०५

प्रस्तावः

001 श्रुत्वैतान् ऋषयो ...{Loading}...

श्रुत्वैतान् ऋषयो धर्मान्
स्नातकस्य यथोदितान् ।
इदम् ऊचुर् महात्मानम्
अनल-प्रभवं भृगुम् ॥ ५.१ ॥

002 एवं यथोक्तम् ...{Loading}...

एवं यथोक्तं विप्राणां
स्वधर्मम् अनुतिष्ठताम् ।
कथं मृत्युः प्रभवति
वेद-शास्त्रविदां प्रभो ॥ ५.२ ॥

003 स तान् ...{Loading}...

स तान् उवाच धर्मात्मा
महर्षीन् मानवो भृगुः ।
श्रूयतां येन दोषेण
मृत्युर् विप्रान् जिघांसति ॥ ५.३ ॥

004 अनभ्यासेन वेदानाम् ...{Loading}...

अनभ्यासेन वेदानाम्
आचारस्य च वर्जनात् ।
आलस्याद् अन्नदोषाच् च
मृत्युर् विप्राञ् जिघांसति [मेधातिथिपाठः - विप्रान्] ॥ ५.४ ॥+++(4)+++

भोजनदोषाः

005 लशुनङ् गृञ्जनम् ...{Loading}...

लशुनं गृञ्जनं+++(=रक्तलशुनं)+++ चैव
पलाण्डुं +++(छत्राकार-)+++कवकानि+++(=mushroom)+++ च ।
अभक्ष्याणि द्विजातीनाम्
अमेध्य-प्रभवानि च ॥ ५.५ ॥

006 लोहितान् वृक्षनिर्यासान् ...{Loading}...

लोहितान् वृक्षनिर्यासान्
वृश्चन-प्रभवांस् तथा [मेधातिथिपाठः - व्रश्चन-प्रभवांस्] ।
शेलुं+++(=फलविशेषं)+++ गव्यं च पेयूषं+++(=सद्यःप्रसूतगोदुग्धं)+++
प्रयत्नेन विवर्जयेत् [मेधातिथिपाठः - पीयूषं] ॥ ५.६ ॥

007 वृथा कृसर-संयावम् ...{Loading}...

+++(वैश्वादेवादिकं विना)+++ वृथा कृसर-संयावं
पायसापूपम् एव च ।
अनुपाकृत-मांसानि
देवान्नानि हवींषि च ॥ ५.७ ॥

008 अनिर्दशाया गोः ...{Loading}...

अनिर्दशाया गोः क्षीरम्
औष्ट्रम् ऐकशफं तथा ।
आविकं सन्धिनी+++(उभयसन्ध्यक्षीरदात्रि)+++-क्षीरं
वि-वत्सायाश् च गोः पयः [मेधातिथिपाठः - सन्धिनीक्षीरं] ॥ ५.८ ॥

009 आरण्यानाञ् च ...{Loading}...

आरण्यानां च सर्वेषां
मृगाणां माहिषं विना ।
स्त्रीक्षीरं चैव वर्ज्यानि
सर्व-शुक्तानि+++(=आम्लानि)+++ चैव हि ॥ ५.९ ॥

010 दधि भक्ष्यम् ...{Loading}...

दधि भक्ष्यं च शुक्तेषु
सर्वं च दधि-सम्भवम् [मेधातिथिपाठः - दधि-सम्भवम्] ।
यानि चैवाऽभिषूयन्ते
पुष्प-मूल-फलैः शुभैः ॥ ५.१० ॥

011 क्रव्यादाञ् शकुनान् ...{Loading}...

क्रव्यादाञ् शकुनान् सर्वांस्
तथा ग्रामनिवासिनः [मेधातिथिपाठः - क्रव्यादः शकुनीन्] ।
अनिर्दिष्टांश् चैकशफांष्
टिट्टिभं +++(पक्षिणं)+++ च विवर्जयेत् ॥ ५.११ ॥

012 कलविङ्कम् प्लवम् ...{Loading}...

कलविङ्कं+++(=चटकं)+++ प्लवं हंसं
चक्राह्वं ग्रामकुक्कुटम् ।
सारसं रज्जुवालं च
दात्यूहं शुक-सारिके [मेधातिथिपाठः - रज्जुदालं] ॥ ५.१२ ॥

013 प्रतुदाञ् जालपादांश् ...{Loading}...

+++(चञ्चुभिः)+++ प्रतुदाञ् जालपादांश् च
कोयष्टि+++(=lapwing)+++–नख-विष्किरान् [मेधातिथिपाठः - प्रतुदान्] ।
निमज्जतश् च मत्स्यादान्
सौनं+++(=सूनाप्राप्तं)+++ वल्लूरम्+++(=शोषीतमांसम्)+++ एव च ॥ ५.१३ ॥

014 बकञ् चैव ...{Loading}...

बकं चैव बलाकां च
काकोलं खञ्जरीटकम् ।
मत्स्यादान् विड्-वराहांश् च
मत्स्यान् एव च सर्वशः ॥ ५.१४ ॥

015 यो यस्य ...{Loading}...

यो यस्य मांसम् अश्नाति
स तन्मांसाद उच्यते ।
मत्स्यादः सर्वमांसादस्
तस्मान् मत्स्यान् विवर्जयेत् ॥ ५.१५ ॥

016 पाठीन-रोहिताव् आद्यौ ...{Loading}...

पाठीन-रोहिताव् आद्यौ
नियुक्तौ हव्य-कव्ययोः ।
राजीवान् सिंहतुण्डाश् च
स-शल्काश् चैव सर्वशः [मेधातिथिपाठः - राजीवाः] ॥ ५.१६ ॥

017 न भक्षयेद् ...{Loading}...

न भक्षयेद् एकचरान्
अज्ञातांश् च मृग-द्विजान् ।
भक्ष्येष्व् अपि समुद्दिष्टान्
सर्वान् पञ्चनखांस् तथा ॥ ५.१७ ॥

018 श्वाविधं शल्यकम् ...{Loading}...

श्वाविधं+++(=porcupine)+++ शल्यकं गोधां
खड्ग-कूर्म-शशांस् तथा ।
भक्ष्यान् पञ्चनखेष्व् आहुर्
अनुष्ट्रांश् चैकतो-दतः +++(न त्व् अनेकदन्तपङ्क्तीन्)+++ ॥ ५.१८ ॥

प्रायश्चित्तम्

019 छत्राकं विड्वराहम् ...{Loading}...

छत्राकं+++(=छत्राकारकवकानि)+++ विड्वराहं च
लशुनं ग्रामकुक्कुटम् ।
पलाण्डुं गृञ्जनं+++(=leek)+++ चैव
मत्या जग्ध्वा पतेद् द्विजः ॥ ५.१९ ॥

020 अमत्यैतानि षड् ...{Loading}...

अमत्यैतानि षड् जग्ध्वा
कृच्छ्रं सान्तपनं चरेत् ।
यतिचान्द्रायाणं वापि
शेषेषूपवसेद् अहः ॥ ५.२० ॥+++(4)+++

021 संवत्सरस्यैकम् अपि ...{Loading}...

संवत्सरस्यैकम् अपि
चरेत् कृच्छ्रं द्विजोत्तमः ।
अज्ञात-भुक्त-शुद्ध्य्-अर्थं
ज्ञातस्य तु विषेशतः +++(स्यात्)+++ ॥ ५.२१ ॥+++(5)+++

यज्ञे पशुवधः

022 यज्ञार्थम् ब्राह्मणैर् ...{Loading}...

यज्ञार्थं ब्राह्मणैर् वध्याः
प्रशस्ता मृग-पक्षिणः ।
भृत्यानां चैव वृत्त्य्-अर्थम्
अगस्त्यो ह्य् आचरत् पुरा ॥ ५.२२ ॥

023 बभूवुर् हि ...{Loading}...

बभूवुर् हि पुरोडाशा
भक्ष्याणां मृग-पक्षिणाम् ।
पुराणेष्व् अपि यज्ञेषु
ब्रह्म-क्षत्र-सवेषु च [[मेधातिथिपाठः - पुराणेष्व् ऋषियज्ञेषु] ॥ ५.२३ ॥

पर्युषितान्नम्

024 यत् किम् ...{Loading}...

यत् किं चित् स्नेहसंयुक्तं
भक्ष्यं भोज्यम् अगर्हितम् ।
तत् पर्युषितम् अप्य् आद्यं
हविःशेषं च यद् भवेत् ॥ ५.२४ ॥+++(5)+++

025 चिरस्थितम् अपि ...{Loading}...

चिरस्थितम् अपि त्व् आद्यम्
अ-स्नेहाक्तं द्विजातिभिः ।
यव-गोधूमजं सर्वं
पयसश् चैव विक्रिया ॥ ५.२५ ॥+++(5)+++

मांसभक्षणम्

026 एतद् उक्तम् ...{Loading}...

एतद् उक्तं द्विजातीनां
भक्ष्याभक्ष्यम् अशेषतः ।
मांसस्याऽतः प्रवक्ष्यामि
विधिं भक्षणवर्जने ॥ ५.२६ ॥

027 प्रोक्षितम् भक्षयेन् ...{Loading}...

प्रोक्षितं भक्षयेन् मांसं
ब्राह्मणानां च काम्यया ।
यथाविधि नियुक्तस् तु
प्राणानाम् एव चाऽत्यये ॥ ५.२७ ॥

सहजता

028 प्राणस्याऽन्नम् इदम् ...{Loading}...

प्राणस्याऽन्नम् इदं सर्वं
प्रजापतिर् अकल्पयत् ।
स्थावरं जङ्गमं चैव
सर्वं प्राणस्य भोजनम् ॥ ५.२८ ॥+++(5)+++

029 चराणाम् अन्नम् ...{Loading}...

चराणाम् अन्नम् अचरा
दंष्ट्रिणाम् अप्य् अदंष्ट्रिणः ।
अहस्ताश् च स-हस्तानां
शूराणां चैव भीरवः ॥ ५.२९ ॥+++(5)+++

030 नाऽत्ता दुष्यत्य् ...{Loading}...

