{Loading}...

यां विद्यां कुरुते गुरौ तेऽप्यस्याचार्या ये तस्यां गुरोर्वंश्याः १२

13 यानन्यान्पश्यतोऽस्योपसङ्गृह्णीयात् तदा त्वेत ...{Loading}...

यानन्यान्पश्यतोऽस्योपसंगृह्णीयात् तदा त्वेत उपसंग्राह्याः १३

14 गुरुसमवाये भिक्षयामुत्पन्नायां यमनुबद्धस्तदधीना ...{Loading}...

गुरुसमवाये भिक्षयामुत्पन्नायां यमनुबद्धस्तदधीना भिक्षा १४

15 समावृत्तो मात्रे दद्यात् ...{Loading}...

समावृत्तो मात्रे दद्यात् १५

16 माता भर्तारङ् गमयेत् ...{Loading}...

माता भर्तारं गमयेत् १६

17 भर्ता गुरुम् ...{Loading}...

भर्ता गुरुम् १७

18 धर्मकृत्येषु वोपयोजयेत् ...{Loading}...

धर्मकृत्येषु वोपयोजयेत् १८

19 कृत्वा विद्यां यावतीं ...{Loading}...

कृत्वा विद्यां यावतीं शक्नुयाद्वेददक्षिणामाहरेद्धर्मतो यथाशक्ति १९

20 विषमगते त्वाचार्य उग्रतः ...{Loading}...

विषमगते त्वाचार्य उग्रतः शूद्र तो वाहरेत् २०

21 सर्वदा शूद्रत उग्रतो ...{Loading}...

सर्वदा शूद्रत उग्रतो वाचार्यार्थस्याहरणं धार्म्यमित्येके २१

22 दत्वा च नानुकथयेत् ...{Loading}...

दत्वा च नानुकथयेत् २२

23 कृत्वा च नानुस्मरेत् ...{Loading}...

कृत्वा च नानुस्मरेत् २३

24 आत्मप्रशंसाम् परगर्हामिति च ...{Loading}...

आत्मप्रशंसां परगर्हामिति च वर्जयेत् २४

25 प्रेषितस्तदेव प्रतिपद्येत ...{Loading}...

प्रेषितस्तदेव प्रतिपद्येत २५

26 शास्तुश्चानागमाद्वृत्तिरन्यत्र ...{Loading}...

शास्तुश्चानागमाद्वृत्तिरन्यत्र २६

27 अन्यत्रोपसङ्ग्रहणादुच्छिष्टाशनाच्चाचार्यवदाचार्यदारे वृत्तिः ...{Loading}...

अन्यत्रोपसंग्रहणादुच्छिष्टाशनाच्चाचार्यवदाचार्यदारे वृत्तिः २७

28 तथा समादिष्टेऽध्यापयति ...{Loading}...

तथा समादिष्टेऽध्यापयति २८

29 वृद्धतरे च सब्रह्मचारिणि ...{Loading}...

वृद्धतरे च सब्रह्मचारिणि २९

30 उच्छिष्टाशनवर्जमाचार्यवदाचार्यपुत्रे वृत्तिः ...{Loading}...

उच्छिष्टाशनवर्जमाचार्यवदाचार्यपुत्रे वृत्तिः ३०

31 समावृत्तस्याप्येतदेव सामयाचारिकमेतेषु ...{Loading}...

समावृत्तस्याप्येतदेव सामयाचारिकमेतेषु ३१


  1. उत्थायाप्याचमनं न कुर्यात् , आचार्यसमीप एवाचामेत् । इति. ख. पु. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

    1. Manu IV, 5 3: Yājñ. I, 13 5.
     ↩︎
  2. Gopatha-brāhmaṇa I, 2, 2. ↩︎

  3. “अथैतत् ब्रह्मचारिणः पुण्यो गन्धो य ओषधिवनस्पतीनां तासां पुण्यं गन्धं प्रच्छिद्य नोपाजिघ्रेत् तेन तं पुण्यं गन्धमवरुन्धे” इति गोपथब्राह्मणम् । (गो० ब्रा० १. २.२) ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  4. यादृच्छिके गन्धग्रहणे न दोषः इति ख. पु० ↩︎ ↩︎ ↩︎ ↩︎

  5. Manu II, 178. ↩︎

  6. गौ०ध० २.१३. ↩︎

  7. Manu II, 179. ↩︎

  8. Though both (these first two precepts) have been given in Sūtra I, 1, 2, 27, still they are repeated, in order to show that a Śrauta penance for the breach of them, is enjoined by a revealed text.’–Haradatta. ↩︎

  9. The term vaṃsya, ‘ancestor,’ for the teacher’s teacher is explained by the circumstance, that Hindus consider a ‘school,’ consisting of a succession of teachers and pupils, as a spiritual family, and call it a vidyāvaṃsa, vidyāparamparā. Manu II, 205. ↩︎

  10. ‘Another (commentator) says, “He, the pupil, must embrace their feet (at every meeting) from that time (when he first saw his teacher do it).” Because the word “but” is used in the Sūtra, he must do so even after he has returned home (on completion of his studies).’–Haradatta. ↩︎

  11. ‘More than one teacher,’ i.e. several, who have taught him the several Vedas. Each Brahman generally knowing one Veda only. ↩︎

  12. ‘Religious, ceremonies, i.e. the wedding and the like. For them he may use it optionally. He, i.e. on failure of the teacher; the father, on failure of the father; the mother, on failure of all (the pupil) himself.’–Haradatta. ↩︎

  13. Manu II, 245 and 246; Yājñ. I, 51; Weber, Ind. Stud, X, 125. ↩︎

  14. ‘The word Ugra denotes either the offspring of a Vaiśya, and of a Śūdra woman, or a twice-born man, who perpetrates dreadful deeds.’–Haradatta. ↩︎

  15. Manu II, 119. ↩︎

  16. See above, I, 1, 1, 13, and note. Here also Haradatta states that the permission to. leave the teacher is to be restricted to those who have not solemnly bound themselves to their teacher by allowing him to perform the ceremony of initiation. ↩︎

  17. Manu II, 208-212. ↩︎

  18. ‘The use of the present “adhyāpayati,” shows that this rule holds good only for the time during which he is taught by such a man.’–Haradatta. ↩︎

  19. ‘Because (an older fellow-student) is of use to him, according to the verse: One-fourth (of his learning) a pupil receives from his teacher, one-fourth he acquires by his own intelligence, one-fourth from his fellow students, one-fourth he is taught by time.’– Haradatta. ↩︎

  20. Manu II, 2, 207-209. ↩︎