नाऽत्ता दुष्यत्य् अदन्न् आद्यान्
प्राणिनो ऽहन्य् अहन्य् अपि ।
धात्रैव सृष्टा ह्य् आद्याश् च
प्राणिनो ऽत्तार एव च ॥ ५.३० ॥

विधिवद्भक्षणम्

031 यज्ञाय जग्धिर् ...{Loading}...

यज्ञाय जग्धिर् मांसस्येत्य्
एष दैवो विधिः स्मृतः ।
अतो ऽन्यथा प्रवृत्तिस् तु
राक्षसो विधिर् उच्यते ॥ ५.३१ ॥+++(4)+++

032 क्रीत्वा स्वयम् ...{Loading}...

क्रीत्वा स्वयं वाप्य् उत्पाद्य
परोपकृतम् एव वा ।
देवान् पितॄंश् चाऽर्चयित्वा
खादन् मांसं न दुष्यति ॥ ५.३२ ॥

033 नाऽद्याद् अविधिना ...{Loading}...

नाऽद्याद् अविधिना मांसं
विधिज्ञो ऽनापदि द्विजः ।
जग्ध्वा ह्य् अविधिना मांसं
प्रेतस् तैर् अद्यते ऽवशः ॥ ५.३३ ॥

अवैदिककर्मसु

034 न तादृशम् ...{Loading}...

न तादृशं भवत्य् एनो
मृग-हन्तुर् धनार्थिनः ।
यादृशं भवति प्रेत्य
+++(कुविधिप्रेरितानि)+++ वृथा-मांसानि खादतः ॥ ५.३४ ॥

035 नियुक्तस् तु ...{Loading}...

नियुक्तस् तु यथान्यायं
यो मांसं नाऽत्ति मानवः ।
स प्रेत्य पशुतां याति
सम्भवान् एकविंशतिम् ॥ ५.३५ ॥+++(5)+++

036 असंस्कृतान् पशून् ...{Loading}...

+++(वैदिक-यज्ञ-दृष्ट्या)+++ असंस्कृतान् पशून् मन्त्रैर्
नाऽद्याद् विप्रः कदा चन ।
मन्त्रैस् तु संस्कृतान् अद्याच्
छाश्वतं विधिम् आस्थितः ॥ ५.३६ ॥

037 कुर्याद् घृतपशुम् ...{Loading}...

कुर्याद् घृतपशुं +++(अवैदिक-प्र)+++सङ्गे
कुर्यात् पिष्टपशुं तथा ।
न त्व् एव तु वृथा हन्तुं
पशुम् इच्छेत् कदा चन ॥ ५.३७ ॥+++(5)+++

038 यावन्ति पशु-रोमाणि ...{Loading}...

यावन्ति पशु-रोमाणि
तावत्-कृत्वो ह मारणम् ।
वृथा-पशु-घ्नः प्राप्नोति
प्रेत्य जन्मनि जन्मनि ॥ ५.३८ ॥

यज्ञहिंसौचित्यम्

039 यज्ञार्थम् पशवः ...{Loading}...

यज्ञार्थं पशवः सृष्टाः
स्वयम् एव स्वयम्भुवा ।
यज्ञो ऽस्य भूत्यै सर्वस्य
तस्माद् यज्ञे वधो ऽवधः ॥ ५.३९ ॥

040 ओषध्यः पशवो ...{Loading}...

ओषध्यः पशवो वृक्षास्
तिर्यञ्चः पक्षिणस् तथा ।
यज्ञार्थं निधनं प्राप्ताः
प्राप्नुवन्त्य् उत्सृतीः पुनः [मेधातिथिपाठः - उच्छ्रितीः] ॥ ५.४० ॥

041 मधुपर्के च ...{Loading}...

मधुपर्के च यज्ञे च
पितृ-दैवत-कर्मणि ।
अत्रैव पशवो हिंस्या
नाऽन्यत्रेत्य् अब्रवीन् मनुः ॥ ५.४१ ॥

042 एष्व् अर्थेषु ...{Loading}...

एष्व् अर्थेषु पशून् हिंसन्
वेद-तत्त्वार्थ-विद् द्विजः ।
आत्मानं च पशुं चैव
गमयत्य् उत्तमं गतिम् ॥ ५.४२ ॥

043 गृहे गुराव् ...{Loading}...

गृहे गुराव् अरण्ये वा
निवसन्न् आत्मवान् द्विजः ।
नाऽवेद-विहितां हिंसाम्
आपद्य् अपि समाचरेत् ॥ ५.४३ ॥

044 या वेद-विहिता ...{Loading}...

या वेद-विहिता हिंसा
नियतास्मिंश् चराचरे ।
अहिंसाम् एव तां विद्याद्
वेदाद् धर्मो हि निर्बभौ ॥ ५.४४ ॥

अहिंसाप्रशंसा

045 यो ऽहिंसकानि ...{Loading}...

यो ऽहिंसकानि भूतानि
हिनस्त्य् आत्म-सुखेच्छया ।
स जीवांश् च मृतश् चैव
न क्व चित् सुखम् एधते ॥ ५.४५ ॥

046 यो बन्धन-वध-क्लेशान् ...{Loading}...

यो बन्धन-वध-क्लेशान्
प्राणिनां न चिकीर्षति ।
स सर्वस्य हितप्रेप्सुः
सुखम् अत्यन्तम् अश्नुते ॥ ५.४६ ॥

047 यद् ध्यायति ...{Loading}...

यद् ध्यायति यत् कुरुते
रतिं बध्नाति यत्र च ।
तद् अवाप्नोत्य् अयत्नेन
यो हिनस्ति न किं चन ॥ ५.४७ ॥+++(5)+++

048 नाऽकृत्वा प्राणिनाम् ...{Loading}...

नाऽकृत्वा प्राणिनां हिंसां
मांसम् उत्पद्यते क्व चित् ।
न च प्राणि-वधः स्वर्ग्यस्
तस्मान् मांसं विवर्जयेत् ॥ ५.४८ ॥

049 समुत्पत्तिञ् च ...{Loading}...

समुत्पत्तिं च मांसस्य
वध-बन्धौ च देहिनाम् ।
प्रसमीक्ष्य निवर्तेत
सर्व-मांसस्य भक्षणात् ॥ ५.४९ ॥

050 न भक्षयति ...{Loading}...

न भक्षयति यो मांसं
विधिं हित्वा पिशाचवत् ।
न लोके ऽप्रियतां याति
व्याधिभिश् च न पीड्यते ॥ ५.५० ॥

051 अनुमन्ता विशसिता ...{Loading}...

अनुमन्ता विशसिता
निहन्ता क्रय-विक्रयी ।
संस्कर्ता चोपहर्ता च
खादकश् चेति घातकाः ॥ ५.५१ ॥+++(4)+++

052 स्वमांसम् परमांसेन ...{Loading}...

स्वमांसं परमांसेन
यो वर्धयितुम् इच्छति ।
अनभ्यर्च्य पितॄन् देवांस्
ततो ऽन्यो नाऽस्त्य् अपुण्यकृत् ॥ ५.५२ ॥

053 वर्षे वर्षे ...{Loading}...

वर्षे वर्षे ऽश्वमेधेन
यो यजेत शतं समाः ।
मांसानि च न खादेद् यस्
तयोः पुण्यफलं समम् ॥ ५.५३ ॥

054 फल-मूलाशनैर् मेध्यैर् ...{Loading}...

फल-मूलाशनैर् मेध्यैर्
मुन्य्-अन्नानां च भोजनैः ।
न तत् फलम् अवाप्नोति
यन् मांस-परिवर्जनात् ॥ ५.५४ ॥

055 मां स ...{Loading}...

मां स भक्षयितामुत्र
यस्य मांसम् इहाऽद्म्य् अहम् ।
एतन् मांसस्य मांसत्वं
प्रवदन्ति मनीषिणः ॥ ५.५५ ॥+++(4)+++

056 न मांस-भक्षणे ...{Loading}...

न मांस-भक्षणे दोषो
न मद्ये न च मैथुने ।
प्रवृत्तिर् एषा भूतानां
निवृत्तिस् तु महाफला ॥ ५.५६ ॥

आशौचम्

057 प्रेत-शुद्धिम् प्रवक्ष्यामि ...{Loading}...

प्रेत-शुद्धिं प्रवक्ष्यामि
द्रव्य-शुद्धिं तथैव च ।
चतुर्णाम् अपि वर्णानां
यथावद् अनुपूर्वशः ॥ ५.५७ ॥

058 दन्त-जाते ऽनुजाते ...{Loading}...

दन्त-जाते ऽनुजाते च
कृत-चूडे च संस्थिते ।
अशुद्धा बान्धवाः सर्वे
सूतके च तथोच्यते ॥ ५.५८ ॥

059 दशाहं शावम् ...{Loading}...

दशाहं शावम् आशौचं
सपिण्डेषु विधीयते ।
अर्वाक् सञ्चयनाद् अस्थ्नां
त्र्यहम् एकाहम् एव वा ॥ ५.५९ ॥

सापिण्ड्यम्

060 सपिण्डता तु ...{Loading}...

+++(प्रपितामहस्य प्रपितामहं यावत् कुलजेषु वर्तमाना)+++
सपिण्डता तु पुरुषे
सप्तमे विनिवर्तते ।
समानोदक-भावस् तु
जन्म-नाम्नोर् अवेदने
+++(चतुर्दशसु पूर्वजस्तरेष्व् अन्यतमे समान इति, ततोऽपि प्राचीनासम्बन्धा गोत्रजा एवेति च केचित्)+++॥ ५.६० ॥

061 यथेदं शावम् ...{Loading}...

यथेदं शावम् आशौचं
सपिण्डेषु विधीयते [Not in M] ।
जनने ऽप्य् एवम् एव स्यान्
निपुणं शुद्धिम् इच्छताम् [Not in M] ॥ ५.६१ ॥+++(4)+++

आशौचान्तरम्

062 सर्वेषां शावम् ...{Loading}...

सर्वेषां शावम् आशौचं
माता-पित्रोस् तु सूतकम्
[मेधातिथिपाठः - जनने ऽप्य् एवम् एव स्यान्
माता-पित्रोस् तु सूतकम्] ।
सूतकं मातुर् एव स्याद्
+++(त्र्यहात् परम्)+++ उपस्पृश्य पिता शुचिः ॥ ५.६२ ॥ [६१ मेधातिथिपाठे]

063 निरस्य तु ...{Loading}...

निरस्य तु पुमाञ् शुक्रम्
उपस्पृश्यैव शुध्यति ।
+++(तदपेक्षया, प्रसवे)+++ बैजिकाद् अभिसम्बन्धाद्
अनुरुन्ध्याद् अघं त्र्यहम् +++(पितुः)+++ ॥ ५.६३ ॥ [६२ मेधातिथिपाठे]

064 अह्ना चैकेन ...{Loading}...

अह्ना चैकेन रात्र्या च
त्रिरात्रैर् एव च त्रिभिः +++(→१० दिनैः)+++।
शव-स्पृशो विशुध्यन्ति,
त्र्यहाद् उदक-दायिनः ॥ ५.६४ ॥ [६३ मेधातिथिपाठे]

065 गुरोः प्रेतस्य ...{Loading}...

गुरोः प्रेतस्य शिष्यस् तु
पितृमेधं+++(=चरमेष्टिं)+++ समाचरन् ।
प्रेतहारैः समं तत्र
दशरात्रेण शुध्यति [मेधातिथिपाठः - प्रेताहारैः] ॥ ५.६५ ॥ [६४ मेधातिथिपाठे]

066 रात्रिभिर् मास-तुल्याभिर् ...{Loading}...

रात्रिभिर् मास-तुल्याभिर्
गर्भस्रावे विशुध्यति +++(स्त्रीः)+++ ।
रजस्य् उपरते साध्वी
स्नानेन स्त्री रजस्वला +++(शुध्यति)+++ ॥ ५.६६ ॥ [६५ मेधातिथिपाठे]

067 नृणाम् अकृतचूडानाम् ...{Loading}...

नृणाम् अकृतचूडानां
विशुद्धिर् नैशिकी स्मृता ।
निर्वृत्त-चूडकानां तु
त्रिरात्राच् छुद्धिर् इष्यते [मेधातिथिपाठः - निर्वृत्त-मुण्डकानां] ॥ ५.६७ ॥ [६६ मेधातिथिपाठे]

मृते शिशौ

068 ऊन-द्विवार्षिकम् प्रेतम् ...{Loading}...

ऊन-द्विवार्षिकं प्रेतं
निदध्युर् बान्धवा बहिः ।
अलङ्कृत्य शुचौ भूमाव्
अस्थिसञ्चयनाद् ऋते +++(स्थाने)+++ ॥ ५.६८ ॥ [६७ मेधातिथिपाठे]+++(5)+++

069 नाऽस्य कार्यो ...{Loading}...

नाऽस्य कार्यो ऽग्निसंस्कारो
न च कार्योदकक्रिया ।
अरण्ये काष्ठवत् त्यक्त्वा
क्षपेयुस्+++(=उदास्येयुः - कार्यान्तरम् उपेक्ष्य)+++ त्र्यहम् एव तु [मेधातिथिपाठः - क्षपेत त्र्यहम् एव च] ॥ ५.६९ ॥ [६८ मेधातिथिपाठे]

070 नाऽत्रिवर्षस्य कर्तव्या ...{Loading}...

नाऽत्रिवर्षस्य कर्तव्या
बान्धवैर् उदकक्रिया ।
जात-दन्तस्य वा कुर्युर्
नाम्नि वापि कृते सति ॥ ५.७० ॥ [६९ मेधातिथिपाठे]

अन्यत्र

071 स-ब्रह्मचारिण्य् एकाहम् ...{Loading}...

स-ब्रह्मचारिण्य् एकाहम्
अतीते क्षपणं स्मृतम् ।
जन्मन्य् एकोदकानां तु
त्रिरात्राच् छुद्धिर् इष्यते ॥ ५.७१ ॥ [७० मेधातिथिपाठे]

072 स्त्रीणाम् असंस्कृतानाम् ...{Loading}...

स्त्रीणाम् +++(विवाहेन)+++ असंस्कृतानां तु
त्र्यहाच् छुध्यन्ति बान्धवाः ।
यथोक्तेनैव कल्पेन
शुध्यन्ति तु स-नाभयः ॥ ५.७२ ॥ [७१ मेधातिथिपाठे]

073 अ-क्षार-लवणान्नाः स्युर् ...{Loading}...

अ-क्षार-लवणान्नाः स्युर्
निमज्जेयुश् च ते त्र्यहम् ।
मांसाशनं च नाऽश्नीयुः
शयीरंश् च पृथक् क्षितौ ॥ ५.७३ ॥ [७२ मेधातिथिपाठे]

असन्निधौ

074 सन्निधाव् एष ...{Loading}...

सन्निधाव् एष वै कल्पः
शावाशौचस्य कीर्तितः ।
असन्निधाव् अयं ज्ञेयो
विधिः सम्बन्धि+++(=समानोदक)+++-बान्धवैः+++(=सपिण्डैः)+++ ॥ ५.७४ ॥ [७३ मेधातिथिपाठे]

075 विगतन् तु ...{Loading}...

विगतं तु विदेश-स्थं
शृणुयाद् यो ह्य् अ-निर्-दशम्+++(=अनिर्गत-दशाहम्)+++ ।
यच् छेषं दश-रात्रस्य
तावद् एवाऽशुचिर् भवेत् ॥ ५.७५ ॥ [७४ मेधातिथिपाठे]

076 अतिक्रान्ते दशाहे ...{Loading}...

अतिक्रान्ते दशाहे च
त्रिरात्रम् अशुचिर् भवेत् ।
संवत्सरे व्यतीते तु
स्पृष्ट्वैवापो विशुध्यति +++(पितृ-भिन्नः)+++॥ ५.७६ ॥ [७५ मेधातिथिपाठे]+++(5)+++

077 निर्दशञ् ज्ञातिमरणम् ...{Loading}...

निर्दशं+++(=निर्गत-दशाहं)+++ ज्ञाति-मरणं
श्रुत्वा पुत्रस्य जन्म च ।
स-वासा जलम् आप्लुत्य
शुद्धो भवति मानवः +++(स्पर्शविषय एवेति केचित्)+++ ॥ ५.७७ ॥ [७६ मेधातिथिपाठे]

078 बाले देशान्तरस्थे ...{Loading}...

बाले +++(जाते)+++ देशान्तरस्थे च,
पृथक्-पिण्डे च संस्थिते ।
स-वासा जलम् आप्लुत्य
सद्य एव विशुध्यति ॥ ५.७८ ॥ [७७ मेधातिथिपाठे]

079 अन्तर्-दशाहे स्याताम् ...{Loading}...

अन्तर्-दशाहे स्यातां चेत्
पुनर् मरण-जन्मनी [मेधातिथिपाठः - चेत् स्यातां] ।
तावत् स्याद् अशुचिर् विप्रो
यावत् तत् स्याद् अ-निर्-दशम् +++(=अनिर्गतदशाहम्)+++ ॥ ५.७९ ॥ [७८ मेधातिथिपाठे]

080 त्रिरात्रम् आहुर् ...{Loading}...

त्रिरात्रम् आहुर् आशौचम्
आचार्ये संस्थिते सति ।
तस्य पुत्रे च पत्न्यां च
दिवा-रात्रम् इति स्थितिः ॥ ५.८० ॥ [७९ मेधातिथिपाठे]

081 श्रोत्रिये तूपसम्पन्ने ...{Loading}...

श्रोत्रिये +++(मैत्र्यादिभिस्)+++ तूपसम्पन्ने
त्रिरात्रम् अशुचिर् भवेत् ।
मातुले +++(पूर्वोत्तर-रात्रि-)+++पक्षिणीं रात्रिं
शिष्यर्त्विग्-बान्धवेषु च ॥ ५.८१ ॥ [८० मेधातिथिपाठे]

082 प्रेते राजनि ...{Loading}...

प्रेते राजनि स-ज्योतिर् +++(=दिनान्तं यावत् [आशौचं])+++
यस्य स्याद् विषये स्थितः ।
अश्रोत्रिये त्व् अहः कृत्स्नम्
अनूचाने तथा गुरौ [मेधातिथिपाठः - कृत्स्नाम्] ॥ ५.८२ ॥ [८१ मेधातिथिपाठे]

083 शुद्ध्येद् विप्रो ...{Loading}...

शुद्ध्येद् विप्रो दशाहेन
द्वा-दशाहेन भूमिपः ।
वैश्यः पञ्च-दशाहेन
शूद्रो मासेन शुध्यति ॥ ५.८३ ॥ [८२ मेधातिथिपाठे]

नियमान्तरम्

084 न वर्धयेद् ...{Loading}...

न वर्धयेद् अघाहानि,
+++(अनग्निक्रिया इव)+++ प्रत्यूहेन् नाऽग्निषु क्रियाः +++(- अपि तु ताः कुर्यात्)+++ ।
न च तत्कर्म कुर्वाणः
+++(मृतस्य)+++ स-नाभ्यो ऽप्य् अशुचिर् भवेत् ॥ ५.८४ ॥ [८३ मेधातिथिपाठे]

क्षुद्राशौचानि

085 दिवाकीर्तिम् उदक्याम् ...{Loading}...

दिवा-कीर्तिम्+++(=चण्डालं)+++, उदक्यां+++(=रजस्वलां)+++ च
पतितं, सूतिकां तथा ।
शवं, तत्-स्पृष्टिनं, चैव
स्पृष्ट्वा स्नानेन शुध्यति ॥ ५.८५ ॥ [८४ मेधातिथिपाठे]

086 आचम्य प्रयतो ...{Loading}...

आचम्य प्रयतो नित्यं
जपेद् अशुचि-दर्शने ।
सौरान् मन्त्रान् यथोत्साहं
पावमानीश् च शक्तितः ॥ ५.८६ ॥ [८५ मेधातिथिपाठे]

087 नारं स्पृष्ट्वास्थि ...{Loading}...

नारं स्पृष्ट्वास्थि स-स्नेहं
स्नात्वा विप्रो विशुध्यति ।
आचम्यैव तु निःस्नेहं,
गाम् आलभ्या ऽर्कम् ईक्ष्य वा ॥ ५.८७ ॥ [८६ मेधातिथिपाठे]

088 आदिष्टी नोदकम् ...{Loading}...

आदिष्टी+++(=शिष्यः)+++ +++(तर्पणेन)+++ नोदकं कुर्याद्
आ व्रतस्य समापनात् ।
समाप्ते तूदकं कृत्वा
त्रिरात्रेणैव शुध्यति ॥ ५.८८ ॥ [८७ मेधातिथिपाठे]

अनाशौचम्

089 वृथा-सङ्कर-जातानाम् प्रव्रज्यासु ...{Loading}...

वृथा-सङ्कर-जातानां,
+++(सन्न्यासादिषु)+++ प्रव्रज्यासु +++(क्रियासु)+++ च तिष्ठताम् ।
आत्मनस् त्यागिनां चैव
निवर्तेतोदकक्रिया ॥ ५.८९ ॥ [८८ मेधातिथिपाठे]

090 पाषण्डम् आश्रितानाम् ...{Loading}...

पाषण्डम् आश्रितानां च
चरन्तीनां च कामतः ।
गर्भ-भर्तृ-द्रुहां चैव
सुरापीनां च योषिताम् ॥ ५.९० ॥ [८९ मेधातिथिपाठे]

091 आचार्यं स्वम् ...{Loading}...

आचार्यं स्वम् उपाध्यायं
पितरं मातरं गुरुम् ।
+++(शरीरनयनेन)+++ निर्हृत्य तु व्रती प्रेतान्
न व्रतेन वियुज्यते ॥ ५.९१ ॥ [९० मेधातिथिपाठे]

092 दक्षिणेन मृतम् ...{Loading}...

दक्षिणेन +++(द्वारेण)+++ मृतं शूद्रं
पुर-द्वारेण निर्हरेत् ।
पश्चिमोत्तर-पूर्वैस् तु
यथायोगं द्विजन्मनः ॥ ५.९२ ॥ [९१ मेधातिथिपाठे]

093 न राज्ञाम् ...{Loading}...

न राज्ञाम् अघदोषो ऽस्ति
व्रतिनां न च सत्त्रिणाम् ।
ऐन्द्रं स्थानम् उपासीना
ब्रह्मभूता हि ते सदा ॥ ५.९३ ॥ [९२ मेधातिथिपाठे]+++(5)+++

094 राज्ञो महात्मिके ...{Loading}...

राज्ञो महात्मिके स्थाने
सद्यःशौचं विधीयते ।
प्रजानां परिरक्षार्थम्
आसनं चाऽत्र कारणम् ॥ ५.९४ ॥ [९३ मेधातिथिपाठे]

095 डिम्भाहव-हतानाञ् च ...{Loading}...

डिम्भाहव+++(=riot)+++-हतानां च
विद्युता पार्थिवेन च [मेधातिथिपाठः - डिम्बाहव-हतानां] ।
गो-ब्राह्मणस्य चैवाऽर्थे
यस्य +++(आशौचम् मास्त्व् अस्येति)+++ चेच्छति पार्थिवः ॥ ५.९५ ॥ [९४ मेधातिथिपाठे]

096 सोमाग्न्य्-अर्कानिलेन्द्राणां वित्ताप्पत्योर् ...{Loading}...

सोमाग्न्य्-अर्कानिलेन्द्राणां
वित्ताप्पत्योर् यमस्य च ।
अष्टानां लोकपालानां
वपुर् धारयते नृपः ॥ ५.९६ ॥ [९५ मेधातिथिपाठे]

097 लोकेशाधिष्ठितो राजा ...{Loading}...

लोकेशाधिष्ठितो राजा
नाऽस्याशौचं विधीयते ।
शौचाशौचं हि मर्त्यानां,
लोकेभ्यः +++(आशौच)+++प्रभवाऽप्ययौ+++(=प्रवृत्तिनिवृत्ती)+++ +++(न तु लोकेशानाम्)+++ ॥ ५.९७ ॥ [९६ मेधातिथिपाठे]

098 उद्यतैर् आहवे ...{Loading}...

उद्यतैर् आहवे शस्त्रैः
क्षत्र-धर्म-हतस्य च ।
सद्यः +++(पूर्णताम् आप्य)+++ सन्तिष्ठते यज्ञस्
तथाशौचम् इति स्थितिः ॥ ५.९८ ॥ [९७ मेधातिथिपाठे]

शुचिप्राप्तिः

099 विप्रः शुध्यत्य् ...{Loading}...

विप्रः शुध्यत्य् अपः स्पृष्ट्वा
क्षत्रियो वाहनायुधम् ।
वैश्यः प्रतोदं रश्मीन् वा
यष्टिं शूद्रः कृत-क्रियः ॥ ५.९९ ॥ [९८ मेधातिथिपाठे]

असपिण्डेषु

100 एतद् वो ...{Loading}...

एतद् वो ऽभिहितं शौचं
सपिण्डेषु द्विजोत्तमाः ।
असपिण्डेषु सर्वेषु
प्रेतशुद्धिं निबोधत ॥ ५.१०० ॥ [९९ मेधातिथिपाठे]

101 असपिण्डन् द्विजम् ...{Loading}...

असपिण्डं द्विजं प्रेतं
विप्रो निर्हृत्य बन्धुवत् ।
विशुध्यति त्रिरात्रेण
मातुर् आप्तांश् च बान्धवान् ॥ ५.१०१ ॥ [१०० मेधातिथिपाठे]

102 यद्य् अन्नम् ...{Loading}...

यद्य् अन्नम् अत्ति तेषां तु
दशाहेनैव शुध्यति ।
अनदन्न् अन्नम् अह्नैव
न चेत् तस्मिन् गृहे वसेत् ॥ ५.१०२ ॥ [१०१ मेधातिथिपाठे]

103 अनुगम्येच्छया प्रेतम् ...{Loading}...

अनुगम्येच्छया प्रेतं
ज्ञातिम् अज्ञातिम् एव च [मेधातिथिपाठः - अज्ञातिम् एव वा] ।
स्नात्वा स-चैलः स्पृष्ट्वाग्निं
घृतं प्राश्य विशुध्यति [मेधातिथिपाठः - स-चैलं, विशुद्ध्यति] ॥ ५.१०३ ॥ [१०२ मेधातिथिपाठे]

प्रकीर्ण-नियमाः

104 न विप्रम् ...{Loading}...

न विप्रं स्वेषु तिष्ठत्सु
मृतं शूद्रेण नाययेत् ।
अस्वर्ग्या ह्य् आहुतिः सा स्याच्
छूद्र-संस्पर्श-दूषिता ॥ ५.१०४ ॥ [१०३ मेधातिथिपाठे]

शुचि-हेतवः

105 ज्ञानन् तपो ...{Loading}...

ज्ञानं तपो ऽग्निर् आहारो
मृन् मनो वार्य् उपाञ्जनम् ।
वायुः कर्माऽर्क-कालौ च
शुद्धेः कर्तॄणि देहिनाम् ॥ ५.१०५ ॥ [१०४ मेधातिथिपाठे]+++(5)+++

106 सर्वेषाम् एव ...{Loading}...

सर्वेषाम् एव शौचानाम्
अर्थ-शौचं परं स्मृतं ।
यो ऽर्थे शुचिर् हि स शुचिर्
न मृद्-वारि-शुचिः शुचिः ॥ ५.१०६ ॥ [१०५ मेधातिथिपाठे]+++(5)+++

107 क्षान्त्या शुध्यन्ति ...{Loading}...

क्षान्त्या शुध्यन्ति विद्वांसो
दानेनाऽकार्यकारिणः [मेधातिथिपाठः - शुद्ध्यन्ति] ।
प्रच्छन्न-पापा जप्येन
तपसा वेदवित्तमाः ॥ ५.१०७ ॥ [१०६ मेधातिथिपाठे] +++(4)+++

108 मृत्-तोयैः शुध्यते ...{Loading}...

मृत्-तोयैः शुध्यते शोध्यं
नदी वेगेन शुध्यति ।
रजसा स्त्री मनोदुष्टा
सन्न्यासेन द्विजोत्तमाः ॥ ५.१०८ ॥ [१०७ मेधातिथिपाठे]

109 अद्भिर् गात्राणि ...{Loading}...

अद्भिर् गात्राणि शुध्यन्ति
मनः सत्येन शुध्यति ।
विद्या-तपोभ्यां भूतात्मा
बुद्धिर् ज्ञानेन शुध्यति [मेधातिथिपाठः - शुद्ध्यति] ॥ ५.१०९ ॥ [१०८ मेधातिथिपाठे]

द्रव्येषु

110 एष शौचस्य ...{Loading}...

एष शौचस्य वः प्रोक्तः
शरीरस्य विनिर्णयः ।
नानाविधानां द्रव्याणां
शुद्धेः शृणुत निर्णयम् ॥ ५.११० ॥ [१०९ मेधातिथिपाठे]

111 तैजसानाम् मणीनाम् ...{Loading}...

तैजसानां मणीनां च
सर्वस्याऽश्म-मयस्य च ।
भस्मनाद्भिर् मृदा चैव
शुद्धिर् उक्ता मनीषिभिः ॥ ५.१११ ॥ [११० मेधातिथिपाठे]

112 निर्लेपङ् काञ्चनम् ...{Loading}...

निर्लेपं काञ्चनं भाण्डम्
अद्भिर् एव विशुध्यति [मेधातिथिपाठः - विशुद्ध्यति] ।
अब्-जम् अश्ममयं चैव
राजतं चाऽनुपस्कृतम् ॥ ५.११२ ॥ [१११ मेधातिथिपाठे]

113 अपाम् अग्नेश् ...{Loading}...

अपाम् अग्नेश् च संयोगाद्
+हैमं रौप्यं+++(=राजतं)+++ च निर्बभौ ।
तस्मात् तयोः स्वयोन्यैव
निर्णेको+++(=शोधनं)+++ गुणवत्तरः ॥ ५.११३ ॥ [११२ मेधातिथिपाठे]

114 ताम्रायः-कांस्य-रैत्यानान् त्रपुणः ...{Loading}...

ताम्रायः-कांस्य-रैत्यानां+++(=पित्तलस्य विकारः रीति + ण्यत्)+++
त्रपुणः सीसकस्य च ।
शौचं यथार्हं कर्तव्यं
क्षाराम्लोदक-वारिभिः ॥ ५.११४ ॥ [११३ मेधातिथिपाठे]

115 द्रवाणाञ् चैव ...{Loading}...

द्रवाणां चैव सर्वेषां
शुद्धिर् उत्पवनं+++(=कस्यचिद् अंशस्यापनयनं)+++ स्मृतम् ।
प्रोक्षणं +++(घृतादीनां)+++ संहतानां च
दारवाणां च तक्षणम् ॥ ५.११५ ॥ [११४ मेधातिथिपाठे]

116 मार्जनं यज्ञपात्राणाम् ...{Loading}...

मार्जनं यज्ञपात्राणां
पाणिना यज्ञ-कर्मणि ।
चमसानां ग्रहाणां च
शुद्धिः प्रक्षालनेन तु ॥ ५.११६ ॥ [११५ मेधातिथिपाठे]

117 चरूणां स्रुक्-स्रुवाणाम् ...{Loading}...

चरूणां स्रुक्-स्रुवाणां च
शुद्धिर् उष्णेन वारिणा ।
स्फ्य-शूर्प-शकटानां च
मुसलोलूखलस्य च ॥ ५.११७ ॥ [११६ मेधातिथिपाठे]

118 अद्भिस् तु ...{Loading}...

अद्भिस् तु प्रोक्षणं शौचं
बहूनां धान्य-वाससाम् ।
प्रक्षालनेन त्व् अल्पानाम्
अद्भिः शौचं विधीयते ॥ ५.११८ ॥ [११७ मेधातिथिपाठे]

119 चैलवच् चर्मणाम् ...{Loading}...

चैल+++(=वस्त्र)+++-वच् चर्मणां शुद्धिर्
वैदलानां+++(=वार्क्षत्वगादीनां)+++ तथैव च ।
शाक-मूल-फलानां च
धान्यवच् छुद्धिर् इष्यते [मेधातिथिपाठः - तु] ॥ ५.११९ ॥ [११८ मेधातिथिपाठे]

120 कौशेयाविकयोर् ऊषैः ...{Loading}...

कौशेयाविकयोर् ऊषैः+++(=क्षारमृद्भिः)+++
कुतपानाम्+++(=कम्बलानाम्)+++ अरिष्टकैः+++(←soap berry)+++ ।
श्रीफलैर् अंशु-पट्टानां+++(←आविकम् ऊर्णामयं)+++
क्षौमाणां+++(=linen)+++ गौर-सर्षपैः ॥ ५.१२० ॥ [११९ मेधातिथिपाठे]

121 क्षौमवच् छङ्ख-शृङ्गाणाम् ...{Loading}...

क्षौमवच् छङ्ख-शृङ्गाणाम्
अस्थि-दन्त-मयस्य च ।
शुद्धिर् विजानता कार्या
गो-मूत्रेणोदकेन वा ॥ ५.१२१ ॥ [१२० मेधातिथिपाठे]

122 प्रोक्षणात् तृण-काष्ठम् ...{Loading}...

प्रोक्षणात् तृण-काष्ठं च
पलालं+++(=धान्यरहितकाण्डः)+++ चैव शुध्यति ।
मार्जनोपाञ्जनैर् वेश्म
पुनःपाकेन मृन्-मयम् ॥ ५.१२२ ॥ [१२१ मेधातिथिपाठे]

123 मद्यैर् मूत्रैः ...{Loading}...

मद्यैर् मूत्रैः पुरीषैर् वा
ष्ठीवनैः पूय-शोणितैः [Not in M] ।
संस्पृष्टं नैव शुद्ध्येत
पुनःपाकेन मृन्-मयम् ॥ ५.१२३ ॥ [५.१२३ क्ब् Not in M]

124 सम्मार्जनोपाञ्जनेन सेकेनोल्लेखनेन ...{Loading}...

सम्मार्जनोपाञ्जनेन
सेकेनोल्लेखनेन च ।
गवां च परिवासेन
भूमिः शुध्यति पञ्चभिः [मेधातिथिपाठः - शुद्ध्यति] ॥ ५.१२४ ॥ [१२२ मेधातिथिपाठे]

125 पक्षि-जग्धङ् गवा ...{Loading}...

पक्षि-जग्धं गवा घ्रातम्
+++(श्वासेन)+++ अव-धूतम् अवक्षुतम् ।
दूषितं केश-कीटैश् च
मृत्-प्रक्षेपेण शुध्यति ॥ ५.१२५ ॥ [१२३ मेधातिथिपाठे]

126 यावन् नाऽपैत्य् ...{Loading}...

यावन् नाऽपैत्य् अमेध्याक्ताद्
गन्धो लेपश् च तत्-कृतः ।
तावन् मृद्-वारि चादेयं
सर्वासु द्रव्य-शुद्धिषु ॥ ५.१२६ ॥ [१२४ मेधातिथिपाठे] +++(4)+++

127 त्रीणि देवाः ...{Loading}...

त्रीणि देवाः पवित्राणि
ब्राह्मणानाम् अकल्पयन् ।
अदृष्टम्, अद्भिर् निर्णिक्तं
यच् च वाचा प्रशस्यते ॥ ५.१२७ ॥ [१२५ मेधातिथिपाठे]

128 आपः शुद्धा ...{Loading}...

आपः शुद्धा भूमिगता
वैतृष्ण्यं यासु गोर् भवेत् ।
अव्याप्ताश् चेद् अमेध्येन
+++(दुर्)+++गन्ध-वर्ण-रसान्विताः ॥ ५.१२८ ॥ [१२६ मेधातिथिपाठे]

129 नित्यं शुद्धः ...{Loading}...

नित्यं शुद्धः कारु-हस्तः
पण्ये यच् च प्रसारितम् [मेधातिथिपाठः - पण्यं] ।
ब्रह्मचारिगतं भैक्ष्यं
नित्यं मेध्यम् इति स्थितिः ॥ ५.१२९ ॥ [१२७ मेधातिथिपाठे] +++(5)+++

130 नित्यम् आस्यम् ...{Loading}...

नित्यम् आस्यं+++(=मुखं)+++ शुचि स्त्रीणां
शकुनिः फल-पातने ।
प्रस्रवे च शुचिर् वत्सः
श्वा मृग-ग्रहणे शुचिः ॥ ५.१३० ॥ [१२८ मेधातिथिपाठे] +++(4)+++

131 श्वभिर् हतस्य ...{Loading}...

श्वभिर् हतस्य यन् मांसं
शुचि तन् मनुर् अब्रवीत् ।
क्रव्याद्भिश् च हतस्याऽन्यैश्
चण्डालाद्यैश् च दस्युभिः ॥ ५.१३१ ॥ [१२९ मेधातिथिपाठे] +++(4)+++

132 ऊर्ध्वन् नाभेर् ...{Loading}...

ऊर्ध्वं नाभेर् यानि खानि+++(=रन्ध्राणि)+++
तानि मेध्यानि सर्वशः ।
यान्य् अधस् तान्य् अमेध्यानि
देहाच् चैव मलाश् च्युताः ॥ ५.१३२ ॥ [१३० मेधातिथिपाठे]

133 मक्षिका विप्रुषश् ...{Loading}...

मक्षिका विप्रुषश्+++(=सूक्ष्मजलबिन्दवः)+++ छाया
गौर् अश्वः सूर्य-रश्मयः ।
रजो भूर् वायुर् अग्निश् च
स्पर्शे मेध्यानि निर्दिशेत् ॥ ५.१३३ ॥ [१३१ मेधातिथिपाठे]

मलादिषु शौचम्

134 विण्-मूत्रोत्सर्ग-शुद्ध्य्-अर्थम् मृद्-वार्य् ...{Loading}...

विण्-मूत्रोत्सर्ग-शुद्ध्य्-अर्थं
मृद्-वार्य् आदेयम् अर्थवत् ।
दैहिकानां मलानां च
शुद्धिषु +++(वक्ष्यमाणेषु)+++ द्वादशस्व् अपि ॥ ५.१३४ ॥ [१३२ मेधातिथिपाठे]

135 वसा शुक्रम् ...{Loading}...

वसा+++(=स्नेहः)+++ शुक्रम् असृङ् मज्जा
मूत्र-विट् घ्राण-कर्ण-विट् ।
श्लेश्म अश्रु दूषिका+++(=नेत्रमलम्)+++ स्वेदो
द्वादशैते नृणां मलाः ॥ ५.१३५ ॥ [१३३ मेधातिथिपाठे]

136 एका लिङ्गे ...{Loading}...

एका लिङ्गे, गुदे तिस्रस्
तथैकत्र करे दश ।
उभयोः सप्त दातव्या
मृदः शुद्धिम् अभीप्सता ॥ ५.१३६ ॥ [१३४ मेधातिथिपाठे]

137 एतच् छौचम् ...{Loading}...

एतच् छौचं गृहस्थानां
द्विगुणं ब्रह्मचारिणाम् ।
त्रिगुणं स्याद् वनस्थानां
यतीनां तु चतुर्-गुणम् ॥ ५.१३७ ॥ [१३५ मेधातिथिपाठे]

138 कृत्वा मूत्रम् ...{Loading}...

कृत्वा मूत्रं पुरीषं वा
+++(नाभेर् ऊर्ध्वं वर्तमानानि)+++ खान्य्+++(=रन्ध्राणि)+++ आचान्त उपस्पृशेत् ।
वेदम् अध्येष्यमाणश् च
अन्नम् अश्नंश् च सर्वदा ॥ ५.१३८ ॥ [१३६ मेधातिथिपाठे]

139 त्रिर् आचामेद् ...{Loading}...

त्रिर् आचामेद् अपः पूर्वं
द्विः प्रमृज्यात् ततो मुखम् ।
शारीरं शौचम् इच्छन् हि
स्त्री शूद्रस् तु सकृत् सकृत् ॥ ५.१३९ ॥ [१३७ मेधातिथिपाठे]

140 शूद्राणाम् मासिकम् ...{Loading}...

शूद्राणां मासिकं कार्यं
वपनं न्याय-वर्तिनाम् ।
वैश्यवच् छौच-कल्पश् च
द्विजोच्छिष्टं च भोजनम् ॥ ५.१४० ॥ [१३८ मेधातिथिपाठे]

141 नोच्छिष्टङ् कुर्वते ...{Loading}...

नोच्छिष्टं कुर्वते मुख्या
विप्रुषो ऽङ्गं न यान्ति याः ।
न श्मश्रूणि गतान्य् आस्यं
न दन्तान्तर्-अधिष्ठितम् ॥ ५.१४१ ॥ [१३९ मेधातिथिपाठे] +++(5)+++

142 स्पृशन्ति बिन्दवः ...{Loading}...

+++(पानसमये ऽङ्गुलीनां मध्यतः पतित्वा + उत्पत्य)+++
स्पृशन्ति बिन्दवः पादौ
य आचामयतः परान् ।
भौमिकैस् ते समा ज्ञेया
न तैर् आप्रयतो भवेत् [मेधातिथिपाठः - अप्रयतो] ॥ ५.१४२ ॥ [१४० मेधातिथिपाठे]

143 उच्छिष्टेन तु ...{Loading}...

उच्छिष्टेन+++(=अप्रयतेन)+++ तु संस्पृष्टो
द्रव्य-हस्तः कथं चन ।
अनिधायैव तद् द्रव्यम्
आचान्तः शुचिताम् इयात् ॥ ५.१४३ ॥ [१४१ मेधातिथिपाठे]

144 वान्तो विरिक्तः ...{Loading}...

+++(भोजनात् बहोः कालात् परम्)+++ वान्तो +++(बहुवारम् उच्चारवेगादिभिर्)+++ विरिक्तः स्नात्वा तु
घृत-प्राशनम् आचरेत् ।
आचामेद् एव भुक्त्वान्नं +++(यो वान्तो विरिक्तो वा)+++,
स्नानं मैथुनिनः स्मृतम् ॥ ५.१४४ ॥ [१४२ मेधातिथिपाठे] +++(5)+++

145 सुप्त्वा क्षुत्वा ...{Loading}...

सुप्त्वा क्षुत्वा च भुक्त्वा च
निष्ठीव्योक्त्वानृतानि च ।
पीत्वापो ऽध्येष्यमाणश् च
आचामेत् प्रयतो ऽपि सन् ॥ ५.१४५ ॥ [१४३ मेधातिथिपाठे] +++(5)+++

स्त्री-धर्मः

146 एषां शौचविधिः ...{Loading}...

एषां शौचविधिः कृत्स्नो
द्रव्यशुद्धिस् तथैव च [मेधातिथिपाठः - एष] ।
उक्तो वः सर्ववर्णानां
स्त्रीणां धर्मान् निबोधत ॥ ५.१४६ ॥ [१४४ मेधातिथिपाठे]

147 बालया वा ...{Loading}...

बालया वा युवत्या वा
वृद्धया वापि योषिता ।
न स्वातन्त्र्येण कर्तव्यं
किं चिद् कार्यं गृहेष्व् अपि ॥ ५.१४७ ॥ [१४५ मेधातिथिपाठे] +++(4)+++

148 बाल्ये पितुर् ...{Loading}...

बाल्ये पितुर् वशे तिष्ठेत्
पाणि-ग्राहस्य यौवने ।
पुत्राणां भर्तरि प्रेते
न भजेत् स्त्री स्वतन्त्रताम् ॥ ५.१४८ ॥ [१४६ मेधातिथिपाठे]

149 पित्रा भर्त्रा ...{Loading}...

पित्रा भर्त्रा सुतैर् वापि
नेच्छेद् विरहम् आत्मनः ।
एषां हि विरहेण स्त्री
गर्ह्ये कुर्याद् उभे कुले ॥ ५.१४९ ॥ [१४७ मेधातिथिपाठे]

150 सदा प्रहृष्टया ...{Loading}...

सदा प्रहृष्टया भाव्यं
गृह-कार्ये च दक्षया ।
सुसंस्कृतोपस्करया +++(=शुद्ध-भाण्डाय)+++
व्यये चाऽमुक्त-हस्तया ॥ ५.१५० ॥ [१४८ मेधातिथिपाठे] +++(5)+++

151 यस्मै दद्यात् ...{Loading}...

यस्मै दद्यात् पिता त्व् एनां
भ्राता वानुमते पितुः ।
तं शुश्रूषेत जीवन्तं
संस्थितं च न लङ्घयेत् +++(तदिच्छाविरोधैः)+++ ॥ ५.१५१ ॥ [१४९ मेधातिथिपाठे]

152 मङ्गलार्थं स्वस्त्ययनम् ...{Loading}...

मङ्गलार्थं स्वस्त्ययनं
यज्ञश् चासां प्रजापतेः ।
प्रयुज्यते विवाहे तु
प्रदानं स्वाम्य-कारणम् ॥ ५.१५२ ॥ [१५० मेधातिथिपाठे]

153 अनृताव् ऋतुकाले ...{Loading}...

अनृताव् ऋतुकाले च
मन्त्र-संस्कार-कृत् पतिः ।
सुखस्य नित्यं दातेह
पर-लोके च योषितः ॥ ५.१५३ ॥ [१५१ मेधातिथिपाठे]

154 वि-शीलः काम-वृत्तो ...{Loading}...

वि-शीलः काम-वृत्तो वा
गुणैर् वा परिवर्जितः ।
उपचार्यः स्त्रिया साध्व्या
सततं देववत् पतिः ॥ ५.१५४ ॥ [१५२ मेधातिथिपाठे]

155 नाऽस्ति स्त्रीणाम् ...{Loading}...

नाऽस्ति स्त्रीणां पृथग् यज्ञो
न व्रतं नाऽप्य् उपोषणम् [मेधातिथिपाठः - उपोषितम्] ।
पतिं शुश्रूषते येन
तेन स्वर्गे महीयते ॥ ५.१५५ ॥ [१५३ मेधातिथिपाठे] +++(4)+++

156 पाणिग्राहस्य साध्वी ...{Loading}...

पाणिग्राहस्य साध्वी स्त्री
जीवतो वा मृतस्य वा ।
पति-लोकम् अभीप्सन्ती
नाचरेत् किं चिद् अप्रियम् ॥ ५.१५६ ॥ [१५४ मेधातिथिपाठे]

157 कामन् तु ...{Loading}...

कामं तु क्षपयेद् देहं
पुष्प-मूल-फलैः शुभैः ।
न तु नामाऽपि गृह्णीयात्
पत्यौ प्रेते परस्य तु ॥ ५.१५७ ॥ [१५५ मेधातिथिपाठे] +++(4)+++

158 आसीता८ मरणात् ...{Loading}...

आसीता मरणात् क्षान्ता
नियता ब्रह्मचारिणी ।
यो धर्म एक-पत्नीनां+++(←एकस्य पत्नी)+++
काङ्क्षन्ती तम् अनुत्तमम् ॥ ५.१५८ ॥ [१५६ मेधातिथिपाठे]

159 अनेकानि सहस्राणि ...{Loading}...

अनेकानि सहस्राणि
कुमार-ब्रह्मचारिणाम् ।
दिवं गतानि विप्राणाम्
अकृत्वा कुलसन्ततिम् ॥ ५.१५९ ॥ [१५७ मेधातिथिपाठे] +++(4)+++

160 मृते भर्तरि ...{Loading}...

+++(विधवाया परपुरुष-निषेधे कारणम् आह)+++
मृते भर्तरि साढ्वी स्त्री
ब्रह्मचर्ये व्यवस्थिता ।
स्वर्गं गच्छत्य् अपुत्रापि
यथा ते ब्रह्मचारिणः ॥ ५.१६० ॥ [१५८ मेधातिथिपाठे]

161 अपत्यलोभाद् या ...{Loading}...

अपत्यलोभाद् या तु स्त्री
भर्तारम् अतिवर्तते ।
सेह निन्दाम् अवाप्नोति
परलोकाच् च हीयते ॥ ५.१६१ ॥ [१५९ मेधातिथिपाठे]

162 नाऽन्योत्पन्ना प्रजास्तीह ...{Loading}...

नाऽन्योत्पन्ना प्रजास् तीह
न चाऽप्य् अन्यपरिग्रहे [मेधातिथिपाठः - न चाऽन्यस्य परिग्रहे] ।
न द्वितीयश् च साध्वीनां
क्व चिद् भर्तोपदिश्यते ॥ ५.१६२ ॥ [१६० मेधातिथिपाठे]

163 पतिं हित्वापकृष्टम् ...{Loading}...

पतिं हित्वापकृष्टं स्वम्
उत्कृष्टं या निषेवते [मेधातिथिपाठः - हित्वावकृष्टं] ।
निन्द्यैव सा भवेल् लोके
पर-पूर्वेति चोच्यते ॥ ५.१६३ ॥ [१६१ मेधातिथिपाठे] +++(4)+++

164 व्यभिचारात् तु ...{Loading}...

व्यभिचारात् तु भर्तुः स्त्री
लोके प्राप्नोति निन्द्यताम् [मेधातिथिपाठः - व्यभिचारे तु] ।
शृगाल-योनिं प्राप्नोति
पाप-रोगैश् च पीड्यते ॥ ५.१६४ ॥ [१६२ मेधातिथिपाठे]

165 पतिं या ...{Loading}...

पतिं या नाऽभिचरति
मनो-वाग्-देह-संयुता [मेधातिथिपाठः - -देहसंयता] ।
सा भर्तृलोकम् आप्नोति
सद्भिः साध्वीति चोच्यते ॥ ५.१६५ ॥ [१६३ मेधातिथिपाठे]

166 अनेन नारी ...{Loading}...

अनेन नारी वृत्तेन
मनो-वाग्-देहसंयता ।
इहाऽग्र्यां कीर्तिम् आप्नोति
पतिलोकं परत्र च ॥ ५.१६६ ॥ [१६४ मेधातिथिपाठे]

167 एवं वृत्ताम् ...{Loading}...

एवं वृत्तां स-वर्णां स्त्रीं
द्विजातिः पूर्व-मारिणीम् ।
दाहयेद् अग्नि-होत्रेण
यज्ञ-पात्रैश् च धर्म-वित् ॥ ५.१६७ ॥ [१६५ मेधातिथिपाठे]

168 भार्यायै पूर्वमारिण्यै ...{Loading}...

भार्यायै पूर्व-मारिण्यै
दत्त्वाग्नीन् अन्त्य-कर्मणि ।
पुनर् दार-क्रियां कुर्यात्
पुनर् आधानम् एव च ॥ ५.१६८ ॥ [१६६ मेधातिथिपाठे] +++(5)+++

169 अनेन विधिना ...{Loading}...

अनेन विधिना नित्यं
पञ्च-यज्ञान् न हापयेत् ।
द्वितीयम् आयुषो भागं
कृत-दारो गृहे वसेत् ॥ ५.१६९ ॥ [१६७ मेधातिथिपाठे]


  1. M G: tasya, and omits tam. ↩︎

  2. M G 1st ed.: -ārthaṃ ↩︎

  3. M G: purā mṛtyur ↩︎

  4. M G add here: nāsnātakasya vijñānalepamātram adharmo ‘yam | ↩︎

  5. M G add: pādaprahāreṇa (see further down: pādaprahāreṇa yāni kṣudyante) ↩︎

  6. M G 1st ed. omit: śāke ↩︎

  7. M G 1st ed. has a very different and longer reading: asti hi tatra punaḥ śrutena vṛttau ↩︎

  8. M G 1st ed.: valkapradeśās tatraiva; G 2nd ed.: valkapradeśāt ye tatraiva ↩︎

  9. M G: piyūṣa- ↩︎

  10. M G 1st ed. add: yadi tad ↩︎

  11. M G: mudgamakuṣṭha- ↩︎

  12. M G 1st ed: tad uktam; G 2nd ed: tad ity uktam ↩︎

  13. M G 1st ed.: kenārthataḥ ↩︎

  14. M G 1st ed.: paṭhanti ↩︎

  15. M G add here: atra hi kasya pākaḥ syāt ↩︎

  16. M G: kṛtākṛtatvād ↩︎

  17. M G 1st ed.: kṛtākramasya ↩︎

  18. M G: vṛtyādi- ↩︎

  19. M G: padārthaṃ ↩︎

  20. M G 1st ed.: ayajñe hutasya ↩︎

  21. M G 1st ed.: śiṣṭaṃ proktam ↩︎

  22. M G 1st ed.: sāyam apradugdhā; G 2nd ed.: prātar adugdhā sāyam apradugdhā ↩︎

  23. M G: arthavādaḥ ↩︎

  24. M G 1st ed.: prāptasvarasāvasthāni; G 2nd ed: prāptasvārasyāni ↩︎

  25. M G 1st ed add: tu ↩︎

  26. M G: tatrobhayaraktā ↩︎

  27. M G 1st ed: nābhakṣya- ↩︎

  28. M G 1st ed.: tvāṣṭra- ↩︎

  29. M G: kasmād bhavaty ↩︎

  30. M G add: na ↩︎

  31. M G: bhinnakartṛkaś ca ↩︎

  32. M G 1st ed.: -viṣayaḥ ↩︎

  33. M G 1st ed.: anyatarat necchātaḥ ↩︎

  34. M G 1st ed.: nūnaṃ ↩︎

  35. M G: jālapāde pratiṣedhe tv asati yena tadviśeṣaṃ ↩︎

  36. M G 1st ed.: anāpadi ↩︎

  37. M G: kākolanimajyanmatsyādīnāṃ ↩︎

  38. G 2nd ed.: cāraṇyābhyanujñayā ↩︎

  39. M G 1st ed.: cāraṇyābhyanujñāyām apratiṣedhaś ca ↩︎

  40. M G: agrāmavāsinaḥ ↩︎

  41. M G: iti pakṣiṇām ↩︎

  42. G 1st ed.: yo māṃsāda ↩︎

  43. M G: reṣā ↩︎

  44. M G: ‘vijñātān bhakṣypakṣapatitān ↩︎

  45. M G 1st ed.: chvāvitkādayo ↩︎

  46. DK (5: 621) suggests: satrāṇy āhareyuḥ ↩︎

  47. M G 1st ed.: paurāṇā ↩︎

  48. M G: śuktasyāpi ↩︎

  49. M G: bhakṣaṇam | kāle ↩︎

  50. M G: ataḥ saṃdihya yāvatā yat ↩︎

  51. M G add: idaṃ ↩︎

  52. M G omit: tat ↩︎

  53. M G 1st ed.: snehasaṃyuktā ↩︎

  54. M G 1st ed.: eva ↩︎

  55. M G 1st ed.: atha ↩︎

  56. M G: ataccheṣasya bhakṣyatvād ↩︎

  57. M G: -bhedena kenacid ↩︎

  58. M G 1st ed: sthitasya ↩︎

  59. M G 1st ed.: ca hutaśeṣam ↩︎

  60. M G add: tu ↩︎

  61. M G add: māṃsaṃ kriyādinā ↩︎

  62. M G: ceti niḥśeṣabhūtā ↩︎

  63. M G: abhinivartate ↩︎

  64. M G: ‘vagataḥ ↩︎

  65. M G 1st ed.: gocarair yaḥ ↩︎

  66. M G: viśeṣeṇa ↩︎

  67. M G: -pratiṣedhaḥ ↩︎

  68. M G: tasmāt tacchruta- ↩︎

  69. M G 1st ed. omit: na ↩︎

  70. M G 1st ed. omit: na; G 2nd ed. places it after vṛthāmāsam api ↩︎

  71. M G omit: na ↩︎

  72. M G 1st ed.: bhakṣaṇādayas tarhi; G 2nd ed.: bhakṣaṇāya tarhi ↩︎

  73. M G omit: sa ↩︎

  74. M G omit: kāmyā ↩︎

  75. M G 1st ed.: pratiṣedhāvṛttir ↩︎

  76. M G: -nimitte abhyanujñāte ↩︎

  77. M G 1st ed.: nanu ↩︎

  78. M G: ityāder atra pratiṣedhasyāpi ↩︎

  79. M G 1st ed.: -ārheṇa ca ↩︎

  80. M G 1st ed.: vrātyutpādanena ↩︎

  81. M G: nārtvijye ↩︎

  82. M G 1st ed.: bhāsatāṃ ↩︎

  83. M G: parikrāṃtān avihitān ↩︎

  84. M G: iḍā ↩︎

  85. M G: pratīcchati ↩︎

  86. M G 1st ed.: prākramikaḥ syāc ca parpūrṇena; G 2nd ed: prākramikaḥ syāt na parpūrṇena ↩︎

  87. M G 1st ed. : anujñādānam eva; G 2nd ed.: anujñādānād aśanam eva ↩︎

  88. M G 1st ed.: aśnann ↩︎

  89. M G 1st ed. add: kāntāraṃ ↩︎

  90. M G: prokṣaṇaṃ ↩︎

  91. M G: ekattvenākalpayat ↩︎

  92. M G 1st ed.: māṃsāśī yataḥ ↩︎

  93. M G: -arthakṛte ↩︎

  94. M G 1st ed.: phalair vā vartayann agnau juhuyād āhutayaḥ kṛtvā ↩︎

  95. M G add: na ↩︎

  96. M G 1st ed. : caivāṣṭakān ↩︎

  97. M G add: athocyate ↩︎

  98. M G 1st ed.: nimittāntaraṃ ↩︎

  99. M G: yo vidhis ↩︎

  100. M G 1st ed: saṃnidhānam āśaṅkāyāṃ ↩︎

  101. M G add: kiṃ tarhi ↩︎

  102. M G 1st ed. omit: saṃbhavān ↩︎

  103. M G: -khañji-, -khaṇḍikā- ↩︎

  104. M G: tyājyaḥ ↩︎

  105. DK (5: 622) adds: kuryād iti ↩︎

  106. DK (5: 622) omits: ghṛtapaśuṃ kuryāt ↩︎

  107. J G 2st ed.: hiṃsāyāṃ ↩︎

  108. M G: nanu (I follow DK 5: 622) ↩︎

  109. M G 1st ed.: na hy etad; DK (5: 622) omits: tadā ↩︎

  110. M G 1st ed.: vadhe yajñāṅgabhūte yā bhṛtis; G 2nd ed: vadhe yajñaṅgabhūte yo vadhas ↩︎

  111. DK (5: 324): vartamānāpadeśāt ↩︎

  112. M G J: dṛṣṭavastusvābhāvyena (I follow the suggestion of DK 5: 624) ↩︎

  113. M G J: cauṣadhādīnām (I follow the suggestion of DK 5: 624) ↩︎

  114. DK (5: 624): kāmayet ↩︎

  115. M G 1st ed.: spṛṣṭatvāc ↩︎

  116. M G: yuktāṅga- ↩︎

  117. M G J: haviṣyena (I follow the suggestion of DK 5: 624) ↩︎

  118. M G 1st ed.: bhīmapravahaṇād ↩︎

  119. DK (5:624) suggests: codyante ↩︎

  120. J G 2nd ed.: svatantram evaṃ ca ↩︎

  121. DK (5: 625) suggests: anyeṣāṃ ↩︎

  122. DK (5: 625) suggests adding: ityādiṣu ↩︎

  123. M G: kṛtas ↩︎

  124. M G omit: hiṃsām ↩︎

  125. M: praṇayanaṃ; G 1st ed: prathanaṃ ↩︎

  126. M G: vittāśanādayaḥ ↩︎

  127. M G: vittāśanam ↩︎

  128. M G: kartṛvyapadeśa ↩︎

  129. M G 1st ed.:-hetūnām ↩︎

  130. M G 1st ed. omit: tad ayuktam iti ↩︎

  131. M G: yadi ↩︎

  132. M G: sa eva ↩︎

  133. J: asvatantrākaraṇaṃ ↩︎

  134. M G 1st ed.: adhyāpakahetu- ↩︎

  135. M G 1st ed.: adhyāpayati ↩︎

  136. M G: kiṃcid ↩︎

  137. M G: sarvasvaṃ dadyāt ↩︎

  138. M G: anyataraprayojakasmṛtiśaṅkayā ca ↩︎

  139. M G 1st ed.: nipuṇamennirṇītam ↩︎

  140. M G: vārthavād- ↩︎

  141. M G 1st ed.: matir ākāṅkṣīkaroti ↩︎

  142. M G: viṣayārthāḥ ↩︎

  143. M G 1st ed.: kiṃcid aśitum ↩︎

  144. This verse in YDh 3.23 in Vijñāneśvara. ↩︎

  145. M G 1st ed.: smṛti ↩︎

  146. M G: dantajātānusāhacaryāt ↩︎

  147. M G 1st ed.: prathamatṛtīya ity eṣaḥ ↩︎

  148. This verse in YDh 3.23 in Vijñāneśvara. ↩︎

  149. This verse in YDh 3.23 in Vijñāneśvara. ↩︎

  150. This verse in YDh 3.23 in Vijñāneśvara. ↩︎

  151. M: cāsya; G 1st ed. omit: svasya ↩︎

  152. M G 1st ed.: pūrvam anvayajātās ↩︎

  153. M G 1st ed.: adhyupalakṣaṇatvāc ↩︎

  154. M G 1st ed.: chara ↩︎

  155. M G 1st ed: iva velāyom; G 2nd ed.: iva velāyām ↩︎

  156. M G 1st ed: eva ↩︎

  157. M G 1st ed.: dāsīnāṃ ↩︎

  158. M G: rājānau ↩︎

  159. M G omit: iti ↩︎

  160. M G: śeṣād ↩︎

  161. M G 1st ed.: jñāne ↩︎

  162. M G 1st ed.: nābhidaghnam abhugno ↩︎

  163. M G 1st ed.: svādhyāyādiṣv apāṭhaprattyāsattyā ↩︎

  164. M G 1st ed.: śakyenaiva ↩︎

  165. M G 1st ed.: virudhyate ↩︎

  166. M G 1st ed.: eva ↩︎

  167. On this example, see Śabara on PMS 10.8.7. ↩︎

  168. M G 1st ed.: vikalpete ↩︎

  169. M G: eva tena ↩︎

  170. M G: rūḍhyā sapiṇḍebhyaḥ ↩︎

  171. M G: nivṛtta- ↩︎

  172. M G: nivṛtta- ↩︎

  173. M G 1st ed. add: yato ↩︎

  174. M G: tādṛśasyeva ↩︎

  175. M G add: ca ↩︎

  176. M G: nadītaḍāgādau ca tīrthasnānam ↩︎

  177. M G 1st ed.: deśo ↩︎

  178. M G 1st ed.: apekṣā ↩︎

  179. M G 1st ed.: kalpena yadā ↩︎

  180. M G 1st ed.L upanipātanaprāptau ↩︎

  181. M G: śālaka- ↩︎

  182. M G: mātula- ↩︎

  183. M G: ahorātri- ↩︎

  184. M G omit: na ↩︎

  185. M G: upasanne vā upasanne ca ↩︎

  186. M G: vākyaṃ ↩︎

  187. M G: nanu ↩︎

  188. M G omit: tāni ↩︎

  189. M G: vikalpante ↩︎

  190. M G: upakrāntaṃ ↩︎

  191. J: nityasvādhyāyakleśakaraṃ ↩︎

  192. M G: anuṣṭhānena duṣyāmīti ↩︎

  193. M G: āvaśyaṃ ↩︎

  194. M G: saṃnidhānātacchabdena ↩︎

  195. M G 1st ed.: na hi śavaspṛṣṭipadena ↩︎

  196. M G: itarair yuktatvāt ↩︎

  197. M G: vikalpete ↩︎

  198. J: teṣāmayādiṣyudakadānapratiṣedhaḥ; the reading here is unclear, but Jha’s reading makes little sense. ↩︎

  199. M G 1st ed.: tad uktam ↩︎

  200. M G add: na ↩︎

  201. M G: prapatanam and omits cecchatām ↩︎

  202. M G 1st ed.: ye kecana kenacit ↩︎

  203. J: ca jñātvā (Jha’s translation requires ajñātvā) ↩︎

  204. M G 1st ed. omit: na ↩︎

  205. M G: -vṛttyaikāneka- ↩︎

  206. M G omit: yatra ↩︎

  207. M G: tādarthyatānām ↩︎

  208. M G: guṇabhāvāt ↩︎

  209. M G: -opapadyeta- ↩︎

  210. M G: tadveṣāt ↩︎

  211. M G add: na ↩︎

  212. M G 1st ed.: pracyutalaukikyā ↩︎

  213. M G: abhidhānaṃ śaktim ↩︎

  214. M G: avivakṣayā nātantram ↩︎

  215. M G: yathāpi ↩︎

  216. M G: saṃbadhyate | ete ↩︎

  217. M G 1st ed.: vidhivad iti ↩︎

  218. M G: anivṛttir iti ↩︎

  219. M G: nivṛttakākṣeti ↩︎

  220. M G J: ṛtvig- ↩︎

  221. J: mukhyāyānuvṛttyā; DK (4: 950) suggests: mukhyayā tu vṛttyā ↩︎

  222. M G J: divyantarikṣa- ↩︎

  223. M: śrameṣu; G 1st ed.: sameṣu ↩︎

  224. M G places ekādaśe vakṣyati at the beginning of the commentary on verse 106. ↩︎

  225. M G 1st ed.: vegāgatāyāḥ ↩︎

  226. M G omit: na ↩︎

  227. MG 1st ed.: cintita ↩︎

  228. M G: bhasmana ↩︎

  229. M G 1st ed.: rūpato ‘pāruṣyaṃ; G 2nd ed: rūpataḥ apāruṣyaṃ ↩︎

  230. M G 1st ed.: śucitvāpādana- ↩︎

  231. M G 1st ed.: naika- ↩︎

  232. M G 1st ed.: lokāj jāyate; G 2nd ed: lokā’jñāyate ↩︎

  233. M G 1st ed: ato ’nayā ↩︎

  234. M G: śāstraviśeṣaḥ ↩︎

  235. M G 1st ed.: aśuddhe pātrasya ↩︎

  236. M G 1st ed.: vākyaṃ mūlaṃ siddhārtham eva ↩︎

  237. M G 1st ed. omit: kiṃ tu ↩︎

  238. G 2nd ed: caikavastvaṃśo ↩︎

  239. M G 1st ed.: anujñāyām ekavastvaṃśaḥ | na ca svatvaṃ ↩︎

  240. M G: candragopa-; This may be the Buddhist author Candragomin who is said to have authored a large number of texts, according to Tāranātha: “in all he composed four hundred and thirty-two separate works, of which … one hundred and eight were treatises on secular knowledge” including “fine arts, grammar, logic, medicine, prosody, dramaturgy, dictionary, poetics, astronomy, etc.” (trans. Chimpa & Chattopadhyaya, pp. 206-7). Possibly Medhātithi is noting that he did not want to follow the example of Candragomin to be too prolix. ↩︎

  241. M G 1st ed. omit: yatra ↩︎

  242. M G: godhūmamakuṣṭhaka- ↩︎

  243. M G 1st ed.: ākāra- ↩︎

  244. M G 1st ed. omit: ākaraḥ ↩︎

  245. M G: dāho nātītānāṃ (G 2nd ed. nānnītānāṃ) ↩︎

  246. M G 1st ed.: svarṇākāre; G 2nd ed: svarṇākare ↩︎

  247. M G 1st ed.: śaṅkhasphoṭanādi; G 2nd ed.: abjaṃ śaṅkhādi aśmamayaṃ sphaṭikādi ↩︎

  248. M G 1st ed. omit: yatra ↩︎

  249. M G 1st ed.: paryavasyato ↩︎

  250. M G: caityādineṣaiva ↩︎

  251. M G 1st ed. add: na ↩︎

  252. M G omit: na ↩︎

  253. M G 1st ed.: arvāk tatas ↩︎

  254. M G add: tat ↩︎

  255. M G: aduṣṭa- ↩︎

  256. M G place this phrase at the start of the commentry on the next verse. ↩︎

  257. M G: tadarthāyā mantrapravṛttau ↩︎

  258. Cite under 5.131 ↩︎

  259. G 2nd ed.: grahaṇam ↩︎

  260. M G place karmendriyāṇi before pādayor ↩︎

  261. M G 1st ed. omit: iti ↩︎

  262. M G 1st ed.: antarāsparśe ↩︎

  263. M G 1st ed. places tathā dūṣikāduṣṭena punaś cāsaṃsparśanāya at the beginning of the com. on next verse. ↩︎

  264. M G 1st ed. omit: makṣikāgrahaṇaṃ ↩︎

  265. M G: bhede ↩︎

  266. M G 1st ed.: -saṃbandhāt ↩︎

  267. M G: ’nyato ↩︎

  268. G 2nd ed. add: mṛjyetyeva ↩︎

  269. M G: niṣṭhīvyoktānṛtāni ↩︎

  270. M G: niṣṭhīvana ↩︎

  271. M G add: uktaṃ ↩︎

  272. M G 1st ed.: tasyaivānnaśuddhiḥ; G 2nd ed.: tasyaivāśaucāc chuddhi ↩︎

  273. M G: saṃbandhyate ↩︎

  274. M G 1st ed.: nityaprahasitaye ↩︎

  275. M G: svāmikārakam ↩︎

  276. M G: prajāpateḥ | prajāpater ↩︎

  277. M G: sarvatraivāpratiṣiddhavarjam (GDh reads: sarvatra vā pratiṣiddhavarjam) ↩︎

  278. M G: -virodho ↩︎

  279. M G 1st ed.: caturvidyayā; G 2nd ed.: gurvicchayā vidyayā ↩︎

  280. M G: vānapratha- ↩︎